|| वाल्मीकि रामायण - सुन्दरकाण्ड ||

|| सर्ग ||


स सागरमनाधृष्यमतिक्रम्य महाबलः |
त्रिकूटशिखरे लङ्कां स्थितां स्वस्थो ददर्श ह || १||

ततः पादपमुक्तेन पुष्पवर्षेण वीर्यवान् |
अभिवृष्टः स्थितस्तत्र बभौ पुष्पमयो यथा || २||

योजनानां शतं श्रीमांस्तीर्त्वाप्युत्तमविक्रमः |
अनिश्वसन्कपिस्तत्र न ग्लानिमधिगच्छति || ३||

शतान्यहं योजनानां क्रमेयं सुबहून्यपि |
किं पुनः सागरस्यान्तं सङ्ख्यातं शतयोजनम् || ४||

स तु वीर्यवतां श्रेष्ठः प्लवतामपि चोत्तमः |
जगाम वेगवाँल्लङ्कां लङ्घयित्वा महोदधिम् || ५||

शाद्वलानि च नीलानि गन्धवन्ति वनानि च |
गण्डवन्ति च मध्येन जगाम नगवन्ति च || ६||

शैलांश्च तरुसञ्चन्नान्वनराजीश्च पुष्पिताः |
अभिचक्राम तेजस्वी हनुमान्प्लवगर्षभः || ७||

स तस्मिन्नचले तिष्ठन्वनान्युपवनानि च |
स नगाग्रे च तां लङ्कां ददर्श पवनात्मजः || ८||

सरलान्कर्णिकारांश्च खर्जूरांश्च सुपुष्पितान् |
प्रियालान्मुचुलिन्दांश्च कुटजान्केतकानपि || ९||

प्रियङ्गून्गन्धपूर्णांश्च नीपान्सप्तच्छदांस्तथा |
असनान्कोविदारांश्च करवीरांश्च पुष्पितान् || १०||

पुष्पभारनिबद्धांश्च तथा मुकुलितानपि |
पादपान्विहगाकीर्णान्पवनाधूतमस्तकान् || ११||

हंसकारण्डवाकीर्णा वापीः पद्मोत्पलायुताः |
आक्रीडान्विविधान्रम्यान्विविधांश्च जलाशयान् || १२||

सन्ततान्विविधैर्वृक्षैः सर्वर्तुफलपुष्पितैः |
उद्यानानि च रम्याणि ददर्श कपिकुञ्जरः || १३||

समासाद्य च लक्ष्मीवाँल्लङ्कां रावणपालिताम् |
परिखाभिः सपद्माभिः सोत्पलाभिरलङ्कृताम् || १४||

सीतापहरणार्थेन रावणेन सुरक्षिताम् |
समन्ताद्विचरद्भिश्च राक्षसैरुग्रधन्विभिः || १५||

काञ्चनेनावृतां रम्यां प्राकारेण महापुरीम् |
अट्टालकशताकीर्णां पताकाध्वजमालिनीम् || १६||

तोरणैः काञ्चनैर्दिव्यैर्लतापङ्क्तिविचित्रितैः |
ददर्श हनुमाँल्लङ्कां दिवि देवपुरीम् इव || १७||

गिरिमूर्ध्नि स्थितां लङ्कां पाण्डुरैर्भवनैः शुभैः |
ददर्श स कपिः श्रीमान्पुरमाकाशगं यथा || १८||

पालितां राक्षसेन्द्रेण निर्मितां विश्वकर्मणा |
प्लवमानामिवाकाशे ददर्श हनुमान्पुरीम् || १९||

सम्पूर्णां राक्षसैर्घोरैर्नागैर्भोगवतीम् इव |
अचिन्त्यां सुकृतां स्पष्टां कुबेराध्युषितां पुरा || २०||

दंष्ट्रिभिर्बहुभिः शूरैः शूलपट्टिशपाणिभिः |
रक्षितां राक्षसैर्घोरैर्गुहामाशीविषैरपि || २१||

वप्रप्राकारजघनां विपुलाम्बुनवाम्बराम् |
शतघ्नीशूलकेशान्तामट्टालकवतंसकाम् || २२||

द्वारमुत्तरमासाद्य चिन्तयामास वानरः |
कैलासशिखरप्रख्यमालिखन्तमिवाम्बरम् |
ध्रियमाणमिवाकाशमुच्छ्रितैर्भवनोत्तमैः || २३||

तस्याश्च महतीं गुप्तिं सागरं च निरीक्ष्य सः |
रावणं च रिपुं घोरं चिन्तयामास वानरः || २४||

आगत्यापीह हरयो भविष्यन्ति निरर्थकाः |
न हि युद्धेन वै लङ्का शक्या जेतुं सुरैरपि || २५||

इमां तु विषमां दुर्गां लङ्कां रावणपालिताम् |
प्राप्यापि स महाबाहुः किं करिष्यति राघवः || २६||

अवकाशो न सान्त्वस्य राक्षसेष्वभिगम्यते |
न दानस्य न भेदस्य नैव युद्धस्य दृश्यते || २७||

चतुर्णामेव हि गतिर्वानराणां महात्मनाम् |
वालिपुत्रस्य नीलस्य मम राज्ञश्च धीमतः || २८||

यावज्जानामि वैदेहीं यदि जीवति वा न वा |
तत्रैव चिन्तयिष्यामि दृष्ट्वा तां जनकात्मजाम् || २९||

ततः स चिन्तयामास मुहूर्तं कपिकुञ्जरः |
गिरिशृङ्गे स्थितस्तस्मिन्रामस्याभ्युदये रतः || ३०||

अनेन रूपेण मया न शक्या रक्षसां पुरी |
प्रवेष्टुं राक्षसैर्गुप्ता क्रूरैर्बलसमन्वितैः || ३१||

उग्रौजसो महावीर्यो बलवन्तश्च राक्षसाः |
वञ्चनीया मया सर्वे जानकीं परिमार्गिता || ३२||

लक्ष्यालक्ष्येण रूपेण रात्रौ लङ्का पुरी मया |
प्रवेष्टुं प्राप्तकालं मे कृत्यं साधयितुं महत् || ३३||

तां पुरीं तादृशीं दृष्ट्वा दुराधर्षां सुरासुरैः |
हनूमांश्चिन्तयामास विनिःश्वस्य मुहुर्मुहुः || ३४||

केनोपायेन पश्येयं मैथिलीं जनकात्मजाम् |
अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना || ३५||

न विनश्येत्कथं कार्यं रामस्य विदितात्मनः |
एकामेकश्च पश्येयं रहिते जनकात्मजाम् || ३६||

भूताश्चार्थो विपद्यन्ते देशकालविरोधिताः |
विक्लवं दूतमासाद्य तमः सूर्योदये यथा || ३७||

अर्थानर्थान्तरे बुद्धिर्निश्चितापि न शोभते |
घातयन्ति हि कार्याणि दूताः पण्डितमानिनः || ३८||

न विनश्येत्कथं कार्यं वैक्लव्यं न कथं भवेत् |
लङ्घनं च समुद्रस्य कथं नु न वृथा भवेत् || ३९||

मयि दृष्टे तु रक्षोभी रामस्य विदितात्मनः |
भवेद्व्यर्थमिदं कार्यं रावणानर्थमिच्छतः || ४०||

न हि शक्यं क्व चित्स्थातुमविज्ञातेन राक्षसैः |
अपि राक्षसरूपेण किमुतान्येन केन चित् || ४१||

वायुरप्यत्र नाज्ञातश् चरेदिति मतिर्मम |
न ह्यस्त्यविदितं किं चिद्राक्षसानां बलीयसाम् || ४२||

इहाहं यदि तिष्ठामि स्वेन रूपेण संवृतः |
विनाशमुपयास्यामि भर्तुरर्थश्च हीयते || ४३||

तदहं स्वेन रूपेण रजन्यां ह्रस्वतां गतः |
लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये || ४४||

रावणस्य पुरीं रात्रौ प्रविश्य सुदुरासदाम् |
विचिन्वन्भवनं सर्वं द्रक्ष्यामि जनकात्मजाम् || ४५||

इति सञ्चिन्त्य हनुमान्सूर्यस्यास्तमयं कपिः |
आचकाङ्क्षे तदा वीरा वैदेह्या दर्शनोत्सुकः |
पृषदंशकमात्रः सन्बभूवाद्भुतदर्शनः || ४६||

प्रदोषकाले हनुमांस्तूर्णमुत्पत्य वीर्यवान् |
प्रविवेश पुरीं रम्यां सुविभक्तमहापथम् || ४७||

प्रासादमालाविततां स्तम्भैः काञ्चनराजतैः |
शातकुम्भमयैर्जालैर्गन्धर्वनगरोपमाम् || ४८||

सप्तभौमाष्टभौमैश्च स ददर्श महापुरीम् |
तलैः स्फाटिकसम्पूर्णैः कार्तस्वरविभूषितैः || ४९||

वैदूर्यमणिचित्रैश्च मुक्ताजालविभूषितैः |
तलैः शुशुभिरे तानि भवनान्यत्र रक्षसाम् || ५०||

काञ्चनानि विचित्राणि तोरणानि च रक्षसाम् |
लङ्कामुद्द्योतयामासुः सर्वतः समलङ्कृताम् || ५१||

अचिन्त्यामद्भुताकारां दृष्ट्वा लङ्कां महाकपिः |
आसीद्विषण्णो हृष्टश्च वैदेह्या दर्शनोत्सुकः || ५२||

स पाण्डुरोद्विद्धविमानमालिनीं
महार्हजाम्बूनदजालतोरणाम् |
यशस्विनां रावणबाहुपालितां
क्षपाचरैर्भीमबलैः समावृताम् || ५३||

चन्द्रोऽपि साचिव्यमिवास्य कुर्वंस्
तारागणैर्मध्यगतो विराजन् |
ज्योत्स्नावितानेन वितत्य लोकम्
उत्तिष्ठते नैकसहस्ररश्मिः || ५४||

शङ्खप्रभं क्षीरमृणालवर्णम्
उद्गच्छमानं व्यवभासमानम् |
ददर्श चन्द्रं स कपिप्रवीरः
पोप्लूयमानं सरसीव हंसं || ५५||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).