Gitagovindam

Chapter [Sarga] 8 - Apologetic Krishna

vilakṣyalakṣmīpatiḥ

Verse Locator

atha kathamapi yāminīm vinīya
smaraśarajarjaritāpi sā prabhāte |
anunayavacanam vadantamagre
praṇatamapi priyamāha sābhyasūyam || 8-1

pa cche- atha katham api yāminīm vinīya
smara śara jarjaritā api sā prabhāte
anunaya vacanam vadantam
agre praṇatam api priyam āha sābhyasūyam
 

Verse Locator

aṣṭapadi 17 lakṣmīpatiratnāvali

rajanijanitagurujāgararāgakṣāyitamalasanimeśam |
vahati nayanamanurāgamiva sphuṭamuditarasābhiniveśam ||
harihari yāhi mādhava yāhi keśava mā vada kaitavavādam
tāmanusara sarasīruhalocana yā tava harati viṣāadam dhṛvam || a pa 17-1

pa cche - rajani janita guru jāgara rāga kaṣāyitam alasa nimeśam
vahati nayanam anurāgam iva sphuṭam udita rasa abhiniveśam
hari hari yāhi mādhava yāhi keśava mā vada kaitava vādam
tām anusara sarasīruha locana yā tava harati viṣādam

kajjalamalinavilocanacumbanaviracitanīlimarūpam |
daśanavasanamaruṇam tava kṛṣṇa tanoti tanoranurūpam || a pa 17-2

pa cche - kajjala malina vilocana cuṁbana viracita nīlima rūpam
daśana vasanam aruṇam tava kṛṣṇa tanoti tanoḥ anurūpam

vapuranuharati tava smarasaṁgarakharanakharakṣatarekham |
marakataśakalakalitakaladhautalipireva ratijayalekham || a pa 17-3

 pa cche - vapuḥ anuharati tava smara saṁgara khara nakha rakṣata rekham
marakata śakala kalita kala dhauta lipiḥ eva rati jaya lekham

caraṇakamalagaladalaktasiktamidam tava hṛdayamudāram |
darśayatīva bahirmadanadrumanavakisalayaparivāram || a pa 17-4

 pa cche - caraṇa kamala galat alakta siktam idam tava hṛdayam udāram
darśayati iva bahiḥ madana druma nava kisalaya pari vāram

daśanapadam bhavadadharagatam mama janayati cetasi khedam |
kathayati kathamadhunāpi mayā saha tava vapuretadabhedam || a pa 17-5

pa cche- daśana padam bhavat adhara gatam mama janayati cetasi khedam
kathayati katham adhunā api mayā saha tava vapuḥ etat abhedam

bahiriva malinataram tava kṛṣṇa mano'pi bhaviṣyati nūnam |
kathamatha vaṁcayase janamanugatamasamaśarajvaradūnam || a pa 17-6

pa cche - bahiḥ iva malina taram tava kṛṣṇa manoḥ api bhaviṣyati nūnam
katham atha vaṁcayase janam anugatam asama śara jvara dūnam

bhramati bhavānabalākavalāya vaneṣu kimatra vicitram |
prathayati pūtanikaiva vadhūvadhanirdayabālacaritram || a pa 17-7

 pa cche - bhramati bhavān abalā kavalāya vaneṣu kim atra vicitram
prathayati pūtanika iva vadhū vadha nirdaya bāla caritram

śrījayadevabhaṇitarativaṁcitakhaṇḍitayuvativilāpam |
śṛṇuta sudhāmadhuram vibudhā vibudhālayato'pi durāpam || a pa 17-8

 pa cche- śrī jayadeva bhaṇita rati vaṁcita khaṇḍita yuvati vilāpam
śṛṇuta sudhā madhuram vibudhā vibudha ālayataḥ api durāpam

Verse Locator

tavedam paśyantyāḥ prasaradanurāgam bahiriva
priyāpādālaktacchuritamaruṇacchāyahṛdayam |
mamādya prakhyātapraṇayabharabhangena kitava
tvadālokaḥ śokādapi kimapi lajjām janayati || 8-3

pa cche- tava idam paśyantyāḥ prasarat anurāgam bahiḥ iva
priyā pāda alakta curitam aruṇa cchāya hṛdayam
mama adya prakhyāta praṇaya bhara bhangena kitava
tvat ālokaḥ śokāt api kim api lajjām janayati

Verse Locator

antarmohanamaulighūrṇanacalanmaṁdāravibhraṁśana
sthaṁbhākarṣaṇadṛptiharṣaṇamahāmaṁtraḥ kuraṁgīdṛśām |
dṛpyaddanavadūyamānadiviṣaddurvāraduḥkhāpadām
bhraṁśaḥ kaṁsaripossamarpayatu vaśśreyānsi vaṁśīravaḥ || 8-3

 pa cche - antaḥ mohana mauli ghūrṇana calat mandāra vibhraṁśana
sthaṁbha akarṣaṇa dṛpti harṣaṇa mahā maṁtraḥ kuraṁgī dṛśām
dṛpyat danava dūyamāna diviṣat durvāra duḥkha āpadām
bhraṁśaḥ kaṁsa ripoḥ samarpayatu vaḥ śreyānsi vaṁśī ravaḥ

 

iti gītagovinde khaṇḍitāvarṇane vilakṣyalakṣmīpatirnāma aṣṭhamaḥ sargaḥ

Thus, this is the 8th chapter, called vilaksha/vilakshya lakshmiipatiH - Apologetic Krishna, in Gita Govindam of Jayadeva.

Verse Locator for vilakshya lakshmiipatiH - Apologetic Krishna : Chapter 8

Top of Page 1 a pa 17 2 3
 
Previous Sarga giirvaaNi Next Sarga

Oct, 2003, Desiraju Hanumanta Rao