Gitagovindam

Chapter [Sarga] 4 - Suavely Krishna
snigdhamadhusüdanam

Verse Locator

यमुनातीरवानीरनिकुङ्जे मन्दमास्थितम् ।
praaha premabharodbhraantam maadhavam raadhikaasakhii || a pa 4-1

words separated - yamunaa tiiravaaniira nikunje mandam aasthitam praaha prema bhara ud bhraantam maadhavam raadhikaa sakhii

Verse Locator

aSTa पदि 8 - हरिवल्लभ अशोक पल्लवम्

निन्दतिचन्दनमिन्दुकिरणमनुविन्दतिखेदमधीरम् ।
vyaalanilayamilanenagaralamivakalayatimalayasamiiram |
maadhavamanasijavishikhabhayaadivabhaavanayaatvayiliinaa |
सा विरहे तव दीना - धृवम् ॥ अ प 8-1

words separated - nindati chandanam indu किरणम् अनु विन्दति खेदम् अधीरम् व्याल निलय मिलनेन गरलम् इव कलयति मलय समीरम् माधव मनसि ज विशिख भयात् इव भावनया त्वयि लीना सा विरहे तव दीना - धृवम्


अविरलनिपतितमदनशरादिवभवदवनायविशालम् ।
स्वहृदयमर्मणिवर्मकरोतिसजलनलिनीदलजालम् ।
saa virahe tava diinaa || a pa 8-2

words separated - avirala nipatita madana sharaat iva bhavat avanaaya vishaalam sva hR^idaya mar.hmaNi varma karoti sajala nalinii dala jaalam

 

 kusumavishikhasharatalpamanalpavilaasakalaakamaniiyam |
vratamiva tava parirambhasukhaaya karoti kusumashayaniiyam |
saa virahe tava diinaa || a pa 8-3

words separated - kusuma vishikha shara talpam analpa vilaasa kalaa kamaniiyam vratam iva tava pari rambha sukhaaya karoti kusuma shayaniiyam

 

vahaticavalitavilochanajaladharamaananakamalamudaaram |
विधुमिवविकटविधुन्तुददन्तदलनगलितामृतधारम् ।
saa virahe tava diinaa || a pa 8-4

words separated - vahati ca valita vilochana jala dharam aanana kamalam udaaram vidhum iva विकट विधुन्तुद दन्त दलन गलित अमृत धारम्

 

विलिखतिरहसिकुरङ्गमदेनभवन्तमसमशरभूतम् ।
प्रणमतिमकरमधोविनिधायकरेचशरम्नवचूतम् ।
 saa virahe tava diinaa || a pa 8-5

words separated - vilikhati rahasi kuranga madena bhavantam asama shara bhuutam praNamati makaram adhaH vinidhaaya kare ca sharam nava chuutam

 

ध्यानलयेनपुरः परिकल्प्यभवन्तमतीवदुरापम् ।
vilapatihasativiSiidatiroditicha~nchatimu~nchatitaapam |
saa virahe tava diinaa || a pa 8-6

words separated - dhyaana layena पुरः परि कल्प्य भवन्तम् अतीव दुरापम् विलपति हसति viSiidati roditi chanchati munchati taapam

 

प्रतिपदमिदमपिनिगदतिमाधवतवचरणेपतिताहम् ।
tvayivimukhemayisapadisudhaanidhirapitanutetanudaaham |
saa virahe tava diinaa || a pa 8-7

words separated - prati padam idam api nigadati maadhava tava चरणे पतिता अहम् त्वयि विमुखे मयि सपदि सुधा निधिः api tanute tanu daaham - a tanu daaham

 

श्रीजयदेवभणितमिदमधिकम् यदि मनसा नटनीयम् ।
हरिविरहाकुलवल्लवयुवतिसखीवचनम् पठनीयम् ।
 saa virahe tava diinaa || a pa 8-8

 words separated - shrii jayadeva भणितम् इदम् अधिकम् यदि मनसा नटनीयम् हरि विरह आकुल वल्लव युवति सखी वचनम् पठनीयम्

 

Verse Locator

aavaaso vipinaayate priyasakhiimaalaapi jaalaayate
तापोऽपि श्वसितेन दावदहनज्वालाकलापायते ।
सापि त्वद्विरहेण हन्त हरिणीरूपायते हा कथम्
कन्दर्पोऽपि यमायते विरचयन्शार्दूलविक्रीडितम् ॥ 4-2

words separated - आवासः विपिनायते प्रिय सखी माल अपि जालायते ताप्ः अपि श्वसितेन दाव दहन ज्वाला कलापायते सा अपि त्वत् विरहेण हन्त हरिणी रूपायते हा कथम् कन्दर्पः अपि यमायते विरचयन् शार्दूल विक्रीडितम्

Verse Locator

aSTapadi 9 - सिग्ध मधुसूदन रसावलयम्

स्तनविनिहितमपि हारमुदारम् ।
सा मनुते कृशतनुरतिभारम् ।
राधिका kR^iSNa राधिका । राधिका तव विरहे केशव ॥ अ प 9-1

words separated - stana vinihitam api haaram udaaram saa manute kR^isha tanuH ati bhaaram raadhikaa-tava virahe keshava

 

सरसमसृणमपि मलयजपङ्कम् ।
pashyativiSamivavapuSisashaa~Nkam |
raadhikaa-tava virahe keshava || a pa 9-2

words separated - sa rasa मसृणम् अपि मलयज पंकम् पश्यति viSam इव vapuSi स शंकम्

 

श्वसितम् पवनम् अनुपम् अपरिणाहम् ।
madanadahanamivavahatisadaaham |
raadhikaa-tava virahe keshava || a pa 9-3

words separated - shvasita pavanam anupama pariNaaham madana dahanam iva vahati sa daaham

 

दिशिदिशिकिरतिसजलकणजालम् । नयननलिनमिवविगलितनालम् ।
raadhikaa-tava virahe keshava || a pa 9-4

words separated - dishi dishi kirati sa jala kaNa jaalam nayana nalinam iva vigalita naalam


nayanaviSayamapikisalayatalpam | कलयतिविहितहुताशनविकल्पम् |
raadhikaa - tava virahe keshava || a pa 9-5

words separated - nayana viSayam api kisalaya talpam kalayati vihita hutaashana vikalpam


त्यजतिनपाणितलेनकपोलम् । बालशशिनमिवसायमलोलम् ।
raadhikaa - tava virahe keshava || a pa 9-6

words separated - tyajati na paaNi tale na kapolam baala shashinam iva saayam alolam


haririti haririti japati sakaamam |
विरहविहितमरणेन निकामम् ।
raadhikaa - tava virahe keshava || a pa 9-7

words separated - हरिः इति हरिः इति जपति स कामम् विरह विहित मरणेन निकामम्


श्रीजयदेवभणितमितिगीतम् ।
sukhayatukeshavapadamupaniitam |
raadhikaa - tava virahe keshava || a pa 9-8

words separated - shrii jayadeva bhaNitam iti giitam sukhayatu keshava padam upa niitam

 

Verse Locator

सारोमाङ्चतिसीत्करोतिविलपत्युत्क्म्पतेताम्यति
ध्यायत्युद्भ्रमतिप्रमीलतिपतत्युद्यातिमूर्च्छत्यपि ।
एतावत्यतनुज्वरेवरतनुर्जीवेन्नकिम्तेरसात्
स्वर्वैद्यप्रतिमप्रसीदसियदित्यक्तोऽन्यथानान्तकः ॥ 4-3

words separated - saa romaacati siit karoti vilapati ut kmpate taamyati dhyaayati udbhramati pramiilati patati udyaati मूर्च्छति अपि एतावति अतनु ज्वरे वर तनुः जीवेत् न किम् ते रसात् स्वर् वैद्य प्रतिम प्रसीदसि यदि त्यक्तः अन्यथा न अन्तकः

Verse Locator

स्मरातुराम् दैवतवैद्यहृद्य
त्वदङ्गसङ्गामृतमात्रसाध्याम् ।
vimuktabaadhaam kurushhe na raadhaam
उपेन्द्र वज्रादपि दारुणोऽसि ॥ 4-4

words separated - smara aaturaam daivata vaidya हृद्य त्वत् अन्ग सन्ग अमृत मात्र साध्याम् विमुक्त बाधाम् kuruSe न राधाम् उपेन्द्र वज्रात् अपि दारुणः असि

Verse Locator

kandarpajvarasanjvaraakulatanoraashcharyamasyaashchiram
चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु संताम्यति ।
किन्तु क्लान्तिवशेन शीतलतरम् त्वामेकमेव क्षणम्
ध्यायन्ती रहसि स्थिता कथमपि क्षीणा क्षणम् प्राणिति ॥ 4-5

words separated - kandarpa jvara संज्वर आकुल तनोः आश्चर्यम् अस्याः चिरम् चेतः चन्दन चन्द्रमः कमलिनी चिन्तासु सन्ताम्यति किन्तु क्लान्ति वशेन शीतल तरम् त्वाम् एकम् एव प्रियम् ध्यायन्ती रहसि स्थिता कथम् अपि क्षीणा क्षणम् प्राणिति

Verse Locator

क्षणमपि विरहः पुरा न सेहे
nayananimiilanakhinnayaa yayaa te |
shvasiti kathamasau rasaalashaakhaam
चिरविरहेण विलोक्य puSpitaagraam ॥ 4-6

words separated - क्षणम् अपि विरहः पुरा न सेहे नयन निमीलन खिन्नया यया ते श्वसिति कथम् असौ रसाल शाखाम् चिर विरहेण विलोक्य puSpita अग्राम्

Verse Locator

vR^iSTivyaakulagokulaavanarasaaduddhR^ityagovardhanam
बिभ्रद्वल्लववल्लभाभिरधिकानन्दाच्चिरंचुम्बितः ।
दर्पेणैवतदर्पिताधरतटीसिन्दूरमुद्रान्कितो
baahurgopatanostanotubhavataa.mshreyaa.msika.msadviSaH || 4-7

words separated - vR^iSTi व्याकुल गोकुल अवन रसात् उद्धृत्य गोवर्धनम् बिभ्रत् वल्लव वल्लभाभिः अधिक आनन्दात् चिरं चुम्बितः दर्पेण एव तत् अर्पित अधर तटी सिन्दूर मुद्र अन्कितः बाहुः गोप तनोः तनोतु भवताम् श्रेयान्सि कंस dviSaH

 

इति गीतगोविन्दे स्निग्धमधुसूदनो नाम चतुर्थः सर्गः

Verse Locator for Ch 4 - snigdhna madhussudanam - Suavely Krishna

Top of Page 1 a pa 8 2 a pa 9
3 4 5 6 7
Previous Sarga giirvaaNi Next Sarga

Sept, 2003, Desiraju Hanumanta Rao; Revised Oct 08