|| वाल्मीकि रामायण - सुन्दरकाण्ड ||

|| सर्ग ||

१३
स वीक्षमाणस्तत्रस्थो मार्गमाणश्च मैथिलीम् |
अवेक्षमाणश्च महीं सर्वां तामन्ववैक्षत || १||

सन्तान कलताभिश्च पादपैरुपशोभिताम् |
दिव्यगन्धरसोपेतां सर्वतः समलङ्कृताम् || २||

तां स नन्दनसङ्काशां मृगपक्षिभिरावृताम् |
हर्म्यप्रासादसम्बाधां कोकिलाकुलनिःस्वनाम् || ३||

काञ्चनोत्पलपद्माभिर्वापीभिरुपशोभिताम् |
बह्वासनकुथोपेतां बहुभूमिगृहायुताम् || ४||

सर्वर्तुकुसुमै रम्यैः फलवद्भिश्च पादपैः |
पुष्पितानामशोकानां श्रिया सूर्योदयप्रभाम् || ५||

प्रदीप्तामिव तत्रस्थो मारुतिः समुदैक्षत |
निष्पत्रशाखां विहगैः क्रियमाणामिवासकृत् |
विनिष्पतद्भिः शतशश्चित्रैः पुष्पावतंसकैः || ६||

आमूलपुष्पनिचितैरशोकैः शोकनाशनैः |
पुष्पभारातिभारैश्च स्पृशद्भिरिव मेदिनीम् || ७||

कर्णिकारैः कुसुमितैः किंशुकैश्च सुपुष्पितैः |
स देशः प्रभया तेषां प्रदीप्त इव सर्वतः || ८||

पुंनागाः सप्तपर्णाश्च चम्पकोद्दालकास्तथा |
विवृद्धमूला बहवः शोभन्ते स्म सुपुष्पिताः || ९||

शातकुम्भनिभाः के चित्के चिदग्निशिखोपमाः |
नीलाञ्जननिभाः के चित्तत्राशोकाः सहस्रशः || १०||

नन्दनं विविधोद्यानं चित्रं चैत्ररथं यथा |
अतिवृत्तमिवाचिन्त्यं दिव्यं रम्यं श्रिया वृतम् || ११||

द्वितीयमिव चाकाशं पुष्पज्योतिर्गणायुतम् |
पुष्परत्नशतैश्चित्रं पञ्चमं सागरं यथा || १२||

सर्वर्तुपुष्पैर्निचितं पादपैर्मधुगन्धिभिः |
नानानिनादैरुद्यानं रम्यं मृगगणैर्द्विजैः || १३||

अनेकगन्धप्रवहं पुण्यगन्धं मनोरमम् |
शैलेन्द्रमिव गन्धाढ्यं द्वितीयं गन्धमादनम् || १४||

अशोकवनिकायां तु तस्यां वानरपुङ्गवः |
स ददर्शाविदूरस्थं चैत्यप्रासादमूर्जितम् || १५||

मध्ये स्तम्भसहस्रेण स्थितं कैलासपाण्डुरम् |
प्रवालकृतसोपानं तप्तकाञ्चनवेदिकम् || १६||

मुष्णन्तमिव चक्षूंषि द्योतमानमिव श्रिया |
विमलं प्रांशुभावत्वादुल्लिखन्तमिवाम्बरम् || १७||

ततो मलिनसंवीतां राक्षसीभिः समावृताम् |
उपवासकृशां दीनां निःश्वसान्तीं पुनः पुनः |
ददर्श शुक्लपक्षादौ चन्द्ररेखामिवामलाम् || १८||

मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम् |
पिनद्धां धूमजालेन शिखामिव विभावसोः || १९||

पीतेनैकेन संवीतां क्लिष्टेनोत्तमवाससा |
सपङ्कामनलङ्कारां विपद्मामिव पद्मिनीम् || २०||

व्रीडितां दुःखसन्तप्तां परिम्लानां तपस्विनीम् |
ग्रहेणाङ्गारकेणैव पीडितामिव रोहिणीम् || २१||

अश्रुपूर्णमुखीं दीनां कृशामननशेन च |
शोकध्यानपरां दीनां नित्यं दुःखपरायणाम् || २२||

प्रियं जनमपश्यन्तीं पश्यन्तीं राक्षसीगणम् |
स्वगणेन मृगीं हीनां श्वगणाभिवृताम् इव || २३||

नीलनागाभया वेण्या जघनं गतयैकया |
सुखार्हां दुःखसन्तप्तां व्यसनानामकोदिवाम् || २४||

तां समीक्ष्य विशालाक्षीमधिकं मलिनां कृशाम् |
तर्कयामास सीतेति कारणैरुपपादिभिः || २५||

ह्रियमाणा तदा तेन रक्षसा कामरूपिणा |
यथारूपा हि दृष्टा वै तथारूपेयमङ्गना || २६||

पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयोधराम् |
कुर्वन्तीं प्रभया देवीं सर्वा वितिमिरा दिशः || २७||

तां नीलकेशीं बिम्बौष्ठीं सुमध्यां सुप्रतिष्ठिताम् |
सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा || २८||

इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभाम् इव |
भूमौ सुतनुमासीनां नियतामिव तापसीम् || २९||

निःश्वासबहुलां भीरुं भुजगेन्द्रवधूम् इव |
शोकजालेन महता विततेन न राजतीम् || ३०||

संसक्तां धूमजालेन शिखामिव विभावसोः |
तां स्मृतीमिव सन्दिघ्दामृद्धिं निपतिताम् इव || ३१||

विहतामिव च श्रद्धामाशां प्रतिहताम् इव |
सोपसर्गां यथा सिद्धिं बुद्धिं सकलुषाम् इव || ३२||

अभूतेनापवादेन कीर्तिं निपतिताम् इव |
रामोपरोधव्यथितां रक्षोहरणकर्शिताम् || ३३||

अबलां मृगशावाक्षीं वीक्षमाणां ततस्ततः |
बाष्पाम्बुप्रतिपूर्णेन कृष्णवक्त्राक्षिपक्ष्मणा |
वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः || ३४||

मलपङ्कधरां दीनां मण्डनार्हाममण्डिताम् |
प्रभां नक्षत्रराजस्य कालमेघैरिवावृताम् || ३५||

तस्य सन्दिदिहे बुद्धिर्मुहुः सीतां निरीक्ष्य तु |
आम्नायानामयोगेन विद्यां प्रशिथिलाम् इव || ३६||

दुःखेन बुबुधे सीतां हनुमाननलङ्कृताम् |
संस्कारेण यथाहीनां वाचमर्थान्तरं गताम् || ३७||

तां समीक्ष्य विशालाक्षीं राजपुत्रीमनिन्दिताम् |
तर्कयामास सीतेति कारणैरुपपादयन् || ३८||

वैदेह्या यानि चाङ्गेषु तदा रामोऽन्वकीर्तयत् |
तान्याभरणजालानि गात्रशोभीन्यलक्षयत् || ३९||

सुकृतौ कर्णवेष्टौ च श्वदंष्ट्रौ च सुसंस्थितौ |
मणिविद्रुमचित्राणि हस्तेष्वाभरणानि च || ४०||

श्यामानि चिरयुक्तत्वात्तथा संस्थानवन्ति च |
तान्येवैतानि मन्येऽहं यानि रामोऽव्नकीर्तयत् || ४१||

तत्र यान्यवहीनानि तान्यहं नोपलक्षये |
यान्यस्या नावहीनानि तानीमानि न संशयः || ४२||

पीतं कनकपट्टाभं स्रस्तं तद्वसनं शुभम् |
उत्तरीयं नगासक्तं तदा दृष्टं प्लवङ्गमैः || ४३||

भूषणानि च मुख्यानि दृष्टानि धरणीतले |
अनयैवापविद्धानि स्वनवन्ति महान्ति च || ४४||

इदं चिरगृहीतत्वाद्वसनं क्लिष्टवत्तरम् |
तथा हि नूनं तद्वर्णं तथा श्रीमद्यथेतरत् || ४५||

इयं कनकवर्णाङ्गी रामस्य महिषी प्रिया |
प्रनष्टापि सती यस्य मनसो न प्रणश्यति || ४६||

इयं सा यत्कृते रामश्चतुर्भिः परितप्यते |
कारुण्येनानृशंस्येन शोकेन मदनेन च || ४७||

स्त्री प्रनष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः |
पत्नी नष्टेति शोकेन प्रियेति मदनेन च || ४८||

अस्या देव्या यथा रूपमङ्गप्रत्यङ्गसौष्ठवम् |
रामस्य च यथारूपं तस्येयमसितेक्षणा || ४९||

अस्या देव्या मनस्तस्मिंस्तस्य चास्यां प्रतिष्ठितम् |
तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति || ५०||

दुष्करं कुरुते रामो य इमां मत्तकाशिनीम् |
सीतां विना महाबाहुर्मुहूर्तमपि जीवति || ५१||

एवं सीतां तदा दृष्ट्वा हृष्टः पवनसम्भवः |
जगाम मनसा रामं प्रशशंस च तं प्रभुम् || ५२||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).