|| वाल्मीकि रामायण - उत्तरकाण्ड ||

|| सर्ग ||


श्रुत्वागस्त्येरितं वाक्यं रामो विस्मयमागतः |
पूर्वमासीत्तु लङ्कायां रक्षसामिति सम्भवः || १||

ततः शिरः कम्पयित्वा त्रेताग्निसमविग्रहम् |
अगस्त्यं तं मुहुर्दृष्ट्वा स्मयमानोऽभ्यभाषत || २||

भगवन्पूर्वमप्येषा लङ्कासीत्पिशिताशिनम् |
इतीदं भवतः श्रुत्वा विस्मयो जनितो मम || ३||

पुलस्त्यवंशादुद्भूता राक्षसा इति नः श्रुतम् |
इदानीमन्यतश्चापि सम्भवः कीर्तितस्त्वया || ४||

रावणात्कुम्भकर्णाच्च प्रहस्ताद्विकटादपि |
रावणस्य च पुत्रेभ्यः किं नु ते बलवत्तराः || ५||

क एषां पूर्वको ब्रह्मन्किंनामा किन्तपोबलः |
अपराधं च कं प्राप्य विष्णुना द्राविताः पुरा || ६||

एतद्विस्तरतः सर्वं कथयस्व ममानघ |
कौतूहलं कृतं मह्यं नुद भानुर्यथा तमः || ७||

राघवस्य तु तच्छ्रुत्वा संस्कारालङ्कृतं वचः |
ईषद्विस्मयमानस्तमगस्त्यः प्राह राघवम् || ८||

प्रजापतिः पुरा सृष्ट्वा अपः सलिलसम्भवः |
तासां गोपायनो सत्त्वानसृजत्पद्मसम्भवः || ९||

ते सत्त्वाः सत्त्वकर्तारं विनीतवदुपस्थिताः |
किं कुर्म इति भाषन्तः क्षुत्पिपासा भयार्दिताः || १०||

प्रजापतिस्तु तान्याह सत्त्वाहि प्रहसन्निव |
आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः || ११||

रक्षाम इति तत्रान्यैर्यक्षामेति तथापरैः |
भुङ्क्षिताभुङ्क्षितैरुक्तस्ततस्तानाह भूतकृत् || १२||

रक्षाम इति यैरुक्तं राक्षसास्ते भवन्तु वः |
यक्षाम इति यैरुक्तं ते वै यक्षा भवन्तु वः || १३||

तत्र हेतिः प्रहेतिश्च भ्रातरौ राक्षसर्षभौ |
मधुकैटभसङ्काशौ बभूवतुररिन्दमौ || १४||

प्रहेतिर्धार्मिकस्तत्र न दारान्सोऽभिकाङ्क्षति |
हेतिर्दारक्रियार्थं तु यत्नं परमथाकरोत् || १५||

स कालभगिनीं कन्यां भयां नाम भयावहाम् |
उदावहदमेयात्मा स्वयमेव महामतिः || १६||

स तस्यां जनयामाअस हेती राक्.ससपु.म्गव् |
पुत्रं पुत्रवतां श्रेष्ठो विद्युत्केश इति श्रुतम् || १७||

विद्युत्केशो हेतिपुत्रः प्रदीप्ताग्निसमप्रभः |
व्यवर्धत महातेजास्तोयमध्य इवाम्बुजम् || १८||

स यदा यौवनं भद्रमनुप्राप्तो निशाचरः |
ततो दारक्रियां तस्य कर्तुं व्यवसितः पिता || १९||

सन्ध्यादुहितरं सोऽथ सन्ध्यातुल्यां प्रभावतः |
वरयामास पुत्रार्थं हेती राक्षसपुङ्गवः || २०||

अवश्यमेव दातव्या परस्मै सेति सन्ध्यया |
चिन्तयित्वा सुता दत्ता विद्युत्केशाय राघव || २१||

सन्ध्यायास्तनयां लब्ध्वा विद्युत्कृषो निशाचरः |
रमते स तया सार्धं पौलोम्या मघवानिव || २२||

केन चित्त्वथ कालेन राम सालकटङ्कटा |
विद्युत्केशाद्गर्भमाप घनराजिरिवार्णवात् || २३||

ततः सा राक्षसी गर्भं घनगर्भसमप्रभम् |
प्रभूता मन्दरं गत्वा गङ्गा गर्भमिवाग्निजम् || २४||

तमुत्सृज्य तु सा गर्भं विद्युत्केशाद्रतार्थिनी |
रेमे सा पतिना सार्धं विस्मृत्य सुतमात्मजम् || २५||

तयोत्सृष्टः स तु शिशुः शरदर्कसमद्युतिः |
पाणिमास्ये समाधाय रुरोद घनराड् इव || २६||

अथोपरिष्टाद्गच्छन्वै वृषभस्थो हरः प्रभुः |
अपश्यदुमया सार्धं रुदन्तं राक्षसात्मजम् || २७||

कारुण्यभावात्पार्वत्या भवस्त्रिपुरहा ततः |
तं राक्षसात्मजं चक्रे मातुरेव वयः समम् || २८||

अमरं चैव तं कृत्वा महादेवोऽक्षयोऽव्ययः |
पुरमाकाशगं प्रादात्पार्वत्याः प्रियकाम्यया || २९||

उमयापि वरो दत्तो राक्षसीनां नृपात्मज |
सद्योपलभिर्गर्भस्य प्रसूतिः सद्य एव च |
सद्य एव वयःप्राप्तिर्मातुरेव वयः समम् || ३०||

ततः सुकेशो वरदानगर्वितः
श्रियं प्रभोः प्राप्य हरस्य पार्श्वतः |
चचार सर्वत्र महामतिः खगः
खगं पुरं प्राप्य पुरन्दरो यथा || ३१||




This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).