|| वाल्मीकि रामायण - किष्किन्धाकाण्ड ||

|| सर्ग ||

५१
अथ तानब्रवीत्सर्वान्विश्रान्तान्हरियूथपान् |
इदं वचनमेकाग्रा तापसी धर्मचारिणी || १||

वानरा यदि वः खेदः प्रनष्टः फलभक्षणात् |
यदि चैतन्मया श्राव्यं श्रोतुमिच्छामि कथ्यताम् || २||

तस्यास्तद्वचनं श्रुत्वा हनुमान्मारुतात्मजः |
आर्जवेन यथातत्त्वमाख्यातुमुपचक्रमे || ३||

राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः |
रामो दाशरथिः श्रीमान्प्रविष्टो दण्डकावनम् || ४||

लक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया |
तस्य भार्या जनस्थानाद्रावणेन हृता बलात् || ५||

वीरस्तस्य सखा राज्ञः सुग्रीवो नाम वानरः |
राजा वानरमुख्यानां येन प्रस्थापिता वयम् || ६||

अगस्त्यचरितामाशां दक्षिणां यमरक्षिताम् |
सहैभिर्वानरैर्मुख्यैरङ्गदप्रमुखैर्वयम् || ७||

रावणं सहिताः सर्वे राक्षसं कामरूपिणम् |
सीतया सह वैदेह्या मार्गध्वमिति चोदिताः || ८||

विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम् |
बुभुक्षिताः परिश्रान्ता वृक्षमूलमुपाश्रिताः || ९||

विवर्णवदनाः सर्वे सर्वे ध्यानपरायणाः |
नाधिगच्छामहे पारं मग्नाश्चिन्तामहार्णवे || १०||

चारयन्तस्ततश्चक्षुर्दृष्टवन्तो महद्बिलम् |
लतापादपसञ्चन्नं तिमिरेण समावृतम् || ११||

अस्माद्धंसा जलक्लिन्नाः पक्षैः सलिलरेणुभिः |
कुरराः सारसाश्चैव निष्पतन्ति पतत्रिणः |
साध्वत्र प्रविशामेति मया तूक्ताः प्लवङ्गमाः || १२||

तेषामपि हि सर्वेषामनुमानमुपागतम् |
गच्छामः प्रविशामेति भर्तृकार्यत्वरान्विताः || १३||

ततो गाढं निपतिता गृह्य हस्तौ परस्परम् |
इदं प्रविष्टाः सहसा बिलं तिमिरसंवृतम् || १४||

एतन्नः कायमेतेन कृत्येन वयमागताः |
त्वां चैवोपगताः सर्वे परिद्यूना बुभुक्षिताः || १५||

आतिथ्यधर्मदत्तानि मूलानि च फलानि च |
अस्माभिरुपभुक्तानि बुभुक्षापरिपीडितैः || १६||

यत्त्वया रक्षिताः सर्वे म्रियमाणा बुभुक्षया |
ब्रूहि प्रत्युपकारार्थं किं ते कुर्वन्तु वानराः || १७||

एवमुक्ता तु सर्वज्ञा वानरैस्तैः स्वयम्प्रभा |
प्रत्युवाच ततः सर्वानिदं वानरयूथपम् || १८||

सर्वेषां परितुष्टास्मि वानराणां तरस्विनाम् |
चरन्त्या मम धर्मेण न कार्यमिह केन चित् || १९||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).