|| वाल्मीकि रामायण - किष्किन्धाकाण्ड ||

|| सर्ग ||

२६
अभिषिक्ते तु सुग्रीवे प्रविष्टे वानरे गुहाम् |
आजगाम सह भ्रात्रा रामः प्रस्रवणं गिरिम् || १||

शार्दूलमृगसङ्घुष्टं सिंहैर्भीमरवैर्वृतम् |
नानागुल्मलतागूढं बहुपादपसङ्कुलम् || २||

ऋक्षवानरगोपुच्छैर्मार्जारैश्च निषेवितम् |
मेघराशिनिभं शैलं नित्यं शुचिजलाश्रयम् || ३||

तस्य शैलस्य शिखरे महतीमायतां गुहाम् |
प्रत्यगृह्णत वासार्थं रामः सौमित्रिणा सह || ४||

अवसत्तत्र धर्मात्मा राघवः सहलक्ष्मणः |
बहुदृश्यदरीकुञ्जे तस्मिन्प्रस्रवणे गिरौ || ५||

सुसुखेऽपि बहुद्रव्ये तस्मिन्हि धरणीधरे |
वसतस्तस्य रामस्य रतिरल्पापि नाभवत् |
हृतां हि भार्यां स्मरतः प्राणेभ्योऽपि गरीयसीम् || ६||

उदयाभ्युदितं दृष्ट्वा शशाङ्कं च विशेषतः |
आविवेश न तं निद्रा निशासु शयनं गतम् || ७||

तत्समुत्थेन शोकेन बाष्पोपहतचेतसं |
तं शोचमानं काकुत्स्थं नित्यं शोकपरायणम् |
तुल्यदुःखोऽब्रवीद्भ्राता लक्ष्मणोऽनुनयन्वचः || ८||

अलं वीर व्यथां गत्वा न त्वं शोचितुमर्हसि |
शोचतो ह्यवसीदन्ति सर्वार्था विदितं हि ते || ९||

भवान्क्रियापरो लोके भवान्देवपरायणः |
आस्तिको धर्मशीलश्च व्यवसायी च राघव || १०||

न ह्यव्यवसितः शत्रुं राक्षसं तं विशेषतः |
समर्थस्त्वं रणे हन्तुं विक्रमैर्जिह्मकारिणम् || ११||

समुन्मूलय शोकं त्वं व्यवसायं स्थिरं कुरु |
ततः सपरिवारं तं निर्मूलं कुरु राक्षसं || १२||

पृथिवीमपि काकुत्स्थ ससागरवनाचलाम् |
परिवर्तयितुं शक्तः किमङ्ग पुन रावणम् || १३||

अहं तु खलु ते वीर्यं प्रसुप्तं प्रतिबोधये |
दीप्तैराहुतिभिः काले भस्मच्छन्नमिवानलम् || १४||

लक्ष्मणस्य तु तद्वाक्यं प्रतिपूज्य हितं शुभम् |
राघवः सुहृदं स्निग्धमिदं वचनमब्रवीत् || १५||

वाच्यं यदनुरक्तेन स्निग्धेन च हितेन च |
सत्यविक्रम युक्तेन तदुक्तं लक्ष्मण त्वया || १६||

एष शोकः परित्यक्तः सर्वकार्यावसादकः |
विक्रमेष्वप्रतिहतं तेजः प्रोत्साहयाम्यहम् || १७||

शरत्कालं प्रतीक्षेऽहमियं प्रावृडुपस्थिता |
ततः सराष्ट्रं सगणं राक्षसं तं निहन्म्यहम् || १८||

तस्य तद्वचनं श्रुत्वा हृष्टो रामस्य लक्ष्मणः |
पुनरेवाब्रवीद्वाक्यं सौमित्रिर्मित्रनन्दनः || १९||

एतत्ते सदृशं वाक्यमुक्तं शत्रुनिबर्हण |
इदानीमसि काकुत्स्थ प्रकृतिं स्वामुपागतः || २०||

विज्ञाय ह्यात्मनो वीर्यं तथ्यं भवितुमर्हसि |
एतत्सदृशमुक्तं ते श्रुतस्याभिजनस्य च || २१||

तस्मात्पुरुषशार्दूल चिन्तयञ्शत्रुनिग्रहम् |
वर्षारात्रमनुप्राप्तमतिक्रामय राघव || २२||

नियम्य कोपं प्रतिपाल्यतां शरत्
क्षमस्व मासांश्चतुरो मया सह |
वसाचलेऽस्मिन्मृगराजसेविते
संवर्धयञ्शत्रुवधे समुद्यतः || २३||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).