|| वाल्मीकि रामायण - किष्किन्धाकाण्ड ||

|| सर्ग ||

४२
ततः सन्दिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् |
वीरं शतबलिं नाम वानरं वानरर्षभः || १||

उवाच राजा मन्त्रज्ञः सर्ववानरसंमतम् |
वाक्यमात्महितं चैव रामस्य च हितं तथा || २||

वृतः शतसहस्रेण त्वद्विधानां वनौकसाम् |
वैवस्वत सुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः || ३||

दिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम् |
सर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् || ४||

अस्मिन्कार्ये विनिवृत्ते कृते दाशरथेः प्रिये |
ऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः || ५||

कृतं हि प्रियमस्माकं राघवेण महात्मना |
तस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत् || ६||

एतां बुद्धिं समास्थाय दृश्यते जानकी यथा |
तथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः || ७||

अयं हि सर्वभूतानां मान्यस्तु नरसत्तमः |
अस्मासु चागतप्रीती रामः परपुरञ्जयः || ८||

इमानि वनदुर्गाणि नद्यः शैलान्तराणि च |
भवन्तः परिमार्गंस्तु बुद्धिविक्रमसम्पदा || ९||

तत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथाइव च |
प्रस्थालान्भरतांश्चैव कुरूंश्च सह मद्रकैः || १०||

काम्बोजान्यवनांश्चैव शकानारट्टकानपि |
बाह्लीकानृषिकांश्चैव पौरवानथ टङ्कणान् || ११||

चीनान्परमचीनांश्च नीहारांश्च पुनः पुनः |
अन्विष्य दरदांश्चैव हिमवन्तं विचिन्वथ || १२||

लोध्रपद्मकषण्डेषु देवदारुवनेषु च |
रावणः सह वैदेह्य मार्गितव्यस्ततस्ततः || १३||

ततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् |
कालं नाम महासानुं पर्वतं तं गमिष्यथ || १४||

महत्सु तस्य शृङ्गेषु निर्दरेषु गुहासु च |
विचिनुध्वं महाभागां रामपत्नीं यशस्विनीम् || १५||

तमतिक्रम्य शैलेन्द्रं हेमवर्गं महागिरिम् |
ततः सुदर्शनं नाम पर्वतं गन्तुमर्हथ || १६||

तस्य काननषण्डेषु निर्दरेषु गुहासु च |
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः || १७||

तमतिक्रम्य चाकाशं सर्वतः शतयोजनम् |
अपर्वतनदी वृक्षं सर्वसत्त्वविवर्जितम् || १८||

तं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् |
कैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ || १९||

तत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् |
कुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा || २०||

विशाला नलिनी यत्र प्रभूतकमलोत्पला |
हंसकारण्डवाकीर्णा अप्सरोगणसेविता || २१||

तत्र वैश्रवणो राजा सर्वभूतनमस्कृतः |
धनदो रमते श्रीमान्गुह्यकैः सह यक्षराट् || २२||

तस्य चन्द्रनिकशेषु पर्वतेषु गुहासु च |
रावणः सह वैदेह्या मार्गितव्यस्ततस्ततः || २३||

क्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् |
अप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् || २४||

वसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः |
देवैरप्यर्चिताः सम्यग्देवरूपा महर्षयः || २५||

क्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च |
निर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः || २६||

क्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः |
अवृक्षं कामशैलं च मानसं विहगालयम् || २७||

न गतिस्तत्र भूतानां देवदानवरक्षसाम् |
स च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः || २८||

क्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः |
मयस्य भवनं तत्र दानवस्य स्वयं कृतम् || २९||

मैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः |
स्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु || ३०||

तं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् |
सिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः || ३१||

वन्द्यास्ते तु तपःसिद्धास्तापसा वीतकल्मषाः |
प्रष्टव्याश्चापि सीतायाः प्रवृत्तं विनयान्वितैः || ३२||

हेमपुष्करसञ्चन्नं तत्र वैखानसं सरः |
तरुणादित्यसङ्काशैर्हंसैर्विचरितं शुभैः || ३३||

औपवाह्यः कुबेरस्य सर्वभौम इति स्मृतः |
गजः पर्येति तं देशं सदा सह करेणुभिः || ३४||

तत्सारः समतिक्रम्य नष्टचन्द्रदिवाकरम् |
अनक्षत्रगणं व्योम निष्पयोदमनाअदिमत् || ३५||

गभस्तिभिरिवार्कस्य स तु देशः प्रकाशते |
विश्राम्यद्भिस्तपः सिद्धैर्देवकल्पैः स्वयम्प्रभैः || ३६||

तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा |
उभयोस्तीरयोर्यस्याः कीचका नाम वेणवः || ३७||

ते नयन्ति परं तीरं सिद्धान्प्रत्यानयन्ति च |
उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रियाः || ३८||

ततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः |
नीलवैदूर्यपत्राढ्या नद्यस्तत्र सहस्रशः || ३९||

रक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः |
तरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः || ४०||

महार्हमणिपत्रैश्च काञ्चनप्रभ केसरैः |
नीलोत्पलवनैश्चित्रैः स देशः सर्वतोवृतः || ४१||

निस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः |
उद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः || ४२||

सर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः |
जातरूपमयैश्चापि हुताशनसमप्रभैः || ४३||

नित्यपुष्पफलाश्चात्र नगाः पत्ररथाकुलाः |
दिव्यगन्धरसस्पर्शाः सर्वकामान्स्रवन्ति च || ४४||

नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः |
मुक्तावैदूर्यचित्राणि भूषणानि तथैव च || ४५||

स्त्रीणां यान्यनुरूपाणि पुरुषाणां तथैव च |
सर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः || ४६||

महार्हाणि विचित्राणि हैमान्यन्ये नगोत्तमाः |
शयनानि प्रसूयन्ते चित्रास्तारणवन्ति च || ४७||

मनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः |
पानानि च महार्हाणि भक्ष्याणि विविधानि च || ४८||

स्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः |
गन्धर्वाः किंनरा सिद्धा नागा विद्याधरास्तथा |
रमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः || ४९||

सर्वे सुकृतकर्माणः सर्वे रतिपरायणाः |
सर्वे कामार्थसहिता वसन्ति सह योषितः || ५०||

गीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः |
श्रूयते सततं तत्र सर्वभूतमनोहरः || ५१||

तत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः |
अहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः || ५२||

समतिक्रम्य तं देशमुत्तरस्तोयसां निधिः |
तत्र सोमगिरिर्नाम मध्ये हेममयो महान् || ५३||

इन्द्रलोकगता ये च ब्रह्मलोकगताश् च ये |
देवास्तं समवेक्षन्ते गिरिराजं दिवं गतम् || ५४||

स तु देशो विसूर्योऽपि तस्य भासा प्रकाशते |
सूर्यलक्ष्म्याभिविज्ञेयस्तपसेव विवस्वता || ५५||

भगवानपि विश्वात्मा शम्भुरेकादशात्मकः |
ब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः || ५६||

न कथं चन गन्तव्यं कुरूणामुत्तरेण वः |
अन्येषामपि भूतानां नातिक्रामति वै गतिः || ५७||

सा हि सोमगिरिर्नाम देवानामपि दुर्गमः |
तमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ || ५८||

एतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः |
अभास्करममर्यादं न जानीमस्ततः परम् || ५९||

सर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् |
यदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः || ६०||

ततः कृतं दाशरथेर्महत्प्रियं
महत्तरं चापि ततो मम प्रियम् |
कृतं भविष्यत्यनिलानलोपमा
विदेहजा दर्शनजेन कर्मणा || ६१||

ततः कृतार्थाः सहिताः सबान्धवा
मयार्चिताः सर्वगुणैर्मनोरमैः |
चरिष्यथोर्वीं प्रतिशान्तशत्रवः
सहप्रिया भूतधराः प्लवङ्गमाः || ६२||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).