|| वाल्मीकि रामायण - सुन्दरकाण्ड ||

|| सर्ग ||

१९
तस्य तद्वचनं श्रुत्वा सीता रौद्रस्य रक्षसः |
आर्ता दीनस्वरा दीनं प्रत्युवाच शनैर्वचः || १||

दुःखार्ता रुदती सीता वेपमाना तपस्विनी |
चिन्तयन्ती वरारोहा पतिमेव पतिव्रता || २||

तृणमन्तरतः कृत्वा प्रत्युवाच शुचिस्मिता |
निवर्तय मनो मत्तः स्वजने क्रियतां मनः || ३||

न मां प्रार्थयितुं युक्तस्त्वं सिद्धिमिव पापकृत् |
अकार्यं न मया कार्यमेकपत्न्या विगर्हितम् |
कुलं सम्प्राप्तया पुण्यं कुले महति जातया || ४||

एवमुक्त्वा तु वैदेही रावणं तं यशस्विनी |
राक्षसं पृष्ठतः कृत्वा भूयो वचनमब्रवीत् || ५||

नाहमौपयिकी भार्या परभार्या सती तव |
साधु धर्ममवेक्षस्व साधु साधुव्रतं चर || ६||

यथा तव तथान्येषां रक्ष्या दारा निशाचर |
आत्मानमुपमां कृत्वा स्वेषु दारेषु रम्यताम् || ७||

अतुष्टं स्वेषु दारेषु चपलं चलितेन्द्रियम् |
नयन्ति निकृतिप्रज्ञां परदाराः पराभवम् || ८||

इह सन्तो न वा सन्ति सतो वा नानुवर्तसे |
वचो मिथ्या प्रणीतात्मा पथ्यमुक्तं विचक्षणैः || ९||

अकृतात्मानमासाद्य राजानमनये रतम् |
समृद्धानि विनश्यन्ति राष्ट्राणि नगराणि च || १०||

तथेयं त्वां समासाद्य लङ्का रत्नौघ सङ्कुला |
अपराधात्तवैकस्य नचिराद्विनशिष्यति || ११||

स्वकृतैर्हन्यमानस्य रावणादीर्घदर्शिनः |
अभिनन्दन्ति भूतानि विनाशे पापकर्मणः || १२||

एवं त्वां पापकर्माणं वक्ष्यन्ति निकृता जनाः |
दिष्ट्यैतद्व्यसनं प्राप्तो रौद्र इत्येव हर्षिताः || १३||

शक्या लोभयितुं नाहमैश्वर्येण धनेन वा |
अनन्या राघवेणाहं भास्करेण प्रभा यथा || १४||

उपधाय भुजं तस्य लोकनाथस्य सत्कृतम् |
कथं नामोपधास्यामि भुजमन्यस्य कस्य चित् || १५||

अहमौपयिकी भार्या तस्यैव वसुधापतेः |
व्रतस्नातस्य विप्रस्य विद्येव विदितात्मनः || १६||

साधु रावण रामेण मां समानय दुःखिताम् |
वने वाशितया सार्धं करेण्वेव गजाधिपम् || १७||

मित्रमौपयिकं कर्तुं रामः स्थानं परीप्सता |
वधं चानिच्छता घोरं त्वयासौ पुरुषर्षभः || १८||

वर्जयेद्वज्रमुत्सृष्टं वर्जयेदन्तकश् चिरम् |
त्वद्विधं न तु सङ्क्रुद्धो लोकनाथः स राघवः || १९||

रामस्य धनुषः शब्दं श्रोष्यसि त्वं महास्वनम् |
शतक्रतुविसृष्टस्य निर्घोषमशनेरिव || २०||

इह शीघ्रं सुपर्वाणो ज्वलितास्या इवोरगाः |
इषवो निपतिष्यन्ति रामलक्ष्मणलक्षणाः || २१||

रक्षांसि परिनिघ्नन्तः पुर्यामस्यां समन्ततः |
असम्पातं करिष्यन्ति पतन्तः कङ्कवाससः || २२||

राक्षसेन्द्रमहासर्पान्स रामगरुडो महान् |
उद्धरिष्यति वेगेन वैनतेय इवोरगान् || २३||

अपनेष्यति मां भर्ता त्वत्तः शीघ्रमरिन्दमः |
असुरेभ्यः श्रियं दीप्तां विष्णुस्त्रिभिरिव क्रमैः || २४||

जनस्थाने हतस्थाने निहते रक्षसां बले |
अशक्तेन त्वया रक्षः कृतमेतदसाधु वै || २५||

आश्रमं तु तयोः शून्यं प्रविश्य नरसिंहयोः |
गोचरं गतयोर्भ्रात्रोरपनीता त्वयाधम || २६||

न हि गन्धमुपाघ्राय रामलक्ष्मणयोस्त्वया |
शक्यं सन्दर्शने स्थातुं शुना शार्दूलयोरिव || २७||

तस्य ते विग्रहे ताभ्यां युगग्रहणमस्थिरम् |
वृत्रस्येवेन्द्रबाहुभ्यां बाहोरेकस्य निग्रहः || २८||

क्षिप्रं तव स नाथो मे रामः सौमित्रिणा सह |
तोयमल्पमिवादित्यः प्राणानादास्यते शरैः || २९||

गिरिं कुबेरस्य गतोऽथवालयं
सभां गतो वा वरुणस्य राज्ञः |
असंशयं दाशरथेर्न मोक्ष्यसे
महाद्रुमः कालहतोऽशनेरिव || ३०||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).