|| वाल्मीकि रामायण - सुन्दरकाण्ड ||

|| सर्ग ||

३२
तस्यास्तद्वचनं श्रुत्वा हनूमान्हरियूथपः |
दुःखाद्दुःखाभिभूतायाः सान्तमुत्तरमब्रवीत् || १||

अहं रामस्य सन्देशाद्देवि दूतस्तवागतः |
वैदेहि कुशली रामस्त्वां च कौशलमब्रवीत् || २||

यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः |
स त्वां दाशरथी रामो देवि कौशलमब्रवीत् || ३||

लक्ष्मणश्च महातेजा भर्तुस्तेऽनुचरः प्रियः |
कृतवाञ्शोकसन्तप्तः शिरसा तेऽभिवादनम् || ४||

सा तयोः कुशलं देवी निशम्य नरसिंहयोः |
प्रीतिसंहृष्टसर्वाङ्गी हनूमान्तमथाब्रवीत् || ५||

कल्याणी बत गथेयं लौकिकी प्रतिभाति मे |
एहि जीवन्तमानदो नरं वर्षशतादपि || ६||

तयोः समागमे तस्मिन्प्रीतिरुत्पादिताद्भुता |
परस्परेण चालापं विश्वस्तौ तौ प्रचक्रतुः || ७||

तस्यास्तद्वचनं श्रुत्वा हनूमान्हरियूथपः |
सीतायाः शोकदीनायाः समीपमुपचक्रमे || ८||

यथा यथा समीपं स हनूमानुपसर्पति |
तथा तथा रावणं सा तं सीता परिशङ्कते || ९||

अहो धिग्धिक्कृतमिदं कथितं हि यदस्य मे |
रूपान्तरमुपागम्य स एवायं हि रावणः || १०||

तामशोकस्य शाखां सा विमुक्त्वा शोककर्शिता |
तस्यामेवानवद्याङ्गी धरण्यां समुपाविशत् || ११||

अवन्दत महाबाहुस्ततस्तां जनकात्मजाम् |
सा चैनं भयवित्रस्ता भूयो नैवाभ्युदैक्षत || १२||

तं दृष्ट्वा वन्दमानं तु सीता शशिनिभानना |
अब्रवीद्दीर्घमुच्छ्वस्य वानरं मधुरस्वरा || १३||

मायां प्रविष्टो मायावी यदि त्वं रावणः स्वयम् |
उत्पादयसि मे भूयः सन्तापं तन्न शोभनम् || १४||

स्वं परित्यज्य रूपं यः परिव्राजकरूपधृत् |
जनस्थाने मया दृष्टस्त्वं स एवासि रावणः || १५||

उपवासकृशां दीनां कामरूप निशाचर |
सन्तापयसि मां भूयः सन्तापं तन्न शोभनम् || १६||

यदि रामस्य दूतस्त्वमागतो भद्रमस्तु ते |
पृच्छामि त्वां हरिश्रेष्ठ प्रिया राम कथा हि मे || १७||

गुणान्रामस्य कथय प्रियस्य मम वानर |
चित्तं हरसि मे सौम्य नदीकूलं यथा रयः || १८||

अहो स्वप्नस्य सुखता याहमेवं चिराहृता |
प्रेषितं नाम पश्यामि राघवेण वनौकसं || १९||

स्वप्नेऽपि यद्यहं वीरं राघवं सहलक्ष्मणम् |
पश्येयं नावसीदेयं स्वप्नोऽपि मम मत्सरी || २०||

नाहं स्वप्नमिमं मन्ये स्वप्ने दृष्ट्वा हि वानरम् |
न शक्योऽभ्युदयः प्राप्तुं प्राप्तश्चाभ्युदयो मम || २१||

किं नु स्याच्चित्तमोहोऽयं भवेद्वातगतिस्त्वियम् |
उन्मादजो विकारो वा स्यादियं मृगतृष्णिका || २२||

अथ वा नायमुन्मादो मोहोऽप्युन्मादलक्ष्मणः |
सम्बुध्ये चाहमात्मानमिमं चापि वनौकसं || २३||

इत्येवं बहुधा सीता सम्प्रधार्य बलाबलम् |
रक्षसां कामरूपत्वान्मेने तं राक्षसाधिपम् || २४||

एतां बुद्धिं तदा कृत्वा सीता सा तनुमध्यमा |
न प्रतिव्याजहाराथ वानरं जनकात्मजा || २५||

सीतायाश्चिन्तितं बुद्ध्वा हनूमान्मारुतात्मजः |
श्रोत्रानुकूलैर्वचनैस्तदा तां सम्प्रहर्षयत् || २६||

आदित्य इव तेजस्वी लोककान्तः शशी यथा |
राजा सर्वस्य लोकस्य देवो वैश्रवणो यथा || २७||

विक्रमेणोपपन्नश्च यथा विष्णुर्महायशाः |
सत्यवादी मधुरवाग्देवो वाचस्पतिर्यथा || २८||

रूपवान्सुभगः श्रीमान्कन्दर्प इव मूर्तिमान् |
स्थानक्रोधप्रहर्ता च श्रेष्ठो लोके महारथः |
बाहुच्छायामवष्टब्धो यस्य लोको महात्मनः || २९||

अपकृष्याश्रमपदान्मृगरूपेण राघवम् |
शून्ये येनापनीतासि तस्य द्रक्ष्यसि यत्फलम् || ३०||

नचिराद्रावणं सङ्ख्ये यो वधिष्यति वीर्यवान् |
रोषप्रमुक्तैरिषुभिर्ज्वलद्भिरिव पावकैः || ३१||

तेनाहं प्रेषितो दूतस्त्वत्सकाशमिहागतः |
त्वद्वियोगेन दुःखार्तः स त्वां कौशलमब्रवीत् || ३२||

लक्ष्मणश्च महातेजाः सुमित्रानन्दवर्धनः |
अभिवाद्य महाबाहुः सोऽपि कौशलमब्रवीत् || ३३||

रामस्य च सखा देवि सुग्रीवो नाम वानरः |
राजा वानरमुख्यानां स त्वां कौशलमब्रवीत् || ३४||

नित्यं स्मरति रामस्त्वां ससुग्रीवः सलक्ष्मणः |
दिष्ट्या जीवसि वैदेहि राक्षसी वशमागता || ३५||

नचिराद्द्रक्ष्यसे रामं लक्ष्मणं च महारथम् |
मध्ये वानरकोटीनां सुग्रीवं चामितौजसं || ३६||

अहं सुग्रीवसचिवो हनूमान्नाम वानरः |
प्रविष्टो नगरीं लङ्कां लङ्घयित्वा महोदधिम् || ३७||

कृत्वा मूर्ध्नि पदन्यासं रावणस्य दुरात्मनः |
त्वां द्रष्टुमुपयातोऽहं समाश्रित्य पराक्रमम् || ३८||

नाहमस्मि तथा देवि यथा माम् अवगच्छसि |
विशङ्का त्यज्यतामेषा श्रद्धत्स्व वदतो मम || ३९||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).