Gitagovindam

Chapter [Sarga] 9 - Unpretentious Krishna

mugdhamukundam

Verse Locator

taamatha manmathakhinnaam ratirasabhinnaam viSaadasampannaam |
anuchintitaharicharitaam kalahaantaritamuvaacha sakhii || 9-1

 pa cChe - taam atha manmatha khinnaam rati rasa bhinnaam viSaada
sampannaam anuchintita hari charitaam kalahaantaritam uvaacha sakhii

Verse Locator

ama.ndamuku.ndam

harirabhisarati vahati madhupavane |
kimaparamadhikasukham sakhi bhavane |
maadhave maa kuru maanini maanamaye -dhR^ivam || a pa 18-1

 pa cChe - hariH abhisarati vahati madhu pavane kim aparam adhika
sukham sakhi bhavane maadhave maa kuru maanini maanam aye

taalaphalaadapi gurumatisarasam |
kim viphaliikuruSe kuchakalasham || a pa -18-2

pa cChe - taala phalaat api gurum ati sarasam
kim viphalii kuruSe kucha kalasham

kati na kathitamidamanupadamachiram |
maa parihara harimatishayaruchiram || a pa 18-3

 pa cChe - kati na kathitam idam anupadam achiram
maa parihara harim atishaya ruchiram

kimiti viSiidasi rodiSi vikalaa |
vihasati yuvatisabhaa tava sakalaa || a pa 18-4

pa cChe- kim iti viSiidasi rodiSi vikalaa vihasati yuvati sabhaa tava sakalaa

sajalanaliniidalashiitalashayane |
harimavalokya saphala nayane || a pa 18-5

pa cChe - sa jala nalinii dala shiitala shayane harim avalokya saphala nayane

janayasi manasi kimiti gurukhedam |
shR^iNu mama vachanamaniihitabhedam || a pa 18-6

pa Che- janayasi manasi kim iti guru khedam
shR^iNu mama vachanam aniihita bhedam

harirupayaatu vadatu bahumadhuram |
kimiti karoSi hR^idayamatividhuram || a pa 18-7

pa cChe- hariH upayaatu vadatu bahu madhuram
kim iti karoSi hR^idayam ati vidhuram

shriijayadevabhaNitamatilalitam |
sukhayatu rasikajanam haricharitam || a pa 18-8

 pa cChe- shrii jayadeva bhaNitam ati lalitam sukhayatu rasika janam hari charitam

Verse Locator

snigdhe yatparuSaasi yatpraNamati stabdhaasi yadraagiNi
dveSasthaasi yadunmukhe vimukhataam yaataasi tasminpriye |
tadyuktam tadvipariitakaariNi tava shriikhaNDacharchaa viSam
shiitaa.nshustapano himam hutavahaH kriiDaamudo yaatanaaH || 9-2

pa cChe- snigdhe yat paruSaa asi yat praNamati stabdhaa asi yat raagiNi
dveSasthaa asi yat unmukhe vimukhataam yaataa asi tasmin priye
tat yuktam tat vipariitakaariNi tava shriikhaNDa charchaa viSam
shiitaa.nshuH tapanaH himam hutavahaH kriiDaa mudaH yaatanaaH

Verse Locator

saa.ndraana.ndapura.ndaraadidiviSadbR^indairama.ndaadaraat
aanamrairmakuTendraniilamaNibhissa.ndarshite.ndi.ndiram |
svacCha.nda.mmakara.ndasundaramilanmandaakiniimeduram
shrii govindapadaaravi.ndamashubhaskandaayavandaamahe || 9-3

pa cChe- saandra aananda purandara aadi diviSat bR^indaiH amanda aadaraat
aanamraiH makuTa indra niila maNibhiH sa.ndarshita indindiram
svacChandam makaranda sundara milat mandaakinii meduram
shrii govinda pada aravi.ndam ashubha skandaaya vandaamahe

 

iti giitagovinde kalahaantaritaavarNane mandamukundo naama navamaH sargaH

Verse Locator for  Chapter 9

Top of Page 1 a pa 18 2 3
.  
Previous Sarga giirvaaNi Next Sarga

Nov, 2003, Desiraju Hanumanta Rao, Revised Nov 08