|| वाल्मीकि रामायण - किष्किन्धाकाण्ड ||

|| सर्ग ||

४७
सहताराङ्गदाभ्यां तु गत्वा स हनुमान्कपिः |
सुग्रीवेण यथोद्दिष्टं तं देशमुपचक्रमे || १||

स तु दूरमुपागम्य सर्वैस्तैः कपिसत्तमैः |
विचिनोति स्म विन्ध्यस्य गुहाश्च गहनानि च || २||

पर्वताग्रान्नदीदुर्गान्सरांसि विपुलान्द्रुमान् |
वृक्षषण्डांश्च विविधान्पर्वतान्घनपादपान् || ३||

अन्वेषमाणास्ते सर्वे वानराः सर्वतो दिशम् |
न सीतां ददृशुर्वीरा मैथिलीं जनकात्मजाम् || ४||

ते भक्षयन्तो मूलानि फलानि विविधानि च |
अन्वेषमाणा दुर्धर्षा न्यवसंस्तत्र तत्र ह |
स तु देशो दुरन्वेषो गुहागहनवान्महान् || ५||

त्यक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः |
देशमन्यं दुराधर्षं विविशुश्चाकुतोभयाः || ६||

यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः |
निस्तोयाः सरितो यत्र मूलं यत्र सुदुर्लभम् || ७||

न सन्ति महिषा यत्र न मृगा न च हस्तिनः |
शार्दूलाः पक्षिणो वापि ये चान्ये वनगोचराः || ८||

स्निग्धपत्राः स्थले यत्र पद्मिन्यः फुल्लपङ्कजाः |
प्रेक्षणीयाः सुगन्धाश्च भ्रमरैश्चापि वर्जिताः || ९||

कण्डुर्नाम महाभागः सत्यवादी तपोधनः |
महर्षिः परमामर्षी नियमैर्दुष्प्रधर्षणः || १०||

तस्य तस्मिन्वने पुत्रो बालको दशवार्षिकः |
प्रनष्टो जीवितान्ताय क्रुद्धस्तत्र महामुनिः || ११||

तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद्वनम् |
अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम् || १२||

तस्य ते काननान्तांस्तु गिरीणां कन्दराणि च |
प्रभवानि नदीनाञ्च विचिन्वन्ति समाहिताः || १३||

तत्र चापि महात्मानो नापश्यञ्जनकात्मजाम् |
हर्तारं रावणं वापि सुग्रीवप्रियकारिणः || १४||

ते प्रविश्य तु तं भीमं लतागुल्मसमावृतम् |
ददृशुः क्रूरकर्माणमसुरं सुरनिर्भयम् || १५||

तं दृष्ट्वा वनरा घोरं स्थितं शैलमिवापरम् |
गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतोपमम् || १६||

सोऽपि तान्वानरान्सर्वान्नष्टाः स्थेत्यब्रवीद्बली |
अभ्यधावत सङ्क्रुद्धो मुष्टिमुद्यम्य संहितम् || १७||

तमापतन्तं सहसा वालिपुत्रोऽङ्गदस्तदा || १८||

रावणोऽयमिति ज्ञात्वा तलेनाभिजघान ह |
स वालिपुत्राभिहतो वक्त्राच्छोणितमुद्वमन् || १९||

असुरो न्यपतद्भूमौ पर्यस्त इव पर्वतः |
ते तु तस्मिन्निरुच्छ्वासे वानरा जितकाशिनः |
व्यचिन्वन्प्रायशस्तत्र सर्वं तद्गिरिगह्वरम् || २०||

विचितं तु ततः कृत्वा सर्वे ते काननं पुनः |
अन्यदेवापरं घोरं विविशुर्गिरिगह्वरम् || २१||

ते विचिन्त्य पुनः खिन्ना विनिष्पत्य समागताः |
एकान्ते वृक्षमूले तु निषेदुर्दीनमानसाः || २२||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).