Gitagovindam

dhanya- dhR^iSta vaikuNTho

Chapter [Sarga] 6 Inconsiderate Krishna

Verse Locator


atha taam gantumashaktaam chiramanuraktaam lataagR^ihe dR^iSTvaa |
tachcharitam govinde manasijamande sakhii praaha || 6-1

pa Che- atha taam gantum ashaktaam chiram anuraktaam lataa gR^ihe dR^iSTvaa tat charitam govinde manasija mande sakhii praaha || 6-1


Verse Locator


aSTapadi 12 - dhanya -dhR^iSTa- vaikuNTham

pashyati dishi dishi rahasi bhavantam |
tadadharamadhuramadhuuni pibantam|
naatha hare hare jagannaatha hare |
siidati raadhaa vaasagR^ihe - dhR^ivam || 12-1 a pa

 pa cChe- pashyati dishi dishi rahasi bhavantam | tat adhara madhura madhuuni pibantam naatha hare hare jagannaatha hare | siidati raadhaa vaasagR^ihe - dhR^ivam


tvadabhisaraNarabhasena valantii |
patati padaani kiyanti chalantii || 12-2 a pa

 pa cChe - tvat abhisaraNa rabhasena valantii patati padaani kiyanti chalantii


vihitavishadabisakisalayavalayaa |
jiivati paramiha tava ratikalayaa || a pa 12-3

pa cChe- vihita vishada bisa kisalaya valayaa jiivati param iha tava rati kalayaa


muhuravalokitamaNDanaliilaa |
madhuripurahamiti bhaavanashiilaa || a pa 12- 3

 pa cChe- muhuH avalokita maNDana liilaa madhu ripuH aham iti bhaavana shiilaa


tvaritamupaiti na kathamabhisaaram|
haririti vadati sakhiimanuvaaram || a pa 12-5

 pa cChe- tvaritam upaiti na katham abhisaaram hariH iti vadati sakhiim anuvaaram


shliSyati chumbati jaladharakalpam |
harirupagata iti timiramanalpam|| a pa 12-6

 pa cChe- shliSyati chumbati jaladhara kalpam hariH upagata iti timiram analpam


bhavati vilambini vigalitalajjaa |
vilapati roditi vaasakasajjaa || a pa 12-7

 pa cChe - bhavati vilambini vigalita lajjaa vilapati roditi vaasaka sajjaa


shriijayadevakaveridamuditam|
rasikajanam tanutaamatimuditam || a pa 12-8

pa pcChe - shrii jayadeva kaveH idam uditam rasika janam tanutaam ati muditam


Verse Locator


vipulapulakapaaliH sphiitasiitkaaramantaH
janitajaDimaakaakuvyaakulam vyaaharantii |
tava kitava vidhatte.amandakandarpachintaam
rasajaladhinimagnaa dhyaanalagnaa mR^igaakShii || 6-2

pa cChe- vipula pulaka paaliH sphiita siitkaaram antaH
janita jaDimaa kaaku vyaakulam vyaaharantii
tava kitava vidhatte amanda kandarpa chintaam
rasa jaladhi nimagnaa dhyaana lagnaa mR^igaakShii


Verse Locator


a~NgeSvaabharaNam karoti bahushaH patre.api sa.nchaariNi
praaptam tvaam parisha~Nkate vitanute shayyaam chiram dhyaayati |
ityaakalpavikalpatalparachanaasa.nkalpaliilaashata
vyaasaktaapi vinaa tvayaa varatanurnaiSaa nishaam neSyati || 6-3

pa cChe - a.ngeSu aabharaNam karoti bahushaH patre api sa.nchaariNi
praaptam tvaam parisha.nkate vitanute shayyaam chiram dhyaayati
iti aakalpa vikalpa talpa rachanaa sa.nkalpa liilaa shata
vyaasaktaa api vinaa tvayaa varatanuH na eSaa nishaam neSyati


Verse Locator


kim vishraamyasi kR^iSNabhogibhavane bhaaNDiirabhuumiruhi
bhraata ryaahi nadR^iSTigocaramitassaanandanandaaspadam |
radhaayaavacanam tadadhvagamukhaanna.ndaantikegopato
govindasyajayanti saayamatithipraashastyagarbhaagiraH || 6-4

 pa cChe - kim vishraamyasi kR^iSNa bhogi bhavane bhaaNDiira bhuumi ruhi
bhraataH yaahi na dR^iSTi gocaram itaH sa ananda nanda aaspadam
radhaayaa vacanam tat adhvaga mukhaat na.nda antike gopataH
govindasya jayanti saayam atithi praashastya garbhaaH giraH


.


iti giitagovinde dhanya- dhR^iSta vaikuNTho naama SaSTaH sargaH

Thus, this is the 6th chapter, called Inconsiderate Krishna, in giita govindam of Jayadeva.


Verse Locator for Inconsiderate Krishna : Chapter 6

Top of Page 1 a pa 12 2 3
4 . . . .
Previous saga giirvaaNi Next Sarga

Oct, 2003, Desiraju Hanumanta Rao, Revised Nov 08