|| वाल्मीकि रामायण - उत्तरकाण्ड ||

|| सर्ग ||

२१
एवं सञ्चिन्त्य विप्रेन्द्रो जगाम लघुविक्रमः |
आख्यातुं तद्यथावृत्तं यमस्य सदनं प्रति || १||

अपश्यत्स यमं तत्र देवमग्निपुरस्कृतम् |
विधानमुपतिष्ठन्तं प्राणिनो यस्य यादृशम् || २||

स तु दृष्ट्वा यमः प्राप्तं महर्षिं तत्र नारदम् |
अब्रवीत्सुखमासीनमर्घ्यमावेद्य धर्मतः || ३||

कच्चित्क्षेमं नु देवर्षे कच्चिद्धर्मो न नश्यति |
किमागमनकृत्यं ते देवगन्धर्वसेवित || ४||

अब्रवीत्तु तदा वाक्यं नारदो भगवानृषिः |
श्रूयतामभिधास्यामि विधानं च विधीयताम् || ५||

एष नाम्ना दशग्रीवः पितृराज निशाचरः |
उपयाति वशं नेतुं विक्रमैस्त्वां सुदुर्जयम् || ६||

एतेन कारणेनाहं त्वरितोऽस्म्यागतः प्रभो |
दण्डप्रहरणस्याद्य तव किं नु करिष्यति || ७||

एतस्मिन्नन्तरे दूरादंशुमन्तमिवोदितम् |
ददृशे दिव्यमायान्तं विमानं तस्य रक्षसः || ८||

तं देशं प्रभया तस्य पुष्पकस्य महाबलः |
कृत्वा वितिमिरं सर्वं समीपं समवर्तत || ९||

स त्वपश्यन्महाबाहुर्दशग्रीवस्ततस्ततः |
प्राणिनः सुकृतं कर्म भुञ्जानांश्चैव दुष्कृतम् || १०||

ततस्तान्वध्यमानांस्तु कर्मभिर्दुष्कृतैः स्वकैः |
रावणो मोचयामास विक्रमेण बलाद्बली || ११||

प्रेतेषु मुच्यमानेषु राक्षसेन बलीयसा |
प्रेतगोपाः सुसंरब्धा राक्षसेन्द्रमभिद्रवन् || १२||

ते प्रासैः परिघैः शूलैर्मुद्गरैः शक्तितोमरैः |
पुष्पकं समवर्षन्त शूराः शतसहस्रशः || १३||

तस्यासनानि प्रासादान्वेदिकास्तरणानि च |
पुष्पकस्य बभञ्जुस्ते शीघ्रं मधुकरा इव || १४||

देवनिष्ठानभूतं तद्विमानं पुष्पकं मृधे |
भज्यमानं तथैवासीदक्षयं ब्रह्मतेजसा || १५||

ततस्ते रावणामात्या यथाकामं यथाबलम् |
अयुध्यन्त महावीर्याः स च राजा दशाननः || १६||

ते तु शोणितदिग्धाङ्गाः सर्वशस्त्रसमाहताः |
अमात्या राक्षसेन्द्रस्य चक्रुरायोधनं महत् || १७||

अन्योन्यं च महाभागा जघ्नुः प्रहरणैर्युधि |
यमस्य च महत्सैन्यं राक्षसस्य च मन्त्रिणः || १८||

अमात्यांस्तांस्तु सन्त्यज्य राक्षसस्य महौजसः |
तमेव समधावन्त शूलवर्षैर्दशाननम् || १९||

ततः शोणितदिग्धाङ्गः प्रहारैर्जर्जरीकृतः |
विमाने राक्षसश्रेष्ठः फुल्लाशोक इवाबभौ || २०||

स शूलानि गदाः प्रासाञ्शक्तितोमरसायकान् |
मुसलानि शिलावृक्षान्मुमोचास्त्रबलाद्बली || २१||

तांस्तु सर्वान्समाक्षिप्य तदस्त्रमपहत्य च |
जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रकः || २२||

परिवार्य च तं सर्वे शैलं मेघोत्करा इव |
भिन्दिपालैश्च शूलैश्च निरुच्छ्वासमकारयन् || २३||

विमुक्तकवचः क्रुद्धो सिक्तः शोणितविस्रवैः |
स पुष्पकं परित्यज्य पृथिव्यामवतिष्ठत || २४||

ततः स कार्मुकी बाणी पृथिव्यां राक्षसाधिपः |
लब्धसंज्ञो मुहूर्तेन क्रुद्धस्तस्थौ यथान्तकः || २५||

ततः पाशुपतं दिव्यमस्त्रं सन्धाय कार्मुके |
तिष्ठ तिष्ठेति तानुक्त्वा तच्चापं व्यपकर्षत || २६||

ज्वालामाली स तु शरः क्रव्यादानुगतो रणे |
मुक्तो गुल्मान्द्रुमांश्चैव भस्मकृत्वा प्रधावति || २७||

ते तस्य तेजसा दग्धाः सैन्या वैवस्वतस्य तु |
रणे तस्मिन्निपतिता दावदग्धा नगा इव || २८||

ततः स सचिवैः सार्धं राक्षसो भीमविक्रमः |
ननाद सुमहानादं कम्पयन्निव मेदिनीम् || २९||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).