|| वाल्मीकि रामायण - सुन्दरकाण्ड ||

|| सर्ग ||

४४
हतान्मन्त्रिसुतान्बुद्ध्वा वानरेण महात्मना |
रावणः संवृताकारश्चकार मतिमुत्तमाम् || १||

स विरूपाक्षयूपाक्षौ दुर्धरं चैव राक्षसं |
प्रघसं भासकर्णं च पञ्चसेनाग्रनायकान् || २||

सन्दिदेश दशग्रीवो वीरान्नयविशारदान् |
हनूमद्ग्रहणे व्यग्रान्वायुवेगसमान्युधि || ३||

यात सेनाग्रगाः सर्वे महाबलपरिग्रहाः |
सवाजिरथमातङ्गाः स कपिः शास्यताम् इति || ४||

यत्तैश्च खलु भाव्यं स्यात्तमासाद्य वनालयम् |
कर्म चापि समाधेयं देशकालविरोधितम् || ५||

न ह्यहं तं कपिं मन्ये कर्मणा प्रतितर्कयन् |
सर्वथा तन्महद्भूतं महाबलपरिग्रहम् |
भवेदिन्द्रेण वा सृष्टमस्मदर्थं तपोबलात् || ६||

सनागयक्षगन्धर्वा देवासुरमहर्षयः |
युष्माभिः सहितैः सर्वैर्मया सह विनिर्जिताः || ७||

तैरवश्यं विधातव्यं व्यलीकं किं चिदेव नः |
तदेव नात्र सन्देहः प्रसह्य परिगृह्यताम् || ८||

नावमन्यो भवद्भिश्च हरिः क्रूरपराक्रमः |
दृष्टा हि हरयः शीघ्रा मया विपुलविक्रमाः || ९||

वाली च सह सुग्रीवो जाम्बवांश्च महाबलः |
नीलः सेनापतिश्चैव ये चान्ये द्विविदादयः || १०||

नैव तेषां गतिर्भीमा न तेजो न पराक्रमः |
न मतिर्न बलोत्साहो न रूपपरिकल्पनम् || ११||

महत्सत्त्वमिदं ज्ञेयं कपिरूपं व्यवस्थितम् |
प्रयत्नं महदास्थाय क्रियतामस्य निग्रहः || १२||

कामं लोकास्त्रयः सेन्द्राः ससुरासुरमानवाः |
भवतामग्रतः स्थातुं न पर्याप्ता रणाजिरे || १३||

तथापि तु नयज्ञेन जयमाकाङ्क्षता रणे |
आत्मा रक्ष्यः प्रयत्नेन युद्धसिद्धिर्हि चञ्चला || १४||

ते स्वामिवचनं सर्वे प्रतिगृह्य महौजसः |
समुत्पेतुर्महावेगा हुताशसमतेजसः || १५||

रथैश्च मत्तैर्नागैश्च वाजिभिश्च महाजवैः |
शस्त्रैश्च विविधैस्तीक्ष्णैः सर्वैश्चोपचिता बलैः || १६||

ततस्तं ददृशुर्वीरा दीप्यमानं महाकपिम् |
रश्मिमन्तमिवोद्यन्तं स्वतेजोरश्मिमालिनम् || १७||

तोरणस्थं महावेगं महासत्त्वं महाबलम् |
महामतिं महोत्साहं महाकायं महाबलम् || १८||

तं समीक्ष्यैव ते सर्वे दिक्षु सर्वास्ववस्थिताः |
तैस्तैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः || १९||

तस्य पञ्चायसास्तीक्ष्णाः सिताः पीतमुखाः शराः |
शिरस्त्युत्पलपत्राभा दुर्धरेण निपातिताः || २०||

स तैः पञ्चभिराविद्धः शरैः शिरसि वानरः |
उत्पपात नदन्व्योम्नि दिशो दश विनादयन् || २१||

ततस्तु दुर्धरो वीरः सरथः सज्जकार्मुकः |
किरञ्शरशतैर्नैकैरभिपेदे महाबलः || २२||

स कपिर्वारयामास तं व्योम्नि शरवर्षिणम् |
वृष्टिमन्तं पयोदान्ते पयोदमिव मारुतः || २३||

अर्द्यमानस्ततस्तेन दुर्धरेणानिलात्मजः |
चकार निनदं भूयो व्यवर्धत च वेगवान् || २४||

स दूरं सहसोत्पत्य दुर्धरस्य रथे हरिः |
निपपात महावेगो विद्युद्राशिर्गिराविव || २५||

ततस्तं मथिताष्टाश्वं रथं भग्नाक्षकूवरम् |
विहाय न्यपतद्भूमौ दुर्धरस्त्यक्तजीवितः || २६||

तं विरूपाक्षयूपाक्षौ दृष्ट्वा निपतितं भुवि |
सञ्जातरोषौ दुर्धर्षावुत्पेततुररिन्दमौ || २७||

स ताभ्यां सहसोत्पत्य विष्ठितो विमलेऽम्बरे |
मुद्गराभ्यां महाबाहुर्वक्षस्यभिहतः कपिः || २८||

तयोर्वेगवतोर्वेगं विनिहत्य महाबलः |
निपपात पुनर्भूमौ सुपर्णसमविक्रमः || २९||

स सालवृक्षमासाद्य समुत्पाट्य च वानरः |
तावुभौ राक्षसौ वीरौ जघान पवनात्मजः || ३०||

ततस्तांस्त्रीन्हताञ्ज्ञात्वा वानरेण तरस्विना |
अभिपेदे महावेगः प्रसह्य प्रघसो हरिम् || ३१||

भासकर्णश्च सङ्क्रुद्धः शूलमादाय वीर्यवान् |
एकतः कपिशार्दूलं यशस्विनमवस्थितौ || ३२||

पट्टिशेन शिताग्रेण प्रघसः प्रत्यपोथयत् |
भासकर्णश्च शूलेन राक्षसः कपिसत्तमम् || ३३||

स ताभ्यां विक्षतैर्गात्रैरसृग्दिग्धतनूरुहः |
अभवद्वानरः क्रुद्धो बालसूर्यसमप्रभः || ३४||

समुत्पाट्य गिरेः शृङ्गं समृगव्यालपादपम् |
जघान हनुमान्वीरो राक्षसौ कपिकुञ्जरः || ३५||

ततस्तेष्ववसन्नेषु सेनापतिषु पञ्चसु |
बलं तदवशेषं तु नाशयामास वानरः || ३६||

अश्वैरश्वान्गजैर्नागान्योधैर्योधान्रथै रथान् |
स कपिर्नाशयामास सहस्राक्ष इवासुरान् || ३७||

हतैर्नागैश्च तुरगैर्भग्नाक्षैश्च महारथैः |
हतैश्च राक्षसैर्भूमी रुद्धमार्गा समन्ततः || ३८||

ततः कपिस्तान्ध्वजिनीपतीन्रणे
निहत्य वीरान्सबलान्सवाहनान् |
तदेव वीरः परिगृह्य तोरणं
कृतक्षणः काल इव प्रजाक्षये || ३९||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).