|| वाल्मीकि रामायण - किष्किन्धाकाण्ड ||

|| सर्ग ||

६३
आख्याता गृध्रराजेन समुत्पत्य प्लवङ्गमाः |
सङ्गताः प्रीतिसंयुक्ता विनेदुः सिंहविक्रमाः || १||

सम्पातेर्वचनं श्रुत्वा हरयो रावणक्षयम् |
हृष्टाः सागरमाजग्मुः सीतादर्शनकाङ्क्षिणः || २||

अभिक्रम्य तु तं देशं ददृशुर्भीमविक्रमाः |
कृत्स्नं लोकस्य महतः प्रतिबिम्बमिव स्थितम् || ३||

दक्षिणस्य समुद्रस्य समासाद्योत्तरां दिशम् |
संनिवेशं ततश्चक्रुः सहिता वानरोत्तमाः || ४||

सत्त्वैर्महद्भिर्विकृतैः क्रीडद्भिर्विविधैर्जले |
व्यात्तास्यैः सुमहाकायैरूर्मिभिश्च समाकुलम् || ५||

प्रसुप्तमिव चान्यत्र क्रीडन्तमिव चान्यतः |
क्व चित्पर्वतमात्रैश्च जलराशिभिरावृतम् || ६||

सङ्कुलं दानवेन्द्रैश्च पातालतलवासिभिः |
रोमहर्षकरं दृष्ट्वा विषेदुः कपिकुञ्जराः || ७||

आकाशमिव दुष्पारं सागरं प्रेक्ष्य वानराः |
विषेदुः सहसा सर्वे कथं कार्यमिति ब्रुवन् || ८||

विषण्णां वाहिनीं दृष्ट्वा सागरस्य निरीक्षणात् |
आश्वासयामास हरीन्भयार्तान्हरिसत्तमः || ९||

न निषादेन नः कार्यं विषादो दोषवत्तरः |
विषादो हन्ति पुरुषं बालं क्रुद्ध इवोरगः || १०||

विषादोऽयं प्रसहते विक्रमे पर्युपस्थिते |
तेजसा तस्य हीनस्य पुरुषार्थो न सिध्यति || ११||

तस्यां रात्र्यां व्यतीतायामङ्गदो वानरैः सह |
हरिवृद्धैः समागम्य पुनर्मन्त्रममन्त्रयत् || १२||

सा वानराणां ध्वजिनी परिवार्याङ्गदं बभौ |
वासवं परिवार्येव मरुतां वाहिनी स्थिता || १३||

कोऽन्यस्तां वानरीं सेनां शक्तः स्तम्भयितुं भवेत् |
अन्यत्र वालितनयादन्यत्र च हनूमतः || १४||

ततस्तान्हरिवृद्धांश्च तच्च सैन्यमरिन्दमः |
अनुमान्याङ्गदः श्रीमान्वाक्यमर्थवदब्रवीत् || १५||

क इदानीं महातेजा लङ्घयिष्यति सागरम् |
कः करिष्यति सुग्रीवं सत्यसन्धमरिन्दमम् || १६||

को वीरो योजनशतं लङ्घयेत प्लवङ्गमाः |
इमांश्च यूथपान्सर्वान्मोचयेत्को महाभयात् || १७||

कस्य प्रसादाद्दारांश्च पुत्रांश्चैव गृहाणि च |
इतो निवृत्ताः पश्येम सिद्धार्थाः सुखिनो वयम् || १८||

कस्य प्रसादाद्रामं च लक्ष्मणं च महाबलम् |
अभिगच्छेम संहृष्टाः सुग्रीवं च महाबलम् || १९||

यदि कश्चित्समर्थो वः सागरप्लवने हरिः |
स ददात्विह नः शीघ्रं पुण्यामभयदक्षिणाम् || २०||

अङ्गदस्य वचः श्रुत्वा न कश्चित्किं चिदब्रवीत् |
स्तिमितेवाभवत्सर्वा सा तत्र हरिवाहिनी || २१||

पुनरेवाङ्गदः प्राह तान्हरीन्हरिसत्तमः |
सर्वे बलवतां श्रेष्ठा भवन्तो दृढविक्रमाः || २२||

व्यपदेश्य कुले जाताः पूजिताश्चाप्यभीक्ष्णशः |
न हि वो गमने सङ्गः कदा चिदपि कस्य चित् || २३||

ब्रुवध्वं यस्य या शक्तिर्गमने प्लवगर्षभाः || २४||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).