|| वाल्मीकि रामायण - किष्किन्धाकाण्ड ||

|| सर्ग ||

३४
तथा ब्रुवाणं सौमित्रिं प्रदीप्तमिव तेजसा |
अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना || १||

नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति |
हरीणामीश्वरः श्रोतुं तव वक्त्राद्विशेषतः || २||

नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः |
नैवानृतकथो वीर न जिह्मश्च कपीश्वरः || ३||

उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः |
रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे || ४||

रामप्रसादात्कीर्तिं च कपिराज्यं च शाश्वतम् |
प्राप्तवानिह सुग्रीवो रुमां मां च परन्तप || ५||

सुदुःखं शायितः पूर्वं प्राप्येदं सुखमुत्तमम् |
प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः || ६||

घृताच्यां किल संसक्तो दशवर्षाणि लक्ष्मण |
अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः || ७||

स हि प्राप्तं न जानीते कालं कालविदां वरः |
विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः || ८||

देहधर्मं गतस्यास्य परिश्रान्तस्य लक्ष्मण |
अवितृप्तस्य कामेषु रामः क्षन्तुमिहार्हति || ९||

न च रोषवशं तात गन्तुमर्हसि लक्ष्मण |
निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा || १०||

सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ |
अविमृश्य न रोषस्य सहसा यान्ति वश्यताम् || ११||

प्रसादये त्वां धर्मज्ञ सुग्रीवार्थे समाहिता |
महान्रोषसमुत्पन्नः संरम्भस्त्यज्यताम् अयम् || १२||

रुमां मां कपिराज्यं च धनधान्यवसूनि च |
रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम || १३||

समानेष्व्यति सुग्रीवः सीतया सह राघवम् |
शशाङ्कमिव रोहिष्या निहत्वा रावणं रणे || १४||

शतकोटिसहस्राणि लङ्कायां किल रक्षसाम् |
अयुतानि च षट्त्रिंशत्सहस्राणि शतानि च || १५||

अहत्वा तांश्च दुर्धर्षान्राक्षसान्कामरूपिणः |
न शक्यो रावणो हन्तुं येन सा मैथिली हृता || १६||

ते न शक्या रणे हन्तुमसहायेन लक्ष्मण |
रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः || १७||

एवमाख्यातवान्वाली स ह्यभिज्ञो हरीश्वरः |
आगमस्तु न मे व्यक्तः श्रवात्तस्य ब्रवीम्यहम् || १८||

त्वत्सहायनिमित्तं वै प्रेषिता हरिपुङ्गवाः |
आनेतुं वानरान्युद्धे सुबहून्हरियूथपान् || १९||

तांश्च प्रतीक्षमाणोऽयं विक्रान्तान्सुमहाबलान् |
राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः || २०||

कृता तु संस्था सौमित्रे सुग्रीवेण यथापुरा |
अद्य तैर्वानरैर्सर्वैरागन्तव्यं महाबलैः || २१||

ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च |
अद्य त्वामुपयास्यन्ति जहि कोपमरिन्दम |
कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम् || २२||

तव हि मुखमिदं निरीक्ष्य कोपात्
क्षतजनिभे नयने निरीक्षमाणाः |
हरिवरवनिता न यान्ति शान्तिं
प्रथमभयस्य हि शङ्किताः स्म सर्वाः || २३||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).