Gagovindam

Chapter [Sarga] 1

sāmoda dāmodaram

All-pervasive Exuberant Krishna

Verse Locator

meghairmeduramambaram vanabhuvaḥ śyāmāstamāladrumaiḥ
naktam bhīrurayam tvameva tadimam rādhe gṛham prāpaya |
ittham nandanideśitaścalitayoḥ pratyadhvakuñjadrumam
rādhāmādhavayorjayanti yamunākūle rahaḥkelayaḥ || 1-1

padaccheda - meghaiḥ - meduram - aṁbaram - vana bhuvaḥ - śyāmāḥ - tamāla - drumaiḥ - naktam - bhīruḥ - ayam - tvam - eva - tat - imam - rādhe - gṛham - prāpaya - ittham - nanda - nideśitaḥ - calitayoḥ - prati - adhva - kunja - drumam - rādhā - mādhavayoḥ - jayanti - yamunā - kūle - rahaḥ - kelayaḥ

Verse Locator

vāgdevatācaritacitritacittasadmā
padmāvatīcaraṇacāraṇacakravartī |
śrīvāsudevaratikelikathāsametam
etam karoti jayadevakaviḥ prabandham || 1-2

padaccheda - vāk - devatā - carita - citrita - citta - sadmā - padmāvatī - caraṇa - cāraṇa -cakravartī - śrī - vāsudeva - rati - keli -kathā - sametam - etam - karoti - jayadeva - kaviḥ -prabandham

Verse Locator

yadi harismaraṇe sarasam mano
yadi vilāsakalāsu kutūhalam |
madhurakomalakāntapadāvalīm
śṛṇu tadā jayadevasarasvatīm || 1-3

padaccheda - yadi - hari - smaraṇe - sarasam - manaḥ - yadi - vilāsa - kalāsu - kutūhalam - madhura-  komala - kāṁta - pada - āvalīm - śṛṇu - tadā - jayadeva - sarasvatīm

Verse Locator

vācaḥ pallavayatyumāpatidharaḥ sandarbhaśuddhim girām
jānīte jayadeva eva śaraṇaḥ ślāghyo durūhadrute |
śṛṅgārottarasatprameyaracanairācāryagovardhana
spardhī ko'pi na viśrutaḥ śrutidharo dhoyī kavikṣmāpatiḥ || 1-4

padaccheda - vācaḥ - pallavayati - umāpatidharaḥ - saṁdarbha - śuddhim - girām - jānīte - jayadeva - eva - śaraṇaḥ - ślāghyaḥ - dur - ūha - drute - śṛṁgāra - uttara  sat - prameya - racanaiḥ - ācārya - govardhana - spardhī - kaḥ - api - na - viśrutaḥ - śrutidharaḥ - dhoyī - kavi - kṣmā - patiḥ

Verse Locator

aṣṭa padi 1: daśāvatāra kīrti dhavalam

.


pralayapayodhijale dhṛtavānasi vedam |
vihitavahitracaritramakhedam ||
keśavādhṛtamīnaśarīra jayajagadīśahare || a pa 1-1

padaccheda - pralaya - payodhi - jale - dhṛtavān - asi - vedam - vihita - vahitra - caritram - akhedam - keśava - dhṛta - mīna - śarīra - jaya - jagat - īśa - hare

kṣitirativipulatare tavatiṣṭhatipṛṣṭhe |

dharaṇidharaṇakiṇacakragariṣṭhe

keśava dhṛtakacchaparūpa jayajagadīśahare || a pa 1-2

padaccheda - kṣitiḥ - ati - vipula - tare - tava - tiṣṭhati - pṛṣṭhe - dharaṇi - dharaṇa - kiṇa - cakra - gariṣṭhe - keśava - dhṛta - kacchapa - rūpa - jaya jagadīśa hare

vasati daśanaśikhare dharaṇītavalagnā |
śaśini kalaṅkakaleva nimagnā ||
keśava dhṛtasūkararūpa jayajagadīśahare || a pa 1-3

padaccheda - keśava - dhṛta - sūkara - rūpa - vasati - daśana - śikhare - dharaṇī - tava - lagnā - śaśini - kalaṁka - kala - iva - nimagnā - keśava - dhṛta - sūkara - rūpa - jaya jagadīśa hare

tava karakamalavare nakhamadbhutaśṛṅgam |
dalitahiraṇyakaśiputanubhṛṅgam ||
keśava dhṛtanaraharirūpa jayajagadīśahare || a pa 1-4

padaccheda - tava - kara - kamala - vare - nakham - adbhuta - śṛṁgam - dalita - hiraṇyakaśipu - tanu - bhṛṁgam - keśava - dhṛta - nara - hari - rūpa - jaya jagadīśa hare

chalayasi vikramaṇe balimadbhutavāmana |
padanakhanīrajanitajanapāvana ||
keśava dhṛtavāmanarūpa jayajagadīśahare || a pa 1-5

padaccheda - chalayasi - vikramaṇe - balim - adbhuta - vāmana - pada - nakha - nīra - janita - jana - pāvana - keśava - dhṛta - vāmana - rūpa jaya jagadīśa hare

kṣatriyarudhiramaye jagadapagatapāpam |
snapayasi payasi śamitabhavatāpam |
keśava dhṛtabhṛghupatirūpa jayajagadīśahare || a pa 1-6

padaccheda- kṣatriya - rudhiramaye - jagat - apagata - pāpam - snapayasi - payasi - śamita - bhava - tāpam - keśava - dhṛta - bhṛghu - pati - rūpa - jaya jagadīśa hare

vitarasi dikṣu raṇe dikpatikamanīyam |
daśamukhamaulibalim ramaṇīyam ||
keśava dhṛtarāmaśarīra jayajagadīśahare || a pa 1-7

padaccheda - vitarasi - dikṣu - raṇe - dik - pati - kamanīyam - daśa - mukha - mauli - balim - ramaṇīyam - keśava - dhṛta - rāma - śarīra - jaya jagadīśa hare

vahasi vapuṣiviśadevasanam jaladābham |
halahatibhītimilitayamunābham ||
keśava dhṛtahaladhararūpa jayajagadīśahare || a pa 1-8

padaccheda - vahasi - vapuṣi - viśade - vasanam - jalada - ābham - hala - hati - bhīti - milita - yamuna - ābham - keśava - dhṛta - hala - dhara - rūpa - jaya jagadīśa hare

nindati yajñavidherahaha śrutijātam |
sadayahṛdayadarśitapaśughātam ||
keśava dhṛtabuddhaśarīra jayajagadīśahare || a pa 1-9

padaccheda - nindati yajña vidheḥ - a ha ha - śruti jātam - sadaya - hṛdaya darśita paśu ghātam keśava dhṛta buddha śarīra jaya jagadīśa hare

mlecchanivahanidhane kalayasikaravālam |
dhūmaketumiva kimapikarālam ||
keśava dhṛtakalkiśarīra jayajagadīśahare || a pa 1-10

padaccheda - mleccha nivaha nidhane kalayasi karavālam dhūma ketum - iva kim api karālam keśava dhṛta kalki śarīra jaya jagadīśa hare

śrījayadevakaveridamuditamudāram |
śṛṇu sukhadam śubhadam bhavasāram |
keśava dhṛtadaśavidharūpa jayajagadīśahare || a pa 1-11

padaccheda śrī jayadeva kaveḥ idam uditam udāram śṛṇu sukha dam
śubha dam bhava sāram keśava dhṛta daśa vidha rūpa jaya jagadīśa hare

Verse Locator

vedānuddharate jagannivahate bhūgolamudbibhrate
daityam dārayate balim chalayate kṣatrakṣayam kurvate |
paulastyam jayate halam kalayate kāruṇyamātanvate
mlecchānmūrcchayate daśākṛtikṛte kṛṣṇāya tubhyam namaḥ || 1-5

padaccheda - vedān uddharate jagat nivahate bhū golam ud bibhrate daityam dārayate balim cchalayate kṣatra kṣayam kurvate paulastyam jayate halam kalayate kāruṇyam ātanvate mlecchān mūrcchayate daśa akṛti kṛte kṛṣṇāya  tubhyam namaḥ

Verse Locator

aSTa padi 2: hari vijaya mangalaa caraNa

.

śritakamalākucamaṇḍala dhṛtakuṇḍala e |
kalitalalitavanamāla jaya jaya deva hare || a pa 2-1

padaccheda - śrita kamalā kuca maṇḍala dhṛta kuṇḍala e - kalita lalita vanamāla jaya jaya deva hare

dinamaṇīmaṇdalamaṇḍana bhavakhaṇḍana e |
munijanamānasahaṁsa jaya jayadeva hare || a pa 2-2

padaccheda - dina maṇi maṇdala maṇḍana bhava khaṇḍana - muni jana mānasa hansa jaya jaya deva hare

kāliyaviṣadharagañjana janarañjana e |
yadukulanalinadineśa jaya jaya deva hare || a pa 2-3

padaccheda - kāliya viṣa dhara gaṅjana jana raṅjana - yadu kula nalina dina īśa jaya jaya deva hare

madhumuranarakavināśana garuḍāsana e |
surakulakelinidāna jaya jaya deva hare || a pa 2-4

padaccheda - madhu mura naraka vināśana garuḍa āsana - sura kula keli nidāna jaya jaya deva hare

amalakamaladalalocana bhavamocana e |
tribhuvanabhavananidhāna jaya jaya deva hare || a pa 2-5

padaccheda - amala kamala dala locana bhava mocana - tri bhuvana bhavana nidhāna jaya jaya deva hare

janakasutākṛtabhūṣaṇa jitadūṣaṇa e |
samaraśamitadaśakhaṇṭha jaya jaya deva hare || a pa 2-6

padaccheda - janaka sutā kṛta bhūṣaṇa jita dūṣaṇa - samara śamita daśa khaṇṭha jaya jaya deva hare

abhinavajaladharasundara dhṛtamandara e |
śrīmukhacandracakora jaya jaya deva hare || a pa 2-7

padaccheda - abhinava jala dhara sundara dhṛta mandara - śrī mukha candra cakora jaya jaya deva hare

tavacaraṇe praṇatāvayamiti bhāvaya e |
kurukuśalam praṇateṣu jaya jaya deva hare || a pa 2-8

padaccheda - tava caraṇe praṇatā vayam iti bhāvaya - kuru kuśalam praṇateṣu jaya jaya deva hare

śrījayadevakaveridam kurute mudam e |
maṅgalamujjvalagītam jaya jaya deva hare || a pa 2-9

padaccheda - śrī jayadeva kaveḥ idam kurute mudam - maṁgalam ujjvala gītam jaya jaya deva hare

Verse Locator

padmāpayodharataṭīparirambhalagna
kāśmīramudritamuro madhusūdanasya |
vyaktānurāgamiva kheladanaṅgakheda
svedāṁbupūramanupūrayatu priyam vaḥ || 1-6

padaccheda - padmā payo dhara taṭī pari raṁbha lagna - kāśmīra mudritam uraḥ madhu sūdanasya vyakta anurāgam iva khelat - anaṅga kheda sveda aṁbu pūram anupūrayatu priyam vaḥ

Verse Locator

vasante vāsantīkusumasukumārairavayavaiḥ
bhramantīm kāntāre bahuvihitakṛṣṇānusaraṇām |
amandam kandarpajvarajanitacintākulatayā
valadbādhām rādhām sarasamidamuce sahacarī || 1-7

padaccheda - vasante vāsantī kusuma sukumāraiḥ avayavaiḥ - bhramantīm kāntāre bahu vihita kṛṣṇa anusaraṇām - amandam kandarpa jvara janita cinta ākulatayā valad bādhām rādhām sa rasam idam uce saha carī

Verse Locator

aṣṭa padi 3:  mādhava utsava kamalākaram

.

lalitalavaṅgalatāpariśīlanakomalamalayasamīre |
madhukaranikarakarambitakokilakūjitakuñjakuṭīre |
viharati haririha sarasavasante |
nṛtyati yuvatijanena samam sakhi
virahijanasya durante - dhṛvam || a pa 3-1

padaccheda - lalita lavaṁga latā pariśīlana komala malaya samīre - madhukara nikara karambita kokila kūjita kuṁja kuṭīre - viharati hariḥ iha sa rasa vasante nṛtyati yuvatī
janena samam sakhi virahi janasya durante

unmadamadanamanorathapathikavadhūjanajanitavilāpe  |
alikulasaṁkulakusumasamūhanirākulabakulakalāpe   || a pa 3-2

padaccheda - ut mada madana manoratha pathika vadhū jana- janita vilāpe ali kula saṁkula kusuma samūha nirākula bakula kalāpe 

mṛgamadasaurabharabhasavaśaṁvadanavadalamālatamāle |
yuvajanahṛdayavidāraṇamanasijanakharucikiṁśukajāle || a pa 3-3

padaccheda - mṛga mada saurabha rabhasa vaśaṁvada nava dala- māla tamāle yuva jana hṛdaya vidāraṇa manasija nakha ruci kiṁśuka jāle

yuva jana hṛdaya vidāraṇa manasija nakha ruci kiṁśuka jāle
madanamahīpatikanakadaṇḍarucikesarakusumavikāse |
militaśilīmukhapāṭalipaṭalakṛtasmaratūṇavilāse || a pa 3-4

padaccheda - madana mahī pati kanaka daṇḍa ruci kesara - kusuma vikāse milita śilī mukha pāṭali paṭala kṛta smara tūṇa vilāse

vigalitalajjitajagadavalokanataruṇakaruṇakṛtahāse  |
virahinikṛntanakuntamukhākṛtiketakadanturitāśe || a pa 3-5

padacchjeda - vigalita lajjita jagat avalokana taruṇa karuṇa kṛta hāse - virahi nikṛntana kunta mukha ākṛti ketaka danturita aśe

mādhavikāparimalalalite navamālikajātisugandhau |
munimanasāmapi mohanakāriṇi taruṇākāraṇabandhau || a pa 3-6

padaccheda - mādhavikā parimala lalite nava mālika jāti sugandhau - muni manasām api mohana kāriṇi taruṇa a-kāraṇa bandhau

sphuradatimuktalatāparirambhaṇamukulitapulakitacūte |
bṛndāvanavipine parisaraparigatayamunājalapūte || a pa 3-7

padaccheda - sphurat atimukta latā pari raṁbhaṇa mukulita pulakita cūte - bṛndāvana vipine pari sara pari gata yamunā jala pūte

śrījayadevabhaṇitamidamudayati haricaraṇasmṛtisāram |
sarasavasantasamayavanavarṇanamanugatamadanavikāram || a pa 3-8

padaccheda - śrī jayadeva bhaṇitam idam udayati hari caraṇa smṛti sāram - sarasa vasanta samaya vana varṇanam anu gata madana vikāram

Verse Locator

daravidalitamallīvallicañcatparāga
prakaṭitapaṭavāsairvāsayan kānanāni |
iha hi dahati cetaḥ ketakīgandhabandhuḥ
prasaradasamabāṇaprāṇavadgandhavāhaḥ || 1-8

padaccheda - dara vidalita mallī valli caṁcat parāga prakaṭita paṭavāsaiḥ vāsayan kānanāni iha hi dahati cetaḥ ketakī gandha bandhuḥ prasarat asama bāṇa prāṇa vat gandha vāhaḥ

Verse Locator

unmīlanmadhugandhalubdhamadhupavyādhūtacūtāṅkura
krīḍatkokilakākalīkalakalairudgīrṇakarṇajvarāḥ |
nīyante pathikaiḥ kathaṁkathamapi dhyānānudhānakṣaṇa
prāptaprāṇasamāsamāgamarasollāsairamī vāsarāḥ || 1-9

padaccheda - unmīlat madhu gandha lubdha madhupa vyādhūta - cūta ankura krīḍat kokila kākalī kala kalaiḥ udgīrṇa karṇa jvarāḥ - nīyante pathikaiḥ katham katham api dhyāna-anudhāna - avadhāna kṣaṇa prāpta prāṇa samā samāgama rasa ullāsaiḥ amī vāsarāḥ

Verse Locator

anekanārīparirambhasambhrama
sphuranmanohārivilāsalālasam |
murārimārādupadarśayantyasau
sakhī samakṣam punarāha rādhikām || 1-10

padaccheda - aneka nārī pari raṁbha saṁbhrama sphurat - manohāri vilāsa lālasam mura arim ārāt upa darśayanti - asau sakhī samakṣam punaḥ āha rādhikām

Verse Locator

aṣṭa padi 4: sāmoda dāmodara bhramara padam>

.

candanacarcitanīlakalevarapītavasanavanamālī |
kelicalanmaṇikuṇḍalamaṇḍitagaṇḍayugasmitaśālī |
haririhamugdhavadhūnikare
vilāsini vilasati kelipare | dhṛvam | a pa 4-1

padaccheda - candana carcita nīla kalevara pīta vasana - vanamālī keli calat maṇi kuṇḍala maṇḍita gaṇḍa yuga - smita śālī hariḥ iha mugdha vadhū nikare vilāsini vilasati keli pare

pīnapayodharabhārabhareṇa harim pariramya sarāgam |
gopavadhūranugāyati kācidudañcitapañcamarāgam |
haririha - - - - kelipare  || a pa 4-2

padaccheda - pīna payodhara bhāra bhareṇa harim pari rabhya - ramya - sarāgam gopa vadhūḥ anu gāyati kācit udaṁcita paṁcama rāgam

kāpi vilāsavilolavilocanakhelanajanitamanojam |
dhyāyati mugdhavadhūradhikam madhusūdanavadanasarojam |
haririha - - - - kelipare  || a pa 4-3

padaccheda - kā api vilāsa vilola vilocana khelana janita manojam - dhyāyati mugdha vadhūḥ adhikam madhu sūdana vadana sarojam

kāpi kapolatale militā lapitum kimapi śrutimūle |
cāru cucuṁba nitaṁbavatī dayitam pulakairanukūle |
haririha - - - - kelipare  || a pa 4-4

padaccheda - kā api kapola tale militā lapitum kim api śruti - mūle cāru cucuṁba nitaṁbavatī dayitam pulakaiḥ anukūle

kelikalākutukena ca kācidamum yamunājalakūle |
mañjulavañjulakuñjagatam vicakarṣa kareṇa dukūle |
haririha - - - - kelipare  || a pa 4-5

padaccheda - keli kalā kutukena ca kācit amum yamunā jala kūle - maṁjula vaṁjula kuṁja gatam vicakarṣa kareṇa dukūle

karatalatālataralavalayāvalikalitakalasvaṁavaṁśe |
rāsarase sahanṛtyaparā hariṇā yuvatiḥ praśaśaṁse |
haririha - - - - kelipare  || a pa 4-6

padaccheda - kara tala tāla tarala valaya āvali kalita kala svana vaṁśe - rāsa rase saha nṛtya parā hariṇā yuvatiḥ praśaśaṁse

śliṣyati kāmapi cumbati kāmapi kāmapi ramayati rāmām |
paśyati sasmitacāruparāmaparāmanugacchati vāmām |
haririha - - - - kelipare  || a pa 4-7

padaccheda - śliṣyati kām api cuṁbati kām api kām api ramayati - rāmām paśyati saḥ smita cāru tarām aparām anu gacchati vāmām

śrījayadevabhaṇitamidamadbhutakeśavakelirahasyam |
vṛndāvanavipine lalitam vitanotu śubhāni yaśasyam |
haririha - - - - kelipare  || a pa 4-8

padaccheda - śrī jayadeva bhaṇitam idam adbhuta keśava - keli rahasyam vṛndāvana vipine lalitam vitanotu śubhāni yaśasyam

Verse Locator

viśveṣāmanuraṁjanena janayannānānaṁdamindīvara
śreṇīśyāmalakomalairupanayannaṅgairanaṅgotsavam |
svacchaṁdam vrajasundarībhirabhitaḥ pratyaṅgamāliṅgitaḥ
śṛṅgāraḥ sakhi mūrtimāniva madhau mugdho hariḥ krīḍati || 1-11

padaccheda - viśveṣām anuraṁjanena janayan ānānaṁdam indīvara śreṇī śyāmala - komalaiḥ upanayan angaiḥ anaṁga utsavam svacchaṁdam vraja sundarībhiḥ abhitaḥ prati aṁgam āliṁgitaḥ śṛṁgāraḥ sakhi mūrtimān iva madhau mugdho hariḥ krīḍati

Verse Locator

nityotsangavasadbhujaṁgakavalakleśādiveśācalam
prāleyaplavanecchayānusarati śrīkhaṇḍaśailānilaḥ |
kim ca snigdharasālamaulimukulānyālokya harṣodayāt
unmīlanti kuhūḥ kuhūriti kalottalāḥ pikānām giraḥ || 1-12

padaccheda - nitya utsaṁga vasat bhujaṁga kavala kleśāt iva īśa acalam prāleya plavana icchayā anusarati śrī khaṇḍa śaila anilaḥ kim ca snigdha rasāla mauli mukulāni ālokya harṣa udayāt unmīlanti kuhūḥ kuhūḥ iti kala uttalāḥ pikānām giraḥ

Verse Locator

rāsollāsabhareṇavibhramabhṛtāmābhīravāmabhruvām
abhyarṇam pariramyanirbharamuraḥ premāndhayā rādhayā |
sādhu tvadvadanam sudhāmayamiti vyāhṛtya gītastuti
vyājādutkaṭacumbitasmitamanoharī hariḥ pātu vaḥ || 1-13

padaccheda - rāsa ullāsa bhareṇa vibhrama bhṛtām ābhīra vāma - bhruvāmabhyarṇam parirabhya nirbharam uraḥ prema- andhayā rādhayā sādhu tvat vadanam sudhāmayam iti vyāhṛtya gīta - stutī vyājāt utkaṭa cumbita smita manoharī hariḥ pātu vaḥ

.

iti śrī jayadeva kṛtau gītagovinde sāmodadāmodaro nāma prathamaḥ sargaḥ

Thus, this is the 1st chapter, sAmodadAmodaram, in giita govindam of Jayadeva.

Verse Locator for Gita Govindam : Chapter 1

Top of Page 1 2 3 4
a pa 1 5 a_pa_2 6 7
a pa 3 8 9 10 a pa 4
11 12 13 . .
Introduction giirvaaNi Next Sarga

2003, Desiraju Hanumanta Rao; Revised : Oct 08