|| वाल्मीकि रामायण - सुन्दरकाण्ड ||

|| सर्ग ||

६६
अथाहमुत्तरं देव्या पुनरुक्तः ससम्भ्रमम् |
तव स्नेहान्नरव्याघ्र सौहार्यादनुमान्य च || १||

एवं बहुविधं वाच्यो रामो दाशरथिस्त्वया |
यथा मामाप्नुयाच्छीघ्रं हत्वा रावणमाहवे || २||

यदि वा मन्यसे वीर वसैकाहमरिन्दम |
कस्मिंश्चित्संवृते देशे विश्रान्तः श्वो गमिष्यसि || ३||

मम चाप्यल्पभाग्यायाः साम्निध्यात्तव वानर |
अस्य शोकविपाकस्य मुहूर्तं स्याद्विमोक्षणम् || ४||

गते हि त्वयि विक्रान्ते पुनरागमनाय वै |
प्राणानामपि सन्देहो मम स्यान्नात्र संशयः || ५||

तवादर्शनजः शोको भूयो मां परितापयेत् |
दुःखाद्दुःखपराभूतां दुर्गतां दुःखभागिनीम् || ६||

अयं तु वीरसन्देहस्तिष्ठतीव ममाग्रतः |
सुमहांस्त्वत्सहायेषु हर्यृक्षेषु असंशयः || ७||

कथं नु खलु दुष्पारं तरिष्यन्ति महोदधिम् |
तानि हर्यृक्षसैन्यानि तौ वा नरवरात्मजौ || ८||

त्रयाणामेव भूतानां सागरस्यास्य लङ्घने |
शक्तिः स्याद्वैनतेयस्य वायोर्वा तव वानघ || ९||

तदस्मिन्कार्यनियोगे वीरैवं दुरतिक्रमे |
किं पश्यसि समाधानं ब्रूहि कार्यविदां वर || १०||

काममस्य त्वमेवैकः कार्यस्य परिसाधने |
पर्याप्तः परवीरघ्न यशस्यस्ते बलोदयः || ११||

बलैः समग्रैर्यदि मां हत्वा रावणमाहवे |
विजयी स्वां पुरीं रामो नयेत्तत्स्याद्यशस्करम् || १२||

यथाहं तस्य वीरस्य वनादुपधिना हृता |
रक्षसा तद्भयादेव तथा नार्हति राघवः || १३||

बलैस्तु सङ्कुलां कृत्वा लङ्कां परबलार्दनः |
मां नयेद्यदि काकुत्स्थस्तत्तस्य सदृशं भवेत् || १४||

तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः |
भवत्याहवशूरस्य तथा त्वमुपपादय || १५||

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् |
निशम्याहं ततः शेषं वाक्यमुत्तरमब्रुवम् || १६||

देवि हर्यृक्षसैन्यानामीश्वरः प्लवतां वरः |
सुग्रीवः सत्त्वसम्पन्नस्तवार्थे कृतनिश्चयः || १७||

तस्य विक्रमसम्पन्नाः सत्त्ववन्तो महाबलाः |
मनःसङ्कल्पसम्पाता निदेशे हरयः स्थिताः || १८||

येषां नोपरि नाधस्तान्न तिर्यक्सज्जते गतिः |
न च कर्मसु सीदन्ति महत्स्वमिततेजसः || १९||

असकृत्तैर्महाभागैर्वानरैर्बलसंयुतैः |
प्रदक्षिणीकृता भूमिर्वायुमार्गानुसारिभिः || २०||

मद्विशिष्टाश्च तुल्याश्च सन्ति तत्र वनौकसः |
मत्तः प्रत्यवरः कश्चिन्नास्ति सुग्रीवसंनिधौ || २१||

अहं तावदिह प्राप्तः किं पुनस्ते महाबलाः |
न हि प्रकृष्टाः प्रेष्यन्ते प्रेष्यन्ते हीतरे जनाः || २२||

तदलं परितापेन देवि मन्युर्व्यपैतु ते |
एकोत्पातेन ते लङ्कामेष्यन्ति हरियूथपाः || २३||

मम पृष्ठगतौ तौ च चन्द्रसूर्याविवोदितौ |
त्वत्सकाशं महाभागे नृसिंहावागमिष्यतः || २४||

अरिघ्नं सिंहसङ्काशं क्षिप्रं द्रक्ष्यसि राघवम् |
लक्ष्मणं च धनुष्पाणिं लङ्का द्वारमुपस्थितम् || २५||

नखदंष्ट्रायुधान्वीरान्सिंहशार्दूलविक्रमान् |
वानरान्वानरेन्द्राभान्क्षिप्रं द्रक्ष्यसि सङ्गतान् || २६||

शैलाम्बुदन्निकाशानां लङ्कामलयसानुषु |
नर्दतां कपिमुख्यानामचिराच्छोष्यसे स्वनम् || २७||

निवृत्तवनवासं च त्वया सार्धमरिन्दमम् |
अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् || २८||

ततो मया वाग्भिरदीनभाषिणी
शिवाभिरिष्टाभिरभिप्रसादिता |
जगाम शान्तिं मम मैथिलात्मजा
तवापि शोकेन तथाभिपीडिता || २९||





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).