|| वाल्मीकि रामायण - सुन्दरकाण्ड ||

|| सर्ग ||

६५
एवमुक्तस्तु हनुमान्राघवेण महात्मना |
सीताया भाषितं सर्वं न्यवेदयत राघवे || १||

इदमुक्तवती देवी जानकी पुरुषर्षभ |
पूर्ववृत्तमभिज्ञानं चित्रकूटे यथा तथम् || २||

सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता |
वायसः सहसोत्पत्य विरराद स्तनान्तरे || ३||

पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज |
पुनश्च किल पक्षी स देव्या जनयति व्यथाम् || ४||

ततः पुनरुपागम्य विरराद भृशं किल |
ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः || ५||

वायसेन च तेनैव सततं बाध्यमानया |
बोधितः किल देव्यास्त्वं सुखसुप्तः परन्तप || ६||

तां तु दृष्ट्वा महाबाहो रादितां च स्तनान्तरे |
आशीविष इव क्रुद्धो निःश्वसन्नभ्यभाषथाः || ७||

नखाग्रैः केन ते भीरु दारितं तु स्तनान्तरम् |
कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना || ८||

निरीक्षमाणः सहसा वायसं समवैक्षताः |
नखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् || ९||

सुतः किल स शक्रस्य वायसः पततां वरः |
धरान्तरचरः शीघ्रं पवनस्य गतौ समः || १०||

ततस्तस्मिन्महाबाहो कोपसंवर्तितेक्षणः |
वायसे त्वं कृत्वाः क्रूरां मतिं मतिमतां वर || ११||

स दर्भं संस्तराद्गृह्य ब्रह्मास्त्रेण न्ययोजयः |
स दीप्त इव कालाग्निर्जज्वालाभिमुखः खगम् || १२||

स त्वं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति |
ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह || १३||

स पित्रा च परित्यक्तः सुरैः सर्वैर्महर्षिभिः |
त्रीँल्लोकान्सम्परिक्रम्य त्रातारं नाधिगच्छति || १४||

तं त्वं निपतितं भूमौ शरण्यः शरणागतम् |
वधार्हमपि काकुत्स्थ कृपया परिपालयः || १५||

मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव |
ततस्तस्याक्षिकाकस्य हिनस्ति स्म स दक्षिणम् || १६||

राम त्वां स नमस्कृत्वा राज्ञो दशरथस्य च |
विसृष्टस्तु तदा काकः प्रतिपेदे खमालयम् || १७||

एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्शीलवानपि |
किमर्थमस्त्रं रक्षःसु न योजयसि राघव || १८||

न नागा नापि गन्धर्वा नासुरा न मरुद्गणाः |
तव राम मुखे स्थातुं शक्ताः प्रतिसमाधितुम् || १९||

तव वीर्यवतः कच्चिन्मयि यद्यस्ति सम्भ्रमः |
क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः || २०||

भ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः |
स किमर्थं नरवरो न मां रक्षति राघवः || २१||

शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ |
सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः || २२||

ममैव दुष्कृतं किं चिन्महदस्ति न संशयः |
समर्थौ सहितौ यन्मां नापेक्षेते परन्तपौ || २३||

वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् |
पुनरप्यहमार्यां तामिदं वचनमब्रुवम् || २४||

त्वच्छोकविमुखो रामो देवि सत्येन ते शपे |
रामे दुःखाभिभूते च लक्ष्मणः परितप्यते || २५||

कथं चिद्भवती दृष्टा न कालः परिशोचितुम् |
इमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि भामिनि || २६||

तावुभौ नरशार्दूलौ राजपुत्रावरिन्दमौ |
त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः || २७||

हत्वा च समरे रौद्रं रावणं सह बान्धवम् |
राघवस्त्वां महाबाहुः स्वां पुरीं नयते ध्रुवम् || २८||

यत्तु रामो विजानीयादभिज्ञानमनिन्दिते |
प्रीतिसञ्जननं तस्य प्रदातुं तत्त्वमर्हसि || २९||

साभिवीक्ष्य दिशः सर्वा वेण्युद्ग्रथनमुत्तमम् |
मुक्त्वा वस्त्राद्ददौ मह्यं मणिमेतं महाबल || ३०||

प्रतिगृह्य मणिं दिव्यं तव हेतो रघूत्तम |
शिरसा सम्प्रणम्यैनामहमागमने त्वरे || ३१||

गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी |
विवर्धमानं च हि मामुवाच जनकात्मजा |
अश्रुपूर्णमुखी दीना बाष्पसन्दिग्धभाषिणी || ३२||

हनुमन्सिंहसङ्काशौ तावुभौ रामलक्ष्मणौ |
सुग्रीवं च सहामात्यं सर्वान्ब्रूया अनामयम् || ३३||

यथा च स महाबाहुर्मां तारयति राघवः |
अस्माद्दुःखाम्बुसंरोधात्तत्समाधातुमर्हसि || ३४||

इमं च तीव्रं मम शोकवेगं
रक्षोभिरेभिः परिभर्त्सनं च |
ब्रूयास्तु रामस्य गतः समीपं
शिवश्च तेऽध्वास्तु हरिप्रवीर || ३५||

एतत्तवार्या नृपराजसिंह
सीता वचः प्राह विषादपूर्वम् |
एतच्च बुद्ध्वा गदितं मया त्वं
श्रद्धत्स्व सीतां कुशलां समग्राम् || ३६||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).