Gitagovindam

साकान्क्ष पुन्डरीकाक्षम्

Chapter [Sarga] 5 - Passionate Krishna

Verse Locator

ahamiha nivasaami yaahi raadhaam
अनुनय मद्वचनेन चानयेथाः ।
इति मधुरिपुणा सखी नियुक्ता
स्वयमिदमेत्य पुनर्जगाद राधाम् ॥ 5-1

words separated - aham iha nivasaami yaahi raadhaam anunaya mat vachanena आनयेथाः इति मधु रिपुणा सखी नियुक्ता स्वयम् इदम् एत्य पुनः जगाद राधाम् || 5-1

Verse Locator

aSTapadi 10 - हरिसमुदयगरुडपदम्


वहति मलयसमीरे मदनमुपनिधाय ।
स्फुटति कुसुमनिकरे विरहिहृदयदलनाय ।
tava virahe vanamaalii sakhi siidati raadhe || 10-1
 

words separated - vahati malaya samiire madanam upa nidhaaya स्फुटति कुसुम निकरे विरहि
हृदयदलनाय तव विरहे वनमाली सखि सीदति राधे

 

दहति शिशिरमयूखे मरणमनुकरोति ।
पतति मदनविशिखे विलपति विकलतरोऽति ॥ 10-2
 

words separated - dahati shishira mayuukhe मरणम् अनु करोति पतति मदन विशिखे विलपति विकल तरः अति
 

ध्वनति मधुपसमूहे श्रवणमपिददाति ।
manasi valitavirahe nishi nishi rujamupayati || 10-3
 

words separated - dhvanati madhupa samuuhe shravaNam apidadhaati manasi valita virahe nishi nishi rujam upayati

vasati vipinavitaane tyajati lalitadhaama
 लुठति धरणिशयने बहु विलपति तव नाम ॥ 10-4

words separated - vasati vipina vitaane tyajati lalita dhaama luThati dharaNi shayane bahu vilapati tava naama

रणति पिकसमवाये प्रतिपददिशमनुयाति ।
hasati manujanicaye virahamapalapati neti || a pa 10-5
 

words separated- raNati pika samavaaye pratipada disham anuyaati hasati manuja nicaye viraham apalapati na iti

स्फुरति कलरवरावे स्मर्ति मणितमेव ।
 तवरतिसुखविभवे गणयति सुगुणमतीव ॥ अ प 10-6

 words separated - sphurati kalarava raave smarti मणितम् एव तव रति सुख विभवे गणयति सुगुणम् अतीव

त्वदभिदशुभमासम् वदति नरि शृणोति ।
तमपिजपतिसरसम् yuvatiSu नरतिमुपैति ॥ 10-7

words separated - tvat abhida shubha maasam vadati nari शृणोति तम् अपि जपति सरसम् yuvatiSu न रतिम् उपैति

भणति कविजयदेवे विरहिविलसितेन ।
मनसि रभसविभवे हरिरुदयतु सुकृतेन ॥ 10-8

words separated भणति कवि जयदेवे विरहि विलसितेन मनसि रभस विभवे हरिः उदयतु सुकृतेन

Verse Locator

पूर्वम् यत्र समम् त्वया रतिपतेरासादितः सिद्धयः
तस्मिन्नेव निकुङ्जमन्मथमहातीर्थे पुनर्माधवः ।
ध्यायंस्त्वामनिशम् जपन्नपि तवैवालापमंत्रावलीम्
भूयस्त्वत्कुचकुंभनिर्भरपरीरंभामृतम् वांछति ॥ 5-2

words separated - puurvam yatra samam tvayaa रतिपतेः आसादितः सिद्धयः तस्मिन् एव निकुङ्ज मन्मथ महा तीर्थे पुनः माधवः ध्यायन् त्वाम् अनिशम् जपन् अपि तव एव अलाप मंत्रावलीम् भूयः त्वत् कुच कुंभ निर्भर परीरंभ अमृतम् वांच्छति ॥ 5-3

Verse Locator

aSTapadi अ प 11 -साकांक्ष पुंडरीकोत्कधा मधुरम्


रतिसुखसारे गतमभिसारे मदनमनोहरवेशम् ।
न कुरु नितम्बिनि गमनविलंबनमनुसर तम् हृदयेशम् ।
गोपी पीनपयोधरमर्दनचंचलकरयुगशाली ।
धीर समीरे यमुना तीरे वसति वने वनमाली - धृवम् ॥ अ प अ प 11-1

words separated - rati sukha saare gatam abhisaare madana manohara vesham na kuru nitambini gamana विलंबनम् अनुसर तम् हृदय ईशम् गोपी पीन पयोधर मर्दन चंचल kara yuga shaalii dhiira samiire yamunaa tiire vasati vane vanamaalii

नामसमेतम्कृतसंकेतम्वादयतेमृदुवेणुम् ।
बहुमनुतेननुतेतनुसंगतपवनचलितमपिरेणुम् ॥ अ प अ प 11-2

words separated - naama sametam कृत संकेतम् वादयते मृदु वेणुम् बहु मनुते ननु ते तनु संगत पवन चलितम् अपि रेणुम्

patatipatatrevichalatipatreshankitabhavadupayaanam |
rachayatishayanamsachakitanayanampashyatitavapanthaanam || a pa 11-3

 words separated - patati patatre vichalati patre shanita bhavat upa yaanam rachayati shayanam sa chakita nayanam pashyati tava pa.nthaanam

मुखरमधीरम् त्यज मन्जीरम् रिपुमिव keliSulolam ।
चल सखि कुन्जम् सतिमिरपुंजम् शीलय नीलनिचोलम् ॥ अ प 11-4

words separated - mukharam adhiiram tyaja manjiiram ripum iva keliSu लोलम् चल सखि कुन्जम् स तिमिर पुंजम् शीलय नील निचोलम्

उरसिमुरारेरुपहितहारेघनैवतरलबलाके ।
तटिदिवपीतेरतिविपरीतेराजसिसुकृतविपाके ॥ अ प 11-5

words separated - urasi मुरारेः उपहित हारे घन इव तरल बलाके तटित् इव पीते रति विपरीते राजसि सुकृत विपाके

विगलितवसनम् परिहृतरसनम् घटय जघनमपिधानम् ।
किसलयशयने पङ्कजनयने निधिमिव harSanidaanam ॥ अ प 11-6

words separated - vigalita vasanam परिहृत रसनम् घटय जघनम् अपिधानम् किसलय शयने पन्कज नयने निधिम् इव harSa निदानम्

harirabhimaaniirajaniridaaniimiyamapiyaativiraamam |
kurumamavachanamsatvararachanampuurayamadhuripukaamam || a pa 11-7

 words separated - hariH abhimaanii rajaniH idaaniim iyam api yaati viraamam kuru mama vachanam sa tvara rachanam puuraya madhu ripu kaamam

श्रीजयदेवे कृतहरिसेवे भणति परमरमणीयम् ।
प्रमुदितहृदयम् हरिमतिसदयम् नमत सुकृतकमनीयम् ॥ अ प 11-8

words separated - shrii jayadeve कृत हरि सेवे भणति परम रमणीयम् प्रमुदित हृदयम् हरिम् अति सदयम् नमत सुकृत कमनीयम्

Verse Locator

विकिरति मुहुः श्वासान्दिशाः पुरो मुहुरीक्षते
प्रविशति मुहुः कुंजंगुंजन्मुहुर्बहु ताम्यति ।
रचयति मुहुः शय्यांपर्याकुलंमुहुरीक्षते
मदनकदनक्लान्तः कान्ते प्रियस्तव वर्तते ॥ 5-3

words separated - vikirati मुहुः श्वासान् दिशाः पुरः मुहुः ईक्षते प्रविशति मुहुः कुंजम् गुंजन् मुहुः बहु ताम्यति रचयति मुहुः शय्याम् पर्याकुलम् मुहुः ईक्षते मदन कदन क्लान्तः कान्ते प्रियः तव वर्तते

Verse Locator

त्वद्वाम्येन समंसमग्रमधुना तिग्मांशुरस्तंगतो
गोविन्दस्य मनोरथेन च समंप्राप्तंतमः सान्द्रताम् ।
कोकानांकरुणस्वनेन सदृशी दीर्घा मदभ्यर्थना
तन्मुग्धे विफलंविलम्बनमसौ रम्योऽभिसारक्षणः ॥ 5-4

words separated - tvat vaamyena samam samagram adhunaa तिग्मांशुः अस्तम् गतः गोविन्दस्य मनोरथेन च समम् प्राप्तम् तमः सान्द्रताम् कोकानाम् करुण स्वनेन सदृशी दीर्घा मत् अभ्यर्थना तत् मुग्धे विफलम् विलम्बनम् असौ रम्यः अभिसार क्षणः

Verse Locator

सा माम् द्रक्ष्यति वक्ष्यति स्मरकथाम् प्रत्यङ्गमालिंगनैः
प्रीतिम् यास्यति रंस्यते सखि समागत्येति चिंताकुलः ।
स त्वाम् पश्यति वेपते पुलकयत्यानंदति स्वेद्यति
प्रत्युद्गच्छति मूर्च्छति स्थिरतमःपुंजे निकुंजे स्थितः ॥ 5-5

words separated - saa maam drakshyati vakshyati smara kathaam प्रत्यङ्गम् आलिंगनैः प्रीतिम् यास्यति रंस्यते सखि समागत्य इति चिंताकुलः स त्वाम् पश्यति वेपते पुलकयति आनंदति स्वेद्यति प्रत्युद्गच्छति मूर्च्छति स्थिर तमः पुंजे निकुंजे स्थितः

Verse Locator

आश्लेषादनु चुंबनादनु नखोल्लेखादनु स्वान्तज
प्रोद्बोधादनु संभ्रमादनु रतारंभादनु प्रीतयोः ।
अन्यार्थम्गतयोर्भ्रमान्मिलितयोः sambhaaSaNairjaanato
र्दम्पत्योरिह को न को न तमसि व्रीडाविमिश्रो रसः ॥ 5-6

words separated - आश्लेषात् अनु चुंबनात् अनु नख उल्लेखात् अनु स्वान्त ज प्र उद्बोधात् अनु संभ्रमात् अनु रतारंभात् अनु प्रीतयोः अन्य अर्थम् गतयोः भ्रमात् मिलितयोः sambhaaSaNaiH जानतोः दम्पत्योः इह को न को न तमसि व्रीडा विमिश्रः रसः

Verse Locator

सभयचकितम्विन्यस्यन्तीम्दृशौतिमिरेपथि
प्रतिपदतरु मुहुः स्थित्वा मन्दम्पदानि वितन्वतीम् ।
कथमपि रहः प्राप्तामङ्गैरनङ्गतरङ्गिभिः
सुमुखि सुभगः पश्यन्सत्वामुपैतु कृतार्थताम् ॥ 5-7

words separated - sa bhaya chakitam vinyasyantiim दृशौ तिमिरे पथि प्रतिपद तरु मुहुः स्थित्वा मन्दम् पदानि वितन्वतीम् कथम् अपि रहः प्राप्ताम् अन्गैः अनन्ग तरन्गिभिः सुमुखि सुभगः पश्यन् सः त्वाम् उपैतु कृतार्थताम्

Verse Locator

raadhaamugdhamukhaaravindamadhupasstrailokyamaulisthalii
नेपथ्योचितनीलरत्नमवनीभारावतारांतकः ।
svacChanda.mvrajasu.ndariijanamanastoSapradoSodayaH
कंसध्वंसनधूमकेतुरवतुत्वाम्देवकीनंदनः ॥ 5-8

words separated - raadhaa mugdha mukha aravinda मधुपः त्रैलोक्य मौलि स्थली नेपथ्य उचित नील रत्नम् अवनी भार अवतार अंतकः स्वच्छन्दम् व्रज सुंदरी जन मनः toSa pradoSa उदयः कंस ध्वंसन धूमकेतुः अवतु त्वाम् देवकी नंदनः

 

इति गीतगोविन्दे साकान्क्षपुण्डरीकाक्षो नाम पंचमः सर्गः

Verse Locator for Chapter 5 - Passionate Krishna

Top of Page 1 a pa 10 2 a pa 11
3 4 5 6 7
8 . . . .
Previous sarga giirvaaNi Next Sarga

Oct, 2003, Desiraju Hanumanta Rao, Revised Nov 08