॥ श्री: ॥ श्रीविष्णुस्तुतिमञ्जरी तृतीयो भाग: 1. अवतारस्तोत्राणि चतुर्विंशत्यवतारस्तव: 1. ब्रह्मकृत: यत्रोङ्क्षत: क्षितितलोद्धरणाय बिभ्रत् क्रौडीं तनुं सकलयज्ञमयीमनन्त: । अन्तर्महार्णव उपागतमादिदैत्यं तं दंष्ट्रयाद्रिमिव वज्रधरो ददार ॥ 1 जातो रुचेरजनयत् सुयमान् सुयज्ञ आकूतिसूनुरमरानथ दक्षिणायाम् । लोकत्रयस्य महतीमहरद् यदार्तिं स्वायम्भुवेन मनुना हरिरित्यनूक्त: ॥ 2 जज्ञे च कर्दमगृहे द्विज देवहूत्यां स्त्रीभि: समं नवभिरात्मगतिं स्वमात्रे । ऊचे ययाऽऽत्मशमलं गुणसङ्गपङ्क मस्मिन् विधूय कपिलस्य गतिं प्रपेदे ॥ 3 अत्रेरपत्यमभिकाङ्क्षत आह तुष्टो दत्तो मयाहमिति यद् भगवान् स दत्त: । यत्पादपङ्कजपरागपवित्रदेहा योगर्द्धिमापुरुभयीं यदुहैहयाङ्क्षा: ॥ 4 श्रीविष्णुस्तुतिमञ्जरी–3 तप्तं तपो विविधलोकसिसृक्षया मे आदौ सनात् स्वतपस: स चतु:सनोऽभूत् । प्राक्कल्पसम्प्लवविनष्टमिहात्मतत्त्वं सम्यग् जगाद मुनयो यदचक्षतात्मन् ॥ 5 धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां नारायणो नर इति स्वतप:प्रभाव: । दृष्ट्वाऽऽत्मनो भगवतो नियमावलोपं देव्यस्त्वनङ्गपृतना घटितुं न शेकु: ॥ 6 कामं दहन्ति कृतिनो ननु रोषदृष्टया रोषं दहन्तमुत ते न दहन्त्यसह्यम् । सोऽयं यदन्तरमलं प्रविशन् बिभेति काम: कथं नु पुनरस्य मन: श्रयेत ॥ 7 विद्ध: सपत्न्युदितपत्रिभिरन्ति राज्ञो बालोऽपि सन्नुपगतस्तपसे वनानि । तस्मा अदाद् ध्रुवगतिं गृणते प्रसन्नो दिव्या: स्तुवन्ति मुनयो यदुपर्यधस्तात् ॥ 8 यद्वेनमुत्पथगतं द्विजवाक्‍यवज्र विप्लुष्टपौरुषभगं निरये पतन्तम् । त्रात्वाऽर्थितो जगति पुत्रपदं च लेभे दुग्धा वसूनि वसुधा सकलानि येन ॥ 9 नाभेरसावृषभ आस सुदेविसूनु र्यो वै चचार समदृग् जडयोगचर्याम् । यत्पारमहंस्यमृषय: पदमामनन्ति स्वस्थ: प्रशान्तकरण: परिमुक्‍तसङ्ग: ॥ 10 चतुर्विंशत्यवतारस्तव: सत्रे ममास भगवान् हयशीरषाथो साक्षात् स यज्ञपुरुषस्तपनीयवर्ण: । छन्दोमयो मखमयोऽखिलदेवतात्मा वाचो बभूवुरुशती: श्वसतोऽस्य नस्त: ॥ 11 मत्स्यो युगान्तसमये मनुनोपलब्ध: क्षोणीमयो निखिलजीवनिकायकेत: । विस्रंसितानुरुभये सलिले मुखान्मे आदाय तत्र विजहार ह वेदमार्गान् ॥ 12 क्षीरोदधावमरदानवयूथपाना- मुन्मथ्नताममृतलब्धय आदिदेव: । पृष्ठेन कच्छपवपुर्विदधार गोत्रं निद्राक्षणोऽद्रिपरिवर्तकषाणकण्डू: ॥ 13 त्रैविष्टपोरुभयहा स नृसिंहरूपं कृत्वा भ्रमद्भ्रुकुटिदंष्ट्रकरालवक्‍त्रम् । दैत्येन्द्रमाशु गदयाभिपतन्तमारा- दूरौ निपात्य विददार नखै: स्फुरन्तम् ॥ 14 अन्त:सरस्युरुबलेन पदे गृहीतो ग्राहेण यूथपतिरम्बुजहस्त आर्त: । आहेदमादिपुरुषाखिललोकनाथ तीर्थश्रव: श्रवणमङ्गलनामधेय ॥ 15 श्रुत्वा हरिस्तमरणार्थिनमप्रमेय श्चक्रायुध: पतगराजभुजाधिरूढ: । चक्रेण नक्रवदनं विनिपाट्य तस्मा द्धस्ते प्रगृह्य भगवान् कृपयोज्जहार ॥ 16 श्रीविष्णुस्तुतिमञ्जरी–3 ज्यायान् गुणैरवरजोऽप्यदिते: सुतानां लोकान् विचक्रम इमान् यदथाधियज्ञ: । क्ष्मां वामनेन जगृहे त्रिपदच्छलेन याच्ञामृते पथि चरन् प्रभुर्भिर्न चाल्य: ॥ 17 नार्थो बलेरयमुरुक्रमपादशौचमा प: शिखा धृतवतो विबुधाधिपत्यम् । यो वै प्रतिश्रुतमृते न चिकीर्षदन्यदात्मा नमङ्ग शिरसा हरयेऽभिमेने ॥ 18 तुभ्यं च नारद भृशं भगवान् विवृद्धभा वेन साधुपरितुष्ट उवाच योगम् । ज्ञानं च भागवतमात्मसतत्त्वदीपं यद्वासुदेवशरणा विदुरञ्जसैव ॥ 19 चक्रं च दिक्ष्वविहतं दशसु स्वतेजो मन्वन्तरेषु मनुवंशधरो बिभर्ति । दुष्टेषु राजसु दमं व्यदधात् स्वकीर्तिं सत्ये त्रिपृष्ठ उशतीं प्रथयंश्चरित्रै: ॥ 20 धन्वन्तरिश्च भगवान् स्वयमेव कीर्तिना {मन नृणां पुरुरुजां रुज आशु हन्ति । यज्ञे च भागममृतायुरवावरुन्ध आयुश्च वेदमनुशास्त्यवतीर्य लोके ॥ 21 क्षत्रं क्षयाय विधिनोपभृतं महात्मा ब्रह्मध्रुगुज्झितपथं नरकार्तिलिप्सु । उद्धन्त्यसाववनिकण्टकमुग्रवीर्य< स्त्र:सप्तकृत्व उरुधारपरश्वधेन ॥ 22 चतुर्विंशत्यवतारस्तव: अस्मत्प्रसादसुमुख: कलया कलेश इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे । तिष्ठन् वनं सदयितानुज आविवेश यस्मिन् विरुध्य दशकन्धर आर्तिमाच्र्छत् ॥ 23 यस्मा अदादुदधिरूढभयाङ्गवेपो मार्गं सपङ्क्षरिपुरं हरवद् दिधक्षो: । दूरे सुहृन्मथितरोषसुशोणदृष्टया तातप्यमानमकरोरगनक्रचक्र: ॥ 24 वक्ष:स्थलस्पश{रुग्णमहेन्द्रवाहदन्तै र्विडम्बितककुब्जुष ऊढहासम् । सङ्क्षोऽसुभि: सह विनेष्यति दारहर्तुर्विस् फूर्जितैर्धनुष उच्चरतोऽधिसैन्ये ॥ 25 भूमे: सुरेतरवरूथविमर्दिताया: क्लेशव्ययाय कलयासितकृष्णकेश: । जात: करिष्यति जनानुपलक्ष्यमार्ग: कर्माणि चात्ममहिमोपनिबन्धनानि ॥ 26 तोकेन जीवहरणं यदुलूकिकाया: त्रैमासिकस्य च पदा शकटोऽपवृत्त: । यद् रिङ्गतान्तरगतेन दिविस्पृशोर्वा उन्मूलनं त्वितरथार्जुनयोर्न भाव्यम् ॥ 27 यद्वै व्रजे व्रजपशून् विषतोयपीथान् पालांस्त्वजीवयदनुग्रहदृष्टिवृष्टया । तच्छुद्धयेऽतिविषवीर्यविलोलजिˆमु च्चाटयिष्यदुरगं विहरन् ह्रदिन्याम् ॥ 28 श्रीविष्णुस्तुतिमञ्जरी–3 तत् कर्म दिव्यमिव यन्निशि नि:शयानं दावाग्निना शुचिवने परिदह्यमाने । उन्नेष्यति व्रजमतोऽवसितान्तकालं नेत्रे पिधाय्य सबलोऽनधिगम्यवीर्य: ॥ 29 गृह्णीत यद् यदुपबन्धममुष्य माता शुल्बं सुतस्य न तु तत् तदमुष्य माति । यज्जृम्भतोऽस्य वदने भुवनानि गोपी संवीक्ष्य शङ्कितमना: प्रतिबोधिताऽसीत् ॥ 30 नन्दं च मोक्ष्यति भयाद् वरुणस्य पाशाद् गोपान् बिलेषु पिहितान् मयसूनुना च । अ…यापृतं निशि शयानमतिश्रमेण लोकं विकुण्ठमुपनेष्यति गोकुलं स्म ॥ 31 गोपैर्मखे प्रतिहते व्रजविप्लवाय देवेऽभिवर्षति पशून् कृपया रिरक्षु: । धर्तोच्छिलीन्ध्रमिव सप्त दिनानि सप्त वर्षो महीध्रमनघैककरे सलीलम् ॥ 32 क्रीडन् वने निशि निशाकरर<श्मगौर्या रासोन्मुख: कलपदायतमू<च्र्छतेन । उह्दीपितस्मररुजां व्रजभृद्वधूनां हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥ 33 ये च प्रलम्बखरददु{रकेश्यरिष्ट मल्लेभकंसयवना: कुजपौण्ड्रकाङ्क्षा: । अन्ये च शाल्वकपिबल्वलदन्तवक्‍त्र सप्तोक्षशम्बरविदूरथरुक्‍मिमुख्या: ॥ 34 चतुर्विंशत्यवतारस्तव: ये वा मृधे समितिशालिन आत्तचापा: काम्बोजमत्स्यकुरुकैकयसृञ्जयाङ्क्षा: । यास्यन्त्यदश{नमलं बलपार्थभीमव् याजाˆयेन हरिणा निलयं तदीयम् ॥ 35 कालेन मीलितधियामवमृश्य नृणां स्तोकायुषां स्वनिगमो बत दूरपार: । आविर्हितस्त्वनुयुगं स हि सत्यवत्यां वेदद्रुमं विटपशो विभजिष्यति स्म ॥ 36 देवद्विषां निगमवत्र्मनि निष्ठितानां पूर्भिर्मयेन विहिताभिरदृश्यतूर्भि: । लोकान् घन्तां मतिविमोहमतिप्रलोभं वेषं विधाय बहु भाष्यत औपधम्र्यम् ॥ 37 यर्ह्यालयेष्वपि सतां न हरे: कथां स्यु: पाखण्डिनो द्विजजना वृषला नृदेवा: । स्वाहा स्वधा वषडिति स्म गिरो न यत्र शास्ता भविष्यति कलेर्भगवान् युगान्ते ॥ 38 सर्गे तपोऽहमृषयो नव ये प्रजेशा: स्थाने च धर्ममखमन्वमरावनीशा: । अन्ते त्वधर्महरमन्युवशासुराङ्क्षा मायाविभूतय इमा: पुरुशक्‍तिभाज: ॥ 39 विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह य: पार्थिवान्यपि कविर्विममे रजांसि । चस्कम्भ य: स्वरंहसास्खलता त्रिपृष्ठं यस्मात् त्रिसाम्यसदनादुरु कम्पयानम् ॥ 40 श्रीविष्णुस्तुतिमञ्जरी–3 नान्तं विदाम्यहममी मुनयोऽग्रजास्ते मायाबलस्य पुरुषस्य कुतोऽपरे ये । गायन्गुणान्दशशतानन आदिदेव: शेषोऽधुनापि समवस्यति नास्य पारम् ॥ 41 येषां स एव भगवान् दययेदनन्त: सर्वात्मनाऽऽश्रितपदो यदि निव्र्यलीकम् । ते दुस्तरामतितरन्ति च देवमायां नैषां ममाहमिति धी: श्वश्रृगालभक्ष्ये ॥ 42 वेदाहमङ्ग परमस्य हि योगमायां यूयं भवश्च भगवानथ दैत्यवर्य: । पत्नी मनो: स च मनुश्च तदात्मजाश्च प्राचीनबहिऋ{भुरङ्ग उत ध्रुवश्च ॥ 43 इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि- रघ्वम्बरीषसगरा गयनाहुषाङ्क्षा: । मान्धात्रलर्कशतधन्वनुरन्तिदेवा देवव्रतो बलिरमूर्त्तरयो दिलीप: ॥ 44 सौभर्युतङ्कशिबिदेवलपिप्पलादसा रस्वतोद्धवपराशरभूरिषेणा: । येऽन्ये विभीषणहनूमदुपेन्द्रदत्तपा र्थार्षिषेणविदुरश्रुतदेववर्या: ॥ 45 ते वै विदन्त्यतितरन्ति च देवमायां स्त्रीशूद्रहूणशबरा अपि पापजीवा: । यङ्क्षद्भुतक्रमपरायणशीलशिक्षा<स् तर्यग्जना अपि किमु श्रुतधारणा ये ॥ 46 चतुर्विंशत्यवतारस्तव: शश्वत् प्रशान्तमभयं प्रतिबोधमात्रं शुद्धं समं सदसत: परमात्मतत्त्वम् । शब्दो न यत्र पुरकारकवान् कि्रयार्थो माया परैत्यभिमुखे च विलज्जमाना ॥ 47 तद् वै पदं भगवत: परमस्य पुंसो ब्रह्मेति यद् विदुरजस्रसुखं विशोकम् । सघ्रयङ् नियम्य यतयो यमकर्तहेतिं जह्य: स्वराडिव निपानखनित्रमिन्द्र: ॥ 48 स श्रेयसामपि विभुर्भगवान् यतोऽस्य भावस्वभावविहितस्य सत:प्रसिद्धि: । देहे स्वधातुविगमेऽनुविशीर्यमाणे व्योमेव तत्र पुरुषो न विशीर्यतेऽज: ॥ 49 सोऽयं तेऽभिहितस्तात भगवान्िवश्वभावन: । समासेन हरेर्नान्यदन्यस्मात् सदसच्च यत् ॥ 50 —*— चतुर्विंशत्यवतारस्तव: । पातालगं क्षितितलं सुरबृन्दपाता हत्वाऽऽदिदैत्यमुदधेर्निदधौ जलोध्र्वम् । उद्धृत्य चातनुत यस्तनुतो यजूंषि तं शङ्करं प्रथममप्रथमं नमामि ॥ 1 (श्रीमद्भागवतत:) श्रीविष्णुस्तुतिमञ्जरी–3 स्वायम्भुवं मनुमपाच्च भुवं समस्तां भूत्वा तदीयतनयातनयोऽथ हत्वा । य: स्वात्मजै: सुरगणैरसुरव्रजं तं यज्ञं द्वितीयमभवाय भजेऽद्वितीयम् ॥ 2 प्रादुर्बभूव भवदुर्बलचित्तवृत्तीन् ज्ञानोपदेशरहितानुपदेष्टुकाम: । यो देववन्ङ्क्ष चरणो ननु देवहूत्यां वन्देऽवगाहकपिशं कपिलं तृतीयम् ॥ 3 य: सूनुकामुकमसूनुपरोधयन्तं सन्तोषयन् स्वजनकं स्वजनार्तिहाऽत्रिम् । जज्ञे विधूतभवभीरवधूतवेषो दत्तो भवप्रभवदु:खहरोऽस्तु तुर्य: ॥ 4 सङ्कल्पमात्रकरणाद् गतकल्पनष्टं गूढं स्वतत्त्वनिगमं सुगमं करिष्यन् । धातुर्विचारचतुरोऽजनि यश्चतुर्धा सेवस्व पङ्क्षाममपङ्क्षाशरं कुमारम् ॥ 5 सत्कारमर्हति सतामपकारकोऽपी त्येवंविधामृषिगिरं विशदां विधास्यन् । योऽशेषदोषसदने मदनेऽदयिष्ट नारायणो विजयदो जयतात् स षष्ठ: ॥ 6 य: केशवेऽकृतरतिं किल शैशवेऽपि दृष्ट्वा स्वदु:खहरणं शरणं तदेव । तस्मै सुनीतितनयाय नयान्विताय नित्यं ध्रुवाय वरदं वरयेऽश्वसंख्यम् ॥ 7 चतुर्विंशत्यवतारस्तव: किं वेनमुत्पथगतं पुपुवे न भूमिं किं दुग्धरूपमथ सारमदुग्ध यो न । तं वै हिताय जगतां विहितावतारं वन्देऽष्टमं पृथुमहं पृथुलप्रतापम् ॥ 8 पूर्वं निजाचरणतो गृहिणामपूर्वं धर्मं जनाय निदिदेश जनान्तरज्ञ: । योऽन्ते तथैव विरजस्तमसां विरज्य नत्यर्षभोऽस्तु नवमो नवसिद्धिद: स: ॥ 9 निद्रान्वितस्य मुखतो हि चतुर्मुखस्य स्रस्ता जले प्रतिददेऽप्रतिम: श्रुतीर्य: । हत्वा तुरङ्गवदनं चतुरं रणे तं सौख्येहया किल भजे दशमं हयास्यम् ॥ 10 सत्यव्रताय निजभक्‍तिरताय नित्यं गुह्यं पुरा विविदिषु: स्वपुराणतत्त्वम् । योऽकालजे प्रलयकालजले व्यहाषी{त् एकादशो जगति मे गतिरस्तु मत्स्य: ॥ 11 पृष्ठेन मन्दरममन्दभरं गिरिं य: क्षीरोदधावमरदैत्यकृते दधार । नि:श्वासनर्तिततरङ्गसुरङ्गलुब्ध: स द्वादशोऽस्तु कुदशोपशमाय कूर्म: ॥ 12 सर्वं जगद्धरिमयं जगतीति वाक्‍यं तथ्यं विधातुमथ चित्रतनूं विधाय । स्तम्भादजायत सदा यततां दुराप: सोऽस्तु त्रियुक्‍तदशम: शमदो नृसिंह: ॥ 13 श्रीविष्णुस्तुतिमञ्जरी–3 वात्सल्यमात्मपुरुषेषु पुरुप्रताप: सन्दश{यन्नविरतं निरतं स्वभक्‍तौ । ग्राहादमोचयदमोघबलो गजेन्द्रं भृत्यै हरिर्मनुमितोऽस्त्वमितोपम: स: ॥ 14 सर्वस्वमेव बलयेऽर्पयते स्वमेष प्रत्यर्पयत्तदपरं न तदर्हमग्रयम् । लोकत्रये किमपि वस्तु विलोकमान: श्रीवामनो वसतु पङ्क्षादशो मनोऽब्जे ॥ 15 पृष्टान्निगूढविषयान् सुविषण्णचित्ते जाते विधातरि विधातृसुतै: सुविज्ञै: । उद्भूय सुष्ठुतरमुत्तरयाङ्क्षाकार स्यात् षोडश: परमहंसगति: स हंस: ॥ 16 आविर्बभूव भुवि भूवलयं प्रपातुं य: सज्जनेषु किल कल्पपलाशिकल्प: । दुष्टव्रजस्य दहने दहनोऽद्वितीय: तं त्वं मनुं पुरुषसप्तदशं मनुष्व ॥ 17 योऽर्थाय विष्णुरुदधेरुदभूत् सुराणां नानाविधामयविनाशविधानविज्ञ: । पीयूषयूषपरिपूर्णघटं गृहीत्वा धन्वन्तरि: सुखकरोऽस्तु करोनविंश: ॥ 18 राजन्यकं प्रवरराजगुणैर्विहीनं गर्वात्स्वधर्मपरधर्मविचारशून्यम् । योऽनेकवारमवधीदवधीरितस्तं एकोनविंशमवबुध्यति को न रामम् ॥ 19 चतुर्विंशत्यवतारस्तव: पित्र्यं नियोगमतिदीर्घवियोगदायि सम्मानयन् मनुसमा व्यनयद्वनेषु । य: स्वीयरक्षणकृते विहितक्षणस्तं श्रीराममाश्रयवरं श्रय चित्त विंशम् ॥ 20 सम्पीडितां मनुजपैर्दनुजस्वभावै: उज्जीवयन् वसुमतीं वसुदेवगेहे । आविर्बभूव जनातपरितापहृत् स कृष्णोऽस्तु मेऽपि गदहा गदयैकविंश: ॥ 21 कालेन नष्टधिषणान् प्रबलेन वीक्ष्य लोकान् पराशरमुने: शरणेऽवतीर्ण: । भक्‍तपि्रय: श्रुतिगणं बहुधा व्यभंक्‍त व्यासोऽस्तु मे शिवकर: करनेत्रसंख्य: ॥ 22 लोके मखादिमिषतस्त्वसुखादिबीजां व्याप्तां प्रभूतकरणेऽमितभूतहिंसाम् । यो मूलत: किल विमूलयितुं प्रजज्ञे चित्ते त्रिनेत्रकलनं कलयामि बुद्धम् ॥ 23 प्राप्तेषु सत्सु तनुतां प्रचुरेष्वसत्सु धर्मे तिरोहितवति प्रसृते त्वधर्मे । जज्ञेऽथ विष्णुयशसो निलये यशस्वी कल्की प्रसिद्धचरितोऽवतु सिद्धसंख्य: ॥ 24 —*— श्रीविष्णुस्तुतिमञ्जरी–3 दशावतारस्तोत्रम् । आदाय वेदा: सकला: समुद्रान्निहत्य शङ्खासुरमत्युदग्रम् । दत्ता: पुरा येन पितामहाय विष्णुं तमाङ्क्षं भज मत्स्यरूपम् ॥ 1 दिव्यामृतार्थं मथिते महाब्धौ देवासुरैर्वासुकिमन्दराभ्याम् । भूमेर्महावेगविघूर्णितायास्तं कूर्ममाधारगतं स्मरामि ॥ 2 समुद्रकाङ्क्षाी सरिदुत्तरीया वसुन्धरा मेरुकिरीटभारा । दंष्ट्राग्रतो येन समुद्धृता भूस्तमादिकोलं शरणं प्रपङ्क्षे ॥ 3 भक्‍तार्तिभङ्गक्षमया धिया य: स्तम्भान्तरालादुदितो नृसिंह: । रिपुं सुराणां निशितैर्नखाग्रैर्विदारयन्तं न च विस्मरामि ॥ 4 चतु:समुद्राभरणा धरित्री न्यासाय नालं चरणस्य यस्य । एकस्य नान्यस्य पदं सुराणां त्रिविक्रमं सर्वगतं स्मरामि ॥ 5 त्रि:सप्तवारं नृपतीन् निहत्य यस्तर्पणं रक्‍तमयं पितृभ्य: । चकार दोर्दण्डबलेन सम्यक् तमादिशूरं प्रणमामि भक्‍तया ॥ 6 कुले रघूणां समवाप्य जन्म विधाय सेतुं जलधेर्जलान्त: । लङ्केश्वरं य: शमयाङ्क्षाकार सीतापतिं तं प्रणमामि भक्‍तया ॥ 7 हलेन सर्वानसुरान्िवकृष्य चकार चूर्णं मुशलप्रहारै: । य: कृष्णमासाङ्क्ष बलं बलीयान् भक्तया भजे तं बलभद्ररामम् ॥ पुरा पुराणामसुरा“न्वजेतुं संभावयन् चीवरजि…वेशम् । चकार य: शास्त्रममोघकल्पं तं मूलभूतं प्रणतोऽस्मि बुद्धम् ॥ 9 कल्पावसाने निखिलै: खुरै: स्वै: सङ्क्षट्टयामास निमेषमात्रात् । यस्तेजसा निर्दहतातिभीमो विश्वात्मकं तं तुरगं भजाम: ॥ 10 दशावतारस्तोत्रम् शङ्खं सुचक्रं सुगदां सरोजं दोर्भिर्दधानं गरुडाधिरूढम् । श्रीवत्सचि…ं जगदादिमूलं तमालनीलं हृदि विष्णुमीडे ॥ 11 क्षीराम्बुधौ शेषविशेषतल्पे शयानमन्त: स्मितशोभिवक्‍त्रम् । उत्फुल्लनेत्राम्बुजमम्बुजाभमाङ्क्षं श्रुतीनामसकृत् स्मरामि ॥ 12 प्रीणयेदनया स्तुत्या जगन्नाथं जगन्मयम् । धर्मार्थकाममोक्षाणामाप्तये पुरुषोत्तमम् ॥ 13 —*— जयदेवकविकृत: दशावतारस्तव: प्रलयपयोधिजले धृतवानसि वेदं, विहितवहित्रचरित्रमखेदम् । केशव धृतमीनशरीर, जय जगदीश हरे ॥ 1 क्षितिरतिविपुलतरे तव तिष्ठति पृष्ठे, धरणिधरणकिणचक्रगरिष्ठे । केशव धृतकच्छपरूप जय जगदीश हरे ॥ 2 वसति दशनशिखरे धरणी तव लग्ना, शशिनि कलङ्ककलेव निमग्ना । केशव धृतसूकररूप, जय जगदीश हरे ॥ 3 तव करकमलवरे नखमद्भुतश्रृङ्गं, दलित हिरण्यकशिपुतनुभृङ्गम् । केशव धृतनरहरिरूप, जय जगदीश हरे ॥ 4 छलयसि विक्रमणे बलिमद्भुतवामन, पदनखनीरजनितजनपावन । केशव धृतवामनरूप, जय जगदीश हरे ॥ 5 क्षत्रियरुधिरमये जगदपगतपापं, स्नपयसि पयसि शमितभवतापम् । केशव धृतभृगुपतिरूप, जय जगदीश हरे ॥ 6 श्रीविष्णुस्तुतिमञ्जरी–3 वितरसि दिक्षु रणे दिक्‍पतिकमनीयं, दशमुखमौलिबलिं रमणीयम् । केशव धृतरामशरीर, जय जगदीश हरे ॥ 7 वहसि विपुषि विशदे वसनं जलदाभं, हलहतिभीतिमिलितयमुनाभम् । केशव धृतहलधररूप, जय जगदीश हरे ॥ 8 निन्दसि यज्ञविधेरहह श्रुतिजातं, सदयहृदयदशि{तपशुघातम् । केशव धृतबुद्धशरीर, जय जगदीश हरे ॥ 9 म्लेच्छनिवहनिधने कलयसि करवालं, धूमकेतुमिव कमपि करालम् । केशव धृतकल्किशरीर, जय जगदीश हरे ॥ 10 श्रीजयदेवकवेरिदमुदितमुदारं, श्रृणु सुखदं शुभदं भवसारम् । केशव धृतदशविधरूप, जय जगदीश हरे ॥ 11 वेदानुद्धरते जगन्निवहते भूगोलमुद्बिभ्रते दैत्यं दारयते बलिं छलयते क्षत्रक्षयं कुर्वते । पौलस्त्यं जयते हलं कलयते कारुण्यमातन्वते म्लेच्छान् मूच्र्छयते दशाकृतिकृते कृष्णाय तुभ्यं नम: ॥ 12 —*— दशावतारस्तव: राजान ऊचु:— जय जय निजमायया कल्पिताशेषविशेषकल्पनापरिणामजलाप्लुतलो कत्रयोपकारमाकलय्य मनुमनिशम्य पूरितमविजनाविजनावि र्भूतमहामीनशरीरं त्वं निजकृतधर्मसेतुसंरक्षणकृतावतार: ॥1 पुनरिह जलधिमथनादृतदेवदानवगणानां मन्दराचलानयन-व्याकुलितानां साहाय्येनादृतचित्त: पर्वतोद्धरणामृतप्राशनरचनावतार: कूर्माकार: प्रसीद परेश त्वं दीननृपाणाम् ॥ 2 दशावतारस्तव: पुनरिह दितिजबलपरिलङ्क्षितवासवसूदनादृत जितभुवनपराक्रमहि रण्याक्षनिधनपृथिव्युद्धरणसंकल्पाभिनिवेशेन धृतकोलावतार पाहि न: ॥ 3 पुनरिह त्रिभुवनजयिनो महाबलपराक्रमस्य हिरण्यकशिपोरर्दितानां देववराणां भयभीतानां कल्याणाय दितिसुतवधप्रेप्सुब्र{ह्मणो वरदानादवध्यस्य न शस्त्रास्त्ररात्रिदिवास्वर्गमत्र्यपातालतले देवगन्धर्वकि न्नरनरनागैरिति विचिन्त्य नरहरिरूपेण नखाग्रभिन्नोरुं दष्टदन्तच्छदं त्यक्‍तासुं कृतवानसि ॥ 4 पुनरिह त्रिजगज्जयिनो बले: सत्रे शक्रानुजो वटुवामनो दैत्यसंमोहनाय त्रिपदभूमियाच्ञाच्छलेन विश्वकायस्तदुत्सृष्टजलसंस्पश{विवृद्धमनोभिला षस्त्वं भूतले बलेदौ{वारिकत्वमङ्गीकृतमुचितं दानफलम् ॥ 5 पुनरिह हैहयादिनृपाणाममितबलपराक्रमाणां नानामदोल्लङ्क्षितम र्यादावत्र्मनां निधनाय भृगुवंशजो जामदग्न्य: पितृहोमधेनुह रणप्रवृद्धमन्युवशात् त्रि:सप्तकृत्वो नि:क्षत्रियां पृथिवीं कृतवानसि परशुरामावतार: ॥ 6 पुनरिह पुलस्त्यवंशावतंसस्य विश्रवस: पुत्रस्य निशाचरस्य रावणस्य लोकत्रयतापनस्य निधनमुररीकृत्य रविकुलजात-दशरथात्मजो विश्वामित्रादस्त्राण्युपलभ्य वने सीताहरणवशात् प्रवृद्धमन्युनाऽम्बुधिं वानरैर्निबध्य सगणं दशकंधरं हतवानसि रामावतार: ॥ 7 पुनरिह यदुकुलजलधिकलानिधि: सकलसुरगणसेवितपादारविंदद्वंद्वो विविधदानवदैत्यदलनलोकत्रयदुरिततापनो वसुदेवात्मजो रामावतारो बलभद्रस्त्वमसि ॥ 8 श्रीविष्णुस्तुतिमञ्जरी–3 पुनरिह विधिकृतवेदधर्मानुष्ठानविहितनानादश{न: सघृण: संसारक र्मत्यागविधिना ब्रह्माभासविलासचातुरीं प्रकृतिविमाननामसंपादयन् बुद्धावतारस्त्वमसि ॥ 9 अधुना कलिकुलनाशावतारो बौद्धपाखण्डम्लेच्छादीनां च वेदधर्मसे तुपरिपालनाय कृतावतार: कल्किरूपेणास्मान् स्त्रीत्व-निरयादुद्धृतवा नसि तवानुकंपां किमिह कथयाम: ॥ 10 क्व ते ब्रह्मादीनामविजितविलासावतरणं क्व न: कामावामाकुलितमृगतृष्णार्तमनसाम् । सुदुष्प्राप्यं युष्मच्चरणजलजालोकनमिदं कृपापारावार: प्रमुदितदृशाऽऽश्वासय निजान् ॥ 11 (श्री कल्किपुराणेऽनुभागवतत:) —*— वेदान्तदेशिककृतं दशावतारस्तोत्रम् देवो न: शुभमातनोतु दशधा निर्वर्तयन् भूमिकां रङ्गे धामनि लब्धनिर्भररसैरध्यक्षितो भावुकै: । यद्भावेषु पृथ“ग्वधेष्वनुगुणान् भावान् स्वयं बिभ्रती यद्धर्मैरिह धर्मिणी विहरते नानाकृतिर्नायिका ॥ 1 निर्मग्न: श्रुतिजालमार्गणदशादत्तक्षणैवी{क्षणै: अन्तस्तन्वदिवारविन्दगहनान्यौदन्वतीनामपाम् । निष्प्रत्यूहतरङ्गरिङ्गणमिथ: प्रत्यूहपाथश्र्छटा दोलारोहसदोहलं भगवतो मात्स्यं वपु: पातु न: ॥ 2 दशावतारस्तोत्रम् अव्यासुर्भुवनत्रयीमनिभृतं कण्डूयनैरद्रिणा निद्राणस्य परस्य कूर्मवपुषो नि:श्वासवातोर्मय: । यद्विक्षेपणसंस्कृतोदधिपय:प्रेङ्खोलपर्य<ङ्कका< नत्यारोहणनिवृ{तो विहरते देव: सहैव श्रिया ॥ 3 गोपायेदनिशं जग“न्त कुहनापोत्री पवित्रीकृतब्र ह्माण्ड: प्रलयोर्मिघोषगुरुभिर्घोणारवैर्घुर्घुरै: । यह्दंष्ट्राङ्कुरकोटिगाढघटनानिष्कम्पनित्य“स्थति: ब्रह्मस्तम्बमसौदसौ भगवती मुस्तेव विश्वम्भरा ॥ 4 प्रत्यादिष्टपुरातनप्रहरणग्राम: क्षणं पाण्िाजै: अव्यात्त्रीणि जगन्त्यकुण्ठमहिमा वैकुण्ठकण्ठीरव: । यत्प्रादुर्भवनादवन्ध्यजठरा यादृ“च्छकाद्वेधसां या काचित्सहसा महासुरगृहस्थूणा पितामह्यभूत् ॥ 5 व्रीडाविद्धवदान्यदानवयशोनासीरघाटीभट: त्रैयक्षं मकुटं पुनन्नवतु नस्त्रैविक्रमो विक्रम: । यत्प्रस्तावसमु“च्छ्रतध्वजपटीवृत्तान्तसिद्धा“न्तभि: स्रोतोभि: सुरसिन्धुरष्टसु दिशासौधेषु दोधूयते ॥ 6 क्रोधाग्निं जमदग्निपीडनभवं संतर्पयिष्यन्क्रमात् अक्षत्रामपि संततक्षय इमां त्रि:सप्तकृत्व: क्षितिम् । दत्त्वा कर्मणि दक्षिणां क्वचन तामास्कन्ङ्क्ष सिन्धुं वसन् अब्रह्मण्यमपाकरोतु भगवानाब्रह्मकीटं मुनि: ॥ 7 पारावारपयोविशोषणकलापारीणकालानल ज्वालाजालविहारहारिविशिखव्यापारघोरक्रम: । सर्वावस्थसकृत्प्रपन्नजनतासंरक्षणैकव्रती धर्मो विग्रहवानधर्मविरतिं धन्वी स तन्वीत न: ॥ 8 श्रीविष्णुस्तुतिमञ्जरी–3 फक्कत्कौरवपट्टणप्रभृतय: प्रास्तप्रलम्बादय: तालाङ्कस्य तथाविधा विहृतयस्तन्वन्तु भद्राणि न: । क्षीरं शर्करयेव याभिरपृथग्भूता: प्रभूतैर्गुणै: आकौमारकमस्वदन्त जगते कृष्णस्य ता:केलय: ॥ 9 नाथायैव नम:पदं भवतु नश्चित्रैश्चरित्रक्रमै: भूयोभिर्भुवनान्यभूनि कुहनागोपाय गोपायते । कालिंदीरसिकाय कालियफणिस्फारस्फटावाटिका रङ्गोत्सङ्गविशङ्कचंक्रमधुरापर्यायचर्याय ते ॥ 10 भाविन्या दशया भवन्निह भवध्वंसाय न: कल्पतां कल्की विष्णुयश:सुत: कलिकथाकालुष्यकूलंकष: । नि:शेषक्षतकण्टके क्षितितले धाराजलौघैध्र{ुवं धर्मं कार्तयुगं प्ररोहयति यन्निस्त्रिंशधाराधर:॥ 11 इच्छामीन विहारकच्छप महापोत्रिन् यदृच्छाहरे रक्षावामन रोषराम करुणाकाकुत्स्थ हेलाहलिन् । क्रीडाबल्लव कल्कवाहन दशाक“ल्कन्निति प्रत्यहं जल्पन्त: पुरुषा: पुन“न्त भुवनं पुण्यौघपण्यापणा: ॥ 12 विङ्क्षोदन्वति वेङ्कटेश्वरकवौ जातं जगन्मङ्गलं देवेशस्य दशावतारविषयं स्तोत्रं विवक्षेत य: । वक्‍त्रे तस्य सरस्वती बहुमुखी भ<क्त: परा मानसे शुद्धि: कापि तनौ दिशासु दशसु ख्याति: शुभा जृम्भते ॥ 13 —*— दशावतारस्तोत्रम् श्रीमदानन्दतीर्थविरचितं दशावतारस्तोत्रम् मत्स्यकरूप लयोदविहारिन् वेदविनेतृ चतुर्मुखवन्ङ्क्ष । कूर्मसुरूपक मन्दरधारिन् लोकविधारक देववरेण्य ॥ 1 सूकररूपक दानवशत्रो भूमिविधारक यज्ञवराङ्ग । देव नृसिंह हिरण्यकशत्रो सर्व भयान्तक दैवतबन्धो ॥ 2 वामन वामनमाणववेष दैत्यवरान्तक कारणरूप । राम भृगूद्वह सूर्जित दीप्ते क्षत्रकुलान्तकशम्भुवरेण्य ॥ 3 राघव राघव राक्षसशत्रो मारुति वल्लभ जानकीकान्त । देवकीनन्दन सुन्दररूप रुक्‍मिणीवल्लभ पाण्डवबन्धो ॥ 4 देवकीनन्दन नन्दकुमार बृन्दावनाङ्क्षान गोकुलचन्द्र । कन्दफलाशन सुन्दररूप नन्दितगोकुलवन्दितपाद ॥ 5 इन्द्रसुतावन नन्दकहस्त चन्दनचर्चित सुन्दरीनाथ । इन्दीवरोदरदलनयन मन्दरधारिन् गोविन्द वन्दे ॥ 6 चन्द्रशतानन कुन्दसुहास नन्दितदैवतानन्दसुपूर्ण । दैत्यविमोहक नित्यसुखादे देवसुबोधक बुद्धस्वरूप ॥ 7 दुष्टकुलान्तक कल्किस्वरूप धर्मविवर्धनमूल युगादे । नारायणामलकारणमूर्ते पूर्णगुणार्णव नित्य विबोध ॥ 8 आनन्दतीर्थमुनीन्द्रकृता हरिगाथा । पापहरा शुभा नित्यसुखार्था ॥ 9 —*— श्रीविष्णुस्तुतिमञ्जरी–3 दशावतारस्तोत्रम् यस्यालीयत शल्कसीमिन् जलधि: पृष्ठे जगन्मण्डलं दंष्ट्रायां धरणी नखे दितिसुताधीश: पदे रोदसी । क्रोधे क्षत्रगण: शरे दशमुख: पाणौ प्रलम्बासुरो ध्याने विश्वमसावधार्मिककुलं कस्मैचिदस्मै नम: ॥ 1 पाठीन: कमठ: किटिर्नरहरि: खर्वाकृतिर्भार्गवो राम: कंसनिषूदनो दशबल: कल्की च नारायण: । युष्माकं स विभूतयेऽस्तु भगवान्सेतुर्भवाम्भोनिधौ उत्ताराय युगे युगे युगपतिस्त्रैलोक्‍यनाथो हरि: ॥ 2 वेदा येन समुद्धृता वसुमती पृष्ठे धृताऽप्युद्धृता दैत्येशो नखरैर्हत: फणिपतेलो{कं बलि: प्रापित: । क्ष्माऽक्षत्रा जगती दशास्यरहिता माता कृता रोहिणी हिंसा दोषवती धराप्ययवना पायात्स नारायण: ॥ 3 मत्स्यस्तुति: मग्ने मेरौ पतति तपने तोयबिन्दाविवेन्दौ अन्तली{ने जलधिसलिले व्याकुले देवलोके । मात्स्यं रूपं मुखपुटतटाकृष्टनिर्मुक्तवार्धि श्रीकान्तस्य स्थलजलगतं वेत्यलक्ष्यं पुनातु ॥ 1 वियत्पुच्छातुच्छोच्छलितजलगर्भं निधिरपां अपांनाथ: पाथ: पृथुललवदुस्थो वियदभूत् । निधिर्भासामौर्वो दिनपतिरभूदौर्वदहन: चलत्काये य“स्मन्स जयति हरिमी{नवपुषा ॥ 2 मत्स्यस्तोत्रम् जीयासु: शकुलाकृतेर्भगवत: पुच्छच्छटाच्छोटनात् उङ्क्षन्त: शतच“न्द्रताम्बरतलं ते बिन्दव: सैन्धवा: । यैव्र्यावृत्य पतद्भिरौर्वशिखिनस्तेजोजटालं वपु: पानाध्मानवशादरोचकरुजां चक्रे चिरायास्पदम् ॥ 3 दिश्याद्व: शकुलाकृति: स भगवान्नै:श्रेयसीं संपदं यस्य स्फूर्जदतुच्छपुच्छशिखरप्रेङ्खोलनक्रीडनै:। विष्वग्वार्धिसमुच्छलज्जलभरैर्मन्दाकिनीसंगतै: गङ्गासागरसंगमप्रणयिनी जाता विहाय:स्थली ॥ 4 मायामीनतनोस्तनोतु भवतां पुण्यानि पङ्क“स्थति: पुच्छाच्छोटसमुच्छलज्जलगुरुप्राग्भाररिक्तोदधे: । पातालावटमध्यसङ्कटतया पर्याप्तकष्ट“स्थते: वेदोद्धारपरायणस्य सततं नारायणस्य प्रभो: ॥ 5 जृम्भाविस्तृतवक्‍त्रपङ्कजविधेर्हृत्वा श्रुती: सागरे लीनं त्रस्तसमस्तनक्रनिकरं शङ्खं जघानाजिरे । पुच्छो“त्क्षप्तजलोत्करै: प्रतिदिशं सन्तप्र्य यो वै धरां पायाद्व: स मृणालकोमलतनुमी{नाभिधानो हरि: ॥ 6 हंहो मीनतनो हरे किमुदधे किं वेपसे शैत्यत: “स्वन्न: किं वडवानलात्पुलकित: कस्मात्स्वभावादहम् । इत्थं सागरकन्यकामुखशशिव्यालोकनेनाधिक प्रोङ्क्षत्कामजचि…नि…ुतिपर: शौरि: शिवायास्तु व: ॥ 7 पुच्छं चेदहमुन्नयाम्यनवधिस्तुच्छो भवेदम्बुधि: क्रीडां चेत्कलये मनागपि जले पीडा परं यादसाम् । निस्पन्दो भृशमामृशन्निति भरब्रह्माण्डभाण्डक्षय क्षोभाकुङ्क्षिातवेष एष भगवान्प्रीणातु मीनाकृति: ॥ 8 श्रीविष्णुस्तुतिमञ्जरी–3 चन्द्रादित्योरुनेत्र: कमलभवभवस्फारपृष्ठप्रतिष्ठो भास्वत्कालाग्निजि…: पृथुलगलगुहादृष्टनि:शेषविश्व: । अद्भि: पुच्छो“त्थताभिश्चकितसुरवधूनेत्रसंसूचिताभि: मत्स्य“श्छन्ना“ब्धवेलं गगनतलमलं क्षालयन्व: पुनातु ॥ 9 यं दृष्ट्वा मीनरूपं स्फुरदनलशिखायुक्तसंरक्तनेत्रं लोलद्विस्तीर्णकर्णक्षुभितजलनिधिं नीलजीमूतवर्णम् । श्वासोच्ङ्क्षासानिलौघै: प्रचलितगगनं पीतवारिं मुरारिं दिङ्मूढोऽभूत्स शङ्ख: स भवतु भवतां भूतये मीनरूप: ॥ 10 दिङ्मूढं तं सुरारिं किल शितदशनै: पीर्मानं रटन्तं हृत्वा तीरे पयोधे: करतलकलितं पूरयामास शङ्खम् । नादेनाक्षोभ्य विश्वं प्रमुदितविबुधं त्रस्तदैत्यं स देवै: दत्तार्घ: प-योने: प्रहसितवदन: पातु वो दत्तवेद: ॥ 11 —*— मत्स्यस्तोत्रम् नूनं त्वं भगवान्साक्षाद्धरिर्नारायणोऽव्यय: । अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥ 1 नमस्ते पुरुषश्रेष्ठ “स्थत्युत्पत्यप्ययेश्वर । भक्तानां न: प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥ 2 सर्वे लीलावतारास्ते भूतानां भूतिहेतव: । ज्ञातुमिच्छाम्यदोरूपं यदर्थं भवता धृतम् ॥ 3 न तेऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत्सर्वसुहृत्पि्रयात्मन: । यथेतरेषां पृथगात्मनां सतामदीदृशो यद्वपुरद्भुतं हि न: ॥ 4 (श्रीमद्भागवतत: ।) कूर्मस्तुति: 25 कूर्मस्तुति: नमस्कुर्म: कूर्मं नमदमरकोटीरनिकर प्रसर्पन्माणिक्‍यच्छविमिलितमांजिष्ठवपुषम् । जरीजृम्भड्डिम्भङ्क्षुमणिरमणीयांशुलहरीप रीरम्भस्फूर्जद्वलभिदुपलाद्रिप्रतिभटम् ॥ 1 पृष्ठे भ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनै: निद्रालो: कमठाकृतेर्भगवत: श्वासानिला: पान्तु व: । यत्संस्कारकलानुवर्तनवशाद्वेलाच्छलेनाम्भसां यातायातमतंद्रितं जलनिधिर्नाङ्क्षापि विश्राम्यति ॥ 2 दृग्भ्यां यस्य विलोकनाय जगतो द्रागीषदुत्तोलित ग्रीवाग्रोपरिविस्फुरद्ग्रहगणे छत्रायितायां भुवि । हा धिग्भू: किमभूदभूत्तदितर“त्कं चेति पर्याकुलो हन्यादेव हठादघानि कमठाधीश: कठोराणि व: ॥ 3 यो धत्ते शेषनागं तमनु वसुमतीं स्वर्गपातालयुक्तां युक्तां सर्वै: समुद्रैर्हिमगिरिकनकप्रस्थमुख्यैर्नगेन्द्रै: । एतद्ब्रह्माण्डमव्याकृतघटसदृशं भाति वंशेऽसुरारे: पायाद्व: कूर्मदेह: प्रकटितमहिमा माधव: कामरूपी ॥ 4 —*— कूर्मस्तुति: देवा ऊचु: न माम ते देव पदारविन्दं प्रपन्नतापोपशमातपत्रम् । यन्मूलकेता यतयोऽञ्जसोरु संसारदु:खं बहिरु“त्क्षप“न्त ॥ 1 श्रीविष्णुस्तुतिमञ्जरी–3 धातर्यद“स्मन्भव इ{श जीवास्तापत्रयेणोपहता न शर्म । आत्मल्लभन्ते भगवंस्तवांघि्रच्छायां सविङ्क्षामत आश्रयेम ॥ 2 मार्ग“न्त यत्ते मुखप-नीडैश्र्छन्द: सुवर्णै ऋषयो विव्िाक्ते । यस्याघमषो|दसरिद्वराया: पदं पदं तीर्थपद: प्रसन्ना: ॥ 3 यच्छ्रद्धया श्रुतवत्या च भक्त्या संमृज्यमाने हृदयेऽवधार्य । ज्ञानेन वैराग्यबलेन धीरा व्रजेम तत्तेऽङ्घ्रिसरोजपीठम् ॥ 4 विश्वस्य जन्म“स्थतिसंयमार्थे कृतावतारस्य पदाम्बुजं ते । व्रजेम सर्वे शरणं यदीश स्मृतं प्रयच्छत्यभयं स्वपुंसाम् ॥ 5 यत्सानुबन्धेऽसति देहगेहे ममाहमित्यूढदुराग्रहाणाम् । पुंसां सुदूरं वसतोऽपि पुर्यां भजेम तत्ते भगवन्पदाब्जम् ॥ 6 तान्वा असद्वृत्तिभिरक्षिभिर्ये पराहृतान्तर्मनस: परेश । अथो न पश्यन्त्युरुगाय नूनं ये ते पदन्यासविलासलक्ष्म्या: ॥ 7 पानेन ते देव कथासुधाया: प्रवृद्धभक्‍त्या विशदाशया ते । वैराग्यसारं प्रतिलभ्य बोधं यथाऽञ्जसाऽन्वीयुरकुण्ठधिष्ण्यम् ॥8 तथाऽपरे चात्मसमाधियोगबलेन जित्वा प्रकृतिं बलिष्ठाम् । त्वामेव धीरा: पुरुषा विश“न्त तेषां श्रम: स्यान्नतु सेवया ते ॥ 9 तत्ते वयं लोकसिसृक्षयाऽङ्क्ष त्वयाऽनुसृष्टास्त्रिभिरात्मभि: स्म । सर्वे वियुक्ता: स्वविहारतन्त्रं न शकनुमस्तत्प्रतिहर्तवे ते ॥ 10 यावद्ब्रलिं तेऽज हराम काले यथा वयं चान्नमदाम यत्र । यथोभयेषां त इमे हि लोका बलिं हरन्तोऽन्नमदन्त्यनूहा: ॥ 11 त्वं न: सुराणामसि सान्वयानां कूटस्थ आङ्क्ष: पुरुष: पुराण: । त्वं देवशक्‍त्या गुरुकर्मयोनौ रतस्त्वजायां कविमादधेऽज: ॥ 12 कूर्मस्तुति: 27 ततो वयं सत्प्रमुखा यदर्थे बभूविमात्मन्करवाम किं ते । त्वं न स्वचक्षु: परिदेहि शक्‍त्या देवकि्रयार्थे यदनुग्रहाणाम्॥ 13 —*— कूर्मस्तुति: निरवधि च निराश्रयं च यस्य “स्थतमनिवर्तितकौतुक प्रपङ्क्षाम् । प्रथम इह भवान्स कूर्ममूर्तिर्जयति चतुर्दशलोकव<ल्लकन्द: ॥ 1 भ्राम्यन्महागिरिनिघर्षणलब्धपृष्ठक ण्डूयनक्षणसुखायितगाढनिद्र: । सुष्वाप दीर्घत रघर्घरघोरघोष: श्वासाभिभूतजलधे: कमठ: स वोऽव्यात् ॥ 2 नमस्कुर्म: कूर्मं नमदमरकोटीरनिकरप्रस र्पन्माणिक्‍यच्छविमिलितमा“ञ्जष्ठवपुषम् । जरीजृम्भ<ड्डम्भङ्क्षुमणिरमणीयांशुलहरीप रीरम्भस्फूर्जद्बलभिदुपलाद्रिप्रतिभटम् ॥ 3 निष्प्रत्यूहमनल्पकल्पचरितस्त्रैलोक्‍यरक्षागुरु: क्रीडाकूर्मकलेबर: स भगवा“न्दश्यादमन्दां मुदम् । कल्पान्तोदधिमध्यमज्जनवशाद्वयासर्पत: संलुठत् पृष्ठे यस्य बभूव सैकतकणच्छायं धरित्रीतलम् ॥ 4 —*— श्रीविष्णुस्तुतिमञ्जरी–3 वराहस्तोत्रम् ऋषय ऊचु: जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं स्वां परिधुन्वते नम: । यद्रोमगर्तेषु निलिल्युरध्वरास्तस्मै नम: कारणसूकराय ते ॥ 1 रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दश{नं देव यदध्वरात्मकम् । छन्दांसि यस्य त्वचि बर्हिरोमस्वाज्यं दृशि त्वंघि्रषु चातुहो{त्रम् ॥2 स्रुक् तुण्ड आसत्स्रुव इ{श नासयोरिडोदरे चमसा: कर्णरन्ध्रे । प्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणं ते भगवन्नग्निहोत्रम् ॥ 3 दीक्षानुजन्मोपसद: शिरोधरं त्वं प्रायणीयोदयनीयदंष्ट्र: । जिˆा प्रवग्र्यस्तव शीर्षकं क्रतो: सभ्यावसथ्यं चितयोऽसवो हि ते ॥ 4 सोमस्तु रेत: सवनान्यव“स्थति: संस्थाविभेदास्तव देव धातव: । सत्राण्िा सर्वाणि शरीरसंधिस्त्वं सर्वयज्ञक्रतुरिष्टिबन्धन: ॥ 5 नमो नमस्तेऽखिलमन्त्रदेवताद्रव्याय सर्वक्रतवे कि्रयात्मने । वैराग्यभक्‍त्यात्मजयाऽनुभावितज्ञानाय विङ्क्षागुरवे नमो नम: ॥6 दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूधर भू: सभूधरा । यथा वनान्नि:सरतो दता धृता मतङ्गजेन्द्रस्य सपत्रप<-नी ॥ 7 त्रयीमयं रूपमिदं च सौकरं भूमण्डले नाथ दता धृतेन ते । चका“स्त श्रृङ्गोढघनेन भूयसा कुलाचलेन्द्रस्य यथैव विभ्रम: ॥ 8 संस्थापयैनां जगतीं सतस्थुषां लोकाय पत्नीमसि मातरं पिता । विधेम चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधा: ॥ 9 क: श्रह्दधीतान्यतमस्तव प्रभो रसां गताया भुव उद्विबर्हणम् । न विस्मयोऽसौ त्वयि विश्वविस्मये यो माययेदं ससृजेऽतिविस्मयम् ॥ 10 वराहस्तुति: 29 विधुन्वता वेदमयं निजं वपुर्जनस्तप:सत्यनिवासिनो वयम् । सटाशिखोद्धूतश्िावाम्बुबिन्दुभिर्विमृज्यमाना भृशमीश पाविता: ॥ 11 स वै बत भ्रष्टमतिस्तवैष ते य: कर्मणां पारमपारकर्मण: । यङ्क्षोगमायागुणयोगमौहितं विश्वं समस्तं भगव“न्वधेहि शम् ॥ 12 श्रीमद्भागवतत: —*— वराहस्तुति: नमस्तस्मै वराहाय हेलयोद्धरते महीम् । सुरमध्यगतो यस्य मेरु: खुरखुरायते ॥ 1 पातु वो मेदिनीदोला बालेन्दुङ्क्षुतितस्करी । दंष्ट्रा महावराहस्य पातालगृहदीपिका ॥ 2 हरेली{लावराहस्य दंष्ट्रादण्ड: स पातु व: । हेमाद्रिकलसा यत्र धात्री छत्रश्रियं दधौ ॥ 3 स जयति महावराहो जलनिधिजठरे चिरं निमग्नोऽपि । येनान्त्रैरिव सह फणिगणैर्बलादुद्धृता धरणी ॥ 4 पातु व: कपटकोलकेशवो यस्य नि:श्वसिमारुतोद्धता । उ“च्छ्रतिप्रपतनैरचीक्लृपत्केलिकन्दुकतुलामिला मुहु: ॥ 5 मेरूरुकेसरमुदारदिगन्तपत्रमामूलल“म्बचलशेषशरीरनालम् । येनोद्धृतं कुवलयं सलिलात्सलीलमुत्तंसकार्थमिव पातु स वो वराह:॥ न पङ्कैरालेपं कलयति धरित्रीव्ययभयात् न मुस्तामादत्तेऽप्युरगनगरभ्रंशभयत: । न धत्ते ब्रह्माण्डस्फुटनभयतो घर्घररवं महाक्रोड: पायादिति सकलसंकोचितमुख: ॥ 7 श्रीविष्णुस्तुतिमञ्जरी–3 न मृङ्क्षीयान्मृद्वी कथमिव मही पोत्रनिकषै: मुखाग्निज्वालाभि: कनकगिरिरीयान्न विलयम् । न शुष्येयु: श्वासै: सलिलनिधय: सप्त च कथं वराहो व: पायादिति विपुलचिन्तापरिकर: ॥ 8 पातु त्रीणि जग“न्त संततमकूपारात्समभ्युद्धरन् धात्रीं कोलकलेवर: स भगवान्यस्यैकदंष्ट्राङ्कुरे । कूर्म: कन्दति नालति द्विरसन: पत्र“न्त दिग्द“न्तनो मेरु: कोशति मेदिनी जलजति व्योमापि रोलम्बति ॥ 9 पातु श्रीस्तनपत्रभङ्गमिकरीमुद्रा<ङ्कतोर:स्थलो देवो व: स जगत्पतिर्मधुवधूवक्‍त्राब्जचन्द्रोदय: । क्रीडाक्रोडतनोर्नवेन्दुविशदे दंष्ट्राङ्कुरे यस्य भू: भाति स्म प्रलया“ब्धपल्वलतलोत्खातैकमुस्ताकृति: ॥ 10 दृप्यह्दैत्यनित“म्बनीजनमन:सन्तोषसंकोचन: कुर्याद्विश्वमनश्वरं स भगवान् क्रोडावतारो हरि: । यह्दंष्ट्राङ्कुरकोटिकोटरकुटीकोणान्तरस्थेयसी पृथ्वी भात्यवदातकेतकदलालीनेव भृङ्गाङ्गना ॥ 11 अष्टौ यस्य दिशो दलानि विपुल: कोश: सुवर्णाचल: कान्तं केसरजालमर्ककिरणा भृङ्गा: पयोदावली । नालं शेषमहोरग: प्रविततं वारांनिधेली{लया तद्व: पातु समुद्धरन्कुवलयं क्रोडाकृति: केशव: ॥ 12 बिभ्राणोऽभिनवेन्दुकोटिकुटिलं दंष्ट्राङ्कुरं लीलया क्रोडाकारधरो हरि: स भगवान्भूयाद्विभूतिप्रद: । यस्यो“त्क्षप्तवत: क्षमाकमलिनीमालम्बमान: क्षणं लोलद्बालमृणालनालतुलनां भेजे भुजङ्गेश्वर: ॥ 13 वराहस्तुति: 31 मुक्तैर्यास्यति कुत्रचिद्वसुमती दंष्ट्राङ्कुरस्थेयसी कुक्षौ क्षोभमवाप्स्यति त्रिभुवनं रुद्धैरमीभि: क्रमात् । इत्यस्वल्पविकल्पमीलितमते: कण्ठे लुठन्तो मुहु: क्रोडाकारधरस्य कैटभजित: श्वासानिला: पान्तु व:॥ 14 भूयादेष सतां हिताय भगवान्कोलावतारो हरि: सिन्धो: क्लेशमपास्य यस्य दशनप्रान्ते नटन्त्या भुव: । तारा हारति वारिद“स्तलकति स्वर्वाहिनी माल्यति क्रीडादर्पणति क्षपापतिरहदे{वश्च ताटङ्कति ॥ 15 लीने श्रोत्रैकदेशे नभसि नयनयोस्तेजसि क्वापि नष्टे श्वासग्रासोपभुक्ते मरुति जलनिधौ पादरन्ध्रार्धपीते । पोत्रप्रान्तैकरोमान्तरविवरगतां मार्गतश्चक्रपाणे: क्रोडाकारस्य पृथ्वीमकलितविभवं वैभवं व: पुनातु ॥ 16 सिन्धुष्वङ्गावगाह: खुरविवरविशत्तुच्छतोयेषु नाप्त: प्राप्ता: पातालपङ्के न लुठितरुचय: पोत्रमात्रोपयोगात् । दंष्ट्राविष्टेषु नाप्त: शिखरिषु च पुन: स्कन्धकण्डूविनोदो येनोद्धारे धरित्र्या: स जयति विभुताविघिन्तेच्छो वराह: ॥17 क्वेदानीं दर्पितास्ते घनमदमदिरामोदिनो दि“ग्द्वपेन्द्रा हे मेरो मन्दराद्रे मलय हिमगिरे साधु व: क्ष्माधरत्वम् । शेष श्लाघ्योऽसि दीर्घै: पृथुभुवनभरोच्चण्डशौण्डै: शिरोभि: शंसन्सोत्प्रासमुच्चैरिति धरणिभृत: पातु युष्मान्वराह: ॥ 18 —*— श्रीविष्णुस्तुतिमञ्जरी–3 श्रीनरसिंहस्तुति: प्रह्लादकृता प्रह्लाद उवाच— ब्रह्मादय: सुरगणा मुनयोऽथ सिद्धा: सत्त्वैकतानमतयो वचसां प्रवाहै: । नाराधितुं पुरुगणैरधुनापि पिप्रु: किं तोष्टुमर्हति स मे हरिरुग्रजाते: ॥ 1 मन्ये धनाभिजनरूपतप:श्रुतौज स्तेज:प्रभावबलपौरुषबुद्धियोगा: । नाराधनाय हि भव“न्त परस्य पुंसो भक्‍त्या तुतोष भगवान्गजयूथपाय ॥ 2 विप्राद् द्विषङ्गुणयुतादरविन्दनाभपा दारविन्दविमुखात् श्वपचं वरिष्ठम् । मन्ये तदर्पितमनोवचनेहितार्थ प्राणं पुनाति स कुलं न तु भूरिमान: ॥ 3 नैवात्मन: प्रभुरयं निजलाभपूर्णो मानं जनादविदुष: करुणो वृणीते । यद् यज्जनो भगवते विदधीत मानं तच्चात्मने प्रतिमुखस्य यथा मुखश्री: ॥ 4 तस्मादहं विगतविक्लव इ{श्वरस्य सर्वात्मना महि गृणामि यथामनीषम् । नीचोऽजया गुणविसर्गमनुप्रविष्ट: पूयेत येन हि पुमाननुवर्णितेन ॥ 5 श्रीनरसिंहस्तुति: सर्वे ह्यमी विधिकरास्तव सत्त्वधामनो ब्रह्मादयो वयमिवेश न चोद्विजन्त: । क्षेमाय भूतय उतात्मसुखाय चास्य विक्रीडितं भगवतो रुचिरावतारै: ॥ 6 तद् यच्छ मन्युमसुरश्च हतस्त्वयाङ्क्ष मोदेत साधुरपि वृश्चिकसर्पहत्त्या । लोकाश्च निवृ{तिमिता: प्रतिय“न्त सर्वे रूपं नृसिंह विभयाय जना: स्मर“न्त ॥ 7 नाहं बिभेम्यजित तेऽतिभयानकास्य< जˆार्कनेत्रभ्रुकुटीरभसोग्रदंष्ट्रात् । आन्त्रस्रज: क्षतजकेसरशङ्कुकर्णा< न्नर्ह्रादभीतदिगिभादरिभिन्नखाग्रात् ॥ 8 त्रस्तोऽस्म्यहं कृपणवत्सल दु:सहोग्रस ंसारचक्रकदनाद् ग्रसतां प्रणीत: । बद्ध: स्वकर्मभिरुशत्तम तेऽङ्घ्रिमूलं प्रीतोऽपवर्गशरणं ˆयसे कदा नु ॥ 9 यस्मात् पि्रयापि्रयवियोगसयोगजन्मशो काग्निना सकलयोनिषु दह्यमान: । दु:खौषधं तदपि दु:खमतद्धियाऽहं भूमन्भ्रमामि वद मे तव दास्ययोगम् ॥ 10 सोऽहं पि्रयस्य सुहृद: परदेवताया लीलाकथास्तव नृसिंह विरिङ्क्षागीता: । अञ्ज“स्ततम्र्यनुगृणन्गुणविप्रमुक्तो दुर्गाणि ते पदयुगालयहंससङ्ग: ॥ 11 श्रीविष्णुस्तुतिमञ्जरी–3 बालस्य नेह शरणं पितरौ नृसिंह नार्तस्य चागदमुदन्वति मज्जतो नौ: । तप्तस्य तत्प्रतिविधिर्य इहाञ्जसेष्टस् तावद् विभो तनुभृतां त्वदुपेक्षितानाम् ॥ 12 य“स्मन्यतो यर्हि येन च यस्य यस्माद् यस्मै यथा यदुत यस्त्वपर: परो वा । भाव: करोति विकरोति पृथक्स्वभाव: सङ्क्षाोदितस्तदखिलं भवत: स्वरूपम् ॥ 13 माया मन: सृजति कर्ममयं बलीय: कालेन चोदितगुणानुमतेन पुंस: । छन्दोमयं यदजयार्पितषोडशारं संसारचक्रमज कोऽतितरेत् त्वदन्य: ॥ 14 स त्वं हि नित्यविजितात्मगुण: स्वधामन कालो वशीकृतविसृज्यविसर्गश<क्त: । चक्रे विसृष्टमजयेश्वर षोडशारे निष्पीर्मानमुपकर्ष विभो प्रपन्नम् ॥ 15 दृष्टा मया दिवि विभोऽखिलधिष्ण्यपानामा यु: श्रियो विभव इच्छति याञ्जनोऽयम् । येऽस्म“त्पतु: कुपितहासविजृ“म्भतभ्रूविस् फूर्जितेन लुलिता: स तु ते निरस्त: ॥ 16 तस्मादमूस्तनुभृतामहमाशिषो ज्ञ आयु: श्रियं विभवमै“न्द्रयमा विरिङ्क्षाात् । नेच्छामि ते विलुलितानुरुविक्रमेण कालात्मनोपनय मां निजभृत्यपार्श्वम् ॥ 17 श्रीनरसिंहस्तुति: कुत्राशिष: श्रुतिसुखा मृगतृष्णिरूपा: क्वेदं कलेवरमशेषरुजां विरोह: । निर्विङ्क्षते न तु जनो यदपीति विद्वान् कामानलं मधुलवै: शमयन्दुरापै: ॥ 18 क्वाहं रज:प्रभव इ{श तमोऽधिकेऽ“स्मन् जात: सुरेतरकुले क्व तवानुकम्पा । न ब्रह्मणो न तु भवस्य न वै रमाया यन्मेऽर्पित: शिरसि प-कर: प्रसाद: ॥ 19 नैषा परावरमतिर्भवतो ननु स्या ज्जन्तोर्यथाऽऽत्मसुहृदो जगतस्तथापि । संसेवया सुरतरोरिव ते प्रसाद: सेवानुरूपमुदयो न परावरत्वम् ॥ 20 एवं जनं निपतितं प्रभवाहिकूपे कामाभिकाममनु य: प्रपतन्प्रसङ्गात् । कृत्वाऽऽत्मसात् सुरर्षिणा भगवन् गृहीत: सोऽयं कथं नु विसृजे तव भृत्यसेवाम् ॥ 21 मत्प्राणरक्षणमनन्त पितुर्वधश्च मन्ये स्वभृत्यऋषिवाक्‍यमृतं विधातुम् । खड्गं प्रगृह्य यदवोचदसद्विधित्सुस् त्वामीश्वरो मदपरोऽवतु कं हरामि ॥ 22 एकस्त्वमेव जगदेतदमुष्य यत्त्वमा ङ्क्षन्तयो: पृथगवस्यसि मध्यतश्च । सृष्ट्वा गुणव्यतिकरं निजमाययेदं नानेव तैरवसितस्तदनुप्रविष्ट: ॥ 23 श्रीविष्णुस्तुतिमञ्जरी–3 त्वं वा इदं सदसदीश भवांस्ततोऽन्यो माया यदात्मपरबुद्धिरियं ह्यपार्था । यद् यस्य जन्म निधनं “स्थतिरीक्षणं च तद् वै तदेव वसुकालवदष्टितर्वो: ॥ 24 न्यस्येदमात्मनि जगद् विलयाम्बुमध्ये शेषेऽऽत्मना निजसुखानुभवो निरीह: । योगेन मीलितदृगात्मनिपीतनिद्रस् तुर्ये “स्थतो न तु तमो न गुणांश्च युङ्क्षे ॥ 25 तस्यैव ते वपुरिदं निजकालशक्‍त्या सङ्क्षाोदितप्रकृतिधर्मण आत्मगूढम् । अम्भस्यनन्तशयनाद् विरमत्समाधेना {भेरभूत् स्वकणिकावटवन्महाब्जम् ॥ 26 तत्सम्भव: कविरतोऽन्यदपश्यमानस् त्वां बीजमात्मनि ततं स्वबहिर्विचिन्त्य । नाविन्ददब्दशतमप्सु निमज्जमानो जातेऽङ्कुरे कथमु होपलभेत बीजम् ॥ 27 स त्वात्मयोनिरतिवि“स्मत आ“स्थतोऽब्जं कालेन तीव्रतपसा परिशुद्धभाव: । त्वामात्मनीश भुवि गन्धमिवात्िासूक्ष्मं भूते“न्द्रयाशयमये विततं ददश{ ॥ 28 एवं सहस्रवदनाङ्घ्रिशिर: करोरुना सास्यकर्णनयनाभरणायुधाëम् । मायामयं सदुपलक्षितस“न्नवेशं दृष्ट्वा महापुरुषमाप मुदं विरिङ्क्षा: ॥ 29 श्रीनरसिंहस्तुति: तस्मै भवान्हयशिरस्तनुवं च बिभ्रद् वेदद्रुहावतिबलौ मधुकैटभाख्यौ । हत्वाऽऽनयच्छ्रु तिगणांस्तु रजस्तमश्च सत्त्वं तव पि्रयतमां तनुमामन“न्त ॥ 30 इत्थं नृतिर्यगृषिदेवझषावतारैलो {कान् विभावयसि हंसि जगत्प्रतीपान् । धर्मं महापुरुष पासि युगानुवृत्तं छन्न: कलौ यदभवस्त्रियुगोऽथ स त्वम् ॥ 31 नैतन्मनस्तव कथासु विकुण्ठनाथ सम्प्रीयते दुरितदुष्टमसाधु तीव्रम् । कामातुरं हर्षशोकभयैषणार्तं त“स्मन्कथं तव गतिं विमृशामि दीन: ॥ 32 जिˆैकतोऽच्युत विकर्षति मावितृप्ता शिश्नाोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् । घ्राणोऽन्यतश्चपलदृक् क्व च कर्मश<क्तर्ब ˆय: सपत्न्य इव गेहपतिं लुन“न्त ॥ 33 एवं स्वकर्मपतितं भववैतरण्याम न्योन्यजन्ममरणाशनभीतभीतम् । पश्र्यञ्जनं स्वपरविग्रहवैरमैत्रं हन्तेति पारचर पीपृहि मूढमङ्क्ष ॥ 34 को न्वत्र तेऽखिलगुरो भगवन्प्रयास उत्तारणेऽस्य भवसम्भवलोपहेतो: । मूढेषु वै महदनुग्रह आर्तबन्धो किं तेन ते पि्रयजनाननुसेवतां न: ॥ 35 श्रीविष्णुस्तुतिमञ्जरी–3 नैवोद्विजे पर दुरत्ययवैतरण्यास् त्वद्वीर्यगायनमहामृतमग्नचित्त: । शोचे ततो विमुखचेतस इ“न्द्रयार्थमा यासुखाय भरमुद्वहतो विमूढान् ॥ 36 प्रायेण देव मुनय: स्वविमु<क्तकामा मौनं चर“न्त विजने न परार्थनिष्ठा: । नैता“न्वहाय कृपणा“न्वमुमुक्ष एको नान्यं त्वदस्य शरणं भ्रमतोऽनुपश्ये ॥ 37 यन्मैथुनादि गृहमेधिसुखं हि तुच्छं कण्डूयनेन करयोरिव दु:खदु:खम् । तृप्य“न्त नेह कृपणा बहुदु:खभाज: कण्डूतिवन्मनसिजं विषहेत धीर: ॥ 38 मौनव्रतश्रुततपोऽध्ययनस्वधर्मव् याख्यारहोजपसमाधय आपवग्र्या: । प्राय: परं पुरुष ते त्वजिते“न्द्रयाणां वार्ता भवन्त्युत न वात्र तु दा“म्भकानाम् ॥ 39 रूपे इमे सदसती तव वेदसृष्टे बीजाङ्कुराविव न चान्यदरूपकस्य । युक्ता: समक्षमुभयत्र विचिन्वते त्वां योगेन व<…मिव दारुषु नान्यत: स्यात् ॥ 40 त्वं वायुरग्निरवनिर्वियदम्बुमात्रा: प्राणे“न्द्रयाणि हृदयं चिदनुग्रहश्च । सर्वं त्वमेव सगुणो विगुणश्च भूमन् नान्यत् त्वदस्त्यपि मनोवचसा निरुक्तम् ॥ 41 श्रीनृसिंहस्तोत्रम् नैते गुणा न गुणिनो महदादयो ये सर्वे मन:प्रभृतय: सहदेवमत्र्या: । आङ्क्षन्तवन्त उरुगाय विद“न्त हि त्वामे वं विमृश्य सुधियो विरम“न्त शब्दात् ॥ 42 तत् तेऽर्हत्तम नम:स्तुतिकर्मपूजा: कर्म स्मृतिश्चरणयो: श्रवणं कथायाम् । संसेवया त्वयि विनेति षडङ्गया किं भ<क्तं जन: परमहंसगतौ लभेत ॥ 43 —*— नारकिकृत श्रीनृसिंहस्तोत्रम् ओं नमो भगवते तस्मै केशवाय महात्मने । यन्नामकीर्तनात्सङ्क्षो नरकाग्नि: प्रशाम्यति ॥ 1 भक्तपि्रयाय देवाय परस्मै हरये नम: । लोकनाथाय शान्ताय यज्ञेशायादिमूर्तये ॥ 2 अनन्तायाप्रमेयाय नरसिंहाय ते नम: । नारायणाय गुरवे शङ्खचक्रगदाभृते ॥ 3 वेदपि्रयाय महते विक्रमाय नमो नम: । वराहायाप्रतक्‍र्याय वेदाङ्गाय महीभृते ॥ 4 नमो ङ्क्षुतिमते नित्यं ब्राह्मणाय नमो नम: । वामनाय बहुज्ञाय वेदवेदांगधारिणे ॥ 5 (श्रीमद्भागवतत:) श्रीविष्णुस्तुतिमञ्जरी–3 बलिबन्धनदक्षाय वेदपालाय ते नम: । विष्णवे सुरनाथाय व्यापिने परमात्मने ॥ 6 चतुर्भुजाय शुद्धाय शुद्धद्रव्याय ते नम: । जामदग्न्याय रामाय दुष्टक्षत्रान्तकारिणे ॥ 7 रामाय रावणान्ताय नमस्तुभ्यं महात्मने । अस्मानुद्धर गोविंद पूतिग“न्धन्नमोऽस्तु ते ॥ 8 स्तोत्रमेतत्पठेङ्क्षस्तु निरयान्मुच्यते च स:। नास्त्यत्र संशय: स्वल्प: प्रत्यहं पाठमाचरेत् ॥ 9 (नृसिंहपुराणे) —*— श्रीशङ्करभगवत्पादकृतम् श्री लक्ष्मीनृसिंहकरावलम्बस्तोत्रम् । श्रीमत्पयोनिधिनिकेन चक्रपाणे भोगीन्द्रभोगमणिर“ञ्जतपुण्यमूर्ते । योगीश शाश्वत शरण्य भवा“ब्धपोत लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 1 ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटिस ंघट्टिताङ्घ्रिकमलामलका“न्तकान्त । लक्ष्मीलसत्कुचसरोरुह राजहंस लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 2 संसारघोरगहने चरतो मुरारे मारोग्रभीकरमृगप्रचुरार्दितस्य । आर्तस्य मत्सरनिदाघनिपीडितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 3 श्री लक्ष्मीनृसिंहकरावलम्बस्तोत्रम् । संसारकूपमतिघोरमगाधमूलं संप्राप्य दु:खशतसर्पसमाकुलस्य । दीनस्य देव कृपणापदमागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 4 संसारसागरविशालकरालकालनक्र ग्रहग्रसननिग्रहविग्रहस्य । व्यग्रस्य रागरसनोर्मिनिपीडितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 5 संसारवृक्षमघबीजमनंतकर्म शाखाशतं करणपत्रमनन्तपुष्पम् । आरुह्य दु:खफलितं पततो दयालो लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 6 संसारसर्पघनवक्‍त्रभयोग्रतीव्र दंष्ट्राकरालविषदग्धविनष्टमूर्ते: । नागारिवाहन सुधा“ब्धनिवास शौरे लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 7 संसारदावदहनातुरभीकरोरु- ज्वालावलीभिरतिदग्धतनूरुहस्य । त्वत्पादप-सरसीशरणागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 8 संसारजालपतितस्य जगन्निवास सर्वे“न्द्रयार्थबडिशार्थझषोपमस्य । प्रोत्खंडितप्रचुरतासुकमस्तकस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 9 श्रीविष्णुस्तुतिमञ्जरी–3 संसारभीकरकरीन्द्रकराभिघात नि“ष्पष्टमर्मवपुष: सकलार्तिनाश । प्राणप्रयाणभवभीतिसमाकुलस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 10 अन्धस्य मे हृतविवेकमहाधनस्य चौरै: प्रभो बलिभिरि“न्द्रयनामधेयै: । मोहान्धकूपकुहरे विनिपातितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 11 संसारसागरविशालकरालकालनक्र ग्रहग्रसितनिग्रहविग्रहस्य । व्यग्रस्य रागनिचयोर्मिनिपीडितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 12 बध्वा गले यमभटा बहु तर्जयन्त: कर्ष“न्त यत्र भवपाशशतैर्युतं माम् । एकाकिनं परवशं चकितं दयालो लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 13 एकेन चक्रमपरेण करेण शङ्खं अन्येन सिन्धुतनयामवलंब्य तिष्ठन् । वामेतरेण वरदाभयप-चि…ं लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 14 प्रह्लादनारद पराशर पुण्डरीकव् यासदिभागवत पुंगवहृन्निवास । भक्तानुरक्त परिपालन पारिजात लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ 15 श्री लक्ष्मीनृसिंहपङ्क्षारत्नस्तोत्रम् लक्ष्मीपते कमलनाथ सुरेश विष्णो वैकुण्ठ कृष्ण मधुसूदन पुष्कराक्ष । ब्रह्मण्य केशव जनार्दन वासुदेव देवेश देहि कृपणस्य करावलम्बम् ॥ 16 लक्ष्मीनृसिंहचरणात्तमधुव्रतेन स्तोत्रं कृतं सुखकरं भुवि शङ्करेण । ये तत्पठ“न्त मनुजा हरिभ<क्तयुक्ता: ते या“न्त तत्पदसरोजमखण्डरूपम् ॥ 17 —*— श्रीशङ्करभगवत्पादकृतम् लक्ष्मीनृसिंहपङ्क्षारत्नस्तोत्रम् त्वत्प्रभुजीवपि्रयमिच्छसि चेन्नरहरिपूजां कुरु सततं प्रतिबिम्बालङ्कृतिधृतिकुशलो बिम्बालङ्कृतिमातनुते । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरंदम्॥ 1 शुक्तौ रजतप्रतिभा जाता कटकाङ्क्षर्थसमर्था चेत् दु:खमयी ते संसृतिरेषा निवृ{तिदाने निपुणा स्यात् । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ 2 आकृतिसाम्याच्छाल्मलिकुसुमे स्थलनलिनत्वभ्रममकरो: गन्धरसाविह किमु विङ्क्षेते विफलं भ्राम्यसि भृशविरसेऽ“स्मन् । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ 3 श्रीविष्णुस्तुतिमञ्जरी–3 स्रक्‍चन्दनवनितादीन् विषयान् सुखदान् मत्वा तत्र विहरसे गन्धफलीसदृशा ननु तेऽमी भोगानन्तरदु:खकृत: स्यु: । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ 4 तव हितमेकं वचनं वक्ष्ये श्रृणु सुखकामो यदि सततं स्वपने दृष्टं सकलं हि मृषा जाग्रति च स्मर तद्वदिति । चेतोभृङ्ग भ्रमसि वृथा भवमरुभूमौ विरसायां भज भज लक्ष्मीनरसिंहानघपदसरसिजमकरन्दम् ॥ 5 —*— नृसिंहस्तोत्रम् ब्रह्मोवाच । नतोऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्र कर्मणे । विश्वस्य सर्ग“स्थतिसंयमान्गुणै: स्वलीलया संदधतेऽव्ययात्मने ॥ श्रीरुद्र उवाच— कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पक: । तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल ॥ 2 इन्द्र उवाच— प्रत्यानीता: परम भवता त्रायता न: स्वभागा: दैत्याक्रान्तं हृदयकमलं त्वङ्क्षृहं प्रत्यबोधि । कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते मु<क्तस्तेषां नहि बहुमता नारसिंहापरै: किम् ॥ 3 नृसिंहस्तोत्रम् ऋषय ऊचु– त्वं नस्तप: परममात्थ यदात्मतेजो येनेदमादिपुरुषात्मगतं ससर्ज । तद्विप्रलुप्तममुनाङ्क्ष शरण्यपाल रक्षागृहीतवपुषा पुनरन्वमस्था: ॥ 4 पितर ऊचु:– श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजै: दत्तानि तीर्थसमयेऽप्यपि यत्तिलाम्बु । तस्योदरान्नखविदीर्णवपाङ्क्ष आच्र्छत् तस्मै नमो नृहरयेऽखिलधर्मगोप्त्रे ॥ 5 सिद्धा ऊचु:– यो नो गतिं योगसिद्धामसाधुरहारषीङ्क्षोगतपोबलेन । नानादर्पं तं नखैर्निर्ददार तस्मै तुभ्यं प्रणता: स्मो नृसिंह ॥ 6 विङ्क्षाधरा ऊचु:– विङ्क्षां पृथग्धारणयाऽनुराद्धां न्यषेधदज्ञो बलवीर्यदृप्त: । स येन संख्ये पशुवद्धतस्तं मायानृसिंहं प्रणता: स्म नित्यम् ॥ 7 नागा ऊचु:– येन पापेन रत्नानि स्त्रीरत्नानि हृतानि न: । तद्वक्ष:पाटनेनासां दत्तानन्द नमोऽस्तु ते ॥ 8 मनव ऊचु:– मनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतव: । भवता खल: स उपसंहृत: प्रभो करवाम ते किमनुशाधि किंकरान् ॥ 9 प्रजापतय ऊचु:– प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धा: । स एष त्वया भिन्नवक्षा नु शेते जगन्मङ्गलं सत्त्वमूर्तेऽवतार: ॥ 10 श्रीविष्णुस्तुतिमञ्जरी–3 गन्धर्वा ऊचु:– वयं विभो ते नटनाट्यगायका येनात्मसाद्वीर्यबलौजसा कृता: । स एष नीतो भवता दशामिमां किमुत्पथस्थ: कुशलाय कल्पते ॥ 11 चारणा ऊचु:– हरे तवांघि्रपङ्कजं भवापवर्गमाश्रिता: । यदेव साधु हृच्छयस्त्वयाऽसुर: समापित: ॥ 12 यक्षा ऊचु:– वयमनुचरमुख्या: कर्मभिस्ते मनोज्ञैस्त इह दितिसुतेन प्रापिता वाहकत्वम् । स तु जनपरितापं तत्कृतं जानता ते नरहर उपनीत: पङ्क्षातां पङ्क्षाविंश ॥ 13 किंपुरुषा ऊचु:– वयं किंपुरुषास्त्वं तु महापुरुष इ{श्वर: । अयं कुपुरुषो नष्टो धिक्‍कृत: साधुभिर्यदा ॥ 14 वैतालिका ऊचु:– सभासु सत्रेषु तवामलं यशो गीत्वा सपर्यां महतीं लभामहे । यस्तां व्यनैषीद्भृशमेष दुर्जनो दिष्टया हतस्ते भगवन्यथाऽऽमय: ॥ 15 किन्नरा ऊचु:– वयमीश किन्नरगणास्तवानुगा दितिजेन विष्टिममुनाऽनुकारिता: । भवता हरे स वृजिनोऽवसादितो नरसिंह नाथ विभवाय नो भव ॥ 16 विष्णुपार्षदा ऊचु:– अङ्क्षैतद्धरिनररूपमद्भुतं ते दृष्टं न: शरणद सर्वलोकशर्म । सोऽयं ते विधिकर इ{श विप्रशप्तस्तस्येदं निधनमनुग्रहाय वि-: ॥ 17 (भागवतत:) —*— नरसिंहस्तुति: प्रह्लादकृता नरसिंहस्तुति: नमस्ते पुण्डरीकाक्ष नमस्ते पुरुषोत्तम । नमस्ते सर्वकालात्मन् नमस्ते तिग्मचकि्रणे ॥ 1 ब्रह्मत्वे सृजते विश्वं “स्थतौ पालयते पुन: । रुद्ररूपाय कल्पान्ते नमस्तुभ्यं त्रिमूर्तये ॥ 2 देवा यक्षासुरा: सिद्धा नागा गन्धर्वकिन्नरा: । पिशाचा राक्षसाश्चैव मनुष्या: पशवस्तथा ॥ 3 पक्षिण: स्थावराश्चैव पिपीलिकसरीसृपा: । भूरापोऽग्निर्नभो वायु: शब्द: स्पश{स्तथा रस: ॥ 4 रूपं गन्धो मनो बुद्धिरात्मा कालस्तथा गुणा: । एतेषां परमार्थश्च सर्वमेतत्त्वमच्युत ॥ 5 विङ्क्षाविङ्क्षे भवान्सत्यं असत्यं त्वं विषामृते । प्रवृत्तं च निवृत्तं च कर्म वेदोदितं भवान् ॥ 6 समस्तकर्मभोक्ता च कर्मोपकरणानि च । त्वमेव विष्णो सर्वाणि सर्वकर्मफलं च यत् ॥ 7 मय्यन्यत्र तथाऽन्येषु भूतेषु भुवनेषु च । तवैव व्याप्तिरैश्वर्यगुणसंसूचिकी प्रभो ॥ 8 त्वां योगिनश्चिन्तय“न्त त्वां यज“न्त च याजका: । हव्यकव्यभुगेकस्त्वं पितृदेवस्वरूपधृक् ॥ 9 रूपं महत्ते “स्थतमत्र विश्वं ततश्च सूक्ष्मं जगदेतदीश । रूपाणि सर्वाणि च भूतभेदास्तेष्वन्तरात्माख्यमतीव सूक्ष्मम् ॥ 10 श्रीविष्णुस्तुतिमञ्जरी–3 तस्माच्च सूक्ष्मादिविशेषणानामगोचरे यत्परमात्मरूपम् । किमप्यच्िान्त्यं तव रूपम“स्त तस्मै नमस्ते पुरुषोत्तमाय ॥ 11 सर्वभूतेषु सर्वात्मन् या श<क्तरपरा तव । गुणाश्रया नमस्तस्यै शाश्वतायै सुरेश्वर ॥ 12 याऽस्तीशागोचरा वाचां मनसां चाविशेषणा । ज्ञानिज्ञानपरिच्छेङ्क्षा तां वन्दे स्वेश्वरीं पराम् ॥ 13 ओं नमो वासुदेवाय तस्मै भगवते सदा । व्यतिरिक्तं न यस्या“स्त व्यतिरिक्तोऽखिलस्य य: ॥ 14 नमस्तस्मै नमस्तस्मै नमस्तस्मै महात्मने । नाम रूपं न यस्यैको योऽ“स्तत्वेनोपलभ्यते ॥ 15 यस्यावताररूपाणि समर्च“न्त दिवौकस: । अपश्र्यन्त: परं रूपं नमस्तस्मै महात्मने ॥ 16 योऽन्त“स्तष्ठन्नशेषस्य पश्र्यतीश: शुभाशुभम् । तं सर्वसाक्षिणं विश्वं नमस्ये परमेश्वरम् ॥ 17 नमोऽस्तु विष्णवे तस्मै यस्याभिन्नमिदं जगत् । ध्येय: स जगतामाङ्क्ष: स प्रसीदतु मेऽव्यय: ॥ 18 यत्रोतमेतत्प्रोतं च विश्वमक्षरमव्ययम् । आधारभूत: सर्वस्य स प्रसीदतु मे हरि: ॥ 19 ओं नमो विष्णवे तस्मै नमस्तस्मै पुन: पुन: । यत्र सर्वं यत: सर्वं य: सर्वं सर्वसंश्रय: ॥ 20 भगवानुवाच— सर्वगत्वादनन्तस्य स एवाहमव“स्थत: । मत्त: सर्वमहं सर्वं मयि सर्वं सनातने ॥ 21 नरसिंहस्तुति: अहमेवाक्षयो नित्य: परमात्माऽऽत्मसंश्रय: । ब्रह्मसंज्ञोऽहमेवाग्रे तथाऽन्ते च पर: पुमान् ॥ 22 प्रह्लाद उवाच— देव प्रपन्नार्तिहर प्रसादं कुरु केशव । अवलोकनदानेन भूयो मां पावयाच्युत ॥ 23 नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् । तेषु तेष्वच्युता भ<क्तरच्युतास्तु सदा त्वयि ॥ 24 या प्रीतिरविवेकानां विषयेष्वनपामिनी । त्वामनुस्मरत: सा मे हृदयान्माऽपसर्पतु ॥ 25 नमस्ते पुण्डरीकाक्ष नमस्ते पुरुषोत्तम । नमस्ते सर्वलोकात्मन् नमस्ते तिग्मचकि्रणे ॥ 26 नमो ब्रह्मण्यदेवाय गोब्रह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नम: ॥ 27 —*— नारायणप“ण्डतकृता नरसिंहस्तुति: प्रलयरविकरालाकाररुक्‍चक्रवालं व्िारलयदुरुरोचीरोचिताशान्तराल । प्रतिभयतमकोपात्युत्कटोच्चाट्टहासिन् दह दह नरसिंहासह्यवीर्याहितं मे ॥ 1 सरसरभसपादापातभाराभिराव प्रचकितचलसप्तद्वन्द्वलोकस्तुतस्त्वम् । श्रीविष्णुस्तुतिमञ्जरी–3 रिपुरुधिरनिषेकेणैव शोणाङ्घ्रिशालिन् दह दह नरसिंहासह्यवीर्याहितं मे ॥ 2 तव घनघनघोषो घोरमाघ्राय जङ्क्षा परिघमलघुमूरुव्याजतेजोगिरिं च । घनविघटितमागाह्दैत्यजङ्क्षालसङ्क्षो दह दह नरसिंहासह्यवीर्याहितं मे ॥ 3 कटकिकटकराजद्धाटकाग्रयस्थलाभा प्रकटपटतटित्ते सत्कटिस्थाऽतिपट्वी । कटुककटुकदुष्टाटोपदृष्टिप्रमुष्टौ दह दह नरसिंहासह्यवीर्याहितं मे ॥ 4 प्रखरनखरवज्रोत्खातरूक्षादिवक्ष: शिखरिशिखररक्तैराक्तसन्दोहदेह । सुवलिभशुभकुक्षे भद्रगम्भीरनाभे दह दह नरसिंहासह्यवीर्याहितं मे ॥ 5 स्फुरयति तव साक्षात्सैव नक्षत्रमाला क्षपितदितिजवक्षोव्याप्तनक्षत्रमार्गम् । अरिदरधर जान्वासक्तहस्तद्वयाहो दह दह नरसिंहासह्यवीर्याहितं मे ॥ 6 कटुविकटसटौघोद्धट्टनाद् भ्रष्टभूयो घनपटलविशालाकाशलब्धावकाशम् । करपरिघविमर्दप्रोङ्क्षमं ध्यायतस्ते दह दह नरसिंहासह्यवीर्याहितं मे ॥ 7 हयलुठदलघिष्ठोत्कण्ठदष्टोष्ठविङ्क्षुत् सट शठकठिनोर: पीठभित्सुष्ठु निष्ठाम् । नरसिंहस्तुति: पठति नु तव कण्ठाधिष्ठघोरान्त्रमाला दह दह नरसिंहासह्यवीर्याहितं मे ॥ 8 हतबहुमिहिराभासह्यसंहाररंहो हुतवह बहुहेतिह्रेषिकानन्तहेति । अहितविहितमोहं संवहन् सैंहमास्यं दह दह नरसिंहासह्यवीर्याहितं मे ॥ 9 गुरुगुरुगिरिराजत्कन्दरान्तर्गते वा दिनमणिमणिश्रृङ्गे वान्तव<…प्रदीप्ते । दधदतिकटुदंष्ट्रे भीषणोज्जिˆवक्‍त्रे दह दह नरसिंहासह्यवीर्याहितं मे ॥ 10 अपरितविबुधा“ब्धध्यानधैर्यं विदध्य द्विविधविबुधधीश्रद्धापितेन्द्रारिनाशम् । निदधदतिकटाहोद्धट्टनेद्धाट्टहासं दह दह नरसिंहासह्यवीर्याहितं मे ॥ 11 त्रिभुवनतृणमात्रत्राणतृष्णं तु नेत्र त्रयमतिलघितार्चिर्विष्टपाविष्टपादम् । नवतररविरत्नं धारयन् रूक्षवीक्षं दह दह नरसिंहासह्यवीर्याहितं मे ॥ 12 भ्रमदभिभवभूभृद्भूरिभूभारसद्भिद् भिदभिनव (विभवभ्रू) विदभ्रूविभ्रमादभ्रशुभ्र । ऋभुभवभयभेत्तर्भासि भोभोविभाभि: दह दह नरसिंहासह्यवीर्याहितं मे ॥ 13 श्रीविष्णुस्तुतिमञ्जरी–3 श्रवणखचितचङ्क्षात्कुण्डलोच्चण्ड (लोल) गण्ड भ्रुकुटिकटुललाटश्रेष्ठनासारुणोष्ठ । वरद सुरद राजत्केशरोत्सारितारे दह दह नरसिंहासह्यवीर्याहितं मे ॥ 14 कचि (प्रवि) कचकचराजद्रत्नकोटीरशालिन् गलगतगलदुस्रोदाररत्नाङ्गदाë । कनककटककाङ्क्षाीशिंजिनीमुद्रिकावन् दह दह नरसिंहासह्यवीर्याहितं मे ॥ 15 अरिदरमसिखेटौ बाणचापे गदां सन्- मुसलमपि कराभ्यामंकुशं पाशवर्यम् । करयुगल धृतान्त्रस्र“ग्वभिन्नारिवक्षो दह दह नरसिंहासह्यवीर्याहितं मे ॥ 16 चट चट चट दूरं मोहय भ्रामयारीन् कडि कडि कडि कामं ज्वालय स्फोटयस्व । जहि जहि जहि वेगं शात्रवं सानुबन्धं दह दह नरसिंहासह्यवीर्याहितं मे ॥ 17 विधिभवविबुधेशभ्रामकाग्निस्फुलिङ्ग प्रसविविकटदंष्ट्रोज्जिˆवक्‍त्र त्रिनेत्र । कल कल कल कामं पाहि मां ते सुभक्तं दह दह नरसिंहासह्यवीर्याहितं मे ॥ 18 कुरु कुरु करुणां तां साङ्कुरां दैत्यपोते दिश दिश विशदां मे शाश्वतीं देव दृष्टिम् । जय जय जय मूर्तेऽनार्त जेतव्यपक्षं दह दह नरसिंहासह्यवीर्याहितं मे ॥ 19 नरसिंहस्तुति: स्तुतिरियमहितघ्नी सेविता नारसिंही तनुरिव परिशान्ता मालिनी साभितोऽलम् । तदखिलगुरुमाग्न्यश्रीदरूपा लसद्भि: सुनियमनयकृत्यै: सङ्क्षुणैर्नित्ययुक्ता ॥ 20 लिकुचतिलकसूनु: सद्धितार्थानुसारी नरहरिनुतिमेतां शत्रुसंहारहेतुम् । अकृत सकलपापध्वंसिनीं य: पठेत्तां व्रजति नृहरिलोकं कामलोभाङ्क्षसक्त: ॥ 21 —*— नृसिंहस्तुति: सुरासुरशिरोरत्नका“न्तविच्छुरिताङ्घ्रये । नमस्त्रिभुवनेशाय हरये सिंहरूपिणे ॥ 1 शत्रो: प्राणानिला: पङ्क्षा वयं दश जयोऽत्र क: । इति कोपादिवाताम्रा: पान्तु वो नृहरेर्नखा: ॥ 2 प्रोज्ज्वलज्ज्वलनज्वालाविकटोरुसटाच्छट: । श्वासक्षिप्तकुलक्ष्माभृत्पातु वो नरकेसरी ॥ 3 व्याधूतकेसरसटाविकरालवक्‍त्रं हस्ताग्रविस्फुरितशङ्खगदासिचक्रम् । आविष्कृतं सपदि येन नृसिंहरूपं नारायणं तमपि विश्वसृजं नमामि ॥ 4 दैत्या“स्थपञ्जरविदारणलब्धरन्ध्ररक्ताम्बुनिर्जरसरिद्धनजातपङ्का: । बालेन्दुकोटिकुटिला: शुकचङ्क्षाुभासा रक्षन्तु सिंहवपुषो नखरा हरेर्व: ॥ 5 श्रीविष्णुस्तुतिमञ्जरी–3 दिश्यात्सुखं नरहरिर्भुवनैकवीरो यस्याहवे दितिसुतोह्दलनोङ्क्षतस्य । क्रोधोद्धतं मुखमवेक्षितुमक्षमत्वं जानेऽभवन्निजनखेष्वपि यन्नतास्ते ॥ 6 वपुर्दलनसंभ्रमात्स्वनखरं प्रविष्टे रिपौ क्व यात इति विस्मयात्प्रहितलोचन: सर्वत: । वृथेति करताडनान्निपतितं पुरो दानवं निरीक्ष्य भुवि रेणुवज्जयति जातहासो हरि: ॥ 7 चटच्चटिति चर्मणि च्छमिति चोच्छलच्छोणिते धगद्धगिति मेदसि स्फुटरवेऽ“स्थनि ष्ठागिति । पुनातु भवतो हरेरमरवैरिवक्ष:स्थल क्वणत्करजपञ्जरक्रकचकाषजन्माऽनल: ॥ 8 ससत्वरमितस्ततस्ततविहस्तहस्ताटवी< नकृत्तसुरशत्रुहृत्क्षतजसिक्तवक्ष:स्थल: । स्फुरद्वरगभ“स्तभि: स्थगितसप्तसप्तिङ्क्षुति: समस्तनिगमस्तुतो नृहरिरस्तु न: स्वस्तये ॥ 9 चङ्क्षाच्चण्डनखाग्रभेदविगलह्दैत्येन्द्रवक्ष:क्षरद् रक्ताभ्यक्तसुपाटलोद्भटसदासंभ्रान्तभीमानन: । तिर्यक्कण्ठकठोरघोषघटनासर्वाङ्गखवी{भवद् दिङ्मातङ्गनिरीक्षितो विजयते वैकुण्ठकण्ठीरव: ॥ 10 दंष्ट्रासंकटवक्‍त्रकन्दरललज्जिˆस्य हव्याशनज्वा लाभासुरभूरिकेसरसटाभारस्य दैत्यद्रुह: । व्यावल्गद्बलवद्धिरण्यकशिपुक्रोडस्थलास्फालन स्फारप्रस्फुटद“स्थपञ्जररवक्रूरा नखा: पान्तु व: ॥ 11 सोमार्धायितनि“ष्पधानदशन: संध्यायितान्तर्मुखो बालार्कायितलोचन: सुरधनुले{खायितभ्रूलत: । नरसिंहस्तुति: अन्तर्नादनिरोधपीवरगलत्त्वक्कूपनिर्यत्तडित्- तारस्फारसटावरुद्धगगन: पायान्नृसिंह: स व: ॥ 12 विङ्क्षुच्चक्रकरालकेसरसटाभारस्य दैत्यद्रुह: शोणन्नेत्रहुताशडम्बरभृत: सिंहाकृते: शा<ङ्ग{ण: । विस्फूर्जङ्क्षलगर्जितर्जितककुम्मातङ्गदर्पोदया: संरम्भा: सुखयन्तु व: खरनखक्षुण्णद्विषद्वक्षस: ॥ 13 दैत्यानामधिपे नखाङ्कुरकुटीकोणप्रविष्टात्मनि स्फारीभूतकरालकेसरसटासंघातघोराकृते: । सक्रोधं च सविस्मयं च सगुरुव्रीडं च सान्त:“स्मतं क्रीडाकेसरिणो हरेर्विजयते तत्कालमालोकितम् ॥ 14 किं किं सिंहस्तत: किं नरसदृशवपुदे{व चित्रं गृहीतो नैतादृक्‍क्वापि जीवोऽद्भुतमुपनय मे देव संप्राप्त एष: । चापं चापं न चापीत्यहहहहहहा कर्कशत्वं नखानां इत्थं दैत्येन्द्रवक्ष: खरनखमुखरैर्जघिन्वान्य: स वोऽव्यात् ॥ 15 भूय: कण्ठावधूतिव्यतिकरतरलोत्तंसनक्षत्रमालाबा लेन्दुक्षुद्रघण्टारणितदशदिशाद“न्तचीत्कारकारी । अव्याद्वो दैत्यराजप्रथमयमपुरीयानघण्टानिनादो नादो दि“ग्भत्तिभेदप्रसरसरभस: कूटकण्ठीरवस्य ॥ 16 अन्त:क्रोधोज्जिहानज्वलनभवशिखाकारजिˆावलीढ प्रौढब्रह्माण्डभाण्ड: पृथुभुवनगुहागर्भगम्भीरनाद: । दृप्यत्पारीन्द्रमूर्तिर्मुरजिदवतु व: सुप्रभामण्डलीभि: कुर्वन्निर्धूमधूमध्वजनिचितमिव व्योम रोमच्छटानाम् ॥ 17 पायान्मायामृगेन्द्रो जगदखिलमसौ यत्तनूदर्चिरर्चि: ज्वाालाजालावलीढं बत भुवि सकलं व्याकुलं किं न भूयात् । श्रीविष्णुस्तुतिमञ्जरी–3 न स्याच्चेेदाशु तस्याधिकविकटसटाकोटिभि: पाट्यमानात् इन्दोरानन्दकन्दात्तदुपरि तुहिनासारसंदोहवृष्टि: ॥ 18 आदित्या: किं दशैते प्रलयभयकृत: स्वीकृताकाशदेशा: किं वोल्कामण्डलानि त्रिभुवनदहनायोङ्क्षतानीति भीतै: । पायासुर्नारसिंहं वपुरमरगणैर्बिभ्रत: शाङ्ग{पाणे: दृष्टादृप्तासुरोरस्थलदरणगलद्रक्तरक्ता नखा व: ॥ 19 —*— अमृतसंजीवन धन्वन्तरि स्तोत्रम् नमो नमो विश्वविभावनाय नमो नमो लोकसुखप्रदाय । नमो नमो विश्वसृजेश्वराय नमो नमो मु<क्तवरप्रदाय ॥ 1 नमो नमस्तेऽखिललोकपाय नमो नमस्तेऽखिलकामदाय । नमो नमस्तेऽखिलकारणाय नमो नमस्तेऽखिलरक्षकाय ॥ 2 नमो नमस्ते सकलार्तिहर्त्रे नमो नमस्ते विरुज: प्रकर्त्रे । नमो नमस्तेऽखिलविश्वधर्त्रे नमो नमस्तेऽखिललोकभर्त्रे ॥ 3 सृष्टं देव चराचरं जगदिदं ब्रह्मस्वरूपेण ते सर्व तत्परिपाल्यते जगदिदं विष्णुस्वरूपेण ते । विश्वं संह्रियते तदेव निखिलं रुद्रस्वरूपेण ते संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ 4 यो धन्वन्तरिसंज्ञया निगदित: क्षीरा“ब्धतो नि:सृतो हस्ताभ्यां जनजीवनाय कलशं पीयूषपूर्णं दधत् । आयुर्वेदमरीरचज्जनरुजां नाशाय स त्वं मुदा संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ 5 अमृतसंजीवन धन्वन्तरि स्तोत्रम् स्त्रीरूपं वरभूषणाम्बरधरं त्रैलोक्‍यसंमोहनं कृत्वा पाययति स्म य: सुरगणान्पीयूषमत्युत्तमम् । चक्रे दैत्यगणान् सुधाविरहितान् संमोह्य स त्वं मुदा संसिच्यामृतशीकरैर्हर महारिष्टं चिरं जीवय ॥ 6 चाक्षुषोदधिसंप्लाव भूवेदप झषाकृते । सिंच सिंचामृतकणै: चिरं जीवय जीवय ॥ 7 पृष्ठमन्दरनिर्घूर्णनिद्राक्ष कमठाकृते । सिंच सिंचामृतकणै: चिरं जीवय जीवय ॥ 8 धरोद्धार हिरण्याक्षघात क्रोडाकृते प्रभो । सिंच सिंचामृतकणै: चिरं जीवय जीवय ॥ 9 भक्तत्रासविनाशात्तचण्डत्व नृहरे विभो । सिंच सिंचामृतकणै: चिरं जीवय जीवय ॥ 10 याच्ञाच्छलबलित्रासमुक्तनिर्जर वामन । सिंच सिंचामृतकणै: चिरं जीवय जीवय ॥ 11 क्षत्रियारण्यसंछेदकुठारकर रैणुक । सिंच सिंचामृतकणै: चिरं जीवय जीवय ॥ 12 रक्षोराजप्रतापा“ब्धशोषणाशुग राघव । सिंच सिंचामृतकणै: चिरं जीवय जीवय ॥ 13 भूभरासुरसन्दोहकालाग्ने रु“क्‍मणीपते । सिंच सिंचामृतकणै: चिरं जीवय जीवय ॥ 14 वेदमार्गरतानर्हविभ्रान्त्यै बुद्धरूपधृक् । सिंच सिंचामृतकणै: चिरं जीवय जीवय ॥ 15 श्रीविष्णुस्तुतिमञ्जरी–3 कलिवर्णाश्रमास्पष्टधर्मद्धयै{ क“ल्करूपभाक् । सिंच सिंचामृतकणै: चिरं जीवय जीवय ॥ 16 असाध्या: कष्टसाध्या ये महारोगा भयंकरा: । छि“न्ध तानाशु चक्रेण चिरं जीवय जीवय ॥ 17 अल्पमृत्युं चापमृत्युं महोत्पातानुपद्रवान् । भि“न्ध भि“न्ध गदाघातै: चिरं जीवय जीवय ॥ 18 अहं न जाने किमपि त्वदन्यत् समाश्रये नाथ पदाम्बुजं ते । कुरुष्व तङ्क्षन्मनसी“प्सतं ते सुकर्मणा केन समक्षमीयाम्। 19 त्वमेव तातो जननी त्वमेव त्वमेव नाथश्च त्वमेव बन्धु: । विङ्क्षाधनागारकुलं त्वमेव त्वमेव सर्व मम देवदेव ॥ 20 न मेऽपराधं प्रविलोकय प्रभोऽपराधसिन्धोश्च दयानिधिस्त्वम् । तातेन दुष्टोऽपि सुत: सुरक्ष्यते दयालुता तेऽवतु सर्वदाऽस्मान् ॥ अहह विस्मर नाथ न मां सदा करुणया निजया परिपूरित: । भुवि भवान् यदि मे नहि रक्षक: कथमहो मम जीवनमत्र वै ॥ 22 दह दह कृपया त्वं व्याधिजालं विशालं हर हर करवालं चाल्पमृत्यो: करालम् । निजजनपरिपालं त्वां भजे भावयालं कुरु कुरु बहुकालं जीवितं मे सदाऽलम् ॥ 23 क्लीं श्रीं क्लीं श्रीं नमो भगवते जनार्दनाय सकलदुरितानि नाशय नाशय । क्ष्रौं आरोग्यं कुुरु करु । ह्रीं दीर्घमायुदे{हि स्वाहा ॥ 24 वामनस्तोत्रम् ॥ फलश्रुति: ॥ अस्य धारणतो जापादल्पमृत्यु: प्रशाम्यति । गर्भरक्षाकरं स्त्रीणां बालानां जीवनं परम् ॥ 25 सर्वे रोगा: प्रशाम्य“न्त सर्वा बाधा प्रशाम्यति । कुदृष्टिजं भयं नश्येत् तथा प्रेतादिजं भयम् ॥ 26 —*— वामनस्तोत्रम् अदितिरुवाच– नमस्ते देवदेवेश सर्वव्यापिन् जनार्दन । सत्त्वादिगुणभेदेन लोकव्यापारकारिणे ॥ 1 नमस्ते बहुरूपाय अरूपाय नमो नम: । सर्वैकाद्भुतरूपाय निर्गुणाय गुणात्मने ॥ 2 नमस्ते लोकनाथाय परमज्ञानरूपिणे । सद्भक्तजनवात्सल्यशालिने मङ्गलात्मने ॥ 3 यस्यावताररूपाणि ह्यर्चय“न्त मुनीश्वरा: । तमादिपुरुषं देवं नमामीष्टार्थसिद्धये ॥ 4 यं न जान“न्त श्रुतयो यं न जान“न्त सूरय: । तं नमामि जगद्धेतुं मायिनं तममायिनम् ॥ 5 यस्यावलोकनं चित्रं मायोपद्रववारणम् । जगद्रूपं जगत्पालं तं वन्दे प-जाधवम् ॥ 6 सुदश{नसंहितोक्तं श्रीविष्णुस्तुतिमञ्जरी–3 यो देवस्त्यक्तसङ्गानां शान्तानां करुणार्णव: । करोति ह्यात्मना सङ्गं तं वन्दे सङ्गवर्जितम् ॥ 7 यत्पादाब्जजलक्लिन्नसेवार“ञ्जतमस्तका: । अवापु: परमां सिद्धिं तं वन्दे सर्वव“न्दतम् ॥ 8 यज्ञेश्वरं यज्ञभुजं यज्ञकर्मसु निष्ठितम् । नमामि यज्ञफलदं यज्ञकर्मप्रबोधकम् ॥ 9 अजामिलोऽपि पापात्मा यन्नामोच्चारणादनु । प्राप्तवान्परमं धाम तं वन्दे लोकसाक्षिणम् ॥ 10 ब्रह्माङ्क्षा अपि ये देवा यन्मायापाशय“न्त्रता: । न जान“न्त परं भावं तं वन्दे सर्वनायकम् ॥ 11 ह्यत्प-निलयोऽज्ञानां दूरस्थ इव भाति य: । प्रमाणातीतसद्भावं तं वन्दे ज्ञानसाक्षिणम् ॥ 12 यन्मुखाद्ब्राह्मणो जातो बाहुभ्यां क्षत्रियोऽजनि । तथैव ऊरुतो वैश्य: पद्भयां शूद्रो अजायत ॥ 13 मनसश्चन्द्रमा जातो जात: सूर्यश्च चक्षुष: । मुखादिन्द्रस्तथाऽग्निश्च प्राणाद्वायुरजायत ॥ 14 त्वमिन्द्र: पवन: सोमस्त्वमीशानस्त्वमन्तक: । त्वमग्निर्निऋ{तिश्चैव वरुणस्त्वं दिवाकर: ॥ 15 देवाश्च स्थावराश्चैव पिशाचाश्चैव राक्षसा: । गिरय: सिद्धगन्धर्वा नङ्क्षो भूमिश्च सागरा: ॥ 16 त्वमेव जगतामीशो यन्नामा“स्त परात्पर: । त्वद्रूपमखिलं तस्मात्पुत्रान्मे पाहि श्रीहरे ॥ 17 वामनस्तोत्रम् इति स्तुत्वा देवधात्री देवं नत्वा पुन: पुन:। उवाच प्राञ्जलिर्भूत्वा हर्षाश्रुक्षालितस्तनी ॥ 18 अनुग्राह्या“स्म देवेश हरे सर्वादिकारण । अकण्टकश्रियं देहि मत्सुतानां दिवौकसाम् ॥ 19 अन्तर्यामिञ्जगद्रूप सर्वभूतपरेश्वर । तवाज्ञातं किमस्तीह किं मां मोहयसि प्रभो ॥ 20 तथापि तव वक्ष्यामि यन्मे मनसि वर्तते । वृथापुत्रा“स्म देवेश रक्षोभि: परिपीडिता ॥ 21 एतान्न हन्तुमिच्छामि मत्सुता दितिजा यत: । तानहत्वा श्रियं देहि मत्सुतानामुवाच सा ॥ 22 इत्युक्तो देवदेवस्तु पुन: प्रीतिमुपागत: । उवाच हर्षयन्साध्वीं कृपयाऽभिपरिप्लुत: ॥ 23 श्रीभगवानुच– प्रीतोऽ“स्म देवि भद्रं ते भविष्यामि सुतस्तव । यत: सपत्नीतनयेष्वपि वात्सल्यशालिनी ॥ 24 त्वया च मे कृतं स्तोत्रं पठ“न्त भुवि मानवा: । तेषां पुत्रा धनं संपन्न हीयन्ते कदाचन ॥ 25 अन्ते मत्पदमापनोति यद्विष्णो: परमं शुभम् ॥ 26 —*— (प-पुराणत:) श्रीविष्णुस्तुतिमञ्जरी–3 वामनस्तोत्रम् अदितिरुवाच– यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद तीर्थश्रव: श्रवणमङ्गलनामधेय । आपन्नलोकवृजिनोपशमोदयाऽऽङ्क्ष शं न: कृधीश भगवन्नसि दीननाथ: ॥ 1 विश्वाय विश्वभवन“स्थतिसंयमाय स्वैरं गृहीतपुरुश<क्तगुणाय भूमने । स्वस्थाय शश्वदुपबृंहितपूर्णबोध व्यापादितात्मतमसे हरये नमस्ते ॥ 2 आयु: परं वपुरभीष्टमतुल्यलक्ष्मी: ङ्क्षौर्भूरसा: सकलयोगगुणास्त्रिवर्ग: । ज्ञानं च केवलमनन्त भव“न्त दृष्टात्त्व त्तो नृणां किमु सपत्नजयादिराशी: ॥ 3 —*— वामनस्तुति: अव्याद्वो वामनो यस्य कौस्तुभप्रतिबि“म्बता । कौतुकालोकिनी जाता जाठरीव जगत्त्रयी ॥ 1 अङ्घ्रिदण्डो हरेरूध्र्वमु“त्क्षप्तो बलिनिग्रहे । विधिविष्टरप-स्य नालदण्डो मुदेऽस्तु न: ॥ 2 श्रीमद्भागवतत: वामनस्तुति: खर्वग्र“न्थविमुक्तसंधिविलसद्वक्ष:स्फुरत्कौस्तुभं निर्यन्नाभिसरोजकुड्मलपुटीगम्भीरसामध्वनि । पात्रावाप्तिसमुत्सुकेन बलिना सानन्दमालोकितं पायाद्व: क्रमवर्धमानमहिमाश्चर्यं मुरारेर्वपु: ॥ 3 हस्ते शस्त्रकिणा<ङ्कतोऽरुणविभाकिमी{रितोर:स्थलो नाभिप्रेङ्खदलिर्विलोचनयुगप्रोद्भूतशीतातप: । बाहूर्मिश्रितव<…रेष तदिति व्याक्षिप्य वाक्‍यं कवे: तारैरध्ययनैर्हरन्बलिमन: पायाज्जगद्वामन: ॥ 4 स्व“स्त स्वागतमथ्र्यहं वद विभो किं दीयतां मेदिनी का मात्रा मम विक्रमत्रयपदं दत्तं जलं दीयताम् । मा देहीत्युशनाब्रवीद्धरिरयं पात्रं किमस्मात्परं चेत्येवं बलिनार्चितो मखमुखे पायात्स वो वामन: ॥ 5 स्वामी सन्भुवनत्रयस्य विकृतिं नीतोऽसि किं याच्ञया यद्वा विश्वसृजा त्वयैव न कृतं तह्दीयतां ते कुत: । दानं श्रेष्ठतमाय तुभ्यमतुलं बन्धाय नो मुक्तये विज्ञप्तो बलिना निरुत्तरतया ह्रीतो हरि: पातु व: ॥ 6 ब्रह्माण्डच्छत्रदण्ड: शतधृतिभवनाम्भोरुहो नालदण्ड: क्षोणीनौकूपदण्ड: क्षरदमरसरित्पट्टिकाकेतुदण्ड: । ज्योतिश्चक्राक्षदण्डस्त्रिभुवनविजयस्तम्भदण्डोऽङ्घ्रिदण्ड: श्रेयस्त्रैविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्ड: ॥ 7 यस्मादाक्रामतो ङ्क्षां गरुडमणिशिलाकेतुदण्डायमानात् आश्च्‍योतन्त्याबभासे सुरसरिदमला वैजयन्तीव कान्ता । भूमिष्ठो यस्तथान्यो भुवनगृहमहास्तम्भशोभां दधान: पातामेतौ पयोजोदरललिततलौ पङ्कजाक्षस्य पादौ ॥ 8 श्रीविष्णुस्तुतिमञ्जरी–3 कस्त्वं ब्रह्मन्नपूर्व: क्व च तव वसतिर्याखिला ब्रह्मसृष्टि: कस्ते नाथो ह्यनाथ: क्व स तव जनको नैव तातं स्मरामि । किं तेऽभीष्टं ददामि त्रिपदपरिमिता भूमिरल्पं किमेतत् त्रैलोक्‍यं भावगर्भं बलिमिदमवदद्वामनो व: स पायात् ॥ 9 —*— परशुरामस्तुति: कुलाचला यस्य महीं द्विजेभ्य: प्रयच्छत: सीमदृषत्त्वमापु: । बभूवुरुत्सर्गजलं समुद्रा: स रैणुकेय: श्रियमातनोतु ॥ 1 किं दोर्भ्यां किमु कार्मुकोपनिषदा भर्गप्रसादेन किं किं वेदाधिगमेन भास्वति भृगोर्वंशे च किं जन्मना । किं वानेन ममाद्भुतेन तपसा पीडां कृतान्तोऽपि चेत् विप्राणां कुरुतेऽन्तरित्यनुशयो रामस्य पुष्णातु व: ॥ 2 नाशिष्य: किमभूद्भव: किमभवन्नापुत्रिणी रेणुका नाभूद्विश्वमकार्मुकं किमिति व: प्रीणातु रामत्रपा । विप्राणां प्रतिम“न्दरं मणिगणो“न्मश्राणि दण्डाहतेना ब्धीनां स मया यमोऽपि महिषेणाम्भांसि नोद्वाहित: ॥ 3 पायाद्वो जमदग्निवंशतिलको वीरव्रतालङ्कृतो रामो नाम मुनीश्वरो नृपवधे भास्वत्कुठारायुध: । येनाशेषहताहिताङ्गरुधिरै: संतर्पिता: पूर्वजा: भक्‍त्या चाश्वमखे समुद्रवसना भूर्हन्तकारीकृता ॥ 4 द्वारे कल्पतरुं गृहे सुरगवीं च्िान्तामणीनङ्गदे पीयूषं सरसीषु विप्रवदने विङ्क्षाश्चतस्रो दश । श्रीरामप्रात:स्मरणम् एवं कर्तुमयं तपस्यति भृगोर्वंशावतंसो मुनि: पायाद्वोऽखिलराजकक्षयकरो भूदेवभूषामणि: ॥ 5 नो संध्यां समुपासते यदि तदा लोकापवादाद्भयं सा चेत्स्वीकि्रयते भविष्यति तदा राजन्यबीजे नति: । इत्थं चिन्तयतश्चिरं भृगुपतेर्निश्वासकोष्णीकृतो नेत्रान्त:प्रतिबिम्बशोणसलिल: संध्याञ्जलि: पातु व: ॥ 6 —*— श्रीरामप्रात:स्मरणम् प्रात: स्मरामि रघुनाथमुखारविन्दं मन्द“स्मतं मधुरभाषि विशालभालम् । कर्णावल“म्बचलकुण्डलशोभिगण्डं कर्णांतदीर्घंनयनं नयनाभिरामम् ॥ 1 प्रातर्भजामि रघुनाथकरारविन्दं रक्षोगणाय भयदं वरदं निजेभ्य: । यद्राजसंसदि विभज्य महेशचापं सीताकरग्रहणमङ्गलमाप सङ्क्ष: ॥ 2 प्रातर्नमामि रघुनाथपदारविन्दं प-ाङ्कुशादिशुभरेखि सुखावहं मे । योगीन्द्रमानसमधुव्रतसेव्यमानं शापापहं सपदि गौतमधर्मपत्न्öया: ॥ 3 प्रातर्वदामि वचसा रघुनाथनाम वाग्दोषहारि सकलं शमलं करोति । श्रीविष्णुस्तुतिमञ्जरी–3 यत्पार्वती स्वपतिना सह भोक्तुकामा प्रीत्या सहस्रहरिनामसमं जजाप ॥ 4 प्रात: श्रये श्रुतिनुतां रघुनाथमूर्तिं नीलाम्बुजोत्पलसितेतररत्ननीलाम् । आमुक्तमौ<क्तकविशेषविभूषणाëां ध्येयां समस्तमुनिभिर्जनमु<क्तहेतुम् ॥ 5 य: श्लोकपङ्क्षाकमिदं प्रयत: पठेत्तु नित्यं प्रभातसमये पुरुष: प्रबुद्ध: । श्रीरामकिङ्करजनेषु स एव मुख्यो भूत्वा प्रयाति हरिलोकमनन्यलभ्यम् ॥ 6 —*— श्रीवेदान्तदेशिककृतम् रघुवीरगङ्क्षम् जयत्याश्रित सन्त्रास ध्वान्त विध्वंसनोदय: । प्रभावान् सीतया देव्या परम-व्योम भास्कर: ॥ जय जय महावीर ! महाधीर धौरेय ! देवासुरसमरसमय समुदित निखिल निर्जर निर्धारित निरवधिक माहात्म्य ! दशवदन दमित दैवत परिषदभ्यर्थित दाशरथिभाव ! दिनकर कुल कमल दिवाकर ! दिविषदधिपतिरण सहचरण चतुर दशरथ चरम ऋण विमोचन ! कोसल - सुता कुमारभाव कङ्क्षाुकित कारणाकार ! कौमार केलि गोपायित कौशिकाध्वर ! रणाध्वर धुर्य भव्य दिव्यास्त्र बृन्द व“न्दत ! प्रणत जन विमत विमथन दुर्ललित दोर्ललित ! तनुतरविशिख विताडन विशरारुशरारुताटका ताटकेय ! जड-किरण शकल धर जटिल नट पतिमकुट नटनपटु विबुध सरिदति बहुलमधु गलन ललित रघुवीरगङ्क्षम् पदनलिन रज उपमृदित निजवृजिन जहदुपल तनुरुचिर परममुनिवर यु वति नुत ! कुशिक-सुत कथित विदित नव विविध कथ ! मैथिल नगरी सुलोचना लोचन चकोर चन्द्र ! खण्डपरशुकोदण्डप्रकाण्ड खण्डन शौण्ड भुजदण्ड ! चण्डकर किरण-मण्डल बोधित पुण्डरीकवनरुचिलुण्टाकलो चन ! मोचित जनक हृदय शङ्कातङ्क ! परिहृतनिखिल नरपतिवरण जनक दुहितृ कुच तट विहरणसमुचित करतल ! शतकोटि शतगुण कठिन परशुधरमुनिवर कर धृत दुरवनमतम-निज धनुराकर्षण प्रकाशित पारमेष्ठय! क्रतु-हर शिखरि कन्दुक विहृतिमुख जगदरुन्तुदजित हरिदन्त दन्तुरोदन्त दश - वदन दमन कुशल दश-शत-भुज नृपति कुल - रुधिर झर भरित पृथुतर तटाकतर्पित पितृक भृगु-पति सुगति विहति कर नत परुडिषु परिघ ! अनृत भय मुषित हृदय पितृवचन पालन प्रतिज्ञावज्ञात यौवराज्य ! निषाद राजसौहृद सूचित सौशील्य सागर ! भरद्वाजशासन परिगृहीत विचित्र चित्रकूट गिरिकटकतटरम्यावसथ ! अनन्य शासनीय ! प्रणतभरतमकुट तट सुघटित पादुकाग्रयाभिषेक निर्वर्तित सर्वलोक योगक्षेम ! पिशित रुचि विहित दुरित वल-मथन तनय बलिभुगनुगति सरभस शयन तृण शकल परिपतन भय चकित सकल सुर मुनिवर बहुमत महास्त्र सामथ्र्य ! द्रुहिण हरवल-मथन दुरालक्ष्य शर लक्ष्य ! दण्डका तपोवन जङ्गम पारिजात ! विराध हरिण शादू{ल ! विलुलित बहुफल मख कलम रजनिच र मृग मृगयारम्भ संभृत चीरभृदनुरोध ! त्रिशिर: शिरस्त्रितयतिमिर निरास-वासर-कर ! दूषण जलनिधि शोषण तोषित ऋषि-गण घोषित विजय घोषण ! खरतर खर तरुखण्डन चण्ड श्रीविष्णुस्तुतिमञ्जरी–3 पवन ! द्विसप्त रक्ष: संहस्र नल-वन विलोलन महा-कलभ ! असहाय शूर ! अनपाय साहस ! महित महा-मृग दश{न मुदित मैथिली दृढ-तर परिरम्भण विभव विरोपित विकटवीर व्रण ! मारीच माया मृग चर्म परिकर्मित निर्भर दर्भास्तरण ! विक्रम यशोलाभ विक्रीत जीवित गृध्र- राज देह दिधक्षा लक्षित भक्त-जन दाक्षिण्य ! क“ल्पत विबुध-भाव कबन्धाभिन“न्दत ! अवन्ध्य महिम मुनिजन भजन मुषित हृदय कलुष शबरी मोक्ष साक्षीभूत! प्रभञ्जन-तनय भावुक भाषित र“ञ्जतहृदय ! तरणि-सुत शरणागति परतन्त्रीकृत स्वातन्त्र्य ! दृढ घटित कैलास कोटि विकट दुन्दुभि कङ्काल कूट दूर विक्षेप दक्ष दक्षिणेतर पादाङ्गुष्ठ दर चलन विश्वस्त सुहृदाशय ! अति पृथुल बहु विटपि गिरि धरणि विवर युगपदुदय विवृत चित्र पुङ्ख वैचित्र्य ! विपुल भुज शैल मूल निबिड निपीडित रावण रणरणक जनक चतुरुदधि विहरण चतुर कपि-कुल पति हृदय विशालशिलातल दारण दारुण शिलीमुख ! अपार पारावार परिखा परिवृत परपुर परिसृत दव दहन जवन पवन-भव कपिवर परिष्वङ्ग भावित सर्वस्वदान ! अहित सहोदर रक्ष: परिग्रह विसंवादि विविध सचिव विप्रलम्भ समय संरम्भ समुज्जृ“म्भत सर्वेश्वर भाव ! सकृत्प्रपन्न जन संरक्षण दीक्षित ! वीर ! सत्यव्रत ! प्रतिशयन भूमिका भूषित पयोधिपुलिन ! प्रलय शिखिपरुष विशिख शिखा शोषिताकूपार वारि पूर ! प्रबल रिपु कलह कुतुक चटुल कपि -कुलकर-तल तुलित हृत गिरिनिकर साधित सेतु-पथ सीमा सीम“न्तत समुद्र ! द्रुत गति तरु मृग वरूथिनी निरुद्ध लङ्कावरोध वेपथु लास्य लीलोपदेश देशिक धनुज्र्याघोष ! गगन - चर - कनक - गिरि गरिम-धर निगम-मय निज-गरुड गरुदनिल लव गलित विष-वदन शर रघुवीरगङ्क्षम् कदन ! अकृत चर वनचर रण करण वैलक्ष्य कूणिताक्ष बहुविध रक्षो बलाध्यक्ष वक्ष: कवाट पाटन पटिम साटोप कोपावलेप ! कटुरटद् अटनि टङ्कृति चटुल कठोर कार्मुक ! विशङ्कट विशिख विताडन विघटित मकुट विˆल विश्रवस्तनय विश्रम समय विश्राणन विख्यात विक्रम ! कुम्भकर्ण कुल गिरि विदलन दम्भोलि भूत नि:शङ्ककङ्कपत्र ! अभिचरण हुतवह परिचरण विघटन सरभसपरिपतदपरिमित कपिबल जलधिलहरि कलकलरव कुपित मघवजिदभिहनन कृदनुज साक्षिकराक्षस द्वन्द्व-युद्ध ! अप्रतिद्वन्द्व पौरुष ! त्र्यम्बक समधिक घोरास्त्राडम्बर ! सारथि हृत रथ सत्रप शात्रव सत्यापित प्रताप ! शित शर कृत लवन दशमुख मुख दशक निपतन पुनरुदय दरगलित जनित दर तरल हरि-हय नयन नलिन-वन रुचिखचित निपतित सुर-तरु कुसुम वितति सुरभित रथ पथ ! अखिल जगदधिक भुज बल वर बल दश-लपन लपन दशक लवन जनित कदन परवश रजनि-चर युवति विलपन वचन समविषय निगम शिखर निकर मुखर मुख मुनिवर परिपणित ! अभिगत शतमख हुतवह पितृपति निऋ{ति वरुण पवन धनद गिरिश प्रमुख सुरपति नुति मुदित ! अमित मति विधिविदित कथित निज विभव जलधि पृषत लव ! विगतभय विबुध विबोधित वीरशयन शायित वानर पृतनौघ ! स्व समय विघटित सुघटित सहृदय सहधर्मचारिणीक ! विभीषण वशंवदीकृतलङ्कैश्वर्य ! निष्पन्न कृत्य ! खपु“ष्पतरिपुपक्ष ! पुष्पक रभस गति गोष्पदी-कृत गगनार्णव ! प्रतिज्ञार्णव तरण कृत क्षण भरत मनोरथ संहित सिंहासनाधिरूढ ! स्वामिन् ! राघवसिंह ! हाटकगिरि कटकलडह पादपीठ निकट तट परिलुठित निखिल नृपति किरीट कोटि विध मणिगण किरण निकर नीराजित चरण राजीव ! दिव्य श्रीविष्णुस्तुतिमञ्जरी–3 भौमायोध्याधिदैवत ! पितृवध कुपित परशु-धर मुनि विहित नृपहनन कदन पूर्वकालप्रभव शत गुण प्रतिष्ठापित धार्मिक राजवंश ! शुभ चरित रत भरत खर्वित गर्वगन्धर्व यूथ गीत विजय गाथा शत ! शासित मधु-सुत शत्रुघ्न सेवित ! कुश लव परिगृहीत कुल गाथा विशेष ! विधि वश परिणमदमर भणितिकविवर रचित निज चरित निबन्धन निशमन निवृ{त ! सर्वजन सम्मानित ! पुनरुपस्थापित विमान वर विश्राणन प्रीणित वैश्रवण विश्रावित यश: प्रपङ्क्षा ! पङ्क्षातापन्न मुनि कुमार सञ्जीवनामृत ! त्रेतायुग प्रवर्तित कार्तयुग वृतान्त ! अविकल बहु सुवर्ण हय म खसहस्रनिर्वहण निर्वर्तित निज वर्णाश्रम धर्म ! सर्वकर्म समाराध्य सनातन धर्म ! साकेत जनपद जनि धनिक जङ्गम तदितर जन्तुजात दिव्यगति दान दशि{त नित्य निस्सीम वैभव ! भव तपन तापित भक्तजन भद्राराम ! श्रीरामभद्र ! नमस्ते पुनस्ते नम: ॥ चतुर्मुखेश्वरमुखै: पुत्र पौत्रादि शालिने । नम: सीतासमेताय रामाय गृह मेधिने ॥ कविकथक सिंहकथितं कठोर सुकुमार गुम्भ गम्भीरम् । भवभय भेषजमेतत् पठत महावीरवैभवं सुधिय: ॥ —*— राघवाष्टकम् राघवं करुणाकरं मुनिसेवितं सुखव“न्दतं जानकीवदनारविन्ददिवाकरं गुणभाजनम् । वालिसूनृ भृदीक्षणं हनुम“त्प्रयं कमलेक्षणं यातुधानभयङ्करं प्रणमामि राघवकुञ्जरम् ॥ 1 राघवाष्टकम् 71 राम राम नमोऽस्तु ते जय रामभद्र नमोऽस्तु ते रामचन्द्र नमोऽस्तु ते जय राघवाय नमोऽस्तु ते । देवदेव नमोऽस्तु ते जय देवराज नमोऽस्तु ते वासुदेव नमोऽस्तु ते जय वीरराज नमोऽस्तुते ॥ 2 अयंं श्लोक: प्रतिश्लोकान्ते आवर्तनीय: । मैथिलीकुचभूषणामलनीलमौ<क्तकमीश्वरं रावणानुजपालनं रघुपुङ्गवं मम दैवतम् । मेदिनीतनयामुखाम्बुज बोधकारिदिवाकरं सूर्यवंशविवर्धनं प्रणमामि राघवकुञ्जरम् ॥ 3 राम राम नमोऽस्तु ते हेमकुण्डलम“ण्डतामल गण्डदेशमरिन्दमं शातकुम्भमयूरनेत्र विभूषणेन विभूषितम् । चारुनूपुरहारकौस्तुभ कर्णभूषणभूषितं भानुवंशविवर्धनं प्रणमामि राघवकुञ्जरम् ॥ 4 राम राम नमोऽस्तु ते दण्डकाख्यवने रतं सुरसिद्धयोगिगणाश्रयं शिष्टपालनतत्परं धृतिशालिवालिकृतस्तुतिम् । कुम्भकर्णभुजाभुजङ्ग विकर्तने सुविशारदं लक्ष्मणानुजवत्सलं प्रणमामि राघवकुञ्जरम् ॥ 5 राम राम नमोऽस्तु ते केतकीकरवीरजातिसुगन्धमाल्यसुशोभितं श्रीधरं मिथिलात्मजाकुचकुङ्कुमारुणवक्षसम् । देवदेवमशेषभूतमनोहरं जगतां पतिं दासभूतजनावनं प्रणमामि राघवकुञ्जरम् ॥ 6 राम राम नमोऽस्तुते । श्रीविष्णुस्तुतिमञ्जरी–3 यागदानसमाधिहोमजपादिकर्मकरैर्द्विजै: वेदपारगतैरहर्निशमादरेण सुपूर्जितम् । ताटकावधधीरमङ्गदनाथवालिनिषूदनं पैतृकोदितपालकं प्रणमामि राघवकुञ्जरम् ॥ 7 राम राम नमोऽस्तु ते । लीलया खरदूषणादि निशाचरासुविनाशनं रावणान्तकमच्युतं हरियूथकोटि समावृतम् । नीरजाननमम्बुजांघि्रयुगं हरिं भुवनाश्रयं देवकार्यविचक्षणं प्रणमामि राघवकुञ्जरम् । 8 राम राम नमोऽस्तु ते । कौशिकेन सुशिक्षितास्त्रकलापमायतलोचनं चारुहास मनाथबन्धुमशेषलोकनिवासिनम् । वासवादिसुरारिरावणशासनं च परां गतिं नीलमेघनिभाकृतिं प्रणमामि राघवकुञ्जरम् ॥ 9 राम राम नमोऽस्तु ते । राघवाष्टकमिष्टसिद्धिदमच्युतालय साधकं भु<क्तमु<क्तफलप्रदं धनधान्यपुत्रविवर्धनम् । रामचन्द्रकृपाकटाक्षदमादरेण सदा पठेत् रामचन्द्र पदाम्बुजद्वयसन्ततर्पितमानस: ॥ 10 राम राम नमोऽस्तु ते । —*— रामचन्द्रस्तुति: रामचन्द्रस्तुति: वन्दामहे महेशानचण्डकोदण्डखण्डनम् । जानकीहृदयानन्दचन्दनं रघुनन्दनम् ॥ 1 नमो रामपदाम्भोजं रेणवो यत्र सन्ततम् । कुर्व“न्त कुमुदप्रीतिमरण्यगृहमेधिन: ॥ 2 स्वर्णैणाजिनशयनो योजितनयनो दशास्यदिग्भागे । मुहुरवलोकितचाप: कोऽपि दुराप: स नीलिमा शरणम् ॥ 3 अधिपङ्क्षावटीकुटीरवर्तिस्फुटितेन्दीवरसुन्दरोरुमूर्ति: । अपि लक्ष्मणलोचनैकसख्यं भजत ब्रह्म सरोरुहायताक्षम् ॥ 4 कनकनिकषभासा सीतयाऽऽलिङ्गतिाङ्गो नवकुवलयदामश्यामवर्णाभिराम: । अभिनव इव विङ्क्षुन्म“ण्डतो मेेघखण्ड: शमयतु मम तापं सर्वतो रामचन्द्र: ॥ 5 परिणयविधौ भङ्क्‍त्वानङ्गद्विषो धनुरग्रतो जनकसुतया दत्तां कण्ठे स्रजं हृदि धारयन् । कुसुमधनुषा पाशेनेव प्रसह्य वशीकृतो ऽवनतवदनो राम: पायात्त्रपाविनया“न्वत: ॥ 6 रामो राजमणि: सदा विजयते, रामं रमेशं भजे; रामेणाभिहता निशाचरचमू:, रामाय तस्मै नम: । रामान्ना“स्त परायणं परतरं रामस्य दासोऽस्महं रामे चित्तलय: सदा भवतु मे भो राम मामुद्धर ॥ 7 श्रीविष्णुस्तुतिमञ्जरी–3 यो रामो न जघान वक्षसि रणे तं रावणं सायकै: हृङ्क्षस्य प्रतिवासरं वसति सा तस्या ह्यहं राघव: । मय्यास्ते भुवनावली परिवृता द्वीपै: समं सप्तभि: स श्रेयो विदधातु नस्त्रिभुवनत्राणैकचिन्तापर: ॥ 8 राज्यं येन पटान्तलग्नतृणवत्त्यक्तं गुरोराज्ञया पाथेयं परिगृह्य कार्मुकवरं घोरं वनं प्र“स्थत: । स्वाधीन: शशिमौलिचापविषये प्राप्तो न वै विकि्रयां पायाद्व: स विभीषणाग्रजनिहा रामाभिधानो हरि: ॥ 9 कारुण्यामृतनीरमाश्रितजनश्रीचातकानन्ददं शाङ्गा{खण्डलचापमम्बुजभवाग्नीन्द्रादिबही{ष्टदम् । चारुस्मेरमुखोल्लसज्जनकजासौदामिनीशोभितं श्रीरामाम्बुदमाश्रयेऽखिलजगत्संसारतापापहम् ॥ 10 कूर्मो मूलवदालवालवदपांराशिर्लतावह्दिशो मेघा: पल्लववत्प्रसूनफलवन्नक्षत्रसूर्येन्दव: । स्वामिन्व्योमतरु: क्रमे मम कियाञ्छ्रुत्वेति गां मारुते: सीतान्वेषणमादिश“न्दशतु वो राम: सलज्ज: श्रियम् ॥ 11 एतौ द्वौ दशकण्ठकण्ठकदलीकान्तारका“न्त“च्छदौ वैदेहीकुचकुम्भकुङ्कुमरज: सान्द्रारुणाङ्का<ङ्कतौ । लोकत्राणविधानसाधुसवनप्रारम्भयूपौ भुजौ देयास्तामुरुविक्रमौ रघुपते: श्रेयांसि भूयांसि व: ॥ 12 बालक्रीडनमिन्दुशेखरधनुर्भङ्गावधि प्रˆता ताते काननसेवनावधि कृपा सुग्रीवसख्यावधि । आज्ञा वारिधिबन्धनावधि यशो लङ्केशनाशावधि श्रीरामस्य पुनातु लोकवशता जानक्‍युपेक्षावधि ॥ 13 रामचन्द्रस्तुति: कल्याणानां निधानं कलिमलमथनं पावनं पावनानां पाथेयं यन्मुमुक्षो: सपदि परपदप्राप्तये प्र“स्थतस्य । विश्रामस्थानमेकं कविवरवचसां जीवनं सज्जनानां बीजं धर्मद्रुमस्य प्रभवतु भवतां भूतये रामनाम ॥ 14 कल्याणोल्लाससीमा कलयतु कुशलं कालमेघाभिरामा काचित्साकेतधामा भवगहनगतिक्ला“न्तहारिप्रणामा । सौन्दर्यह्रीणकामा धृतजनकसुतासादरापाङ्गधामा दिक्षु प्रख्यातभूमा दिविषदभिनुता देवता रामनामा ॥ 15 योऽद्धा योद्धावधीत्तान्सपदि पलभुज: संपराये परा ये येनायेनाश्रितानां स्तुतिरवनमितेशानचापेन चापे । लङ्कालङ्कारहर्ता ककुभि ककुभि य: कान्तया सीतयासीत् ऊनो दूनोऽथ हृष्ट: स विभुरवतु व: स्व:सभार्य: सभार्य: ॥ 16 ऋक्षाणां भूरिधामनं श्रितमधिपतिना प्रस्फुरद्भीमतारं स्फारं नेत्रानलेन प्रसभनियमितोच्चापमीनध्वजेन । रामायत्तं पुरारे: कुमुदशुचि लसन्नीलसुग्रीवमङ्गं प्लावङ्गं वापि सैन्यं दशवदनशिरश्छेदहेतु श्रियेऽस्तु ॥ 17 यस्तीर्थानामुपास्त्या गलितमलभरं मन्यते स्म स्वमेवं नाज्ञासीज्जज्ञिरे यन्ममचरणरज:पादपूतान्यमूनि । पादस्पशे{न कुर्वञ्झटिति विघटितग्रावभावामहल्यां कौसल्यासूनुरूनं व्यपनयतु स व: श्रेयसा च श्रिया च ॥ 18 ध्यायेदाजानु बाहुं धृतशरधनुषं बद्धप-ासनस्थं पीतं वासो वसानं नवकमलरुचा स्पर्धिनेत्रं प्रसन्नम् । वामाङ्कारूढ सीतामुखकमल मिलल्लोचनं नीरदाभं नानालङ्कार दीप्तं दधतमुरुजटामण्डलं रामचन्द्रम् ॥ 19 —*— श्रीविष्णुस्तुतिमञ्जरी–3 शिवकृतं श्रीरामचन्द्राष्टकम् सुग्रीवमित्रं परमं पवित्रं सीताकलत्रं नवमेघगात्रम् । कारुण्यपात्रं शतपत्रनेत्रं श्रीरामचन्द्रं सततं नमामि ॥ 1 संसारपारं निगमप्रचारं धर्मावतारं हृतभूमिभारम् । सदाऽविकारं सुखसिन्धुसारं श्रीरामचन्द्रं सततं नमामि ॥ 2 लक्ष्मीविलासं जगतां निवासं लङ्काविनाशं भुवनप्रकाशम् । भूदेववासं शरदिन्दुहासं श्रीरामचन्द्रं सततं नमामि ॥ 3 मन्दारमालं वचने रसालं गुणैर्विशालं हतसप्ततालम् । क्रव्यादकालं सुरलोकपालं श्रीरामचन्द्रं सततं नमामि ॥ 4 वेदान्तगानं सकलै: समानं हृतारिमानं त्रिदशप्रधानम् । गजेन्द्रयानं विगतावसानं श्रीरामचन्द्रं सततं नमामि ॥ 5 श्यामाभिरामं नयनाभिरामं गुणाभिरामं वचनाभिरामम् । विश्वप्रणामं कृतभक्तकामं श्रीरामचन्द्रं सततं नमामि ॥ 6 लीलाशरीरं रणरङ्गधीरं विश्वैकसारं रघुवंशहारम् । गम्भीरनादं जितसर्ववादं श्रीरामचन्द्रं सततं नमामि ॥ 7 खले कृतान्तं स्वजने विनीतं सामोपगीतं मनसा प्रतीतम् । रागेण गीतं वचनादतीतं श्रीरामचन्द्रं सततं नमामि ॥ 8 श्रीरामचन्द्रस्य वराष्टकं तं मयेरितं देवि मनोहरं ये । पठ“न्त श्रृण्व“न्त गृण“न्त भक्‍त्या ते स्वीयकामान्प्रलभ“न्त नित्यम् ॥ 9 —*— रामचन्द्राष्टकम् अमरदासकृतम् रामचन्द्राष्टकम् ओं चिदाकारो धाता परमसुखदा पावनतनु: मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता । सदा सेव्य: पूर्णो जनकतनयाङ्ग: सुरगुरु: रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ 1 मुकुन्दो गोविन्दो जनकतनयालालितपद: पदं प्राप्ता यस्याधमकुलभवा चापि शबरी । गिराऽतीतोऽगम्यो विमलधिषणैर्वेदवचसा रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ 2 धराधीशोऽधीश: सुरनरवराणां रघुपति: किरीटी केयूरी कनककपिश: शोभितवपु: । समासीन: पीठे रविशतनिभे शान्तमनसो रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ 3 वरेण्य: शारण्य: कपिपतिसखा शान्तविधुरो ललाटेकाश्मीरो रुचिरगतिभङ्ग: शशिमुख: । नराकारो रामो यतिपतिनुत: संसृतिहरो रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ 4 विरूपाक्ष: काश्यामुपदिशति यन्नाम शिवदं सहस्रं यन्नामनं पठति गिरिजा प्रत्युषसि वै । कलौ के गायंतीश्वरविधिमुखा यस्य चरितं रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ 5 श्रीविष्णुस्तुतिमञ्जरी–3 परो धीरोऽधीरोऽसुरकुलभवश्चासुरहर: परात्मा सर्वज्ञो नरसुरगणैगी{तसुयशा: । अहल्याशापघन्: शरकर अज: कौशिकसखा रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ 6 हृषीकेश: शौरिर्धरणिधरशायी मधुरिपु: उपेन्द्रो वैकुण्ठो गजरिपुहरस्तुष्टमनस: । बलिध्वंसी वीरो दशरथसुतो नीतिनिपुणो रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ 7 कवि: सौमित्रीर्: कपटमृगघाती वनचरो रणश्लाघी दान्तो धरणिभरहर्ता सुरनुत: । अमानी मानज्ञो निखिलजनपूज्यो हृदिशयो रमानाथो रामो रमतु मम चित्ते तु सततम् ॥ 8 इदं रामस्तोत्रं वरममरदासेन रचितं उष:काले भक्‍त्या यदि पठति यो भावसहितम् । मनुष्य: स क्षिप्रं जनिमृतिभयं तापजनकं परित्यज्य श्रेष्ठं रघुपतिपदं याति शिवदम् ॥ 9 —*— श्री वेदान्तदेशिककृतं श्रीरामपादुकास्तोत्रम् सन्त: श्रीरङ्ग-पृथ्वीश-चरणत्राण-शेखरा: । जय“न्त भुवन-त्राण पदपङ्कज-रेणव: ॥ 1 वन्दे विष्णुपदासक्तं तमृषिं तां च पादुकाम् । यथार्था शठजित्संज्ञा मच्चित्तविजयाङ्क्षयो: ॥ 2 श्रीरामपादुकास्तोत्रम् वन्दे तद्रङ्गनाथस्य मान्यं पादुकयोर्युगम् । उन्नतानामवनति: नतानां यत्र चोन्नति: ॥ 3 भजाम: पादुके याभ्यां भरतस्याग्रजस्तदा । प्राय: प्रति-प्रयाणाय प्रास्थानिकमकल्पयत् ॥ 4 प्रशस्ते राम-पादाभ्यां पादुके पर्युपास्महे । आनृशंस्यं ययोरासीत् आश्रितेष्वनवग्रहम् ॥ 5 अधीष्टे पादुका सा मे यस्या: साकेत-वासिभि: । अन्वय-व्यतिरेकाम्यां अन्वमीयत वैभवम् ॥ 6 पाहि न: पादुके यस्या: विधास्यन्नभिषेचनम् । आभिषेचनिकं भाण्डं चक्रे राम: प्रदक्षिणम् ॥ 7 अभिषेकोत्सवात् तस्मात् यस्या निर्यातनोत्सव: । अत्यरिच्यत तां वन्दे भव्यां भरत-देवताम् ॥ 8 नमस्ते पादुके ! पुंसां संसारार्णव-सेतवे । पदारोहस्य वेदान्ता: व“न्द-वैतालिका: स्वयम् ॥ 9 शौरै: श्रृङ्गार-चेष्टानां प्रसूतिं पादुकां भजे । यामेष भुङ्क्ते शुद्धान्तात् पूर्वं पश्चादपि प्रभु: ॥ 10 अग्रतस्ते गमिष्यामि मृद्नन्ती कुश-कण्टकान् । इति सीताऽपि यद्वृत्तिं इयेष प्रणमामि ताम् ॥ 11 शौरे: सङ्क्षाारकालेषु पुष्पवृष्टिर्दिवश्च्युता । पर्यवस्यति यत्रैव प्रपङ्क्षे तां पदावनीम् ॥ 12 पान्तु व: प-नाभस्य पादुका-केलिपांसव: । अहल्या-देह-निर्माण-पर्याय परमाणव: ॥ 13 श्रीविष्णुस्तुतिमञ्जरी–3 श्रुतीनां भूषणानां ते शङ्के रङ्गेन्द्र-पादुके । मिथ: सङ्क्षर्ष-सञ्जातं रज: किमपि शि“ञ्जतम् ॥ 14 उदर्चिषस्ते रङ्गेन्द्र-पदावनि ! बहिर्मणीन् । अन्तर्मणिरवं श्रुत्वा मन्ये रोमाङ्क्षिाताकृतीन् ॥ 15 मुख-बाहूरू-पादेभ्यो वर्णान् सृष्टवत: प्रभो: । प्रपङ्क्षे पादुकां रत्नै: व्यक्त-वर्ण-व्यव“स्थतिम् ॥ 16 प्रपङ्क्षे रङ्गनाथस्य पादुकां प-रागिणीम् । पदेक-नियतां तस्य प-वासामिवापराम् ॥ 17 बद्धानां यत्र नित्यानां मुक्तानामीश्वरस्य च । प्रत्यक्षं शेष-शेषित्वं सा मे सिद्धयतु पादुका ॥ 18 वन्दे गारुत्मतीं वृत्त्या मणिस्तोमैश्च पादुकाम् । यया नित्यं तुलस्येव हरितत्वं प्रकाश्यते ॥ 19 हरिणा हरिनीलैश्च प्रतियत्नवतीं सदा । अयत्न-लभ्य-निर्वाणां आश्रये मणिपादुकाम् ॥ 20 शौरे: शुद्धान्त-नारीणां विहार-मणि-दर्पणम् । प्रसत्तेरिव संस्थानं पदत्राणमुपास्महे ॥ 21 कल्याण-प्रकृतिं वन्दे भजन्तीं काङ्क्षान-श्रियम् । पदार्हां पादुकां शौरे: पद एव निवेशिताम् ॥ 22 सृष्टं भूमावनन्तेन नित्यं शेष-समाधिना । अहं संभावयामि त्वां आत्मानमिव पादुके ! ॥ 23 प्रपङ्क्षे पादुकारूपं प्रणवस्य कला-द्वयम् । ओंतं मितमिदं य“स्मन् अनन्तस्यापि तत्पदम् ॥ 24 श्रीरामपादुकास्तोत्रम् अणोरणीयसीं विष्णो: महतोऽपि महीयसीम् । प्रपङ्क्षे पादुकां नित्यं तत्पदेनैव स“म्मताम् ॥ 25 उदग्र-य“न्त्रकां वन्दे पादुकां यन्निवेशनात् । उपर्यपि पदं विष्णो: प्रत्यादिष्ट-प्रसाधनम् ॥ 26 सूचयन्तीं स्वरेखाभि: अनालेख्य-सरस्वतीम् । ्रअलेखनीय-सौन्दर्यां आश्रये शौरिपादुकाम् ॥ 27 कलासु काष्ठामातिष्ठन् भूमने सम्ब“न्धनामपि । पादुका रङ्गधुर्यस्य भरताराध्यतां गता ॥ 28 विधौ प्रवृत्ते यद्द्रव्यं गुण-संस्कार-नामभि: । श्रेयस्साधनमामनतं तत्पदत्रं तथास्तु मे ॥ 29 प्रतिष्ठां सर्वचित्राणां प्रपङ्क्षे मणिपादुकाम् । विचित्र-जगदाधारो विष्णुर्यत्र प्रतिष्ठित: ॥ 30 प्रपङ्क्षे पादुकां देवीं परविङ्क्षामिव स्वयम् । यामर्पयति दीनानां दयमानो जगङ्क्षुरु: ॥ 31 उपाख्यातं तथात्वेन वसिष्ठाङ्क्षैर्महर्षिभि: । उपायफलयो: काष्ठां उपासे रामपादुकाम् ॥ 32 जयति यतिराज-सू<क्त: जवति मुकुन्दस्य पादुका-युगळी । तदुभयधनास्त्रिवेदीं अवन्ध्ययन्तो जय“न्त भुवि सन्त: ॥ 33 —*— श्रीविष्णुस्तुतिमञ्जरी–3 अहल्याकृतं रामस्तोत्रम् अहो कृतार्थाऽ“स्म जगन्निवास ते पादाब्जसंलग्नरज:कणादहम् । स्पृशामि यत्प-जशङ्करादिभिर्विमृग्यते र“न्धतमानसै: सदा ॥ 1 अहो विचित्रं तव राम चेष्टितं मनुष्यभावेन विमोहितं जगत् । चलस्यजस्रं चरणादिवर्जित: संपूर्ण आनन्दमयोऽतिमायिक: ॥ 2 यत्पादपङ्कजपरागपवित्रगात्रा भागीरथी भवविरिङ्क्षिामुखान्पुनाति । साक्षात्स एव मम दृ“ग्वषयो यदास्ते किं वण्र्यते मम पुराकृतभागधेयम् ॥ 3 मत्र्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीयदेहिनम् । धनुर्धरं प-विशाललोचनं भजामि नित्यं न परान्भजिष्ये ॥ 4 यत्पादपङ्कजरज: श्रुतिभिर्विमृग्यं यन्नाभिपङ्कजभव: कमलासनश्च । यन्नामसाररसिको भगवान्पुरारि: तं रामचन्द्रमनिशं हृदि भावयामि ॥ 5 यस्यावतारचरितानि विरिङ्क्षिालोके गाय“न्त नारदमुखा भवप-जाङ्क्षा: । आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा वागीश्वरी च तमहं शरणं प्रपङ्क्षे ॥ 6 सोऽयं परात्मा पुुरुष: पुराण एष: स्वयं ज्योतिरनंत आङ्क्ष: । मायातनुं लोकविमोहनीयां धत्ते परानुग्रह एष राम: ॥ 7 रामस्तोत्रम् 83 अयं हि विश्वोद्भवसंयमानामेक: स्वमायागुणबि“म्बतो य: । विरिङ्क्षिाविष्ण्वीश्वरनामभेदान् धत्ते स्वतन्त्र: परिपूर्ण आत्मा ॥ 8 नमोऽस्तु ते राम तवाङ्घ्रिपङ्कजं श्रिया धृतं वक्षसि लालितं पि्रयात् । आक्रान्तमेकेन जगत्त्रयं पुरा ध्येयं मुनीन्द्रै रभिमान वर्जितै: ॥ 9 जगतामादिभूतस्त्वं जगत्त्वं जगदाश्रय: । सर्वभूतेेष्वसंबद्ध एको भाति भवान्पर: ॥ 10 ओंकारवाच्यस्त्वं राम वाचामविषय: पुमान् । वाच्यवाचकभेदेन भवानेव जगन्मय: ॥ 11 कार्यकारणकतृ{त्वफलसाधनभेदत: । एको विभासि राम त्वं मायया बहुरूपया ॥ 12 त्वन्मायामोहितधियस्त्वां न जान“न्त तत्त्वत: । मानुषं त्वाऽभिमन्यन्ते मायिनं परमेश्वरम् ॥ 13 आकाशवत्त्वं सर्वत्र बहिरन्तर्गतोऽमल: । असङ्गो ह्यचलो नित्य: शुद्धो बुद्ध: सदव्यय: ॥ 14 योषिन्मूढाहमज्ञा ते तत्त्वं जाने कथं विभो । तस्मात्ते शतशो राम नमस्कुर्यामनन्यधी: ॥ 15 देव मे यत्र कुत्रापि “स्थताया अपि सर्वदा । त्वत्पादकमले सक्ता भ<क्तरेव सदाऽस्तु मे ॥ 16 नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल । नमस्तेऽस्तु हृषीकेश नारायण नमोऽस्तु ते ॥ 17 भवभयहरमेकं भानुकोटिप्रकाशं करधृतशरचापं कालमेघावभासम् । श्रीविष्णुस्तुतिमञ्जरी–3 कनकरुचिरवस्त्रं रत्नवत्कुण्डलाëं कमलविशदनेत्रं सानुजं राममीडे ॥ 18 अहल्यया कृतं स्तोत्रं य: पठेद्भ<क्तसंयुत: । स मुच्यतेऽखिलै: पापै: परं ब्रह्माधिगच्छति ॥ 20 पुत्राङ्क्षर्थे पठेद्भक्त्या रामं हृदि निधाय च । संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम् ॥ 21 सर्वान्कामानवापनोति रामचन्द्रप्रसादत: ॥ 22 ब्रह्मघनो गुरुतल्पगोऽपि पुरुष: स्तेयी सुरापोऽपि वा मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धादर: । नित्यं स्तोत्रमिदं जपन्रघुपतिं भक्त्या हृदिस्थं स्मरन् ध्यायन्मु<क्तमुपैति किं पुनरसौ स्वाचारयुक्तो नर: ॥ 23 –अध्यात्मरामायणत: —*— इन्द्रकृतं रामस्तोत्रम् भजेऽहं सदा राममिन्दीवराभं भवारण्यदावानलाभाभिधानम् । भवानीहृदा भावितानन्दरूपं भवाभावहेतुं भवादिप्रपन्नम् ॥ 1 सुरानीकदु:खौघनाशैकहेतुं नराकारदेहं निराकारमीर्म् । परेशं परानन्दरूपं वरेण्यं हरिं राममीशं भजे भारनाशम् ॥ 2 प्रपन्नाखिलानन्ददोहं प्रपन्नं प्रपन्नार्तिन्िा:शेषनाशाभिधानम् । तपोयोगयोगीशभावाभिभाव्यं कपीशादिमित्रं भजे राममित्रम् ॥ 3 रामस्तोत्रम् 85 सदा भोगभाजां सुदूरे विभातं सदा योगभाजामदूरे विभातम् । चिदानन्दकन्दं सदा राघवेशं विदेहात्मजानन्दरूपं प्रपङ्क्षे ॥ 4 महायोगमायाविशेषानुयुक्तो विभासीश लीलानराकारवृत्ति: । त्वदानन्दलीलाकथापूर्णकर्णा: सदानन्दरूपा भवन्तीह लोके ॥ 5 अहं मानपानाभिमत्तप्रमत्तो न वेदाखिलेशाभिमानाभिमान: । इदानीं भवत्पादप-प्रसादात्त्रिलोकाधिपत्याभिमानो विनष्ट: ॥ 6 स्फुरद्रत्नकेयूरहाराभिरामं धराभारभूतासुरानीकदावम् । शरच्चन्द्र वक्‍त्रं लसत्प-नेत्रं दुरावारपारं भजे राघवेशम् ॥ 7 सुराधीशनीलाभ्रनीलाङ्गका“न्तं व्िाराधादिरक्षोवधाल्लोकशा“न्तम् । किरीटादिशोभं पुरारातिलाभं भजे रामचन्द्रं रघूणामधीशम् ॥ 8 लसच्चन्द्रकोटिप्रकाशादिपीठे समासीनमेकं समाधाय सीताम् । स्फुरद्धेमवर्णां तडित्पुञ्जभासां भजे रामचन्द्रं निवृत्तार्तितन्द्रम् ॥ 9 (श्रीमदध्यात्मरामायणेे) —*— जटायुकृतं रामस्तोत्रम् जटायुरुवाच– अगणितगुणमप्रमेयमाङ्क्षं सकलजग“त्स्थतिसंयमादिहेतुम् । उपरमपरमं परात्मभूतं सततमहं प्रणतोऽ“स्म रामचन्द्रम् ॥ 1 निरवधिसुखमि“न्दराकटाक्षं क्षपितसुरेन्द्रचतुर्मुखादिदु:खम् । नरवरमनिशं नतोऽ“स्म रामं वरदमहं वरचापबाणहस्तम् ॥ 2 श्रीविष्णुस्तुतिमञ्जरी–3 त्रिभुवनकमनीयरूपमीर्ं रविशतभासुरमीहितप्रदानम् । शरणदमनिशं सुरागमूले कृतनिलयं रघुनन्दनं प्रपङ्क्षे ॥ 3 भवविपिनदवाग्निनामधेयं भवमुखदैवतदैवतं दयालुम् । दनुजपतिसहस्रकोटिनाशं रवितनयासदृशं हरिं प्रपङ्क्षे ॥ 4 अविरतभवभावनातिदूरं भवविमुखैर्मुनिभि: सदैव दृश्यम् । भवजलधिसुतारणाङ्घ्रिपोतं शरणमहं रघुनन्दनं प्रपङ्क्षे ॥ 5 गिरिश गिरिसुतामनोनिवासं गिरिवरधारिणमीहिताभिरामम् । सुरवरदनुजेन्द्रसेविताङ्घ्रिं सुरवरदं रघुनायकं प्रपङ्क्षे ॥ 6 परधनपरदारवर्जितानां परगुणभूतिषु तुष्टमानसानाम् । परहितनिरतात्मनां सुसेव्यं रघुवरमम्बुजलोचनं प्रपङ्क्षे ॥ 7 “स्मतरुचिरविकासिताननाब्जमतिसुलभं सुरराजनीलनीलम् । सितजलरुहचारुनेत्रशोभं रघुपतिमीशगुरोर्गुरुं प्रपङ्क्षे ॥ 8 हरिकमलजशम्भुरूपभेदात्त्वमिह विभासि गुणत्रयानुवृत्त: । रविरिव जलपूरितोदपात्रेष्वमरपतिस्तुतिपात्रमीशमीडे ॥ 9 रतिपतिशतकोटिसुन्दराङ्गं शतपथगोचरभावनाविदूरम् । यतिपतिहृदये सदा विभातं रघुपतिमार्तिहरं प्रभुं प्रपङ्क्षे ॥ 10 (श्रीमदध्यात्मरामायणे) —*— ब्रह्मदेवकृता रामस्तुति: वन्दे देवं विष्णुमशेष“स्थतिहेतुं त्वामध्यात्मज्ञानिभिरन्तर्हृदि भाव्यम् । हेयाहेयद्वन्द्वविहीनं परमेकं सत्तामात्रं सर्वहृदिस्थं दृशिरूपम् ॥ 1 रामस्तुति: 87 प्राणापानौ निश्चयबुद्धया हृदि रुद्ध्वा छित्त्वा सर्वं संशयबन्धं विषयौघान् । पश्र्यन्तीशं यं गतमोहा यतयस्तं वन्दे रामं रत्नकिरीटं रविभासम् ॥ 2 मायातीतं माधवमाङ्क्षं जगदादिं मानातीतं मोहविनाशं मुनिवंङ्क्षम् । योगिध्येयं योगविधानं परिपूर्णं वन्दे रामं र“ञ्जतलोकं रमणीयम् ॥ 3 भावाभावप्रत्ययहीनं भवमुख्यैर्भोगासक्तैरर्चितपादाम्बुजयुग्मम् । नित्यं शुद्धं बुद्धमनन्तं प्रणवाख्यं वन्दे रामं वीरमशेषासुरदावम् ॥ 4 त्वं मे नाथो नाथितकार्याखिलकारी मानातीतो माधवरूपोऽखिलधारी । भक्‍त्या गम्यो भावितरूपो भवहारी योगाभ्यासैर्भावितचेत:सहचारी ॥ 5 त्वामाङ्क्षन्तं लोकततीनां परमीशं लोकानां नो लौकिकमानैरधिगम्यम् । भ<क्तश्रद्धाभावसमेतैर्भजनीयं वन्दे रामं सुन्दरमिन्दीवरनीलम् ॥ 6 को वा ज्ञातुं त्वामतिमानं गतमानं मानासक्तो माधवशक्तो मुनिमान्यम् । बृन्दारण्ये व“न्दतवृन्दारकवृन्दं वन्दे रामं भवमुखवन्ङ्क्षं सुखकन्दम् ॥ 7 नानाशास्त्रैर्वेदकदम्बै: प्रतिपाङ्क्षं नित्यानन्दं निर्विषयज्ञानमनादिम् । मत्सेवार्थं मानुषभावं प्रतिपन्नं वन्दे रामं मरकतवर्णं मथुरेशम् ॥8 श्रद्धायुक्तो य: पठतीमं स्तवमाङ्क्षं ब्राह्मं ब्रह्मज्ञानविधानं भुवि मत्र्य: । रामं श्यामं कामितकामप्रदमीशं ध्यात्वा ध्याता पातकजालैर्विगत: स्यात् ॥ 9 (श्रीमदध्यात्मरामायणे) —*— श्रीविष्णुस्तुतिमञ्जरी–3 श्री महादेवकृता रामस्तुति: नमोऽस्तु रामाय सश<क्तकाय नीलोत्पलश्यामलकोमलाय । किरीटहाराङ्गदभूषणाय सिंहासनस्थाय महाप्रभाय ॥ 1 त्वमादिमध्यान्तविहीन एक: सृजस्यवस्यत्सि च लोकजातम् । स्वमायया तेन न लिप्यसे त्वं यत्स्वे मुखेऽजस्ररतोऽनवङ्क्ष: ॥ 2 लीलां विधत्से गुणसंवृतस्त्वं प्रसन्नभक्तानुविधानहेतो: । नानावतारै: सुरमानुषाङ्क्षै: प्रतीयसे ज्ञानिभिरेव नित्यम् ॥ 3 स्वांशेन लोकं सकलं विधाय तं बिभर्षि च त्वं तदध: फणीश्वर: । उपर्यधो भान्वनिलोडुपौषधीप्रवर्षरूपोऽवसि नैकधा जगत् ॥ 4 त्वमिह देहभृतां शिखिरूप: पचसि भक्तमशेषमजस्रम् । पवनपङ्क्षाकरूपसहायो जगदखण्डमनेन बिभर्षि ॥ 5 चन्द्रसूर्यशिखिमध्यगतं यत्तेज इ{श च्िादशेषतनूनाम् । प्राभवत्तनुभृतामिह धैर्यं शौर्यमात्रमखिलं तव सत्त्वम् ॥ 6 त्वं विरिंचिशिवविष्णुविभेदात्कालकर्मशशिसूर्यविभागात् । वादिनां पृथगिवेश विभासि ब्रह्मनिश्चितमनन्यदिहैकम् ॥ 7 मत्स्यादिरूपेण यथा त्वमेक: श्रुतौ पुराणेेषु च लोकसिद्ध: । तथैव सर्वं सदसद्विभागस्त्वमेव नान्यद्भवतो विभाति ॥ 8 यङ्क्षत्समुत्पन्नमनन्तसृष्टावुत्पस्त्यते यच्च भवच्च यच्च । न दृश्यते स्वावरजङ्गमादौ त्वया विनाऽत: परत: परस्त्वम् ॥ 9 तत्त्वं न जान“न्त परात्मनस्ते जना: समस्तास्तव माययात: । त्वद्भक्तसेवामलमानसानां विभाति तत्त्वं परमेकमैशम् ॥ 10 रामस्तवराज: ब्रह्मादयस्ते न विदु: स्वरूपं चिदात्मतत्त्वं बहिरर्थभावा: । ततो बुधस्त्वामिदमेव रूपं भक्‍त्या भजन्मु<क्तमुपैत्यदु:ख: ॥ 11 अहं भवन्नामगुणै: कृतार्थो वसामि काश्यामनिशं भवान्या । मुमूर्षमाणस्य विमुक्तयेऽहं दिशामि मन्त्रं तव राम नाम ॥ 12 इमं स्तवं नित्यमनन्यभक्‍या श्रृण्व“न्त गाय“न्त लिख“न्त ये वै । ते सर्वसौख्यं परमं च लब्ध्वा भवत्पदं यान्तु भवत्प्रसादात् ॥ 13 —*— नारदोक्त: रामस्तवराज: अस्य श्रीरामचन्द्रस्तवराजस्तोत्रमन्त्रस्य सनत्कुमार ऋषि: । श्रीरामो देवता । अनुष्टुप् छन्द: । सीता बीजम् । हनूमान् श<क्त: । श्री रामप्रीत्यर्थे जपे विनियोग: ॥ व्यास उवाच— स्तवराजं पुरा प्रोक्तं नारदेन च धीमता । तत्सर्वं संप्रवक्ष्यामि हरिध्यानपुर:सरम् ॥ 1 तापत्रयाग्निशमनं सर्वाघौघनिकृन्तनम् । दारिद्रयदु:खशमनं सर्वसंपत्करं शिवम् ॥ 2 विज्ञानफलदं दिव्यं मोक्षैकफलसाधनम् । नमस्कृत्य प्रवक्ष्यामि रामं कृष्णं जगन्मयम् ॥ 3 अयोध्यानगरे रम्ये रत्नमण्डपमध्यगे । स्मरेत्कल्पतरोर्मूले रत्नसिंहासनं शुभम् ॥ 4 श्रीविष्णुस्तुतिमञ्जरी–3 तन्मध्येऽष्टदलं प-ं नानारत्नैश्च वेष्टितम् । स्मरेन्मध्ये दाशरथिं सहस्रादित्यतेजसम् ॥ 5 पितुरङ्कगतं राममिन्द्रनीलमणिप्रभम् । कोमलाङ्गं विशालाक्षं विङ्क्षुद्वर्णाम्बरावृतम् ॥ 6 भानुकोटिप्रतीकाशं किरीटेन विराज्िातम् । रत्नग्रैवेयकेयूररत्नकुण्डलम“ण्डतम् ॥ 7 रत्नकङ्कणमञ्जीरकटिसूत्रैरलङ्कृतम् । श्रीवत्सकौस्तुभोरस्कं मुक्ताहारोपशोभितम् ॥ 8 दिव्यरत्नसमायुक्तमुद्रिकाभिरलङ्कृतम् । राघवं द्विभुजं बालं राममीष“त्स्मताननम् ॥ 9 तुलसीकुन्दमन्दारपुष्पमाल्यैरलङ्कृतम् । कर्पूरागरुकस्तूरीदिव्यगन्धानुलेपनम् ॥ 10 योगशास्त्रेष्वभिरतं योगेशं योगदायकम् । सदा भरतसौमित्रशत्रुघनैरुपशोभितम् ॥ 11 विङ्क्षाधरसुराधीश सिद्धगन्धर्वकिन्नरै: । योगीन्द्रैर्नारदाङ्क्षैश्च स्तूयमानमहर्निशम् ॥ 12 विश्वामित्रवसिष्ठादिमुनिभि: परिसेवितम् । सनकादिमुनिश्रेष्ठैर्योगिवृन्दैश्च सेवितम् ॥ 13 रामं रघुवरं वीरं धनुर्वेदविशारदम् । मङ्गलायतनं देवं रामं राजीवलोचनम् ॥ 14 सर्वशास्त्रार्थतत्त्वज्ञमानन्दकरसुन्दरम् । कौसल्यानन्दनं रामं धनुर्बाणधरं हरिम् ॥ 15 रामस्तवराज: एवं संचिन्तय“न्वष्णुं यज्ज्योतिरमलं विभुम् । प्रहृष्टमानसो भूत्वा मुनिवर्य: स नारद: ॥ 16 सर्वलोकहितार्थाय तुष्टाव रघुनन्दनम् । कृताञ्जलिपुटो भूत्वा चिन्तयन्नद्भुतं हरिम् ॥ 17 यदेकं यत्परं नित्यं यदनन्तं चिदात्मकम् । यदेकं व्यापकं लोके तद्रूपं चिन्तयाम्यहम् ॥ 18 विज्ञानहेतुं विमलायताक्षं प्रज्ञानरूपं स्वसुखैकहेतुम् । श्रीरामचन्द्रं हरिमादिदेवं परात्परं राममहं भजाभि ॥ 19 कविं पुराणं पुरुषं पुरस्तात्सनातनं योगिनमीशितारम् । अणोरणीयांसमनन्तवीर्यं प्राणेश्वरं राममसौ ददश{ ॥ 20 नारद उवाच– नारायणं जगन्नाथमभिरामं जगत्पतिम् । कविं पुराणं वागीशं रामं दशरथात्मजम् ॥ 21 राजराजं रघुवरं कौसल्यानन्दवर्धनम् । भर्गं वरेण्यं विश्वेशं रघुनाथं जगङ्क्षुरुम् ॥ 22 सत्यं सत्यपि्रयं श्रेष्ठं जानकीवल्लभं विभुम् । सौमित्रिपूर्वजं शान्तं कामदं कमलेक्षणम् ॥ 23 आदित्यं रविमीशानं घृणिं सूर्यमनामयम् । आनन्दरूपिणं सौम्यं राघवं करुणामयम् ॥ 24 जामदग्न्यं तपोमूर्तिं रामं परशुधारिणम् । वाक्‍पतिं वरदं वाच्यं श्रीपतिं पक्षिवाहनम् ॥ 25 श्रीविष्णुस्तुतिमञ्जरी–3 श्रीशाङ्ग{धारिणं रामं चिन्मयानन्दविग्रहम् । हलधृ“ग्वष्णुमीशानं बलरामं कृपानिधिम् ॥ 26 श्रीवल्लभं कृपानाथं जगन्मोहनमच्युतम् । मत्स्यकूर्मवराहादिरूपधारिणमव्ययम् ॥ 27 वासुदेवं जगङ्क्षोनिमनादिनिधनं हरिम् । गोविन्दं गोपतिं विष्णुं गोपीजनमनोहरम् ॥ 28 गोगोपालपरीवारं गोपकन्यासमावृतम् । विङ्क्षुत्पुञ्जप्रतीकाशं रामं कृष्णं जगन्मयम् ॥ 29 गोगोपिकासमाकीर्णं वेणुवादनतत्परम् । कामरूपं कलावन्तं कामिनीकामदं विभुम् ॥ 30 मन्मथं मथुरानाथं माधवं मकरध्वजम् । श्रीधरं श्रीकरं श्रीशं श्रीनिवासं परात्परम् ॥ 31 भूतेशं भूपतिं भद्रं विभूतिं भूतिभूषणम् । सर्वदु:खहरं वीरं दुष्टदानववैरिणम् ॥ 32 श्रीनृसिंहं महाबाहुं महान्तं दीप्ततेजसम् । चिदानन्दमयं नित्यं प्रणवं ज्योतिरूपिणम् ॥ 33 आदित्यमण्डलगतं निश्चितार्थस्वरूपिणम् । भक्तपि्रयं प-नेत्रं भक्तानामी“प्सतप्रदम् ॥ 34 कौसल्येयं कलामूर्तिं काकुत्स्थं कमलापि्रयम् । सिंहासने समासीनं नित्यव्रतमकल्मषम् ॥ 35 विश्वामित्रपि्रयं दान्तं स्वदारनियतव्रतम् । यज्ञेशं यज्ञपुरुषं यज्ञपालनतत्परम् ॥ 36 रामस्तवराज: सत्यसन्धं जितक्रोधं शरणागतवत्सलम् । सर्वक्लेशापहरणं विभीषणवरप्रदम् ॥ 37 दशग्रीवहरं रौद्रं केशवं केशिमर्दनम् । वालिप्रमथनं वीरं सुग्रीवे“प्सतराज्यदम् ॥ 38 नरवानरदेवैश्च सेवितं हनुम“त्प्रयम् । शुद्धं सूक्ष्मं परं शान्तं तारकब्रह्मरूपिणम् ॥ 39 सर्वभूतात्मभूतस्थं सर्वाधारं सनातनम् । सर्वकारणकर्तारं निदानं प्रकृते: परम् ॥40 निरामयं निराभासं विरवङ्क्षं निरञ्जनम् । नित्यानन्दं निराकारमद्वैतं तमस: परम् ॥ 41 परात्परतरं तत्त्वं सत्यानन्दं चिदात्मकम् । मनसा शिरसा नित्यं प्रणमामि रघूत्तमम् ॥ 42 सूर्यमण्डलमध्यस्थं रामं सीतासम“न्वतम् । नमामि पुण्डरीकाक्षममेयं गुरुतत्परम् ॥ 43 नमोऽस्तु वासुदेवाय ज्योतिषां पतये नम: । नमोऽस्तु रामदेवाय जगदानन्दरूपिणे ॥ 44 नमो वेदान्तनिष्ठाय योगिने ब्रह्मवादिने । मायामयनिरासाय प्रपन्नजनसेविने ॥ 45 वन्दामहे महेशानचण्डकोदण्डखण्डनम् । जानकीहृदयानन्दवर्धनं रघुनन्दनम् ॥ 46 उत्फुल्लामलकोमलोत्पलदलश्यामाय रामाय ते कामाय प्रमदामनोहरगुणग्रामाय रामात्मने । श्रीविष्णुस्तुतिमञ्जरी–3 योगारूढमुनीन्द्रमानससरोहंसाय संसारवि ध्वंसाय स्फुरदोजसे रघुकुलोत्तंसाय पुंसे नम: ॥ 47 भवोद्भवं वेदविदां वरिष्ठमादित्यचन्द्रानलसुप्रभावम् । सर्वात्मकं सर्वगतस्वरूपं नमामि रामं तमस: परस्तात् ॥ 48 निरञ्जनं निष्प्रतिमं निरीहं निराश्रयं निष्कलमप्रपङ्क्षाम् । नित्यं ध्रुवं निर्विषयस्वरूपं निरन्तरं राममहं भजामि ॥ 49 भवा“ब्धपोतं भरताग्रजं तं भक्तपि्रयं भानुकुलप्रदीपम् । भूतत्रिनाथं भुवनाधिपं तं भजामि रामं भवरोगवैङ्क्षम् ॥ 50 सर्वाधिपत्यं समराङ्गधीरं सत्यं चिदानन्दमयस्वरूपम् । सत्यं शिवं शा“न्तमयं शरण्यं सनातनं राममहं भजामि ॥ 51 कार्यकि्रयाकारणमप्रमेयं कविं पुराणं कमलायताक्षम् । कुमारवेङ्क्षं करुणामयं तं कल्पद्रुमं राममहं भजामि ॥ 52 त्रैलोक्‍यनाथं सरसीरुहाक्षं दयानिधिं द्वन्द्वविनाशहेतुम् । महाबलं वेदविधिं सुरेशं सनातनं राममहं भजामि ॥ 53 वेदान्तवेङ्क्षं कविमीशितारमनादिमध्यान्तमचिन्त्यमाङ्क्षम् । अगोचरं निर्मलमेकरूपं नमामि रामं तमस: परस्तात् ॥ 54 अशेषवेदात्मकमादिसंज्ञमजं हरिं विष्णुमनन्तमाङ्क्षम् । अपारसंवित्सुखमेकरूपं परात्परं राममहं भजामि ॥ 55 तत्त्वस्वरूपं पुरुषं पुराणं स्वतेजसा पूरितविश्वमेकम् । राजाधिराजं रविमण्डलस्थं विश्वेश्वरं राममहं भजामि ॥ 56 लोकाभिरामं रघुवंशनाथं हरिं चिदानन्दमयं मुकुन्दम् । अशेषविङ्क्षाधिपतिं कवीन्द्रं नमामि रामं तमस: परस्तात् ॥ 57 रामस्तवराज: योगीन्द्रसंघैश्च सुसेव्यमानं नारायणं निर्मलमादिदेवम् । नतोऽ“स्म नित्यं जगदेकनाथमादित्यवर्णं तमस: परस्तात् ॥ 58 विभूतिदं विश्वसृजं विरामं राजेन्द्रमीशं रघुवंशनाथम् । अचिन्त्यमव्यक्तमनन्तमूर्तिं ज्योतिर्मयं राममहं भजामि ॥ 59 अशेषसंसारविहारहीनमादित्यगं पूर्णसुखाभिरामम् । समस्तसाक्षिं तमस: परस्तान्नारायणं विष्णुमहं भजामि ॥ 60 मुनीन्द्रगुह्यं परिपूर्णकामं कलानिधिं कल्मषनाशहेतुम् । परात्परं यत्परमं पवित्रं नमामि रामं महतो महान्तम् ॥ 61 ब्रह्मा विष्णुश्च रुद्रश्च देवेन्द्रो देवतास्तथा । आदित्यादिग्रहाश्चैव त्वमेव रघुनन्दन ॥ 62 तापसा ऋषय: सिद्धा: साध्याश्च मरुतस्तथा । विप्रा वेदास्तथा यज्ञा: पुराणधर्मसंहिता: ॥ 63 वर्णाश्रमास्तथा धर्मा वर्णधर्मास्तथैव च । यक्षराक्षसगन्धर्वा दिक्‍पाला दिग्गजादय: ॥ 64 सनकादिमुनिश्रेष्ठास्त्वमेव रघुपुङ्गव । वसवोऽष्टौ त्रय: काला रुद्रा एकादश स्मृता: ॥ 65 तारका दश दिक् चैव त्वमेव रघुनन्दन । सप्तद्वीपा: समुद्राश्च नगा नङ्क्षस्तथा द्रुमा: ॥ 66 स्थावरा जङ्गमाश्चैव त्वमेव रघुनायक । देवतिर्यङ्मनुष्याणां दानवानां तथैव च ॥ 67 माता पिता तथा भ्राता त्वमेव रघुवल्लभ । सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥ 68 श्रीविष्णुस्तुतिमञ्जरी–3 त्वमक्षरं परं ज्योतिस्त्वमेव पुरुषोत्तम । त्वमेव तारकं ब्रह्म त्वत्तोऽन्यन्नैव किंचन ॥ 69 शान्तं सर्वगतं सूक्ष्मं परं ब्रह्म सनातनम् । राजीवलोचनं रामं प्रणमामि जगत्पतिम् ॥ 70 व्यास उवाच— तत: प्रसन्न: श्रीराम: प्रोवाच मुनिपुङ्गवम् । तुष्टोऽ“स्म मुनिशादू{ल वृणीष्व वरमुत्तमम् ॥ 71 नारद उवाच— यदि तुष्टोऽसि सर्वज्ञ श्रीराम करुणानिधे । त्वन्मूर्तिदश{नेनैव कृतार्थोऽहं च सर्वदा ॥ 72 धन्योऽहं कृतकृत्योऽहं पुण्योऽहं पुरुषोत्तम । अङ्क्ष मे सफलं जन्म जीवितं सफलं च मे ॥ 73 अङ्क्ष मे सफलं ज्ञानमङ्क्ष मे सफलं तप: । अङ्क्ष मे सफलं कर्म त्वत्पादाम्भोजदश{नात् । अङ्क्ष मे सफलं सर्वं त्वन्नामस्मरणं तथा ॥ 74 त्वत्पादाम्भोरुहद्वन्द्वसद्भ<क्तं देहि राघव । तत: परमसंप्रीत: स राम: प्राह नारदम् ॥ 75 श्रीराम उवाच— मुनिवर्य महाभाग मुने “त्वष्टं ददामि ते । यत्त्वया चे“प्सतं सर्वं मनसा तद्भविष्यति ॥ 76 नारद उवाच— वरं न याचे रघुनाथ युष्मत्पदाब्जभ<क्त: सततं ममास्तु । इदं पि्रयं नाथ परं प्रयाचे पुन: पुनस्त्वामिदमेव याचे ॥ 77 रामस्तवराज: व्यास उवाच— इत्येवमीडितो राम: प्रादात्तस्मै वरान्तरम् । वीरो रामो महातेजा: सच्चिदानन्दविग्रह: ॥ 78 अद्वैतममलं ज्ञानं स्वनामस्मरणं तथा । अन्तर्दधौ जगन्नाथ: पुरतस्तस्य राघव: ॥ 79 कथितं ब्रह्मपुत्रेण वेदानां सारमुत्तमम् । गुह्याङ्क्षुह्यतमं दिव्यं तव स्नेहात्प्रकीर्तितम् ॥ 80 य:पठेच्छृणुयाद्वापि त्रिसन्ध्यं श्रद्धया“न्वत: । ब्रह्महत्यादिपापानि तत्समानि बहूनि च ॥ 81 स्वर्णस्तेयं सुरापानं गुरुतल्पगतिस्तथा । गोवधाङ्क्षुपपापानि अनृतात्संभवानि च ॥ 82 सर्वै: प्रमुच्यते पापै: कल्पायुतशतोद्भवै: । मानसं वाचिकं पापं कर्मणा समुपार्जितम् ॥ 83 श्रीरामस्मरणेनैव तत्क्षणान्नश्यति ध्रुवम् । इदं सत्यमिदं सत्यं सत्यमेतदिहोच्यते ॥ 84 राम: सत्यं परं ब्रह्म रामा“त्कंचिन्न विङ्क्षते । तस्माद्रामस्वरूपं हि सत्यं सत्यमिदं जगत् ॥ 85 श्रीरामचन्द्र रघुपुङ्गव राजवर्य राजेन्द्र राम रघुनायक राघवेश । राजाधिराज रघुनन्दन रामचन्द्र दासोऽहमङ्क्ष भवत: शरणा गतोऽ“स्म ॥ वैदेहीसहितं सुरद्रुमतले हैमे महामण्डले मध्ये पुष्पकृतासने मण्िामये वीरासने सं“स्थतम् । अग्रे वाचयति प्रभञ्जनसुते तत्त्वं मुनीन्द्रै: परं व्याख्यान्तं भरतादिभि: परिवृतं रामं भजे श्यामलम् ॥ 87 श्रीविष्णुस्तुतिमञ्जरी–3 रामं रत्नकिरीटकुण्डलयुतं केयूरहारा“न्वतं सीतालङ्कृतवामभागममलं सिंहासनस्थं विभुम् । सुग्रीवादिहरीश्वरै: सुरगणै: संसेव्यानं सदा विश्वामित्रपराशरादिमुनिभि: संस्तूयमानं प्रभुम् ॥ 88 सकलगुणनिधानं योगिभि: स्तूयमानं भुजविजितसमानं राक्षसेन्द्रादिमानम् । महितनृपभयानं सीतया शोभमानं स्मर हृदय विमानं ब्रह्म रामाभिधानम् ॥ 89 रघुवर तव मूर्तिर्मामके मानसाब्जे नरकगतिहरं ते नामधेयं मुखे मे । अनिशमतुलभक्‍त्या मस्तकं त्वत्पदाब्जे भवजलनिधिमग्नं रक्ष मामार्तबन्धो ॥ 90 रामरत्नमहं वन्दे चित्रकूटपतिं हरिम् । कौसल्याभ<क्तसम्भूतं जानकी कण्ठभूषणम् ॥ 91 (श्री सनत्कुमारसंहितायां । श्िावकृतमिति केचित् । —*— व्यासकृतम् रामाष्टकम् । भजे विशेषसुन्दरं समस्तपापखण्डनम् । स्वभक्तचित्तरञ्जनं सदैव राममद्वयम् ॥ 1 जटाकलापशोभितं समस्तपापनाशकम् । स्वभक्तभीतिभञ्जनं भजे ह राममद्वयम् ॥ 2 रामाष्टकम् निजस्वरूपबोधकं कृपाकरं भवापहम् । समं शिवं निरञ्जनं भजे ह राममद्वयम् ॥ 3 सहप्रपङ्क्षाक“ल्पतं ह्यनामरूपवास्तवम् । निराकृतिं निरामयं भजे ह राममद्वयम् ॥ 4 निष्प्रपङ्क्षानिर्विकल्पनिर्मलं निरामयम् । चिदेकरूपसन्ततं भजे ह राममद्वयम् ॥ 5 भवा“ब्धपोतरूपकं ह्यशेषदेहक“ल्पतम् । गुणाकरं कृपाकरं भजे ह राममद्वयम् ॥ 6 महावाक्‍यबोधकैर्विराजमानवाक्‍पदै: । परब्रह्म व्यापकं भजे ह राममद्वयम् ॥ 7 श्िावप्रदं सुखप्रदं भव“च्छदं भ्रमापहम् । विराजमानदैशिकं भजे ह राममद्वयम् ॥ 8 रामाष्टकं पठति य: सुकरं सुपुण्यं व्यासेन भाषितमिदं श्रृणुते मनुष्य: । विङ्क्षां श्रियं विपुलसौख्यमनन्तकीर्तिं संप्राप्य देहविलये लभते च मोक्षम् ॥ —*— ब्रह्मानन्दस्वामिविरचितम् रामाष्टकम् कृतार्थदेववन्दनं दिनेशवंशनन्दनम् । सुशोभिभालचन्दनं नमामि राममीश्वरम् ॥ 1 मुनीन्द्रयज्ञकारकं शिलाविपत्तिहारकम् । महाधनुर्विदारकं नमामि राममीश्वरम् ॥ 2 श्रीविष्णुस्तुतिमञ्जरी–3 स्वतातवाक्‍यकारिणं तपोवने विहारिणम् । करेषुचापधारिणं नमामि राममीश्वरम् ॥ 3 कुरङ्गमुक्तसायकं जटायुमोक्षदायकम् । प्रविद्धकीशनायकं नमामि राममीश्वरम् ॥ 4 प्लवङ्गसङ्गसंमतिं निबद्धनिमन्गापतिम् । दशस्यवंशसंक्षतिं नमामि राममीश्वरम् ॥ 5 विदीनदेवहर्षणं कपी“प्सतार्थवर्षणम् । स्वबन्धुशोककर्षणं नमामि राममीश्वरम् ॥ 6 गतारिराज्यरक्षणं प्रजाजनार्तिभक्षणम् । कृतास्तमोहलक्षणं नमामि राममीश्वरम् ॥ 7 हृताखिलाचलाभरं स्वधामनीतनागरम् । जगत्तमोदिवाकरं नमामि राममीश्वरम् ॥ 8 इदं समाहितात्मना नरो रघूत्तमाष्टकम् । पठन्निरन्तरं भयं भवोद्भवं न विन्दते ॥ 9 —*— अच्युतयतिविरचितं श्री सीतारामाष्टकम् ब्रह्ममहेन्द्रसुरेन्द्रमरुङ्क्षणरुद्रमुनीन्द्रगणैरतिरम्यं क्षीरसरित्पतितीरमुपेत्य नुतं हि सतामवितारमुदारम् । भूमिभरप्रशमार्थमथ प्रथितप्रकटीकृतचिद्घनमूर्तिं त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्भुजदास्यम् ॥ 1 श्री सीतारामाष्टकम् प-दलायतलोचन हे रघुवंशविभूषण देव दयालो निर्मलनीरदनीलतनोऽखिललोकहृदम्बुजभासक भानो । कोमलगात्र पवित्रपदाब्जरज:कणपावितगौतमकान्त त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ 2 पूर्ण परात्पर पालय मामतिदीनमनाथमनन्त सुखाब्धे प्रावृडदभ्रतटित्सुमनोहरपीतवराम्बर राम नमस्ते । कामविभञ्जन कान्ततरानन काङ्क्षानभूषण रत्नकिरीटं त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ 3 दिव्यशरच्छश्िाका“न्तहरोज्ज्वलमौ<क्तकमाल विशालसुमौले कोटिरविप्रभ चारुचरित्र पव्िात्रविचित्रधनु:शरपाणे । चण्डमहाभुजदण्डविख“ण्डतराक्षसराजमहागजदण्डं त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ 4 दोष विहिंस्रभुजङ्गसहस्रसुरोममहानलकीलकलापे जन्मजरामरणोर्मिमनोमदमन्मथनक्रविचक्रभवाब्धौ । दु:खनिधौ च चिरं पतितं कृपयाऽङ्क्ष समुद्धर राम ततो मां त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ 5 संसृतिघोरमदोत्कटकुञ्जरतृट्क्षुदनीरदपि“ण्डततुण्डं दण्डकरोन्मथितं च रजस्तम उन्मदमोहपदो“ज्झतमार्तम् । दीनमनन्यगतिं कृपणं शरणागतमाशु विमोचय मूढं त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ 6 जन्मशतार्जितपापसम“न्वतहृत्कमले पतिते पशुकल्पे हे रघुवीर महारणधीर दयां कुरु मय्यतिमन्दमनीषे । त्वं जननी भगिनी च पिता मम तावदसि त्वविताऽपि कृपालो त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ 7 श्रीविष्णुस्तुतिमञ्जरी–3 त्वां तु दयालुमकिङ्क्षानवत्सलमुत्पलहारमपारमुदारं राम विहाय कमन्यमनामयमीश जनं शरणं ननु यायाम् । त्वत्पदप-मत: श्रितमेव मुदा खलु देव सदाऽव ससीतं त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥ 8 य: करुणामृतसिन्धुरनाथजनोत्तमबन्धुरजोत्तमकारी भक्तभयोर्मिभवा“ब्धतरी सरयूतटिनीतटचारुविहारी । तस्य रघुप्रवरस्य निरन्तरमष्टकमेतदनिष्टहरं वै यस्तु पठेदमर: स नरो लभतेऽच्युतरामपदाम्बुजदास्यम् ॥ 9 —*— श्रीसीतारामस्तोत्रम् हनुमत्कृतम् अयोध्यापुरनेतारं मिथिलापुरनायिकाम् । राघवाणामलङ्कारं वैदेहानामलङ्क्रियाम् ॥ 1 रघूणां कुलदीपं च निमीनां कुलदीपिकाम् । सूर्यवंशसमुद्भूतं सोमवंशमुद्भवाम् ॥ 2 पुत्रं दशरथस्याङ्क्षं पुत्रीं जनकभूपते: । वसिष्ठानुमताचारं शतानन्दमतानुगाम् ॥ 3 कौसल्यागर्भसम्भूतं वेदिगर्भोदितां स्वयम् । पुण्डरीकविशालाक्षं स्फुरदिन्दीवरे क्षणाम् ॥ 4 चन्द्रकान्ताननां भोजं चन्द्रबिम्बोपमाननाम् । मत्तमातङ्गगमनं मत्तहंसवधूगताम् ॥ 5 श्रीरामचन्द्रवेदपादस्तव: चन्दनार्द्रभुजामध्यं कुङ्कुमार्द्रभुजस्थलीम् । चापालङ्कृत हस्ताब्जं प-ालङ्कृत पाणिकाम् ॥ 6 शरणागत गोप्तारं प्रण्िापात प्रसादिकाम् । कालमेघनिभं रामं कार्तस्वर समप्रभाम् ॥ 7 दिव्यसिंहासनासीनं दिव्यस्रग्वस्त्रभूषणाम् । अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षणकांक्षिणौ ॥ 8 अन्योन्यसदृशाकारौ त्रैलोक्‍यगृहदम्पती । इमौ युवां प्रणम्याहं भजाम्यङ्क्ष कृतार्थताम् ॥ 9 अनेन स्तौति य: स्तुत्यं रामं सीता च भ<क्तत: । तस्य तौ तनुतां पुण्या: संपद: सकलार्थदा: ॥ 10 अस्य श्रीरामचन्द्रस्य जानक्‍याश्च विशेषत: । कृतं हनुमता पुण्यं स्तोत्रं सङ्क्षोविमु<क्तदम् ॥ य: पठेत्प्रातरुत्थाय सर्वान्कामानवापनुयात् ॥ 11 —*— श्रीभरद्वाजमहर्षिप्रणीत: श्रीरामचन्द्रवेदपादस्तव: श्रीमद्रामं रघूत्तंसं सच्चिदानन्दलक्षणम् । भवन्तं करुणावन्तं गाये त्वां मनसा गिरा ॥ 1 रामे दूर्वादलश्यामे जानकी कनकोज्ज्वला । भाति मह्दैवते मेघे विङ्क्षुल्लेखेव भास्वरा ॥ 2 त्वदन्यं न भजे राम निष्कामोऽन्ये भजन्तु तान् । भक्‍तेभ्यो ये पुरा देवा आयु: कीर्तिं प्रजां ददु: ॥ 3 श्रीविष्णुस्तुतिमञ्जरी–3 भजनं पूजनं राम करिष्यामि तवानिशम् । श्रियं नेच्छामि संसारात् भयं विन्दति मामिह ॥ 4 श्रीराम जानकीजाने भुवने भवने वने । स्वभक्‍तकुलजातानां अस्माकं भविता भव ॥ 5 राम रामेति रामेति वदन्तं विकलं भवान् । यमदूतैरनुक्रान्तं वत्सं गौरिव धावति ॥ 6 स्वच्छन्दचारिणं दीनं राम रामेति वादिनम् । भवान्मामनुनिमनेन यथा वारीव धावति ॥ 7 राम त्वं हृदये येषां सुखं लभ्यं वनेऽपि तै: । मण्डं च नवनीतं च क्षीरं सर्पिर्मधूदकम् ॥ 8 प्रार्थये त्वां रघूत्तंस मा भून्मम कदाचन । सर्वतीर्थेषु सर्वत्र पापेभ्यश्च प्रतिग्रह: ॥ 9 सर्वे मदर्थं कुरुतोपकारं श्रीराममाकर्णय कर्ण नित्यम् । मूर्धन्नमालोकय नेत्र जिˆे स्तुहि श्रुतं गर्तसदं युवानम् ॥ 10 भवान् रघूत्तंस तु दैवतं मे यं सच्चिदानन्दघनस्वरूपम् । एकं परं ब्रह्म वदन्ति नित्यं वेदान्तविज्ञानसुनिश्चितार्था: ॥ 11 भवत्कृपापाङ्गविलोकितेन वैकुण्ठवास: कि्रयते जनेन । ज्ञात्वा भवन्तं शरणागतोऽस्मि यस्मात्परं नापरमस्ति किङ्क्षिात् ॥ 12 दीनान्भवद्भक्‍तकुलप्रसूतान्भवत्पादाराधनहीनचित्तान् । अनाथबन्धो करुणैकसिन्धो पितेव पुत्रान् प्रति नो जुषस्व ॥ 13 भवान् भयव्याघ्रभयाभिभूतं जराभिमूतं सह लक्ष्मणेन । सदैव मां रक्षतु राघवेश पश्चात्पुरस्तादधरादुदक्‍तात् ॥ 14 श्रीरामचन्द्रवेदपादस्तव: कामाङ्क्षपथ्येन विवर्धमानं रोगं मदीयं भवनामधेयम् । दूरीकुरु त्वं यदहं त्रिलोक्‍यां भिषक्‍तमं त्वां भिषजां श्रृणोमि ॥ 15 श्रीरामचन्द्र: स जयत्यजस्रं लङ्कापुरीद्रोणगिरौ पयोधौ । यस्य प्रसादादभवद्धनूमान् अणोरणीयान् महतो महीयान् ॥ 16 श्रीराम रामेति रघूत्तमेति नामानि जल्पेङ्क्षदि तस्य तत्क्षणात् । दिशो द्रवन्त्येव युयुत्सव: सदा भियं दधाना हृदयेषु शत्रव: ॥ 17 अनादिमव्यक्‍तमनन्तमाङ्क्षं स्वयं परं ज्योतिषमप्रमेयम् । विलोकये दाशरथे कदा त्वां आदित्यवर्णं तमस: परस्तात् ॥ 18 श्रीराघव स्वीयपदारविन्दे सेवां भवान्न: सततं ददातु । वयं स्वजन्मान्तरसंचितानि ययाति विश्वा दुरिता तरेम ॥ 19 भो चित्त चेत्कामयसे विभूतिं तमेव संप्रार्थय वीरमेकम् । रघूत्तमं श्रीरमणं सदा य: श्रीणामुदारो धरुणो रयीणाम् । 20 वन्देऽरविन्देक्षणमम्बुदाभमाकर्णनेत्रं सुकुमारगात्रम् । यं जानकी हर्षयती वनेपि पि्रयं सखायं परिषस्वजाना ॥ 21 सीताजाने नैव जाने त्वदन्यं त्यक्‍तश्रीस्त्रीपुत्रकाम: सदाऽहम् । त्वां स्मृत्वाऽन्ते देवयानाधिरूढ स्तत्त्वायामि ब्रह्मणा वन्दमान: ॥ 22 अहं भरद्वाजमुनिर्निरन्तरं श्रीराममेकं जगदेकनायकम् । संवर्णये काव्यरसादिवित्तमं कविं कवीनामुपमश्रवस्तमम् ॥ 23 पठन्ति स्तुतिं ये नरा ऋद्धिकामा: समृद्धिं चिरायुष्यमायुष्यकामा: । लभन्ते ह निस्संशयं पुत्रकामा: लभन्ते ह पुत्रान् लभन्ते ह पुत्रान् ॥ 24 वेदपादाभिधस्तोत्रं स्नात्वा भक्‍त्या सकृन्नर: । य: पठेद्राघवस्याग्रे जीवाति शरद: शतम् ॥ 25 —*— 106 श्रीविष्णुस्तुतिमञ्जरी–3 सप्तर्षिरामायणम् कश्र्यप:जा त: श्री रघुनायको दशरथान्मुन्याश्रयात्ताटकां हत्वा रक्षितकौशिकक्रतुवर: कृत्वाप्यहल्यां शुभाम् । भङ्क्‍त्वा रुद्रशरासनं जनकजां पाणौ गृहीत्वा ततो जित्वार्धाध्वनि भार्गवं पुनरगात् सीतासमेत: पुरीम् ॥ 1 अत्रि:दास् या मन्थरया दयारहितया दुर्भेदिता कैकयी श्रीरामप्रथमाभिषेकसमये माताऽप्ययाचद्वरौ । भर्तारं, भरत: प्रशास्तु धरणीं रामो वनं गच्छता दित्याकण्र्य स चोत्तरं न हि ददौ दु:खेन मूर्च्छां गत: ॥ 2 भरद्वाज:श्रीराम: पितृशासनाद्वनमगात् सौमित्रिसीतान्वितो गङ्गां प्राप्य जटां निबद्धय सगुह: सच्चित्रकूटे वसन् । कृत्वा तत्र पितृकि्रयां सभरतो दत्वाऽभयं दण्डके प्राप्यागस्त्यमुनीश्वरं तदुदितं धृत्वा धनुश्चाक्षयम् ॥ 3 विश्वामित्र:ग त्वा पङ्क्षावटीमगस्त्यवचनाह्दत्वाऽभयं मौनिनां छित्वा शूर्पणखाऽस्यकर्णयुगलं त्रातुं समस्तान् मुनीन् । हत्वा तं च खरं सुवर्णहरिणं भित्वा तथा वालिनं तारारत्नमवैरिराज्यमकरोत् सर्वं च सुग्रीवसात् ॥ 4 सप्तर्षिरामायणम् 107 गौतम:दूतो दाशरथे: सलीलमुदधिं तीत्र्वा हनूमान् महान् दृष्ट्वाऽशोकवने स्थितां जनकजां दत्वाऽङ्गुलेर्मुद्रिकाम् । अक्षादीनसुरान्निहत्य महतीं लङ्कां च दग्ध्वा पुन: श्रीरामं च समेत्य देव जननी दृष्टा मयेत्यब्रवीत् ॥ 5 जमदग्नि:रामो बद्धपयोनिधि: कपिवरैवी{रैर्नलाङ्क्षैवृ{तो लङ्कां प्राप्य सकुम्भकर्णतनुजं हत्वा रणे रावणम् । तस्यां न्यस्य विभीषणं पुनरसौ सीतापति: पुष्पका- रूढ: सन् पुरमागत: सभरत: सिंहानस्थो बभौ ॥ 6 वसिष्ठ:श्रीरामो हयमेधमुख्यमखकृत् सम्यक् प्रजा: पालयन् कृत्वा राज्यमथानुजैश्च सुचिरं भूरि स्वधर्मान्वितौ । पुत्रौ भ्रातृसमन्वितौ कुशलवौ संस्थाप्य भूमण्डले सोऽयोध्यापुरवासिभिश्च सरयूस्नात: प्रपेदे दिवम् ॥ 7 सर्वे ऋषय:श्रीरामस् य कथासुधातिमधुरान् श्लोकानिमानुत्तमान् ये श्रृण्वन्ति पठन्ति च प्रतिदिनं तेऽघौघविध्वंसिन: । श्रीमन्तो बहुपुत्रपुत्रसहिता भुक्‍त्वेह भोगांश्चिरं भोगान्ते तु सदार्चितं सुरगणैर्विष्णोर्लभन्ते पदम् ॥ 8 —*— 108 श्रीविष्णुस्तुतिमञ्जरी–3 श्रीरामाष्टप्रासस्तुति: कर्ता कञ्जभवात्मना त्रिजगतां भर्ता मुकुन्दात्मना हर्ता यश्च हरात्मनाघमखिलं स्मर्ता च यस्योज्झति । धर्तारं धनुष: शरैस्सह तमादर्तारमार्तान्वयं सर्तारोप्यपथे श्रिता रघुपतिं वर्तामहे निर्भया: ॥ 1 कारागारसमानसंसृतिनिराकाराय सच्चिन्मयं धीरा यं शरणं व्रजन्ति भुवने नीरागमोहस्मया: । तारादेवरमुख्यवानरपरीवाराय नीराकर स्फाराटोपहराय रावणजिते वीराय तस्मै नम: ॥ 2 किं देवैरितरै: प्रपन्नभरणे सन्देहकृद्भिनृ{णां विन्देयं यदि तान् विमूढ इति मां निन्देयुरार्या न किम् । किं देयं किमदेयमित्यविदुरं तं देहिनामिष्टदं वन्दे कङ्क्षान वङ्क्षानामृगरिपुं मन्देतरश्रेयसे ॥ 3 गात्रेषु श्रममग्निमान्ङ्क्षमुदरे नेत्रे जडत्वं सह श्रोत्रेणादिशती जरा विशति चेत् कोऽत्रेरयेन्मास्त्विति । दात्रे यत्तु नमोऽधुनाऽपि कलये स्तोत्रेण वित्ताशया मैत्रे जन्मजुषे कुले कृतनतिर्नेत्रे तदुज्झाम्यहम् ॥ 4 जातो यो मिहिरान्वये नियमिना नीतो मखं रक्षितुं शातोदर्यपि येन गौतममुने: पूतोपलत्वं जहौ । छातोमापतिकार्मुकं सदसि यं सीतोपलेभे पतिं नातो राघवतोऽपरं शरणमित्यातोङ्क्षमाघोषये ॥ 5 नाहं पुत्रकलत्रमित्रविषये स्नेहं विहातुं क्षम: साहङ्कारमिदं मनश्च न कृतोत्साहं गुरूपासने । श्रीरामकृष्णयुगलस्तुति: देहं नश्वरमन्तकस्य न दया हा हन्त तेनोज्झितुं मोहं नौमि रुचा विडम्बितपयोवाहं रघूणां पतिम् ॥ 6 श्रीहीनं व्यथयन्ति ये धनमदादेहीति याहीति तान् वाहीकानिव न स्मराम्यपि पतीन् दोहीयसीनां गवाम् । देहीतीरितमन्तरेण ददते यो हीहितं देहिनां पाहीति ब्रुवतो रघूद्वह दयावाही स सेव्योऽसि मे ॥ 7 श्रुत्वा वेदशिरांसि तन्निगदितं मत्वा यथावन्नर: स्मृत्वाऽभीक्ष्णमिदं लभेत विशयं हित्वाऽऽत्मसाक्षात्कृतिम् । यत्त्वाह क्रममित्थमागमशिरस्तत्त्वावबोधोदये सत्वाकार तदेव राम सुलभं न त्वामनत्वा नृणाम् ॥ 8 हन्तुं प्राक्‍तनदुष्कृतानि जगतां मन्तुं भृशानित्यतां कन्तुं जेतुममुत्र चेह समुपारन्तुं फलेष्वादरात् । यन्तुं सेन्द्रियजातमागमशिरो गन्तुं च वक्‍त्राङ्क्षुरो: तन्तुं चण्डकरान्वयस्य कलये तं तुङ्गचापं प्रभुम् ॥ 9 —*— श्रीरामकृष्णयुगलस्तुति: त्रात: काकोदरो येन द्रोग्धापि करुणात्मना । पूतनामारणख्यात: स मेऽस्तु शरणं प्रभु: ॥ 1 मर्दितरावणकंसौ सरयूयमुनाविहारिणौ देवौ । अर्पितविप्रकुमारौ हरिपतिहरिकेतनपि्रयौ वन्दे ॥ 2 य: पूतनामारणलब्धकीर्ति: काकोदरो येन विनीतदर्प: । यशोदयालङ्कृतमूर्तिरव्यात्पतिर्यदूनामथवा रघूणाम् ॥ 3 —*— 110 श्रीविष्णुस्तुतिमञ्जरी–3 बलरामस्तुति: निष्पात्याशु हिमांशुमण्डलमध: पीत्वा तदन्त: सुधां कृत्वैनं चषकं हसन्निति हलापानाय कौतूहलात् । भो देव द्विजराजि मादृशि सुरास्पशो{ऽपि न श्रेयसे मां मुङ्क्षाेति तदर्थितो हलधर: पायादपायाज्जगत् ॥ 1 प्रेमोन्नामितरेवतीमुखगतामास्वाङ्क्ष कादम्बरीं उन्मत्तं क्वचिदुत्पतत्क्वचिदपि भ्राम्यत्क्वचित्प्रस्खलत् । रक्तापाङ्गमधीरलाङ्गलमलिश्यामाम्बराडम्बरं क्लेशं न: कवलीकरोतु सकलं पाकाभिरामं मह: ॥ 2 उष्णालु क्वचिदर्कधामनि मनाङ् निद्रालु शीतानिले हालानां गृहयालु चुम्बदसकृल्लज्जालु जायामुखम् । नित्यं निष्पतयालु तिर्यगवनीशय्याशयालु क्षणं गीतेभ्य: स्पृहयालु धाम धवलं दीने दयालु श्रये ॥ 3 —*— श्रीनिम्बार्काचार्यविरचितं श्रीकृष्णप्रात:स्मरणम् प्रात: स्मरामि युगकेलिरसाभिषिक्‍तं बृन्दावनं सुरमणीयमुदारवृक्षम् । सौरीप्रवाहवृतमात्मगुणप्रकाशं युग्मांधि्ररेणुकणिकाङ्क्षिातसर्वसत्वम् ॥ 1 प्रात: स्मरामि दधिघोषविनीतनिद्रं निद्रावसान रमणीयमुखानुरागम् । श्रीकृष्णप्रात:स्मरणम् उन्निद्रप-नयनं नवनीरदाभं हृङ्क्षानवङ्क्षललनाङ्क्षिातवामभागम् ॥ 2 प्रात: स्मरामि शयनोत्थितयुग्मरूपं सर्वेश्वरं सुखकरं रसिकेशभूषम् । अन्योन्यकेलिरसचि…चमत्कृताङ्गं सख्यावृतं सुरतकाममनोहरङ्क्षा ॥ 3 प्रातर्भजे सुरतसारपयोधिचि… गण्डस्थलेन नयनेन च सन्दधानौ । रत्याङ्क्षशेषशुभदौ समुपेतकामौ श्रीराधिकावरपुरन्दरपुण्यपुञ्जौ ॥ 4 प्रातर्धरामि हृदयेन हृदीक्षणीयं युग्मस्वरूपमनिशं सुमनोरमङ्क्षा । लावण्यधामललनाभिरुपेयमानं उत्थाप्यमानमनुमेयमशेषवेषै: ॥ 5 प्रातब्र{वीमि युगलौ वपुषाभिरामौ राधामुकुन्दपशुपालसुतौ वरिष्ठौ । गोविन्दचन्द्रवृषभानुसुतावरिष्ठौ सर्वेश्वरौ स्वजनपालनतत्परेशौ ॥ 6 प्रातर्नमामि युगलाङ्घ्रिसरोजकोशं अष्टाङ्गयुक्‍तवपुषा भवदु:खदारम् । बृन्दावने सुविचरन्तमुदारचि…ं लक्ष्म्या उरोज धृतकुङ्कुमरागपुष्टम् ॥ 7 112 श्रीविष्णुस्तुतिमञ्जरी–3 प्रातर्नमामि वृषभानुसुतापदाब्जं नेत्रालिभि: परिणुतं व्रजसुन्दरीणाम् । प्रेमातुरेण हरिणा सुविशारदेन श्रीमद्वजेशतनयेन सदाभिवन्ङ्क्षम् ॥ 8 ्र सङ्क्षिान्तनीय मनुमृग्यमभीष्टदोहं संसारतापशमनं चरणं महार्हम् । नन्दात्मजस्य सततं मनसा गिरा च संसेवयामि वपुषा प्रणयेन रम्यम् ॥ 9 —*— वेदकृता श्रीकृष्णस्तुति: जय जय जह्यजामजित दोषगृभीतगुणां त्वमसि यदात्मना समवरुद्धसमस्तभग: । अगजगदोकसामखिलशक्‍त्यवबोधक ते क्वचिदजयाऽत्मना च चरतोऽनुचरेन्निगम: ॥ 1 बृहदुपलब्धमेतदवयन्त्यवशेषतया यत उदयास्तमयौ विकृतेमृ{दिवाविकृतात् । अत ऋषयो दधुस्त्वयि मनोवचनाचरितं कथमयथा भव“न्त भुवि दत्तपदानि नृणाम् ॥ 2 इति तव सूरयस्त्र्यधिपतेऽखिललोकमल क्षपणकथामृता“ब्धमवगाह्य तपांसि जहु: । किमुत पुन: स्वधामविधुताशयकालगुणा: परम भज“न्त ये पदमजस्रसुखानुभवम् ॥ 3 श्रीकृष्णस्तुति: 113 दृतय इव श्वसन्त्यसुभृतो यदि तेऽनुविधा महदहमादयोऽण्डमसृजन् यदनुग्रहत: । पुरुषविधोऽन्वयोऽत्र चरमोऽन्नमयादिषु य: सदसत: परं त्वमथ यदेष्ववशेषमृतम् ॥ 4 उदरमुपासते य ऋषिवत्र्मसु कूर्पदृश: परिसरपद्धतिं हृदयमारुणयो दहरम् । तत उदगादनन्त तव धाम शिर: परमं पुनरिह यत्समेत्य न पत“न्त कृतान्तमुखे ॥ 5 स्वकृतविचित्रयोनिषु विशन्निव हेतुतया तरतमतश्चकास्स्यनलवत्स्वकृतानुकृति: । अथ वितथास्वमूष्ववितथं तव धाम समं विरजधियोऽन्वयन्त्यभिविपण्यव एकरसम् ॥ 6 स्वकृतपुरेष्वमीष्वबहिरन्तरसंवरणं तव पुरुषं वदन्त्यखिलश<क्तधृतोऽम्श कृतम् । इति नृगतिं विविच्य कवयो निगमावपनं भवत उपासतेऽङ्घ्रिमभवं भुवि विश्वसिता: ॥ 7 दुरवगमात्मतत्त्वनिगमाय तवात्ततनो: चरितमहामृता“ब्धपरिवर्तपरिश्रमणा: । न परिलष“न्त केचिदपवर्गमपीश्वर ते चरणसरोजहंसकुलसङ्क्षविसृष्टगृहा: ॥ 8 त्वदनुपथं कुलायमिदमात्मसुहृ“त्प्रयवत् चरति तथोन्मुखे त्वयि हिते पि्रय आत्मनि च । न बत रमन्त्यहो असदुपासनयात्महनो यदनुशया भ्रमन्त्युरुभये कुशरीरभृत: ॥ 9 114 श्रीविष्णुस्तुतिमञ्जरी–3 निभृतमरुन्मनोऽक्षदृढयोगयुजो हृदि यन्- मुनय उपासते तदरयोऽपि ययु: स्मरणात् । स्त्रिय उरगेन्द्रभोगभुजदण्डविषक्तधियो वयमपि ते समा: समदृशोऽङ्घ्रि्रसरोजसुधा: ॥ 10 क इह नु वेद बतावरजन्मलयोऽग्रसरं यत उदगादृषिर्यमनु देवगणा उभये । तर्हि न सन्न चासदुभयं न च कालजव: किमपि न तत्र शास्त्रमवकृष्य शयीत यदा ॥। 11 जनिमसत: सतो मृतिमुतात्मनि ये च भिदां विपणमृतं स्मरन्त्युपदिश“न्त त आरुपितै: । त्रिगुणमय: पुमानिति भिदा यदबोधकृता त्वयि न तत: परत्र स भवेदवबोधरसे ॥ 12 सदिव मनस्त्रिवृत्त्वयि विभात्यसदामनुजात् सदभिमृशन्त्यशेषमिदमात्मतयाऽऽत्मविद: । न हि विकृतिं त्यज“न्त कनकस्य तदात्मतया स्वकृतमनुप्रविष्टमिदमात्मतयावसितम् ॥ 13 तव परि ये चरन्त्यखिलसत्त्वनिकेततया त उत पदाक्रमन्त्यविगणय्य शिरो निऋ{ते: । परिवयसे पशूनिव गिरा विबुधानपि तान् त्वयि कृतसौहृदा: खलु पुन“न्त न ये विमुखा: ॥ 14 त्वमकरण: स्वराडखिलकारकश<क्तधर: तव बलिमुद्वह“न्त समदन्त्यजयाऽनिमिषा: । वर्षभुजोऽखिलक्षितिपतेरिव विश्वसृजो विदधति यत्र ये त्वधिकृता भवतश्चकिता: ॥ 15 श्रीकृष्णस्तुति: 115 “स्थरचरजातय: स्युरजोत्थनिमित्तयुजो विहर उदीक्षया यदि परस्य विमुक्त तत: । नहि परमस्य कश्चिदपरो न परश्च भवेत् वियत इवापदस्य तव शून्यतुलां दधत: ॥ 16 अपरिमिता ध्रुवास्तनुभृतो यदि सर्वगता: तर्हि न शास्यतति नियमो ध्रुव नेतरथा । अजनि च यन्मयं तदविमुच्य यिन्तृ भवेत् सममनुजानतां यदमतं मतदुष्टतया ॥ 17 न घटत उद्भव: प्रकृतिपूरुषयोरजयो: उभययुजा भन्त्यसुभृतो जलबुद्बुदवत् । त्वयि त इमे ततो विविधनामगुणै: परमे सरित इवार्णवे मधुनि लिल्युरशेषरसा: ॥ 18 नृषु तव मायया भ्रमममीष्ववगत्य भृशं त्वयि सुधियोऽभवे दधति भावमनुप्रभवम् । कथमनुवर्ततां भवभयं तव यद्भ्रुकुटि: सृजति मुहुस्त्रिणेमिरभवच्छरणेषु भयम् ॥ 19 विजितहृषीकवायुभिरदान्तमनस्तुरगं य इह यत“न्त यन्तुमतिलोलमुपायखिद: । व्यसनशता“न्वता: समवहाय गुरोश्चरणं वणिज इवाज सन्त्यकृतकर्णधरा जलधौ ॥ 20 स्वजनसुतात्मदारधनधामधरासुरथै: त्वयि सति किं नृणां श्रयत आत्मनि सर्वरसे । इति सदजानतां मिथुनतो रतये चरतां सुखयति कोऽ“न्वह स्वविहते स्वनिरस्तभगे ॥ 21 116 श्रीविष्णुस्तुतिमञ्जरी–3 भुवि पुरुपुण्यतीर्थसदनान्यृषयो विमदा: त उत भवत्पदाम्बुजहृदोऽघभिदङ्घ्रिजला: । दधति सकृन्मनस्त्वयि य आत्मनि नित्यसुखे न पुनरुपासते पुरुषसारहरावसथान् ॥ 22 सत इदमु“त्थतं सदिति चेन्ननु तर्कहतं व्यभिचरति क्व च क्व च मृषा न तथोभययुक् । व्यवहृतये विकल्प इषितोऽन्धपरम्परया भ्रमयति भारती त उरुवृत्तिभिरुक्‍थजडान् ॥ 23 न यदिदमग्र आस न भविष्यदतोनिधना दनुमितमन्तरा त्वयि विभाति मृषैकरसे । अत उपमीयते द्रविणजातिविकल्पपथै: वितथमनोविलासमृतमित्यवयन्त्यबुधा: ॥ 24 स यदजया त्वजामनुशयीत गुणांश्च जुषन् भजति सरूपतां तदनु मृत्युमपेतभग: । त्वमुत जहासि तामहिरिव त्वचमात्तभगो महसि महीयसेऽष्टगुणितेऽपरिमेयभग: ॥ 25 यदि न समुद्धरन्ति यतयो हृदि कामजटा दुरधिगमोऽसतां हृदि गतोऽस्मृतकण्ठमणि: । असुतृपयोगिनामुभयतोऽप्यसुखं भगवन् अनपगतान्तकादनधिरूढपदाद्भवत: ॥ 26 त्वदवगमी न वेत्ति भवदुत्थशुभाशुभयो: गुणविगुणान्वयांस्तर्हि देहभृतां च गिर: । अनुयुगमन्वहं सगुणगीतपरम्परया श्रवणभृतो यतस्त्वमपवर्गगतिर्मनुजै: ॥ 27 श्रीकृष्णस्तुति: 117 ङ्क्षुपतय एव ते न ययुरन्तमनन्ततया त्वमपि यदन्तराण्डनिचया ननु सावरणा: । ख इव रजांसि वा“न्त वयसा हि वच्छ्रु तय: त्वयि हि फलन्त्यतन्निरसनेन भवन्निधना: ॥ 28 (श्रीमद्भागवतत:) —*— भीष्मकृता श्रीकृष्णस्तुति: इति मतिरुपक“ल्पता वितृष्णा भगवति सात्वतपुङ्गवे विभूमिन् । स्वसुखमुपगते क्वचिद्विहतु| प्रकृतिमुपेयुषि यद्भवप्रवाह: ॥ 1 त्रिभुवनकमनं तमालवर्णं रविकरगौरवराम्बरं दधाने । वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवङ्क्षा ॥ 2 युधि तुरगरजोविधूम्रविष्वक्कचलुलितश्रमवार्यलङ्कृतास्ये । मम निशितशरैर्विभिङ्क्षमानत्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ 3 सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य । “स्थतवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु ॥ 4 व्यवहितपृतनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्धया । कुमतिमहरदात्मविङ्क्षया यश्चरणरति: परमस्य तस्य मेऽस्तु ॥ 5 स्वनिगममपहाय मत्प्रतिज्ञामृतमधिकर्तुमवप्लुतो रथस्थ: । धृतरथचरणोऽभ्ययाच्चलङ्क्षुर्हरिरिव हन्तुमिभं गतोत्तरीय: ॥ 6 शितविशिखहतो विशीर्णदंश: क्षतजपरिप्लुत आततायिनो मे । प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुन्द: ॥ 7 श्रीविष्णुस्तुतिमञ्जरी–3 विजयरथकुटुम्ब आत्ततोत्रे धृतहयरश्र्मिनि त“च्छ्रयेक्षणीये । भगवति रतिरस्तु मे मुमूर्षोर्यमिह निरीक्ष्य हता गता: सरूपम् ॥ 8 ललितगतिविलासवल्गुहासप्रणयनिरीक्षणक“ल्पतोरुमाना: । कृतमनुकृतवत्य उन्मदान्धा: प्रकृतिमगन् किल यस्य गोपवध्व: ॥ 9 मुनिगणनृपवर्यसंकुलेऽन्त: सदसि युधि“ष्ठरराजसूय एषाम् । अर्हणमुपपेद इ{क्षणीयो मम दृशि गोचर एष आविरात्मा ॥ 10 तमिममहमजं शरीरभाजां हृदि हृदि धिष्ठितमात्मक“ल्पतानाम् । प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽ“स्म विधूतभेदमोह: ॥ 11 (श्रीमद्भागवतत:) —*— कुन्तीकृता श्रीकृष्णस्तुति: नमस्ये पुरुषं त्वाङ्क्षमीश्वरं प्रकृते: परम् । अलक्ष्यं सर्वभूतानामन्तर्बहिरव“स्थतम् ॥ 1 मायाजवनिकाच्छन्नमज्ञाधोक्षजमव्ययम् । न लक्ष्यसे मूढदृशा नटो नाट्यधरो यथा ॥ 2 तथा परमहंसानां मुनीनाममलात्मनाम् । भ<क्तयोगविधानार्थं कथं पश्येमहि स्त्रिय: ॥ 3 कृष्णाय वासुदेवाय देवकीनन्दनाय च । नन्दगोपकुमाराय गोविन्दाय नमो नम: ॥ 4 नम: पङ्कजनाभाय नम: पङ्कजमालिने । नम: पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ 5 श्रीकृष्णस्तुति: 119 यथा हृषीकेश खलेन देवकी कंसेन रुद्धाऽतिचिरं शुचार्पिता । विमोचिताहं च सहात्मजा विभो त्वयैव नाथेन मुहुर्विपङ्क्षणात् ॥ 6 विषान्महाग्ने: पुरुषाददश{नादसत्सभाया वनवासकृच्छ्रत: । मृधे मृधेऽनेकमहारथास्त्रतो द्रौण्यस्त्रतश्चास्म हरेऽभिरक्षिता: ॥ 7 विपद: सन्तु न: शश्वत्तत्र तत्र जगङ्क्षुरो । भवतो दश{नं यत् स्यादपुनर्भवदश{नम् ॥ 8 जन्मैश्वर्यश्रुतश्रीभिरेधमानमद: पुमान् । नैवार्हत्यभिधातुं वै त्वामकिङ्क्षान गोचरम् ॥ 9 नमोऽकिङ्क्षानवित्ताय निवृत्तगुणवृत्तये । आत्मारामाय शान्ताय कैवल्यपतये नम: ॥ 10 मन्ये त्वां कालमीशानमनादिनिधनं विभुम् । समं चरन्तं सर्वत्र भूतानां य“न्मथ: कलि: ॥ 11 न वेद कश्चिद्भगवंश्चिकीर्षितं तवेहमानस्य नृणां विडम्बनम् । न यस्य कश्चिह्दयितोऽ“स्त कर्हिचिद्द्वेष्यश्च य“स्म“न्वषमा मतिनृ{णाम् ॥ 12 जन्म कर्म च विश्वात्मन्नजस्याकर्तुरात्मन: । तिर्यङ्नृषिषु याद:सु तदत्यन्तविडम्बनम् ॥ 13 गोप्याददे त्वयि कृतागसि दाम तावत् या ते दशाऽश्रुकलिलाञ्जनसंभ्रमाक्षम् । वक्‍त्रं निनीय भयभावनया “स्थतस्य सा मां विमोहयति भीरपि यद्बिभेति ॥ 14 केचिदाहुरजं जातं पुण्यश्लोकस्य कीर्तये । यदो: पि्रयस्यान्ववाये मलयस्येव चन्दनम् ॥ 15 श्रीविष्णुस्तुतिमञ्जरी–3 अपरे वसुदेवस्य देवक्‍यां याचितोऽभ्यगात् । अजस्त्वमस्य क्षेमाय वधाय च सुरद्विषाम् ॥ 16 भारावतरणायान्ये भुवो नाव इवोदधौ । सीदन्त्या भूरिभारेण जातो ह्यात्मभुवार्थित: ॥ 17 भवेऽ“स्मन् क्लिश्यमानानामविङ्क्षाकामकर्मभि: । श्रवणस्मरणार्हाणि करिष्यन्निति केचन ॥ 18 श्रृण्व“न्त गाय“न्त गृणन्त्यभीक्ष्णश: स्मर“न्त नन्द“न्त तवेहितं जना: । त एव पश्यन्त्यचिरेण तावकं भवप्रवाहोपरमं पदाम्बुजम् ॥ 19 अप्यङ्क्ष नस्त्वं स्वकृतेहितप्रभो जिहाससि “स्वत् सुहृदोऽनुजीविन: । येषां न चान्यद्भवत: पदाम्बुजात् परायणं राजसु योजितांहसाम् ॥ 20 के वयं नामरूपाभ्यां यदुभि: सह पाण्डवा: । भवतोऽदश{नं यर्हि हृषीकाणामिवेशितु: ॥ 21 नेयं शोभिष्यते तत्र यथेदानीं गदाधर । त्वत्पदैर<ङ्कता भाति स्वलक्षणविलक्षितै: ॥ 22 इमे जनपदा: स्वृद्धा: सुपक्वौषधिवीरुध: । वनाद्रिनङ्क्षुदन्वन्तो ह्येधन्ते तव वीक्षितै: ॥ 23 अथ विश्वेश विश्वात्मन् विश्वमूर्ते स्वकेषु मे । स्नेहपाशमिमं छि“न्ध दृढं पाण्डुषु वृ“ष्णषु ॥ 24 त्वयि मेऽनन्यविषया मतिर्मधुपतेऽसकृत् । रतिमुद्वहतादद्धा गङ्गेवौघमुदन्वति ॥ 25 श्रीकृष्ण कृष्णसख वृष्ण्यृषभावनिध्रुग् राजन्यवंशदहनानपवर्गवीर्य । गर्भगतकृष्णस्तुति: गोविन्द गोद्विजसुरार्तिहरावतार योगेश्वराखिलगुरो भगवन् नमस्ते ॥ (श्रीमद्भागवतत:) —*— देवकृता गर्भगतकृष्णस्तुति: सत्यव्रतं सत्यपरं त्रिसत्यं सत्यस्य योनिं निहितं च सत्ये । सत्यस्य सत्यमृतसत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्ना: ॥ 1 एकायनोऽसौ द्विफलस्त्रिमूलश्चतूरस: पङ्क्षाविध:षडात्मा । सप्तत्वगष्टविटपो नवाक्षो दशच्छदी द्विखगो ह्यादिवृक्ष: ॥ 2 त्वमेक एवास्य सत: प्रसूतिस्त्वं सन्निधानं त्वमनुग्रहश्च । त्वन्मायया संवृतचेतसस्त्वां पश्यन्ति नाना न विपश्चितो ये ॥ 3 बिभर्षि रूपाण्यवबोध आत्मा क्षेमाय लोकस्य चराचरस्य । सत्त्वोपपन्नानि सुखावहानि सतामभद्राणि मुहु: खलानाम् ॥ 4 त्वय्यम्बुजाक्षाखिलसत्त्वधामिन् समाधिनावेशितचेतसैके । त्वत्पादपोतेन महत्कृृतेन कुर्व“न्त गोवत्सपदं भवा“ब्धम् ॥ 5 स्वयं समुत्तीर्य सुदुस्तरं ङ्क्षुमन् भवार्णवं भीममदभ्रसौहृदा: । भवत्पदाम्भोरुहनावमत्र ते निधाय याता: सदनुग्रहो भवान् ॥ 6 येऽन्येऽरविन्दाक्ष विमुक्तमानि नस्त्वय्यस्तभावादविशुद्धबुद्धय: । आरुह्य कृच्छेण परं पदं तत: पतन्त्यधोऽनादृतयुष्मदङ्घ्रय: ॥ 7 तथा न ते माधव तावका: क्वचिद्भ्रश्यन्ति मार्गात्त्वयि बद्धसौहृदा: । त्वयाऽभिगुप्ता विचर“न्त निर्भया विनायकानीकपमूर्धसु प्रभो ॥ 8 श्रीविष्णुस्तुतिमञ्जरी–3 सत्यं विशुद्धं श्रयते भवान् “स्थतौ शरीरिणां श्रेयउपायनं वपु: । वेदकि्रयायोगतप:समाधिभिस्तवार्हणं येन जन: समीहते ॥ 9 सत्त्वं न चेद्धातरिदं निजं भवेद्विज्ञानमज्ञानभिदापमार्जनम् । गुणप्रकाशैरनुमीयते भवान् प्रकाशते यस्य च येन वा गुण: ॥ 10 न नामरूपे गुणजन्मकर्मभिर्निरूपितव्ये तव तस्य साक्षिण: । मनोवचोभ्यामनुमेयवत्र्मनो देव कि्रयायां प्रतियन्त्यथापि हि ॥ 11 श्रृण्वन् गृणन् संस्मरयंश्च चिन्तयन्नामानि रूपाणि च मङ्गलानि ते । कि्रयासु यस्त्वच्चरणारविन्दयोराविष्टचेता न भवाय कल्पते ॥ 12 दिष्टया हरेऽस्या भवत: पदो भुवो भारोऽपनीतस्तव जन्मनेशितु: । दिष्टया<ङ्कतां त्वत्पदकै: सुशोभनै: द्रक्ष्याम गां ङ्क्षां च तवानुक“म्पताम् ॥ 13 न तेऽभवस्येश भवस्य कारणं विना विनोदं बत तर्कयामहे । भवो निरोध: “स्थतिरप्यविङ्क्षया कृता यतस्त्वय्यभयाश्रयात्मनि ॥14 मत्स्याश्वकच्छपनृसिंहवराहहंस राजन्यविप्रविबुधेषु कृतावतार: । त्वं पासि नस्त्रिभुवनं च यथाधुनेश भारं भुवो हर यदूत्तम वन्दनं ते ॥ 15 दिष्टयाम्ब ते कुक्षिगत: पर: पुमानंशेन साक्षाद्भगवान् भवाय न: । मा भूद्भयं भोजपतेर्मुमूर्षोर्गोप्ता यदूनां भविता तवात्मज: ॥ 16 (श्रीमद्भागवतत:) —*— श्रीकृष्णस्तुति: 123 देवकृता गर्भगतकृष्णस्तुति: । जगङ्क्षोनिरयोनिस्त्वमनन्तोऽव्यय एव च । ज्योति:स्वरूपो ह्यनिश: सगुणो निर्गुणो महान् ॥ 1 भक्तानुरोधात्साकारो निराकारो निरङ्कुश: । निव्र्यूहो निखिलाधारो नि:शङ्को निरुपद्रव: ॥ 2 निरुपाधिश्च निर्लिप्तो निरीहो निधनान्तक: । स्वात्माराम: पूर्णकामोऽनिमिषो नित्य एव च ॥ 3 स्वेच्छामय: सर्वहेतु: सर्व: सर्वगुणाश्रय: । सर्वदो दु:खदो दुर्गो दुर्जनान्तक एव च ॥ 4 सुभगो दुर्भगो वाग्मी दुराराध्यो दुरत्यय: । वेदहेतुश्च वेदश्च वेदाङ्गो वेदविद्विभु: ॥ 5 इत्येव मुक्‍त्वा देवाश्च प्रणेमुश्च मुहुर्मुहु: । हर्षाश्रुलोचना: सर्वे ववृषु: कुसुमानि च ॥ 6 द्विचत्वारिंशन्नामानि प्रातरुत्थाय य: पठेत् । दृढां भ<क्तं हरेर्दास्यं लभते वांछितं फलम् ॥ 7 —*— ब्रह्मकृता श्रीकृष्णस्तुति: नौमीर् तेऽभ्रवपुषे तडिदम्बराय गुञ्जावतंसपरिपिच्छलसन्मुखाय । वन्यस्रजे कवलवेत्रविषाणवेणु लक्ष्मश्रिये मृदुपदे पशुपाङ्गजाय ॥ 1 श्रीविष्णुस्तुतिमञ्जरी–3 अस्यापि देव वपुषो मदनुग्रहस्य स्वेच्छामयस्य न तु भूतमयस्य कोऽपि । नेशेमहि त्ववसितुं मनसान्तरेण साक्षात्तवैव किमुतात्मसुखानुभूते: ॥ 2 ज्ञाने प्रयासमुदपास्य नमन्त एव जीव“न्त सन्मुखरितां भवदीयवार्ताम् । स्थाने “स्थता: श्रुतिगतां तनुवाङ्मनोभि: ये प्रायशोऽजित जितोऽप्यसि तैस्त्रिलोक्‍याम् ॥ 3 श्रेय:स्रुतिं भ<क्तमुदस्य ते विभो क्लिश्य“न्त ये केवलबोधलब्धये । तेषामसौ क्लेशल एव शिष्यते नान्यङ्क्षथा स्थूलतुषावघातिनाम् ॥ 4 पुरेह भूमन् बहवोऽपि योगिनस्त्वदर्पितेहा निजकर्मलब्धया । विबुध्य भक्‍त्यैव कथोपनीतया प्रपेदिरेऽञ्जोऽच्युत ते गतिं पराम् । 5 तथापि भूमन् महिमाऽगुणस्य ते विबोद्धुमर्हत्यमलान्तरात्मभि: । अविकि्रयात् स्वानुभवादरूपतो ह्यनन्यबोध्यात्मतया न चान्यथा ॥ 6 गुणात्मनस्तेऽपि गुणान् विमातुं हितावतीर्णस्य क इ{शिरेऽस्य । कालेन यैर्वा विमिता: सुकल्पैर्भूपांसव: खे मिहिका ङ्क्षुभास: ॥ 7 तत्तेऽनुकम्पां सुसमीक्षमाणो भुञ्जान एवात्मकृतं विपाकम् । हृद्वाग्वपुर्भिर्विदधन् नमस्ते जीवेत यो मु<क्तपदे स दायभाक् ॥ 8 पश्येश मेऽनार्यमनन्त आङ्क्षे परात्मनि त्वय्यपि मायिमायिनि । मायां वितत्येक्षितुमात्मवैभवं ह्यहं कियानैच्छमिवार्चिरग्नौ ॥ 9 अत: क्षमस्वाच्युत मे रजोभुवो ह्यजानतस्त्वत्पृथगीशमानिन: । अजाऽवलेपान्धतमोऽन्धचक्षुष एषोऽनुकम्प्यो मयि नाथवानिति ॥ 10 श्रीकृष्णस्तुति: 125 क्वाहं तमोमहदहंखचराग्निवार्भूसंवेष्टिताण्डघटसप्तवित“स्तकाय: । क्वेदृ“ग्वधाविगणिताण्डपराणुचर्यावाताध्वरोमविवरस्य च ते महित्वम् ॥ उत्क्षेपणं गर्भगतस्य पादयो: किं कल्पते मातुरधोऽक्षजागसे । किम“स्त ना“स्तव्यपदेशभूषितं तवा“स्त कुक्षे: कियदप्यनन्त: ॥ 12 जगत्त्रयान्तोदधिसंप्लवोदे नारायणस्योदरनाभिनालात् । विनिर्गतोऽज“स्त्वति वाङ् न वै मृषा किं त्वीश्वरत्वान्न विनिर्गतोऽ“स्म ॥ नारायणस्त्वं न हि सर्वदेहिनामात्मास्यधीशाखिललोकसाक्षी । नाराणोऽङ्गं नरभूजलायनात्तच्चापि सत्यं न तवैव माया ॥ 14 तच्चेज्जलस्थं तव सज्जगद्वपु: किं मे न दृष्टं भगवंस्तदैव । किं वा सुदृष्टं हृदि मे तदैव किं नो सपङ्क्षेव पुनव्र्यदशि{ ॥ 15 अत्रैव मायादमनावतारे ह्यस्य प्रपङ्क्षास्य बहि: स्फुटस्य । कृत्स्नस्य चान्तर्जठरे जनन्या मायात्वमेव प्रकटीकृतं ते ॥ 16 यस्य कुक्षाविदं सर्वं सात्मं भाति यथा तथा । तत्त्वय्यपीह तत्सर्वं किमिदं मायया विना ॥ 17 अङ्क्षैव त्वदृतेऽस्य किं मम न ते मायात्वमादशि{तं एकोऽसि प्रथमं ततो व्रजसुहृद्वत्सा: समस्ता अपि । तावन्तोऽसि चतुर्भुजास्तदखिलै: साकं मयोपासिता स्तावन्त्येव जगन्त्यभूस्तदमितं ब्रह्माद्वयं शिष्यते ॥ 18 अजानतां त्वत्पदवीमनात्मन्यात्मात्मना भासि वितत्य मायाम् । सृष्टाविवाहं जगतो विधान इव त्वमेषोऽन्त इव त्रिनेत्र: ॥ 19 सुरेष्वृषिष्वीश तथैव नृष्वपि तिर्यक्षु याद:स्वपि तेऽजनस्य । जन्मासतां दुर्मदनिग्रहाय प्रभो विधात: सदनुग्रहाय च ॥ 20 श्रीविष्णुस्तुतिमञ्जरी–3 को वेत्ति भूमन् भगवन् परात्मन् योगेश्वरोतीर्भवतस्त्रिलोक्‍याम् । क्व वा कथं वा कति वा कदेति विस्तारयन् क्रीडसि योगमायाम् ॥ 21 तस्मादिदं जगदशेषमसत्स्वरूपं स्वपनभमस्तधिषणं पुरुदु:खदु:खम् । त्वय्येव नित्यसुखबोधतनावनन्ते मायात उङ्क्षदपि यत्सदिवावभाति ॥ 22 एकस्त्वमात्मा पुरुष: पुराण: सत्य: स्वयंज्योतिरनन्त आङ्क्ष: । नित्योऽक्षरोऽजस्रसुखो निरञ्जन: पूर्णोऽद्वयो मुक्त उपाधितोऽमृत: ॥ 23 एवंविधं त्वां सकलात्मनामपि स्वात्मानमात्मात्मतया विचक्षते । गुर्वर्कलब्धोपनिषत्सुचक्षुषा ये ते तरन्तीव भवानृताम्बुधिम् ॥ 24 आत्मानमेवात्मतयाऽविजानतां तेनैव जातं निखिलं प्रपङ्क्षिातम् । ज्ञानेन भूयोऽपि च तत्प्रलीयते रज्ज्वामहेर्भोगभवाभवौ यथा ॥ 25 अज्ञानसंज्ञौ भवबन्धमोक्षौ द्वौ नाम नान्यौ स्त ऋतज्ञभावात् । अजस्रचित्यात्मनि केवले परे विचार्यमाणे तरणाविवाहनी ॥ 26 त्वामात्मानं परं मत्वा परमात्मानमेव च । आत्मा पुनर्बहिमृ{ग्य अहोऽज्ञजनताऽज्ञता ॥ 27 अन्तर्भवेऽनन्त भवन्तमेव ह्यतत्त्यजन्तो भृगय“न्त सन्त: । असन्तमप्यन्त्यहिमन्तरेण सन्तं गुणं तं किमु य“न्त सन्त: ॥ 28 अथापि ते देव पदाम्बुजद्वयप्रसादलेशानुगृहीत एव हि । जानाति तत्त्वं भगवन् महिमनो न चान्य एकोऽपि चिरं विचिन्वन् ॥ 29 तदस्तु मे नाथ स भूरिभागो भवेऽत्र वान्यत्र तु वा तिरश्चाम् । येनाहमेकोऽपि भवज्जनानां भूत्वा निषेवे तव पादपल्लवम् ॥ 30 अहोऽतिधन्या व्रजगोरमण्य: स्तन्यामृतं पीतमतीव ते मुदा । यासां विभो वत्सतरात्मजात्मना यत्तृप्तयेऽङ्क्षापि न चालमध्वरा: ॥ 31 श्रीकृष्णस्तुति: 127 अहो भाग्यमहो भाग्यं नन्दगोपव्रजौकसाम् । य“न्मत्रं परमानन्दं पूर्णं ब्रह्म सनातनम् ॥ 32 एषां तु भाग्यमहिमाऽच्युत तावदास्तामेकादशैव हि वयं बत भूरिभागा: । एतद्धृषीकचषकैरसकृत् पिबाम: शर्वादयोंऽघ्रयुदजमध्वमृतासवं ते ॥ 33 तद्भूरिभाग्यमिह जन्म किमप्यटव्यां यङ्क्षोकुलेऽपि कतमाङ्घ्रिरजोभिषेकम् । यज्जीवितं तु निखिलं भगवान् मुकुन्द स्त्वङ्क्षापि यत्पदरज: श्रुतिमृग्यमेव ॥ 34 एषां घोषनिवासिनामुत भवान् किं देव रातेति न: चेतो विश्वफलात् फलं त्वदपरं कुत्राप्ययन् मुह्यति । सद्वेषादिव पूतनाऽपि सकुला त्वामेव देवापिता यद्धामार्थसुहृ“त्प्रयात्मतनय प्राणाशयास्त्वत्कृते ॥ 35 तावद्रागादय: स्तेनास्तावत् कारागृहं गृहम् । तावन्मोहोऽङ्घि्रनिगडो यावत् कृष्ण न ते जना: ॥ 36 प्रपङ्क्षां निष्प्रपङ्क्षाोऽपि विडम्बयसि भूतले । प्रपन्नजनतानन्दसन्दोहं प्रथितुं प्रभो ॥ 37 जानन्त एव जानन्तु किं बहूक्‍त्या न मे प्रभो । मनसो वपुषो वाचो वैभवं तव गोचर: ॥ 38 अनुजानीहि मां कृष्ण सर्वं त्वं वे“त्स सर्वदृक् । त्वमेव जगतां नाथो जगदेतत्तवार्पितम् ॥ 39 श्रीकृष्ण वृ“ष्णकुलपुष्करजोषदायिन् क्ष्मानिर्जरद्विजपशूदधिवृद्धिकारिन् । श्रीविष्णुस्तुतिमञ्जरी–3 उद्धर्मशार्वरहर क्षितिराक्षसध्रुग् आकल्पमार्कमर्हन् भगवन् नमस्ते ॥ 40 —*— ब्रह्मदेवकृतं कृष्णस्तोत्रम् । रक्ष रक्ष हरे मां च निमग्नं कामसागरे । दुष्कीर्तिजलपूर्णे च दुष्पारे बहुसङ्कटे ॥ 1 भ<क्तविस्मृतिबीजे च विपत्सोपानदुस्तरे । अतीव निर्मलज्ञानचक्षु:प्रच्छन्नकारणे ॥ 2 जन्मोर्मिसंगसहिते योषिन्नक्रौघसङ्कुले । रतिस्रोत:समायुक्ते गम्भीरे घोर एव च ॥ 3 प्रथमामृतरूपे च परिणामविषालये । यमालयप्रवेशाय मु<क्तद्वारातिविस्मृतौ ॥ 4 बुद्धया तरण्या विज्ञानैरुद्धरास्मानत: स्वयम् । स्वयं च त्वं कर्णधार: प्रसीद मधुसूदन ॥ 5 मद्विधा: कतिचिन्नाथ नियोज्या भवकर्मण्िा । स“न्त विश्वेश विधयो हे विश्वेश्वर माधव ॥ 6 न कर्मक्षेत्रमेवेदं ब्रह्मलोकोऽयमी“प्सत: । तथापि न स्पृहा कामे त्वद्भ<क्तव्यवधायके ॥ 7 हे नाथ करुणासिन्धो दीनबन्धो कृपां कुरु । त्वं महेश महाज्ञाता दु:स्वपन्ं मां न दश{य ॥ 8 —*— (श्रीमद्भागवतत:) श्रीकृष्णस्तुति: 129 गुह्यककृता श्रीकृष्णस्तुति: कृष्ण कृष्ण महायोगिंस्त्वमाङ्क्ष: पुरुष: पर: । व्यक्ताव्यक्तमिदं विश्वं रूपं ते ब्राह्मणा विदु: ॥ 1 त्वमेक: सर्वभूतानां देहास्वात्मे“न्द्रयेश्वर: । त्वमेव कालो भगवान् विष्णुरव्यय इ{श्वर: ॥ 2 त्वं महान् प्रकृति: सूक्ष्मा रज:सत्त्वतमोमयी । त्वमेव पुरुषोऽध्यक्ष: सर्वक्षेत्रविकारवित् ॥ 3 गृह्यमाणैस्त्वमग्राह्यो विकारै: प्राकृतैर्गुणै: । को “न्वहार्हति विज्ञातुं प्रा“क्‍सद्धं गुणसंवृत: ॥ 4 तस्मै तुभ्यं भगवते वासुदेवाय वेधसे । आत्मङ्क्षोतगुणैश्छन्नमहिमने ब्रह्मणे नम: ॥ 5 यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिण: । तैस्तैरतुल्यातिशयैवी{र्यैदे{हिष्वसङ्गतै: ॥ 6 स भवान् सर्वलोकस्य भवाय विभवाय च । अवतीर्णोऽम्शभागेन सांप्रतं पतिराशिषाम् ॥ 7 नम: परमकल्याण नम: परममङ्गल । वासुदेवाय शान्ताय यदूनां पतये नम: ॥ 8 अनुजानीहि नौ भूमंस्तवानुचरकिङ्करौ । दश{नं नौ भगवत ऋषेरासीदनुग्रहात् ॥ 9 वाणी गुणानुकथने श्रवणौ कथायां हस्तौ च कर्मसु मनस्तव पादयोर्न: । श्रीविष्णुस्तुतिमञ्जरी–3 स्मृत्यां शिरस्तव निवासजगत्प्रणामे दृष्टि: सतां दश{नेऽस्तु भवत्तनूनाम् ॥ 10 (श्रीमद्भागवतत:) —*— अक्रूरकृता श्रीकृष्णस्तुति: नतोऽस्म्यहं त्वाखिलहेतुहेतुं नारायणं पूरुषमाङ्क्षमव्ययम् । यन्नाभिजातादरविन्दकोशाद्ब्रह्माविरासीङ्क्षत एष लोक: ॥ 1 भूस्तोयमग्नि: पवन: खमादिर्महानजादिर्मन इ“न्द्रयाणि । सर्वे“न्द्रयार्था विबुधाश्च सर्वे ये हेतवस्ते जगतोऽङ्गभूता: ॥ 2 नैते स्वरूपं विदुरात्मनस्ते ह्यजादयोऽनात्मतया गृहीता: । अजोऽनुबद्ध: स गुणैरजाया गुणात् परं वेद न ते स्वरूपम् ॥ 3 त्वां योगिनो यजन्त्यद्धा महापुरुषमीश्वरम् । साध्यात्मं साधिभूतं च साधिदैवं च साधव: ॥ 4 त्रय्या च विङ्क्षया केचित्त्वां वै वैतानिका द्विजा: । यजन्ते विततैर्यज्ञैर्नानारूपामराख्यया ॥ 5 एके त्वाखिलकर्माण्िा संन्यस्योपशमं गता: । ज्ञानिनो ज्ञानयज्ञेन यज“न्त ज्ञानविग्रहम् ॥ 6 अन्ये च संस्कृतात्मनो विधिनाभिहितेन ते । यज“न्त त्वन्मयास्त्वां वै बहुमूत्र्येकमूर्तिकम् ॥ 7 श्रीकृष्णस्तुति: त्वामेवान्ये शिवोक्तेन मार्गेण शिवरूपिणम् । बˆाचार्यविभेदेन भगवन् समुपासते ॥ 8 सर्व एव यज“न्त त्वां सर्वदेवमयेश्वरम् । येऽप्यन्यदेवताभक्ता यङ्क्षप्यन्यधिय: प्रभो ॥ 9 यथाद्रिप्रभवा नङ्क्ष: पर्जन्यापूरिता: प्रभो । विश“न्त सर्वत: सिन्धुं तद्वत्त्वां गतयोऽन्तत: ॥ 10 सत्वं रजस्तम इति भवत: प्रकृतेर्गुणा: । तेषु हि प्राकृता: प्रोता आब्रह्मस्थावरादय: ॥ 11 तुभ्यं नमस्तेऽस्त्वविषक्तदृष्टये सर्वात्मने सर्वधियां च साक्षिणे । गुणप्रवाहोऽयमविङ्क्षया कृत: प्रवर्तते देवनृतिर्यगात्मसु ॥ 12 अग्निर्मुखं तेऽवनिरङ्घ्रिरीक्षणं सूर्यो नभो नाभिरथो दिश: श्रुति: । ङ्क्षौ: कं सुरेन्द्रास्तव बाहवोऽर्णवा: कुक्षिर्मरुत् प्राणबलं प्रक“ल्पतम् ॥ 13 रोमाणि वृक्षौषधय: शिरोरुहा मेघा: परस्या“स्थनखानि तेऽद्रय: । निमेषणं रात्र्यहनी प्रजापतिर्मेढ्रस्तु वृष्टिस्तव वीर्यमिष्यते ॥ 14 त्वय्यव्ययात्मन् पुरुषे प्रक“ल्पता लोका: सपाला बहुजीवसङ्कुला: । यथा जले संजिहते जलौकसोऽप्युदुम्बरे वा मशका मनोमये । 15 यानि यानीह रूपाणि क्रीडनार्थं बिभर्षि हि । तैरामृष्टशुचो लोका मुदा गाय“न्त ते यश: ॥ 16 नम: कारणमत्स्याय प्रलया“ब्धचराय च । हयशीष्र्णे नमस्तुभ्यं मधुकैटभमृत्यवे ॥ 17 अकूपाराय बृहते नमो मन्दरधारिणे । क्षित्युद्धारविहाराय नम: सूकरमूर्तये ॥ 18 132 श्रीविष्णुस्तुतिमञ्जरी–3 नमस्तेऽद्भुतसिंहाय साधुलोकभयापह । वामनाय नमस्तुभ्यं क्रान्तत्रिभुवनाय च ॥ 19 नमो भृगूणां पतये दृप्तक्षत्रवन“च्छदे । नमस्ते रघुवर्याय रावणान्तकराय च ॥ 20 नमस्ते वासुदेवाय नम: सङ्कर्षणाय च । प्रङ्क्षुमनयानिरुद्धाय सात्वतां पतये नम: ॥ 21 नमो बुद्धाय शुद्धाय दैत्यदानवमोहिने । म्लेच्छप्रायक्षत्रहन्त्रे नमस्ते क“ल्करूपिणे ॥ 22 भगवन् जीवलोकोऽयं मोहितस्तव मायया । अहं-ममेत्यसङ्क्षाहो भ्राम्यते कर्मवत्र्मसु ॥ 23 अहं चात्मात्मजागार दारार्थस्वजनादिषु । भ्रमामि स्वपन्कल्पेषु मूढ: सत्यधिया विभो ॥ 24 अन्िात्यानात्मदु:खेषु विपर्ययमतिर्ह्यहम् । द्वन्द्वारामस्तमोविष्टो न जाने त्वात्मन: पि्रयम् ॥ 25 यथा बुधो जलं हित्वा प्रतिच्छन्नं तदुद्भवै: । अभ्येति मृगतृष्णां वै तद्वत्त्वाहं पराङ्मुख: ॥ 26 नोत्सहेऽहं कृपणधी: कामकर्महतं मन: । रोद्धुं प्रमाथिभिश्चाक्षै<ˆ{यमाणमितस्तत: ॥ 27 सोऽहं तवांघ्रयुपगतोऽस्म्यसतां दुरापं तच्चाप्यहं भवदनुग्रह इ{श मन्ये । पुंसो भवेङ्क्षर्हि संसरणावपवर्ग: त्वय्यब्जनाभ सदुपासनया मति: स्यात् ॥ 28 श्रीकृष्णस्तुति: 133 नमो विज्ञानमात्राय सर्वप्रत्ययहेतवे । पुरुषेशप्रधानाय ब्रह्मणेऽनन्तशक्तये ॥ 29 नमस्ते वासुदेवाय सर्वभूतक्षयाय च । हृषीकेश नमस्तुभ्यं प्रपन्नं पाहि मां प्रभो ॥ 30 (श्रीमद्भागवतत:) —*— देवकृता श्रीकृष्णस्तुति: नता: स्म ते नाथ पदारविन्दं बुद्धी“न्द्रयप्राणमनोवचोभि: । यच्चिन्त्यतेऽन्तर्हृदि भावयुक्तैर्मुमुक्षुभि: कर्ममयोरुपाशात् ॥ 1 त्वं मायया त्रिगुणयात्मनि दुर्विभाव्यं व्यक्तं सृजस्यवसि लुम्पसि तङ्क्षुणस्थ: । नैतैर्भवानजित कर्मभिरज्यते वै यत्स्वे सुखेऽव्यवहितेऽभिरतोऽनवङ्क्ष: ॥ 2 शुद्धिनृ{णां न तु र्तथे दुराशयानां विङ्क्षाश्रुताध्ययनदानतप:कि्रयाभि: । सत्त्वात्मनामृषभ ते यशसि प्रवृद्धस च्छ्रद्धया श्रवणसंभृतया यथा स्यात् ॥ 3 स्यान्नस्तवाङ्घ्रिरशुभाशयधूमकेतु: क्षेमाय यो मुनिभिरार्द्रहृदोह्यमान: । य: सात्त्वतै: समविभूतय आत्मवद्भि: व्यूहेऽर्चित: सवनश: स्वरतिक्रमाय ॥ 4 134 श्रीविष्णुस्तुतिमञ्जरी–3 यश्चिन्त्यते प्रयतपाणिभिरध्वराग्नौ त्रय्या निरुक्तविधिनेश हविगृ{हीत्वा । अध्यात्मयोग उत योगिभिरात्ममायां जिज्ञासुभि: परमभागवतै: परीष्ट: ॥ 5 पर्युष्टया तव विभो वनमालयेयं संस्पर्धिनी भगवती प्रतिपत्निवच्छ्री: । य: सुप्रणीतममुयार्हणमाददन्नो भूयात् सदाङ्घ्रिरशुभाशयधूमकेतु: ॥ 6 केतुस्त्रिविक्रमयुतस्त्रिपतत्पताको यस्ते भयाभयकरोऽसुरदेवचम्वो: । स्वर्गाय साधुषु खले“ष्वतराय भूमन् पाद: पुनातु भगवन् भजतामघं न: ॥ 7 नस्योतगाव इव यस्य वशे भव“न्त ब्रह्मादयस्तनुभृतो मिथुरर्ङ्क्षमाना: । कालस्य ते प्रकृतिपूरुषयो: परस्य शं नस्तनोतु चरण: पुरुषोत्तमस्य ॥ 8 अस्यासि हेतुरुदय“स्थतिसंयमानां अव्यक्तजीवमहतामपि कालमाहु: । सोऽयं त्रिणाभिरखिलापचये प्रवृत्त: कालो गभीररय उत्तमपूरुषस्त्वम् ॥ 9 त्वत्त: पुमान् समधिगम्य यया स्ववीर्यं धत्ते महान्तमिव गर्भममोघवीर्य: । सोऽयं तयानुगत आत्मन आण्डकोशं हैमं ससर्ज बहिरावरणैरुपेतम् ॥ 10 श्रीकृष्णस्तोत्रम् 135 तत्तस्थुषश्च जगतश्च भवानधीशो यन्माययोत्थगुणविकि्रययोपनीतान् । अर्थाञ्जुषन्नपि हृषीकपते न लिप्तो येऽन्ये स्वत: परिहृतादपि बिभ्यति स्म ॥ 11 स्मायावलोकलवदशि{तभावहारि भ्रूमण्डलप्रहितसौरतमन्त्रशौण्डै: । पत्न्öयस्तु षोडशसहस्रमनङ्गबाणै: यस्ये“न्द्रयं विमथितुं करणैर्न विभ्व्य: ॥ 12 विभ्व्यस्तवामृतकथोदवहास्त्रिलोक्‍या: पादावनेजसरित: शमलानि हन्तुम् । आनुश्रवं श्रुतिभिरङ्घ्रिजमङ्गसङ्गै: तीर्थद्वयं शुचिषदस्त उपस्पृश“न्त ॥ 13 —*— बालकृतं कृष्णस्तोत्रम् बाला ऊचु:– यथा संरक्षितं ब्रह्मन्सर्वापत्स्वेव न: कुलम् । तथा रक्षां कुरु पुनर्दावाग्नेर्मधुसूदन ॥ 1 त्वमिष्टदेवताऽस्माकं त्वमेव कुलदेवता । स्रष्टा दाता च संहर्ता जगतां च जगत्पते ॥ 2 व<…र्वा वरुणो वापि चन्द्रो वा सूर्य एव च । यम: कुबेर: पवन इ{शानाङ्क्षाश्च देवता: ॥ 3 (श्रीमद्भागवतत:) 136 श्रीविष्णुस्तुतिमञ्जरी–3 ब्रह्मेशशेषधर्मेन्द्रा मुनीन्द्रा मनव: स्मृता: । मानवाश्च तथा दैत्या यक्षराक्षसकिन्नरा: ॥ 4 ये ये चराचराश्चैव सर्वे तव विभूतय: । आविर्भाव“स्तरोभाव: सर्वेषां च तवेच्छया ॥ 5 अभयं देहि गोविन्द व<…संहरणं कुरु । वयं त्वां शरणं यामो रक्ष न: शरणागतान् ॥ 6 इत्येवमुक्‍त्वा ते सर्वे तस्थुध्र्यात्वा पदाम्बुजम् । दूरीभूतस्तु दावाग्नि: श्रीकृष्णामृतदृष्टित: ॥ 7 दूरीभृते च दावाग्नौ ननृतुस्ते मुदा“न्वता: । सर्वापद: प्रणश्य“न्त हरिस्मरणमात्रत: ॥ 8 इदं स्तोत्रं महापुण्यं प्रातरुत्थाय य: पठेत् । व<…तो न भवेत्तस्य भयं जन्मनि जन्मनि ॥ 9 शत्रुग्रस्ते च दावाग्नौ विपत्तौ प्राणसङ्कटे । स्तोत्रमेतत्पठित्वा तु मुच्यते नात्र संशय: ॥ 10 शत्रुसैन्यं क्षयं याति सर्वत्र विजयी भवेत् । इह लोके हरेर्भ<क्तमन्ते दास्यं लभेद्धवम् ॥ 11 ्रु —*— विप्रपत्नीकृतं श्रीकृष्णस्तोत्रम् त्वं ब्रह्म परमं धाम निरीहो निरहङ्कृति: । निर्गुणश्च निराकार: साकार: सगुण: स्वयम् ॥ 1 श्रीकृष्णस्तोत्रम् 137 साक्षिरूपश्च निर्लिप्त: परमात्मा निराकृति: । प्रकृति: पुरुषस्त्वं च कारणं च तयो: परम् ॥ 2 सृ“ष्ट“स्थत्यन्तविषये ये च देवास्त्रय: स्मृता: । ते त्वदंशा: सर्वबीजा ब्रह्मविष्णुमहेश्वरा: ॥ 3 यस्य लोमनं च विवरे चाखिलं विश्वमीश्वर । महाविराड् महाविष्णुस्त्वं तस्य जनको विभो ॥ 4 तेजस्त्वं चापि तेजस्वी ज्ञानं ज्ञानी च तत्पर: । वेदेऽनिर्वचनीयस्त्वं कस्त्वां स्तोतुमिहेश्वर: ॥ 5 महदादि सृष्टिसूत्रं पङ्क्षातन्मात्रमेव च । बीजं त्वं सर्वशक्तीनां सर्वश<क्तस्वरूपक: ॥ 6 सर्वशक्तीश्वर: सर्व: सर्वशक्‍त्याश्रय: सदा । त्वमनीह: स्वयंज्योति: सर्वानन्द: सनातन: ॥ 7 अहोऽप्याकारहीनस्त्वं सर्वविग्रहवानपि । सर्वे“न्द्रयाणां विषयं जानासि ने“न्द्रयी भवान् ॥ 8 सरस्वती जडीभूता यत्स्तोत्रे यन्निरूपणे । जडीभूतो महेशश्च शेषो धर्मो विधि: स्वयम् ॥ 9 पार्वती कमला राधा सावित्री वेदसूरपि । वेदश्च जडतां याति के वा शक्ता विपश्चित: ॥ 10 वयं किं स्तवनं कुर्म: स्त्रिय: प्राणेश्वरेश्वर । प्रसन्नो भव नो देव दीनबन्धो कृपां कुरु ॥ 11 इति पेतुश्च ता विप्रपत्न्öयस्तच्चरणाम्बुजे । अभयं प्रददौ ताभ्य: प्रसन्नवदनेक्षण: ॥ 12 138 श्रीविष्णुस्तुतिमञ्जरी–3 विप्रपत्नीकृतं स्तोत्रंपूजाकाले च य: पठेत् । स गतिं विप्रपत्नीनां लभते नात्र संशय: ॥ 13 —*— वसुदेवकृतं श्रीकृष्णस्तोत्रम् त्वामती“न्द्रयमव्यक्तमक्षरं निर्गुणं विभुम् । ध्यानासाध्यं च सर्वेषां परमात्मानमीश्वरम् ॥ 1 स्वेच्छामयं सर्वरूपं स्वेच्छारूपधरं परम् । निर्लिप्तं परमं ब्रह्म बीजरूपं सनातनम् ॥ 2 स्थूलात्स्थूलतरं प्राप्तमतिसूक्ष्ममदश{नम् । “स्थतं सर्वशरीरेषु साक्षिरूपमदृश्यकम् ॥ 3 शरीरवन्तं सगुणमशरीरं गुणोत्करम् । प्रकृतिं प्रकृतीशं च प्राकृतं प्रकृते: परम् ॥ 4 सर्वेशं सर्वरूपं च सर्वान्तकरमव्ययम् । सर्वाधारं निराधारं निव्र्यूहं स्तौमि किं विभुम् ॥ 5 अनन्त: स्तवनेऽशक्तोऽशक्ता देवी सरस्वती । यं वा स्तोतुमशक्तश्च पङ्क्षावक्‍त्र: षडानन: ॥ 6 चतुर्मुखो वेदकर्ता यं स्तोतुमक्षम: सदा । गणेशो न समर्थश्च योगीन्द्राणां गुरोर्गुरु: ॥ 7 ऋषयो देवताश्चैव मुनीन्द्रमनुमानवा: । स्वपने तेषामदृश्यं च त्वामेवं किं स्तुव“न्त ते ॥ 8 श्रीकृष्णस्तोत्रम् 139 श्रुतय: स्तवनेऽशक्ता: किं स्तुव“न्त विपश्चित: । विहायैवं शरीरं च बालो भवितुमर्हसि ॥ 9 वसुदेवकृतं स्तोत्रं त्रिसन्ध्यं य: पठेन्नर: । भ<क्तं दास्यमवापनोति श्रीकृष्णचरणाम्बुजे ॥ 10 विशिष्टं पुत्रं लभते हरिदासं गुणा“न्वतम् । सङ्कटं निस्तरेत्तूर्णं शत्रुभीते: प्रमुच्यते ॥ 11 (श्रीब्रह्मवैवर्ते) —*— शिवकृतम् श्रीकृष्णस्तोत्रम् परं ब्रह्म परं धाम परं ज्योति: सनातनम् । निर्लिप्तं परमात्मानं नमामि सर्वकारणम् ॥ 1 स्थूलात् स्थूलतमं देवं सूक्ष्मात् सूक्ष्ममतमं परम् । सर्वदृश्यमदृश्यं च स्वेच्छाचारं नमाम्यहम् ॥ 2 साकारं च निराकारं सगुणं निर्गुणं प्रभुम् । सर्वाधारं च सर्वं च स्वेच्छारूपं नमाम्यहम् ॥ 3 अतीव कमनीयं च रूपं निरुपमं विभुम् । करालरूपमत्यन्तं बिभ्रतं प्रणमाम्यहम् ॥ 4 कर्मण: कर्मरूपं तं साक्षिणं सर्वकर्मण: । फलं च फलदातारं सर्वरूपं नमाम्यहम् ॥ 5 स्रष्टा पाता च संहर्ता कलया मूर्तिभेदत: । नानामूर्ति: कलांशेन य: पुमांस्तं नमाम्यहम् ॥ 6 140 श्रीविष्णुस्तुतिमञ्जरी–3 स्वयं प्रकृतिरूपश्च मायया च स्वयं पुमान् । तयो: परं स्वयं शश्वत् तं नमामि परात्परम् ॥ 7 स्त्रीपुन्नपुंसकं रूपं यो बिभर्ति स्वमायया । स्वयं माया स्वयं मायी यो देवस्तं नमाम्यहम् ॥ 8 तारणं सर्वदु:खानां सर्वकारणकारणम् । धारणं सर्वविश्वानां सर्वबीजं नमाम्यहम् ॥ 9 तेज“स्वनां रविर्यो हि सर्वजातिषु ब्राह्मण: । नक्षत्राणां च यश्चन्द्रस्तं नमामि जगत्प्रभुम् ॥ 10 रुद्राणां वैष्णवानां च ज्ञानिनां यो हि शङ्कर: । नागानां यो हि शेषश्च तं नमामि जगत्पतिम् ॥ 11 प्रजापतीनां यो ब्रह्मा सिद्धानां कपिल: स्वयम् । सनत्कुमारो मुनिषु तं नमामि जगङ्क्षुरुम् ॥ 12 देवानां यो हि विष्णुश्च देवीनां प्रकृति: स्वयम् । स्वायम्भुवो मनूनां यो मानवेषु च वैष्णव: । नारीणां शतरूपा च बहुरूपं नमाम्यहम् ॥ 13 ऋतूनां यो वसन्तश्च मासानां मार्गशीर्षक: । एकादशी तिथीनां च नमामि सर्वरूपिणम् ॥ 14 सागर: सरितां यश्च पर्वतानां हिमालय: । वसुन्धरा सहिष्णूनां तं सर्वं प्रणमाम्हम् ॥ 15 पत्राणां तुलसीपत्रं दारुरूपेषु चन्दनम् । वृक्षाणां कल्पवृक्षो यस्तं नमामि जगत्पतिम् ॥ 16 पुष्पाणां पारिजातश्च शस्यानां धान्यमेव च । अमृतं भक्ष्यवस्तूनां नानारूपं नमाम्यहम् ॥ 17 श्रीकृष्णस्तोत्रम् 141 ऐरावतो गजेन्द्राणां वैनतेयश्च पक्षिणाम् । कामधेनुश्च धेनूनां सर्वरूपं नमाम्यहम् ॥ 18 तैजसानां सुवर्णं च धान्यानां यव एव च । य: केसरी पशूनां च वररूपं नमाम्यहम् ॥ 19 यक्षाणां च कुबेरो यो ग्रहाणां च बृहस्पति: । दिक्‍पालानां महेन्द्रश्च तं नमामि परं वरम् ॥ 20 वेदसङ्क्षश्च शास्त्राणां प“ण्डतानां सरस्वती । अक्षराणामकारो यस्तं प्रधानं नमाम्यहम् ॥ 21 मन्त्राणां विष्णुमन्त्रश्च तीर्थानां जा…वी स्वयम् । इ“न्द्रयाणां मनो यो हि सर्वश्रेष्ठं नमाम्यहम् ॥ 22 सुदश{नं च शस्त्राणां व्याधीनां वैष्णवो ज्वर: । तेजसां ब्रह्मतेजश्च वरेण्यं तं नमाम्यहम् ॥ 23 बलं यो वै बलवतां मनो वै शीघ्रगामिनाम् । काल: कलयतां यो हि तं नमामि विलक्षणम् ॥ 24 ज्ञानदाता गुरूणां च मातृरूपश्च बन्धुषु । मित्रेेषु जन्मदाता यस्तं सारं प्रणमाम्यहम् ॥ 25 शि“ल्पनां विश्वकर्मा य: कामदेवश्च रूपिणाम् । पतिव्रता च पत्नीनां नमस्यं तं नमाम्यहम् ॥ 26 पि्रयेेषु पुत्ररूपो यो नृपरूपो नरेषु च । शालग्रामश्च यन्त्राणां तं विशिष्टं नमाम्यहम् ॥ 27 धर्म: कल्याणबीजानां वेदानां सामवेदक: । धर्माणां सत्यरूपो यो विशिष्टं तं नमाम्यहम् ॥ 28 142 श्रीविष्णुस्तुतिमञ्जरी–3 जले शैत्यस्वरूपो यो गन्धरूपश्च भूमिषु । शब्दरूपश्च गगने तं प्रणम्यं नमाम्यहम् ॥ 29 क्रतूनां राजसूयो यो गायत्री छन्दसां च य: । गन्धर्वाणां चित्ररथस्तं गरिष्ठं नमाम्यहम् ॥ 30 क्षीरस्वरूपो गव्यानां पवित्राणां च पावक: । पुण्यदानां च य: स्तोत्रं तं नमामि शुभप्रदम् ॥ 31 तृणानां कुशरूपो यो व्याधिरूपश्च वैरिणाम् । गुणानां शान्तरूपो यश्चित्ररूपं नमाम्यहम् ॥ 32 तेजोरूपो ज्ञानरूप: सर्वरूपश्च यो महान् । सर्वानिर्वचनीयं च तं नमामि स्वयं विभुम् ॥ 33 सर्वाधारेषु यो वायुर्यथात्मा नित्यरूपिणाम् । आकाशो व्यापकानां यो व्यापकं तं नमाम्यहम् ॥ 34 वेदानिर्वचनीयं यन्न न स्तोतुं प“ण्डत: क्षम: । यदनिर्वचनीयं च को वा तत् स्तोतुमीश्वर: ॥ 35 वेदा न शक्ता यं स्तोतुं जडीभूता सरस्वती । तं च वाङ्मनसापालं को विद्वान् स्तोतुमीश्वरम् ॥ 36 शुद्धतेज:स्वरूपं च भक्तानुग्रहविग्रहम् । अतीव कमनीयं च श्यामरूपं नमाम्यहम् ॥ 37 द्विभुजं मुरलीवक्‍त्रं किशोरं स“स्मतं मुदा । शश्वङ्क्षोपाङ्गनाभिश्च वीक्षमाणं नमाम्यहम् ॥ 38 राधया दत्तताम्बूलं भुक्तवन्तं मनोहरम् । रत्नसिंहासनस्थं च तमीशं प्रणमाम्यहम् ॥ 39 श्रीकृष्णस्तोत्रम् 143 रत्नभूषणभूषाëं सेवितं श्वेतचामरै: । पार्षदप्रवरैर्गोपकुमारैस्तं नमाम्यहम् ॥ 40 वृन्दावनान्तरे रम्ये रासोल्लाससमुत्सुकम् । रासमण्डलमध्यस्थं नमामि रसिकेश्वरम् ॥ 41 शतश्रृङ्गे महाशैले गोलोके रत्नपर्वते । विरजापुलिने रम्ये प्रणमामि विहारिणम् ॥ 42 परिपूर्णतमं शान्तं राधाकान्तं मनोहरम् । सत्यं ब्रह्मस्वरूपं च नित्यं कृष्णं नमाम्यहम् ॥ 43 श्रीकृष्णस्य स्तोत्रमिदं त्रिसन्ध्यं य: पठेन्नर: । धर्मार्थकाममोक्षाणां स दाता भारते भवेत् ॥ 44 हरिदास्यं हरौ भ<क्तं लभेत् स्तोत्रप्रसादत: । इह लोके जगत्पूज्यो विष्णुतुल्यो भवेद् ध्रुवम् ॥ 45 सर्वसिद्धेश्वर: शान्तोऽप्यन्ते याति हरे: पदम् । तेजसा यशसा भाति यथा सूर्यो महीतले ॥ 46 जीवन्मुक्त: कृष्णभक्त: स भवेन्नात्र संशय: । अरोगी गुणवान् विद्वान् पुत्रवान् धनवान् सदा ॥ 47 षडभिज्ञो दशबलो मनोयायी भवेद् ध्रुवम् । सर्वज्ञ: सर्वदश्चैव स दाता सर्वसम्पदाम् । कल्पवृक्षसम: शश्वद् भवेत् कृष्णप्रसादत: ॥ 48 —*— 144 श्रीविष्णुस्तुतिमञ्जरी–3 राधाकृतं श्रीकृष्णस्तोत्रम् गोलोकनाथ गोपीश मदीश प्राणवल्लभ । हे दीनबन्धो दीनेश सर्वेश्वर नमोऽस्तु ते ॥ 1 गोपेश गोसमूहेश यशोदानन्दवर्धन । नन्दात्मज सदानन्द नित्यानन्द नमोऽस्तु ते ॥ 2 शतमन्योर्भग्नमन्यो ब्रह्मदर्पविनाशक । कालीयदमन प्राणनाथ कृष्ण नमोऽस्तु ते ॥ 3 शिवानन्तेश ब्रह्मेश ब्राह्मणेश परात्पर । ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मबीज नमोऽस्तु ते ॥ 4 चराचरतरोबी{ज गुणातीत गुणात्मक । गुणबीज गुणाधार गुणेश्वर नमोऽस्तु ते ॥ 5 अणिमादिकसिद्धीश सिद्धे: सिद्धिस्वरूपक । तपस्तप“स्वंस्तपसां बीजरूप नमोऽस्तु ते ॥ 6 यदनिर्वचनीयं च वस्तु निर्वचनीयकम् । तत्स्वरूप तयोबी{ज सर्वबीज नमोऽस्तु ते ॥ 7 अहं सरस्वती लक्ष्मीदु{र्गा गङ्गा श्रुतिप्रसू: । यस्य पादार्चनान्नित्यं पूज्या तस्मै नमो नम: ॥ 8 स्पश{ने यस्य भृत्यानां ध्याने चापि दिवानिशम् । पवित्राणि च तीर्थानि तस्मै भगवते नम: ॥ 9 इत्येवमुक्‍त्वा सा देवी जले संन्यस्य विग्रहम् । मन:प्राणांश्च श्रीकृष्णे तस्थौ स्थाणुसमा सती ॥ 10 श्रीकृष्णस्तुति: 145 राधाकृतं हरे: स्तोत्रं त्रिसन्ध्यं य: पठेन्नर: । हरिभ<क्तं च दास्यं च लभेद् राधागतिं ध्रुवम् ॥ 11 विपत्तौ य: पठेद् भक्‍त्या सङ्क्ष: सम्पत्तिमापनुयात् । चिरकालगतं द्रव्यं हृतं नष्टं च लभ्यते ॥ 12 बन्धुवृद्धिर्भवेत्तस्य प्रसन्नं मानसं परम् । चिन्ताग्रस्त: पठेद् भक्‍त्या परां निवृ{तिमापनुयात् ॥ 13 पतिभेदे पुत्रभेदे मित्रभेदे च संकटे । मासं भक्‍त्या यदि पठेत्सङ्क्ष: सन्दश{नं लभेत् ॥ 14 भक्‍त्या कुमारी स्तोत्रं च श्रृणुयाद् वत्सरं यदि । श्रीकृष्णसदृशं कान्तं गुणवन्तं लभेद् ध्रुवम् ॥ 15 —*— श्रीनारायणर्षिकृता श्रीकृष्णस्तुति: लम्बोदरो हरिरुमापतिरीशशेषा ब्रह्मादय: सुरगणा मनवो मुनीन्द्रा: । वाणी शिवा त्रिपथगा कमलादिका या संचिन्तयेद् भगवतश्चरणारविन्दम् ॥ 1 संसारसागरमतीव गभीरघोरं दावाग्निसर्पपरिवेष्टितचेष्टिताङ्गम् । संलङ्घ्य गन्तुमभिवाञ्छति यो हि दास्यं संचिन्तयेद् भगवतश्चरणारविन्दम् ॥ 2 श्रीविष्णुस्तुतिमञ्जरी–3 गोवर्धनोद्धरणकीर्तिरतीव खिन्ना भूर्धारिता च दशनाग्रकरेण क्लिन्ना । विश्वानि लोमविवरेषु बिभर्त्तुरादे: संचिन्तयेद् भगवतश्चरणारविन्दम् ॥ गोपाङ्गनावदनपङ्कजषट्पदस्य रासेश्वरस्य रसिकारमणस्य पुंस: । वृन्दावने विहरतो व्रजवेषविष्णो: संचिन्तयेद् भगवतश्चरणारविन्दम् ॥ चक्षुर्निमेेषपतितो जगतां विधाता तत्कर्म वत्स कथितुं भुवि क: समर्थ: । त्वं चापि नारदमुने परमादरेण संचि“न्ततं कुरु हरेश्चरणारविन्दम् ॥ 5 यूयं वयं तस्य कलाकलांशा: कलाकलांशा मनवो मुनीन्द्रा: । कलाविशेषा भवपारमुख्या महान् विराड् यस्य कलाविशेष: ॥ 6 सहस्रशीर्षा शिरस: प्रदेशे बिभर्ति सिद्धार्थसमं च विश्वम् । कूर्मे च शेषो मशको गजे यथा कूर्मश्च कृष्णस्य कलाकलांश: ॥ 7 गोलोकनाथस्य विभोर्यशोऽमलं श्रुतौ पुराणे न हि किंचन स्फुटम् । न पा-मुख्या: कथितुं समर्था: सर्वेश्वरं तं भज पा-मुख्यम् ॥ 8 विश्वेषु सर्वेषु च “वश्वधामन्: सन्त्येव शश्वद्विधिविष्णुरुद्रा: । तेषां च संख्या: श्रुतयश्च देवा: परं न जान“न्त तमीश्वरं भज ॥ 9 करोति सृष्टिं स विधेर्विधाता विधाय नित्यां प्रकृतिं जगत्प्रसूम् । ब्रह्मादय: प्राकृतिकाश्च भिन्ना यया च सृष्टिं कुरुते सनातन: ॥ 10 ब्रह्मस्वरूपा प्रकृतिर्न भिन्ना यया च सृष्टिं कुरुते सनातन: । श्रियश्च सर्वा: कलया जगत्सु माया च सर्वे च तया विमोहिता: ॥ 11 नारायणी सा परमा सनातनी श<क्तश्च पुंस: परमात्मनश्च । आत्मेश्वरश्चापि यया च श<क्तमांस्तया विना स्रष्टुमशक्त एव ॥ 12 —*— श्रीकृष्णस्तोत्रम् 147 मोहिनीकृतं श्रीकृष्णस्तोत्रम् सर्वे“न्द्रयाणां प्रवरं विष्णोरंशं च मानसम् । तदेव कर्मणां बीजं तदुद्भव नमोऽस्तु ते ॥ 1 स्वयमात्मा हि भगवान् ज्ञानरूपो महेश्वर: । नमो ब्रह्मन् जगत्स्रष्टस्तदुद्भव नमोऽस्तु ते ॥ 2 सर्वाजित जगज्जेतजी{वजीवमनोहर । रतिबीज रतिस्वामिन् रतिपि्रय नमोऽस्तु ते ॥ 3 शश्वङ्क्षोषिदधिष्ठान योषित्प्राणाधिकपि्रय । योषिद्वाहन योषास्त्र योषिद्वन्धो नमोऽस्तु ते ॥ 4 पतिसाध्यकराशेषरूपाधार गुणाश्रय । सुग“न्धवातसचिव मधुमित्र नमोऽस्तु ते ॥ 5 शश्वङ्क्षोनिकृताधार स्त्रीसन्दश{नवर्धन । विदग्धानां विरहिणां प्राणान्तक नमोऽस्तु ते ॥ 6 अकृपा येषु तेऽनर्थं तेषां ज्ञानं विनाशनम् । अनूहरूपभक्तेषु कृपासिन्धो नमोऽस्तु ते ॥ 7 तप“स्वनां च तपसां विघन्बीजाय लीलया । मन: सकामं मुक्तानां कतु| शक्त नमोऽस्तु ते ॥ 8 तप: साध्यस्तथाराध्य: सदैव पाङ्क्षाभौतिक: । पङ्क्षाे“न्द्रयकृताधार पङ्क्षाबाण नमोऽस्तु ते ॥ 9 —*— श्रीविष्णुस्तुतिमञ्जरी–3 जीवकृता कृष्णस्तुति: तस्योपसन्नमवितुं जगदिच्छयात्तनानातनोर्भुवि चलच्चरणारविन्दम् । सोऽहं व्रजामि शरणं ह्यकुतोभयं मे येनेदृशी गतिरदश्र्यसतोऽनुरूपा ॥ 1 यस्त्वत्र बद्ध इव कर्मभिरावृतात्मा भूते“न्द्रयाशयमयीमवलम्ब्य मायाम् । आस्ते विशुद्धमविकारमखण्डबोधमातप्यमानहृदयेऽवसितं नमामि ॥ 2 य: पङ्क्षाभूतरचिते रहित: शरीरे छन्नोऽयथे“न्द्रयगुणार्थचिदात्मकोऽहम् । तेनाविकुण्ठमहिमानमृषिं तमेनं वन्दे परं प्रकृतिपूरुषयो: पुमांसम् ॥ 3 यन्माययोरुगुणकर्मनिबन्धनेऽ“स्मन् सांसारिके पथिचरंस्तदभिश्रमेण । नष्टस्मृति: पुनरयं प्रवृणीत लोकं युक्‍त्या कया महदनुग्रहमन्तरेण ॥ 4 ज्ञानं यदेतददधात् कतम: स देवस्त्रैकालिकं “स्थरचरेेष्वनुवर्तितांश: । तं जीवकर्मपदवीमनुवर्तमानास्तापत्रयोपशमनाय वयं भजेम ॥ 5 देह्यन्यदेहविवरे जठराग्निनासृ“ग्वण्मूत्रकूपपतितो भृशतप्तदेह: । इच्छन्नितो विवसितुं गणयन् स्वमासान् निर्वास्यते कृपणधीर्भगवन् कदा नु ॥ 6 येनेदृशीं गतिमसौ दशमास्य इ{श संग्राहित: पुरुदयेन भवादृशेन । स्वेनैव तुष्यतु कृतेन स दीननाथ: के नाम तत् प्रति विनाऽञ्जलिमस्य कुर्यात् ॥ 7 पश्यत्ययं धिषणया ननु सप्तवधि्र: शारीरके दमशरीर्यपर: स्वदेहे । यत्सृष्टयास तमहं पुरुषं पुराणं पश्ये बहिर्हृदि चैत्यमिव प्रतीतम् ॥ 8 सोऽहं वसन्नपि विभो बहुदु:खवासं गर्भान्न निर्जिगमिषे बहिरन्धकूपे । यत्रोपयातमुपसर्पति देवमाया भिथ्यामतिर्यदनु संसृतिचक्रमेतत् ॥ 9 कृष्णस्तोत्रम् 149 तस्मादहं विगतविक्लव उद्धरिष्ये आत्मानमाशु तमस: सुहृदात्मनैव । भूयो यथा व्यसनमेतदनेकरन्ध्रं मा मे भविष्यदुपसादितविष्णुपाद: ॥ 10 —*— दानवकृतं कृष्णस्तोत्रम् वामनोऽसि त्वमंशेन म“त्पतुर्यज्ञभिक्षुक: । राज्यहर्ता च श्रीहर्ता सुतलस्थलदायक: ॥ 1 बलिभ<क्तवशो वीर: सर्वेशो भक्तवत्सल: । शीघ्रं त्वं हिंस मां पापं शापाद् गर्दभरूपिणम् ॥ 2 मुनेर्दुर्वासस: शापादीदृशं जन्म कु“त्सतम् । मृत्युरुक्तश्च मुनिना त्वत्तो मम जगत्पते ॥ 3 षोडशारेण चक्रेण सुतीक्ष्णेनातितेजसा । जहि मां जगतां नाथ सद्भ<क्तं कुरु मोक्षद ॥ 4 त्वमंशेन वराहश्च समुद्धतु| वसुन्धराम् । वेदानां रक्षिता नाथ हिरण्याक्षनिषूदन: ॥ 5 त्वं नृसिंह: स्वयं पूर्णो हिरण्यकशिपोर्वधे । प्रह्लादानुग्रहार्थाय देवानां रक्षणाय च ॥ 6 त्वं च वेदोद्धारकर्ता मीनांशेन दयानिधे । नृपस्य ज्ञानदानाय रक्षायै सुरविप्रयो: ॥ 7 शेषाधारश्च कूर्मस्त्वमंशेन सृ“ष्टहेतवे । विश्वाधारश्च शेषस्त्वमंशेनापि सहस्रदृक् ॥ 8 150 श्रीविष्णुस्तुतिमञ्जरी–3 रामो दाशरथिस्त्वं च जानक्‍युद्धारहेतवे । दशकन्धरहन्ता च सिन्धौ सेतुविधायक: ॥ 9 कलया परशुरामश्च जमदग्निसुतो महान् । त्रि:सप्तकृत्वो भूपानां निहन्ता जगतीपते ॥ 10 अंशेन कपिलस्त्वं च सिद्धानां च गुरोर्गुरु: । मातृज्ञानप्रदाता च योगशास्त्रविधायक: ॥ 11 अंशेन ज्ञानिनां श्रेष्ठौ नरनारायणावृषी । त्वं च धर्मसुतो भूत्वा लोकविस्तारकारक: ॥ 12 अधुना कृष्णरूपस्त्वं परिपूर्णतम: स्वयम् । सर्वेषामवताराणां बीजरूप: सनातन: ॥ 13 यशोदाजीवनो नित्यो नन्दैकानन्दवर्धन: । प्राणाधिदेवो गोपीनां राधाप्राणाधिक: पि्रय: ॥ 14 वसुदेवसुत: शान्तो देवकीदु:खभञ्जन: । अयोनिसम्भव: श्रीमान् पृथिवीभारहारक: ॥ 15 पूतनायै मातृगतिप्रदाता च कृपानिधि: । बककेशिप्रलम्बानां ममापि मोक्षकारक: ॥ 16 स्वेच्छामय गुणातीत भक्तानां भयभञ्जन । प्रसीद राधिकानाथ प्रसीद कुरु मोक्षणम् ॥ 17 हे नाथ गार्दभीयोने: समुद्धर भवार्णवात् । मूर्खस्त्वद्भक्तपुत्रोऽहं मामुद्धतु| त्वमर्हसि ॥ 18 वेदा ब्रह्मादयो यं च मुनीन्द्रा: स्तोतुमक्षमा: । किं स्तौमि तं गुणातीतं पुरा दैत्योऽधुना खर: ॥ 19 कृष्णस्तोत्रम् 151 एवं कुरु कृपासिन्धो येन मे न भवेज्जनु: । दृष्ट्वा पादारविन्दं ते क: पुनर्भवनं व्रजेत् ॥ 20 ब्रह्मा स्तोता खर: स्तोता नोपहासितुमर्हसि । सदीश्वरस्य विज्ञस्य योग्यायोग्ये समा कृपा ॥ 21 इत्येवमुक्‍त्वा दैत्येन्द्रस्तस्थौ च पुरतो हरे: । प्रसन्नवदन: श्रीमानतितुष्टो बभूव ह ॥ 22 इदं दैत्यकृतं स्तोत्रं नित्यं भक्‍त्या च य: पठेत् । सालोक्‍यसार्ष्टिसामीप्यं लीलया लभते हरे: ॥ 23 इह लोके हरेर्भ<क्तमन्ते दास्यं सुदुर्लभम् । विङ्क्षां श्रियं सुकवितां पुत्रपौत्रान् यशो लभेत् ॥ 24 —*— इन्द्रकृतं कृष्णस्तोत्रम् अक्षरं परमं ब्रह्म ज्योतीरूपं सनातनम् । गुणातीतं निराकारं स्वेच्छामयमनन्तकम् ॥ 1 भक्तध्यानाय सेवायै नानारूपधरं वरम् । शुक्लरक्तपीतश्यामं युगानुक्रमणेन च ॥ 2 शुक्लतेज:स्वरूपं च सत्ये सत्यस्वरूपिणम् । त्रेतायां कुङ्कुमाकारं ज्वलन्तं ब्रह्मतेजसा ॥ 3 द्वापरे पीतवर्णं च शोभितं पीतवाससा । कृष्णवर्णं कलौ कृष्णं परिपूर्णतमं प्रभुम् ॥ 4 152 श्रीविष्णुस्तुतिमञ्जरी–3 नवधाराधरोत्कृष्टश्यामसुन्दरविग्रहम् । नन्दैकनन्दनं वन्दे यशोदानन्दनं प्रभुम् ॥ 5 गोपिकाचेतनहरं राधाप्राणाधिकं परम् । विनोदमुरलीशब्दं कुर्वन्तं कौतुकेन च ॥ 6 रूपेणाप्रतिमेनैव रत्नभूषणभूषितम् । कन्दर्पकोटिसौन्दर्यं बिभ्रतं शान्तमीश्वरम् ॥ 7 क्रीडन्तं राधया सार्धं बृन्दारण्ये च कुत्रचित् । कुत्रचिन्निर्जनेऽरण्ये राधावक्ष:स्थल“स्थतम् ॥ 8 जलक्रीडां प्रकुर्वन्तं राधया सह कुत्रचित् । राधिकाकबरीभारं कुर्वन्तं कुत्रचिद्वने ॥ 9 कुत्रचिद्राधिकापादे दत्तवन्तमलक्तकम् । राधाचर्वितताम्बूलं गृह्णन्तं कुत्रचिन्मुदा ॥ 10 पश्यन्तं कुत्रचिद्राधां पश्यन्तीं वक्रचक्षुषा । दत्तवन्तं च राधायै कृत्वा मालां च कुत्रचित् ॥ 11 कुत्रचिद्राधया सार्धं गच्छन्तं रासमण्डलम् । राधादत्तां गले मालां धृतवन्तं च कुत्रचित् ॥ 12 सार्धं गोपालिकाभिश्च विहरन्तं च कुत्रचित् । राधां गृहीत्वा गच्छन्तं तां विहाय च कुत्रचित् ॥ 13 विप्रपत्नीदत्तमन्नं भुक्तवन्तं च कुत्रचित् । भुक्तवन्तं तालफलं बालकै: सह कुत्रचित् ॥ 14 वस्त्रं गोपालिकानां च हरन्तं कुत्रचिन्मुदा । गवां गणं व्याहरन्तं कुत्रचिद्बालकै: सह ॥ 15 श्रीकृष्णस्तोत्रम् 153 कालीयमूधिन्{ पादाब्जं दत्तवन्तं च कुत्रचित् । विनोदमुरलीशब्दं कुर्वन्तं कुत्रचिन्मुदा । गायन्तं रम्यसंगीतं वन्दे तं बालकै: सह ॥ 16 (ब्रह्मवैवर्तत:) —*— गन्धर्वकृतं श्रीकृष्णस्तोत्रम् वन्दे नवघनश्यामं पीतकौशेयवाससम् । सानन्दं सुन्दरं शुद्धं श्रीकृष्णं प्रकृते: परम् ॥ 1 राधेशं राधिकाप्राणवल्लभं बल्लवीसुतम् । राधासेवितपादाब्जं राधावक्ष:स्थल“स्थतम् ॥ 2 राधानुगं राधिकेष्टं राधापहृतमानसम् । राधाधारं भवाधारं सर्वाधारं नमामि तम् ॥ 3 राधाहृत्प-मध्ये च वसन्तं सन्ततं शुभम् । राधासहचरं शश्वद्राधाज्ञापरिपालकम् ॥ 4 ध्यायन्ते योगिनो योगात् सिद्धा: सिद्धेश्वराश्च यम् । तं ध्यायेत्सततं शुद्धं भगवन्तं सनातनम् ॥ 5 सेवन्ते सततं सन्तो ब्रह्मेशशेषसंज्ञका: । सेवन्ते निर्गुणं ब्रह्म भगवन्तं सनातनम् ॥ 6 निर्लिप्तं च निरीहं च परमात्मानमीश्वरम् । नित्यं सत्यं च परमं भगवन्तं सनातनम् ॥ 7 श्रीविष्णुस्तुतिमञ्जरी–3 यं सृष्टेरादिभूतं च सर्वबीजं परात्परम् । योगिनस्तं प्रपङ्क्षन्ते भगवन्तं सनातनम् ॥ 8 बीजं नानावताराणां सर्वकारणकारणम् । वेदवेङ्क्षं वेदबीजं वेदकारणकारणम् । योगिनस्तं प्रपङ्क्षन्ते भगवन्तं सनातनम् ॥ 9 —*— श्रीकृष्णाष्टकम् वसुदेवसुतं देवं कंसचाणूरमर्दनम् । देवकीपरमानन्दं कृष्णं वन्दे जगङ्क्षुरुम् ॥ 1 अतसीपुष्पसङ्काशं हारनूपुरशोभितम् । रत्नकङ्कणकेयूरं कृष्णं वन्दे जगङ्क्षुरुम् ॥ 2 मन्दारगन्धसंयुक्तं चारुहासं चतुर्भुजम् । बर्हि पिच्छावचूडाङ्गं कृष्णं जगङ्क्षुरुम् ॥ 3 कुटिलालकसंयुक्तं पूर्णचन्द्रनिभाननम् । विलसत्कुण्डलधरं कृष्णं वन्दे जगङ्क्षुरुम् ॥ 4 उत्फुल्लप-पत्राक्षं नीलजीमूतसन्निभम् । यादवानां शिरोरत्नं कृष्णं वन्दे जगङ्क्षुरुम् ॥ 5 रु“क्‍मणीकेलिसंयुक्तं पीताम्बरसुशोभितम् । अवाप्ततुलसीगन्धं कृष्णं वन्दे जगङ्क्षुरुम् ॥ 6 गोपिकानां कुचद्वन्द्वकुङ्कुमा<ङ्कतवक्षसम् । श्रीनिकेतं महेष्वासं कृष्णं वन्दे जगङ्क्षुरुम् ॥ 7 श्रीवत्साङ्कं महोरस्कं वनमालाविराजितम् । शङ्खचक्रधरं देवं कृष्णं वन्दे जगङ्क्षुरुम् ॥ 8 (श्री नारदपङ्क्षारात्रे) कृष्णाष्टकम् 155 कृष्णाष्टकमिदं पुण्यं प्रातरुत्थाय य: पठेत् । कोटिजन्मकृतं पापं स्मरणेन विनश्यति ॥ 9 —*— श्री शङ्करभगवत्पादकृतम् कृष्णाष्टकम् श्रियाश्लिष्टो विष्णु: “स्थरचरगुरुर्वेदविषयो धियां साक्षी शुद्धो हरिरसुरहन्ताऽब्जनयन: । गदी शङ्खी चक्री विमलवनमाली “स्थररुचि: शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषय: ॥ 1 यत: सर्वं जातं वियदनिलमुख्यं जगदिदं “स्थतौ नि:शेषं योऽवति निजसुखांशेन मधुहा । लये सर्वं स्व“स्मन् हरति कलया यस्तु स विभु: शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषय: ॥ 2 असूनायम्यादौ यमनियममुख्यै: सुकरुणै: निरुध्येदं चित्तं हृदि विलयमानीय सकलम् । यमीर्ं पश्य“न्त प्रवरमतयो मायिनमसौ शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषय: ॥ 3 पृथिव्यां तिष्ठन्यो यमयति महीं वेद न धरा यमित्यादौ वेदो वदति जगतामीशममलम् । नियन्तारं ध्येयं मुनिसुरनृणां मोक्षदमसौ शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषय: ॥ 4 महेन्द्रादिदे{वो जयति दितिजान्यस्य बलतो न कस्य स्वातन्त्र्यं क्वचिदपि कृतौ यत्कृतिमृते । 156 श्रीविष्णुस्तुतिमञ्जरी–3 बलारार्तर्गर्वं परिहरति योऽसौ विजयिन: शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषय: ॥ 5 विना यस्य ध्यानं व्रजति पशुतां सूकरमुखां विना यस्य ज्ञानं जन्िामृतिभयं याति जनता । विना यस्य स्मृत्या कृमिशतजनिं याति स विभु: शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषय: ॥ 6 नरातङ्कोत्तङ्क: शरणशरणो भ्रा“न्तहरणो घनश्यामो वामो व्रजशिशुवयस्योऽर्जुनसख: । स्वयंभूर्भूतानां जनक उचिताचारसुखद: शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषय: ॥ 7 यदा धर्मग्लानिर्भवति जगतां क्षोभकरणी तदा लोकस्वामी प्रकटितवपु: सेतुधृगज: । सतां धाता स्वच्छो निगमगुणगीतो व्रजपति: शरण्यो लोकेशो मम भवतु कृष्णोऽक्षिविषय: ॥ 8 इति हरिरखिलात्माऽऽराधित: शङ्करेण श्रुतिविशदगुणोऽसौ मातृमोक्षार्थमाङ्क्ष: । यतिवरनिकटे श्रीयुक्त आविर्बभूव स्वगुणवृत उदार: शङ्खचक्राब्ज हस्त: ॥ 9 —*— श्रीकृष्णाष्टकम् भजे व्रजैकमण्डनं समस्तपापखण्डनं स्वभक्तचित्तरञ्जनं सदैव नन्दनन्दनम् । श्रीकृष्णाष्टकम् 157 सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं ह्यनङ्गरङ्गसागरं नमामि कृष्णसागरम् ॥ 1 मनोजगर्वमोचनं विशाललोललेचनं विधूतगोपशोचनं नमामि प-लोचनम् । करारविन्दभूधरं “स्मतावलोकसुन्दरं महेन्द्रमानदारणं नमामि कृष्णवारणम् ॥ 2 कदम्बसूनुकुण्डलं सुचारुगण्डमण्डलं व्रजाङ्गनैकवल्लभं नमामि कृष्णदुर्लभम् । यशोदया समोदया सगोपया सनन्दया युतं सुखैकदायकं नमामि गोपनायकम् ॥ 3 सदैव पादपङ्कजं मदीयमानसे निजं दधानमुत्तमालकं नमामि नन्दबालकम् । समस्तदोषशोषणं समस्तलोकपोषणं समस्तगोपमानसं नमामि कृष्णलालसम् ॥ 4 भुवो भरावतारकं भवा“ब्धकर्णधारकं यशोमतीकिशोरकं नमामि दुग्धचोरकम् । दृगन्तकान्तभङ्गनिं सदासदालसङ्गनिं दिने दिने नवं नवं नमामि नन्दसंभवम् ॥ 5 गुणाकरं सुखाकरं कृपाकरं कृपावरं सुरद्विषन्निकन्दनं नमामि गोपनन्दनम् । नवीनगोपनागरं नवीनकेलिलम्पटं नमामि मेघसुन्दरं तडित्प्रभालसत्पटम् ॥ 6 158 श्रीविष्णुस्तुतिमञ्जरी–3 समस्तगोपनन्दनं हृदम्बुजैकमोहनं नमामि कुञ्जमध्यगं प्रसन्नभानुशोभनम् । निकामकामदायकं दृगन्तचारुसायकं रसालवेणुगायकं नमामि कुञ्जनायकम् ॥ 7 विदग्धगोपिकामनोमनोज्ञतल्पशायिनं नमामि कुञ्जकानने प्रवृद्धव<…पायिनम् । यदा तदा यथा तथा तथैव कृष्णसत्कथा मया सदैव गीयतां तथा कृपा विधीयताम् ॥ 8 प्रमाण्िाकाष्टकद्वयं जपत्यधीत्य य: पुमात् भवेत्स नन्दनन्दने भवे भवे सुभ<क्तमान् ॥ 9 (श्रीमच्छङ्कराचार्यविरचितं इदमिति केचित्) —*— ब्रह्मानन्दविरचितम् श्रीकृष्णाष्टकम् चतुर्मुखादिसंस्तुतं समस्तसात्वतानुतम् । हलायुधादिसंयुतं नमामि राधिकाधिपम् ॥ 1 बकादिदैत्यकालकं सगोपगोपिपालकम् । मनोहरासितालकं नमामि राधिकाधिपम् ॥ 2 सुरेन्द्रगर्वभञ्जनं विरिंचिमोहभञ्जनम् । व्रजाङ्गनानुरञ्जनं नमामि राधिकाधिपम् ॥ 3 मयूरपिच्छमण्डनं गजेन्द्रदन्तखण्डनम् । नृशंसकंसदण्डनं नमामि राधिकाधिपम् ॥ 4 श्रीकृष्णाश्रयस्तोत्रम् प्रदत्तविप्रदारकं सुदामधामकारकम् । सुरद्रुमापहारकं नमामि राधिकाधिपम् ॥ 5 धनञ्जयाजयावहं महाचमूक्षयावहम् । पितामहव्यथापहं नमामि राधिकाधिपम् ॥ 6 मुनीन्द्रशापकारणं यदुप्रजापहारिणम् । धराभरावतारणं नमामि राधिकाधिपम् ॥ 7 सुवृक्षमूलशायिनं मृगारिमोक्षदायिनम् । स्वकीयधाममायिनं नमामि राधिकाधिपम् ॥ 8 इदं समाहितो हितं वराष्टकं सदा मुदा । जपञ्जनो जनुर्जरादितो द्रुतं प्रमुच्यते ॥ 9 —*— श्रीवल्लभाचार्यकृतं श्रीकृष्णाश्रयस्तोत्रम् सर्वमार्गेषु नष्टेषु कलौ च खलधर्मिणि । पाषण्डप्रचुरे लोके कृष्ण एव गतिर्मम ॥ 1 म्लेच्छाक्रान्तेषु देशेषु पापैकनिलयेषु च । सत्पीडाव्यग्रलोकेषु कृष्ण एव गतिर्मम ॥ 2 गङ्गादितीर्थवर्येषु दुष्टैरेवावृते“ष्वह । त्िारोहिताधिदेवेषु कृष्ण एव गतिर्मम ॥ 3 अहङ्कारविमूढेषु सत्सु पापानुवर्तिषु । लाभपूजार्थयत्नेषु कृष्ण एव गतिर्मम ॥ 4 160 श्रीविष्णुस्तुतिमञ्जरी–3 अपरिज्ञाननष्टेषु मन्त्रेष्वव्रतयोगिषु । तिरोहितार्थदेवेषु कृष्ण एव गतिर्मम ॥ 5 नानाकार्यविनष्टेषु सर्वकर्मव्रतादिषु । पाषण्डैकप्रयत्नेषु कृष्ण एव गतिर्मम ॥ 6 अजामिलादिदोषाणां नाशकोऽनुभवे “स्थत: । ज्ञापिताखिलमाहात्म्य: कृष्ण एव गतिर्मम ॥ 7 प्राकृता: सकला देवा गणितानन्दकं बृहत् । पूर्णानन्दो हरिस्तस्मात्कृष्ण एव गतिर्मम ॥ 8 विवेकधैर्यभक्‍त्यादिरहितस्य विशेषत: । पापसक्तस्य दीनस्य कृष्ण एव गतिर्मम ॥ 9 सर्वसामथ्र्यसहित: सर्वत्रैवाखिलार्थकृत् । शरणस्थसमुद्धारं कृष्णं विज्ञापयाम्यहम् ॥ 10 कृष्णाश्रयमिदं स्तोत्रं य: पठेत्कृष्णसन्निधौ । तस्याश्रयो भवेत् कृष्ण इति श्रीवल्लभोऽब्रवीत् ॥ 11 —*— रघुनाथकृतम् श्रीकृष्णचन्द्राष्टकम् महानीलमेघातिभव्यं सुहासं शिवब्रह्मदेवादिभि: संस्तुतं च । रमाम“न्दरं देवनन्दापदाहं भजे राधिकावल्लभंं कृष्णचन्द्रम् ॥ 1 रसं वेदवेदान्तवेङ्क्षं दुरापं सुगम्यं तदीयादिभिर्दानवघन्म् । चलत्कुण्डलं सोमवंशप्रदीपं भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ 2 यशोदादिसंलालितं पूर्णकामं दृशो रञ्जनं प्राकृतस्थस्वरूपम् । श्रीकृष्णचन्द्राष्टकम् दिनान्ते समायान्तमेकान्तभक्तैर्भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ 3 कृपादृष्टिसंपातसिक्तस्वकुञ्जं तदन्त: “स्थतस्वीयसम्यग्दशादम् । पुनस्तत्र तै: सत्कृतैकान्तलीलं भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ 4 गृहे गोपिकाभिधृ{ते चौर्यकाले तदक्ष्णोश्च निक्षिप्य दुग्धं चलन्तम् । तदा तद्वियोगादिसंपत्तिकारं भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ 5 चलत्कौस्तुभव्याप्तवक्ष:प्रदेशं महावैजयन्तीलसत्पादयुग्मम् । सुकस्तूरिकादीप्तभालप्रदेशं भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ 6 गवां दोहने दृष्टराधामुखाब्जं तदानीं च तन्मेलनव्यग्रचित्तम् । समुत्पन्नतन्मानसैकान्तभावं भजे राधिकावल्लभं कृष्णचन्द्रम् ॥ 7 अद: कृष्णचन्द्राष्टकं प्रेमयुक्त: पठन्कृष्णसान्निध्यमापनोति नित्यम् । कलौ य: स संसार दु:खातिरिक्तं प्रयात्येव विष्णो: पदं निर्भयं तत् ॥ 8 —*— श्री केवलरामप्रणीतम् श्रीकृष्णचन्द्राष्टकम् वनभुवि विहरन्तौ तच्छविं वर्णयन्तौ सुहृदमनुसरन्तौ दुर्हृदं सूदयन्तौ । उपयमुनमजन्तौ वेणुनादं सृजन्तौ भज हृदय हसन्तौ रामकृष्णौ लसन्तौ ॥ 1 कलयसि भवीरितिं नैव चेद्भूरिभूतिं यमकृतनिगृहीतिं तर्हि कृत्वा विनीतिम् । जहिहि मुहुरनीतिं जायमानप्रतीतिं कुरु मधुरिपुगीतिं रे मनो मान्यगीतिम् ॥ 2 162 श्रीविष्णुस्तुतिमञ्जरी–3 द्विपपरिवृढदन्तं य: समुत्पाट्य सान्तं सदसि परिभवन्तं लीलया हन्त सन्तम् । स्वजनमसुखयन्तं कंसमाराद्भ्रमन्तं सकलहृदि वसन्तं चिन्तयामि प्रभुं तम् ॥ 3 करधृतनवनीत: स्तेयतस्तस्य भीत: पशुपगणपरीत: श्रीयशोदागृहीत: । निखिलनिगमगीत: कालमायाङ्क्षभीत: कनकसदुपवीत: श्रीशुकादिप्रतीत: ॥ 4 सकलजननियन्ता गोसमूहानुगन्ता व्रजविलसदनन्ताभीरुगेहेषु रन्ता । असुरनिकरहन्ता शक्रयागावमन्ता जयति विजयियन्ता वेदमार्गाभिमन्ता ॥ 5 सुकृतिविहितसेवो निर्जितानेकदेवो भवविधिकृतसेव: प्रीणिताशेषदेव: । स्म नयति वसुदेवो गोकुलं यं मुदे वो भवतु स यदुदेव: सर्वदा वासुदेव: ॥ 6 करकजधृतशैले प्रोल्लसत्पीतचैले रुचिरनवघनाभे शोभने प-नाभे । विकचकुसुमपुञ्जे शोभमाने निकुञ्जे “स्थतवति कुरु चेत: प्रीतिमन्यत्र नेत: ॥ 7 विषयविरचिताशे प्राप्तसंसारपाशेऽ नवगतनिजरूपे सृष्टकर्मण्यपूपे । सुकृतकृतिविहीने श्रीहरे भ<क्तहीने मयि कृतय ! समन्तौ केवले दीनजन्तौ ॥ 8 —*— श्रीकृष्णलहरीस्तोत्रम् वासुदेवानन्दसरस्वतीकृतम् श्रीकृष्णलहरीस्तोत्रम् कदा वृन्दारण्ये विपुलयमुनातीरपुलिने चरन्तं गोविन्दं हलधरसुदामादिसहितम् । अहो कृष्ण स्वामिन् मधुरमुरलीमोहन विभो प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ 1 कदा कालिन्दीयैर्हरिचरणमुद्रा<ङ्कततटै: स्मरन्गोपीनाथं कमलनयनं स“स्मतमुखम् । अहो पूर्णानन्दाम्बुजवदन भक्तैकललन प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ 2 कदाचित्खेलन्तं व्रजपरिसरे गोपतनयै: कुतश्चित्संप्राप्तं किमपि लसितं गोपललनम् । अये राधे किं वा हरसि रसिके कङ्क्षाुकयुगं प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ 3 कदाचिङ्क्षोपीनां हसितचकितस्निग्धनयनं “स्थतं गोपीवृन्दे नटमिव नटन्तं सुललितम् । सुराधीशै: सर्वै: स्तुतपदमिदं श्रीहरिमिति प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ 4 कदाचित्सच्छायाश्रितमभिमहान्तं यदुपतिं समाधिस्वच्छायांचलइव विलोलैकमकरम् । अये भक्तोदाराम्बुजवदन नन्दस्य तनय प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ 5 164 श्रीविष्णुस्तुतिमञ्जरी–3 कदाचित्कालिन्ङ्क्षास्तटतरुकदम्बे “स्थतममुं स्मयन्तं साकूतं हृतवसनगोपीसुतपदम् । अहो शक्रानन्दाम्बुजवदन गोवर्धनधर प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ 6 कदाचित्कान्तारे विजयसखमिष्टं नृपसुतं वदन्तं पार्थेति नृपसुत सखे बन्धुरिति च । भ्रमन्तं विश्रान्तं श्रितमुरलिमास्यं हरिममी प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ 7 कदा द्रक्ष्ये पूर्णं पुरुषममलं पङ्कजदृशं अहो विष्णो योगिन् रसिकमुरलीमोहन विभो । दयां कतु| दीने परमकरुणाब्धे समुचितं प्रसीदेति क्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ 8 —*— श्रीरूपगोस्वामिविरचितं कुञ्जविहार्यष्टकम् । इन्द्रनीलमणिमञ्जुलवर्ण: फुल्लनीपकुसुमाङ्क्षिातकर्ण: । कृष्णलाभिरकृशोरसिहारी सुन्दरो जयति कुञ्जविहारी ॥ 1 राधिकावदनचन्द्रचकोर: सर्ववल्लववधूधृतिचौर: । चर्चरीचतुरताङ्क्षिातचारी चारतो जयति कुञ्जविहारी ॥ 2 सर्वत: प्रथितकैलिकपर्वध्वंसनेन हतवासवगर्व: । गोष्ठरक्षणकृते गिरिधारी लीलया जयति कुञ्जविहारी ॥ 3 रासमण्डलविभूषितवंशीविभ्रमेण मदनोत्सवशंसी । स्तूयमानचरित: शुकशारी श्रेणिभिर्जयति कुञ्जविहारी ॥ 4 कृष्णद्वादशमञ्जरी शातकुम्भरुचिहारिदुकूल: केकिचन्द्रकविराजितचूल: । नव्ययौवनलसद्व्र जनारीरञ्जनो जयति कुञ्जविहारी ॥ 5 स्थासकीकृत सुगन्धिपटीर: स्वर्णकाङ्क्षिा परिशोभिकटीर: । राधिकोन्नतपयोधरवारीकुञ्जरो जयति कुञ्जविहारी ॥ 6 गौरधातुतिलकोज्ज्वलभाल: केलिचङ्क्षालितचम्पकमाल: । अद्रिकन्दरगृहेष्वभिसारी सुभ्रुवां जयति कुञ्जविहारी ॥ 7 विभ्रमोच्चलदृगङ्क्षालनृत्यक्षिप्तगोपललनाखिलकृत्य: । प्रेममत्तवृषभानुकुमारीनागरो जयति कुञ्जविहारी ॥ 8 अष्टकं मधुरकुञ्जविहारिक्रीडया पठति य: किल हारि । स प्रयाति विलसत्परभागं तस्य पादकमलार्चनरागम् ॥ 9 —*— श्रीधरवेङ्कटेशार्यकृता कृष्णद्वादशमञ्जरी दुराशान्धोऽमुष्मिन् विषयविसरावर्तजठरे तृणच्छन्ने कूपे तृणकबळलुब्ध: पशुरिव । पतित्वा खिङ्क्षेऽसावगतिरित उद्धृत्य कलये: कदा मां कृष्ण त्वत्पदकमललाभेन सुखितम् ॥ 1 कथङ्क्षिाङ्क्षच्चित्ते कमलभवकामान्तकमुखा: वहन्तो मज्जन्ति स्वयमनवधौ हर्षजलधौ । क्व तह्दिव्यश्रीमच्चरणकमलं कृष्ण भवत: क्व चाहं तत्रेहा मम शुन इवाखण्डलपदे ॥ 2 166 श्रीविष्णुस्तुतिमञ्जरी–3 दुरापस्त्वं कृष्ण स्मरहरमुखानां तदपि ते क्षति: का कारुण्यादगतिरिति मां लालयसि चेत् । प्रपश्यन् रथ्यायां शिशुमगतिमुह्दामरुदितं न सम्राडप्यङ्के दधदुरुदयस्सान्त्वयति किम् ॥ 3 प्रतिश्वासं नेतुं प्रयतनधुरीण: पितृपति: विपत्तीनां व्यक्‍तं विहरणमिदं तु प्रतिपदम् । तथा हेयव्यूहा तनुरियमिहाथाप्यभिरमे हतात्मा कृष्णैतां कुमतिमपहन्या मम कदा ॥ 4 विधीशाराध्यस्त्वं प्रणयविनयाभ्यां भजसि यान् पि्रयस्ते यत्सेवी विमत इतरस्तेषु तृणधी: । किमन्यत्सर्वाऽपि त्वदनभिमतैव स्थितिरहो दुरात्मैवं ते स्यां यदुवर दयार्ह: कथमहम् ॥ 5 विनिन्ङ्क्षत्वे तुल्याधिकविरहिता ये खलु खला: तथाभूतं कृत्यं यदपि सह तैरेव वसति: । तदेवानुष्ठेयं मम भवति नेहास्त्यरुचिर प्यहो धिङ्क्षां कुर्वे किमिव न दया कृष्ण मयि ते ॥ 6 त्वदाख्याभिख्यानत्वदमलगुणास्वादनभवत् सपर्याङ्क्षासक्‍ता जगति कति वाऽऽनन्दजलधौ । न खेलन्त्येवं दुव्र्यसनहुतभुग्गर्भपतित स्त्वहं सीदाम्येको यदुवर दयेथा मम कदा ॥ 7 कदा वा निहे{तून्मिषितकरुणालित्िच्तभवत् कटाक्षालम्बेन व्यसनगहनान्निर्गत इत: । हताशेषग्लानिन्यमृतरसनिष्यन्दशिशिरे सुखं पादाम्भोजे यदुवर कदाऽसानि विहरन् ॥ 8 श्रीकृष्णशरणाष्टकम् अनित्यत्वं जानन्नतिदृढमदर्प: सविनय: स्वके दोषेऽभिज्ञ: परजुषि तु मूढस्सकरुण: । सतां दास:शान्त: सममतिरजस्रं तव यथा भजेयं पादाब्जं यदुवर दयेथा मम कदा ॥ 9 कराळं दावाग्निं कबळितवता देव भवता परित्राता गोपा: परमकृपया किं न हि पुरा । मदीयान्तर्वैरिप्रकरदहनं किं कबळयन् दयासिन्धो गोपीदय्िात वद गोपायसि न माम् ॥ 10 न भीरारुह्यांसं नदति शमने नाप्युदयते जुगुप्सा देहस्याशुचिनिचयभावे स्फुटतरे । अपि व्रीळा नोदेत्यवमतिशते सत्यनुपदं क्व मे स्यात्त्वद्भक्‍ति: कथमिव कृपा कृष्ण मयि ते ॥ 11 बलीयस्यत्यन्तं मदघपटली तङ्क्षदुपते परित्रातुं नो मां प्रभवसि तथा नो दमयितुम् । अलाभादाती{नां इदमनुगुणानामदयिते कियह्दौस्थ्यं धिङ्क्षां त्वयि विमतमात्मद्रुहमिमम् ॥ 12 —*— श्रीकृष्णशरणाष्टकम् द्विदलीकृतदृक्‍स्वास्य: पन्नगीकृतपन्नग: । कृशीकृतकृशानुश्च श्रीकृष्ण: शरणं मम ॥ 1 फलीकृतफलाथी{ च कुसृतीकृतकौरव: । निर्वातीकृतवातारि: श्रीकृष्ण: शरणं मम ॥ 2 168 श्रीविष्णुस्तुतिमञ्जरी–3 कृताथी{कृतकुंतीज: प्रपूतीकृतपूतन: । कलंकीकृतकंसादि: श्रीकृष्ण: शरणं मम । 3 सुखीकृतसुदामा च शङ्करीकृतशङ्कर: । सिलीकृतसरिन्नाथ: श्रीकृष्ण: शरणं मम ॥ 4 छलीकृतबलिङ्क्षौर्यो निधनीकृतधेनुक: । कन्दपी{कृतकुब्जादि: श्रीकृष्ण: शरणं मम । 5 महेन्द्रीकृतमाहेय: शिथिलीकृतमैथिल: । आनन्दीकृतनन्दाङ्क्ष: श्रीकृष्ण: शरणं मम ॥ 6 वराकीकृतराकेशो विपक्षीकृतराक्षस: । संतोषीकृतसद्भक्त: श्रीकृष्ण: शरणं मम ॥ 7 जरीकृतजरासन्ध: कमलीकृतकार्मुक: । प्रभ्रष्टीकृतभीष्मादि: श्रीकृष्ण: शरणं मम ॥ 8 श्रीकृष्ण: शरणं ममाष्टकमिदं प्रोत्थाय य: संपठेत् स श्रीगोकुलनायकस्य पदवीं संयाति भूमीतले । पश्यत्येव निरन्तरं तरणिजातीरस्थकेलिं प्रभो: सम्प्रापनोति तदीयतां प्रतिदिनं गोपीशतैरावृताम् ॥ 9 —*— श्रीकृष्णशरणाष्टकम् । सर्वसाधनहीनस्य पराधीनस्य सर्वत: । पापपीनस्य दीनस्य श्रीकृष्ण: शरणं मम ॥ 1 संसारसुखसंप्राप्तिसन्मुखस्य विशेषत: । बहिर्मुखस्य सततं श्रीकृष्ण: शरणं मम ॥ 2 श्रीकृष्णस्तवराज: सदा विषयकामस्य देहारामस्य सर्वथा । दुष्टस्वभाववामस्य श्रीकृष्ण: शरणं मम ॥ 3 संसारसर्पदष्टस्य धर्मभ्रष्टस्य दुर्मते: । लौकिकप्राप्तिकष्टस्य श्रीकृष्ण: शरणं मम ॥ 4 विस्मृतस्वीयधर्मस्य कर्ममोहितचेतस: । स्वरूपज्ञानशून्यस्य श्रीकृष्ण: शरणं मम ॥ 5 संसारसिन्धुमग्नस्य भग्नभावस्य दुष्कृते: । दुर्भावलग्न मनस: श्रीकृष्ण: शरणं मम ॥ 6 विवेकधैर्यभक्‍त्यादिरहितस्य निरन्तरम् । विरुद्धकरणासक्ते: श्रीकृष्ण: शरणं मम ॥ 7 एतदष्टकपाठेन ह्येतदुक्तार्थभावनात् । निजाचार्यपदाम्भोजसेवकोऽदैन्यमापनुयात् ॥ 8 —*— नारदकृत: श्रीकृष्णस्तवराज: प्रसीद भगवन्मह्यमज्ञानात्कुण्ठितात्मने । तवाङ्घ्रिपङ्कजरजोरागिणीं भ<क्तमुत्तमाम् ॥ 1 अज प्रसीद भगवन्नमितङ्क्षुतिपञ्जर । अप्रमेय प्रसीदास्मह्दु:खहन्पुरुषोत्तम ॥ 2 स्वसंवेङ्क्ष प्रसीदास्मदानन्दात्मन्ननामय । अचिन्त्यसार विश्वात्मन्प्रसीद परमेश्वर ॥ 3 170 श्रीविष्णुस्तुतिमञ्जरी–3 प्रसीद तुङ्ग तुङ्गानां प्रसीद शिव शोभन । प्रसीद गुणगम्भीर गम्भीराणां महाङ्क्षुते ॥ 4 प्रसीद व्यक्त विस्तीर्ण विस्तीर्णानामगोचर । प्रसीदार्द्रार्द्रजातीनां प्रसीदान्तान्तदायिनाम् ॥ 5 गुरोर्गरीय: सर्वेश प्रसीदानन्त देहिनाम् । जय माधव मायात्मन् जय शाश्वत शङ्खभृत् ॥ 6 जय शङ्खधर श्रीमन् जय नन्दकनन्दन । जय चक्रगदापाणे जय देव जनार्दन ॥ 7 जय रत्नवराबद्धकिरीटाक्रान्तमस्तक । जय पक्षिपतिच्छायानिरुद्धार्ककरारुण ॥ 8 नमस्ते नरकाराते नमस्ते मधुसूदन । नमस्ते ललितापाङ्ग नमस्ते नरकान्तक ॥ 9 नम: पापहरेशान नम: सर्वभयापह । नम: संभूतसर्वात्मन्नम: संभृतकौस्तुम ॥ 10 नमस्ते नयनातीत नमस्ते भयहारक । नमो विभिन्नवेषाय नम: श्रुतिपथातिग ॥ 11 नमस्त्रिमूर्तिभेदेन सर्ग“स्थत्यन्तहेतवे । विष्णवे त्रिदशारातिजिष्णवे परमात्मने ॥ 12 चक्रभिन्नारिचक्राय चकि्रणे चक्रवल्लभ । विश्वाय विश्ववन्ङ्क्षाय विश्वभूतानुवर्तिने ॥ 13 नमोऽस्तु योगिध्येयात्मन्नमोऽस्त्वध्यात्मरूपिणे । भ<क्तप्रदाय भक्तानां नमस्ते भ<क्तदायिने । 14 श्रीकृष्णस्तवराज: पूजनं हवनं चेज्या ध्यानं पश्चान्नम“स्क्रया । देवेश कर्म सर्वं मे भवेदाराधनं तव ॥ 15 इति हवनजपार्चाभेदतो विष्णुपूजानियतहृदयकर्मा यस्तु मन्त्री चिराय । स खलु सकलकामान् प्राप्य कृष्णान्तरात्मा जननमृतिविमुक्तोऽप्युत्तमां भ<क्तमेति ॥ 16 गोगोपगोपिकावीतं गोपालं गोषु गोप्रदम् । गोपैरीर्ं गोसहस्रैर्नौमि गोकुलनायकम् ॥ 17 प्रीणयेदनया स्तुत्या जगन्नाथं जगन्मयम् । धर्मार्थकाममोक्षाणामाप्तये पुरुषोत्तमम् ॥ 18 (श्रीनारदपङ्क्षारात्रे ज्ञानामृतसारे) —*— कृष्णदासविरचित: श्रीकृष्णस्तवराज: अनन्तकन्दर्पकलाविलासं किशोरचन्द्रं रसिकेन्द्रशेखरम् । श्यामं महासुन्दरतानिधानं श्रीकृष्णचन्द्रं शरणं गतोऽ“स्म ॥ 1 अनन्तविङ्क्षुह्दयुतिचारुपीतं कौशेयसंवीतनितम्बबिम्बम् । अनन्तमेघच्छविदिव्यमूर्ति श्रीकृष्णचन्द्रं शरणं गतोऽ“स्म ॥ 2 महेन्द्रचापच्छविपिच्छचूढं कस्तूरिकाचित्रकशोभिमालम् । मन्दादरोद्धूर्णविशालनेत्र श्रीकृष्णचन्द्रं शरणं गतोऽ“स्म ॥ 3 भ्राजिष्णुगल्लं मकरा<ङ्कतेन विचित्ररत्नोज्ज्वलकुण्डलेन । कोटीन्दुलावण्यमुखारविन्दं श्रीकृष्णचन्द्रं शरणं गतोऽ“स्म ॥ 4 172 श्रीविष्णुस्तुतिमञ्जरी–3 वृन्दाटवीमञ्जुलकुञ्जवाङ्क्षं श्रीराधया सार्धमुदारकेलिम् । आनन्दपुञ्जं ललितादिदृश्यं श्रीकृष्णचन्द्रं शरणं गतोऽ“स्म ॥ 5 महार्ह केयूरककङ्कणश्रीग्रैवेयहारावलिमुद्रिकाभि: । विभूषितं कि<ङ्कणिनूपुराभ्यां श्रीकृष्णचन्द्रं शरणं गतोऽ“स्म ॥ 6 विचित्ररत्नोज्ज्वलदिव्यवासाप्रगीतरामागुणरूपलीलम् । मुहुर्मुहु: प्रोदितरोमहर्षं श्रीकृष्णचन्द्रं शरणं गतोऽ“स्म ॥ 7 श्रीराधिकेयाधरसेवनेन माङ्क्षन्तमुच्चै रतिकेलिलोलम् । स्मरोन्मदान्धं रसिकेन्द्रमौलिं श्रीकृष्णचन्द्रं शरणं गतोऽ“स्म ॥ 8 अङ्के निधाय प्रणयेन राधां मुहुर्मुहुश्चु“म्बततन्मुखेन्दुम् । विचित्रवेषै: कृततद्विभूषणं श्रीकृष्णचन्द्रं गतोऽ“स्म ॥ 9 —*— श्रीकृष्णस्तुति: इन्दीवरदलश्याममि“न्दरानन्दकन्दलम् । वन्दारुजनमन्दारं वन्देऽहं यदुनन्दनम् ॥ 1 देव: पायादपायान्न: स्मरेन्दीवरलोचन: । संसारध्वान्तविध्वंसहंसकंसनिषूदन: ॥ 2 पान्तु वो जलदश्यामा: शाङ्ग{ज्याघातकर्कशा: । त्रैलोक्‍यमण्डपस्तम्भाश्चत्वारो हरिबाहव: ॥ 3 दर्पणार्पितमालोक्‍य मायास्त्रीरूपमात्मन: । आत्मन्येवानुरक्तो व: शिवं दिशतु केशव: ॥ 4 हृदयं कौस्तुभोद्भासि हरे: पुष्णातु व: श्रियम् । राधाप्रवेशरोधाय दत्तमुद्रमिव श्रिया ॥ 5 श्रीकृष्णस्तुति: 173 देहि मत्कन्दुकं राधे परिधाननिगूहितम् । इति विस्रंसयन्नीवीं तस्या: कृष्णो मुदेऽस्तु न: ॥ 6 चण्डचाणूरदोर्दण्डमण्डलीखण्डम“ण्डतम् । अव्याद्वो बालवेषस्य विष्णोर्गोपतनोर्वपु: ॥ 7 मीमांसार्णवसोमं लसदर्कं तर्कप-स्य । वेदान्तविपिनसिंहं वन्दे गोविन्दसाभिधं ब्रह्म ॥ 8 अवलोकितमनुमोदितमालिङ्गतिमङ्गनाभिरनुरागै: । अधिवृन्दावनकुञ्जं मरकतपुञ्जं नमस्याम: ॥ 9 मकरीविरचनभङ्गया राधाकुचकलशपीडनव्यसनी । ऋजुमपि रेखां लुम्पन्बल्लववेषो हरिर्जयति ॥ 10 कठिनतरदामवेष्टनलेखासन्देहदायिनो यस्य । राज“न्त वलिविभङ्गा: स पातु दामोदरो भवत: ॥ 11 खिन्नोऽसि मुङ्क्षा शैलं बिभृमो वयमिति वदत्सु शिथिलभुज: । भरभुग्नविनतबाहुषु गोपेषु हसन्हरिर्जयति ॥ 12 नीतं नवनवनीतं कियदिति पृष्टो यशोदया कृष्ण: । इयदिति गुरुजनसंसदि करधृतराधापयोधर: पातु । 13 राधामधुसूदनयोरनुदिनमुपचीयमानस्य । प्रणयतरोरिव कुसुमं मिथोऽवलोक“स्मतं पायात् ॥ 14 श्रुतिमपरे स्मृतिमपरे भारतमपरे भजन्तु भवभीता: । अहमिह नन्दं वन्दे यस्यालिन्दे परं ब्रह्म ॥ 15 तप्तं कैर्न तपोभि: फलितं तङ्क्षोपबालानाम् । लोचनयुगले यासामञ्जनमासीन्निरञ्जनं ब्रह्म ॥ 16 श्रीविष्णुस्तुतिमञ्जरी–3 मदमयमदमयदुरगं यमुनामवतीर्य वीर्यशाली य: । मम रतिममरतिरस्कृतिशमनपर: स कि्रयात्कृष्ण: ॥ 17 स्तनन्धयन्तं जननी मुखाब्जं विलोक्‍य मन्द“स्मतमुज्ज्वलाङ्गम् । स्पृशन्तमन्यं स्तनमङ्गुलीभिर्वन्दे यशोदाङ्कगतं मुकुन्दम् ॥ 18 भुजप्रभादण्ड इवोध्र्वगामी स पातु व: कंसरिपो: कृपाण: । य: पाङ्क्षाजन्यप्रतिबिम्बभङ्गया धाराम्भस: फेनमिव व्यन<क्त ॥ 19 विहाय पीयूषरसं मुनीश्वरा ममाङ्घ्रिराजीवरसं पिब“न्त किम् । इति स्वपादाम्बुजपानकौतुकी स गोपबाल: श्रियमातनोतु व: ॥ 20 विलिख्य सत्याकुचकुम्भसीमिन् पत्रावलिन्यासमिषेण राधाम् । लीलारविन्देन तया सरोषं पायाद्विट: कोऽप्यभिहन्यमान: ॥ 21 स पातु वो यस्य हतावशेषास्तत्तुल्यवर्णाञ्जनर“ञ्जतेषु । लावण्ययुक्तेष्वपि वित्रस“न्त दैत्या: स्वकान्तानयनोत्पलेषु ॥ 22 कुङ्क्षिाताधरपुटेन पूरयन्वंशिकां प्रचलदङ्गुलिक्रम: । मोहयन्निखिलवामलोचना: पातु कोऽपि नवनीरदच्छवि: ॥ 23 अतसीकुसुमोपमेयका“न्तर्यमुनातीरकदम्बमध्यवती{ । नवगोपवधूविनोदशाली वनमाली वितनोतु मङ्गलं व: ॥ 24 गायन्तीनां गोपसीम“न्तनीनां स्फीताकाङ्क्षामक्षिरोलम्बमालाम् । निश्चाङ्क्षाल्यामात्मवक्‍त्रारविन्दे कुर्वन्नव्याह्देवकीनन्दनो व: ॥ 25 पुञ्जीभूतं प्रेम गोपाङ्गनानां मूती{भूतं भागधेयं यदूनाम् । एकीभूतं गुप्तवित्तं श्रुतीनां श्यामीभूतं ब्रह्म मे संनिधत्ताम् ॥ 26 आनन्दमादधतमायतलोचनानां आनीलमावलितकन्धरमात्तवंशम् । श्रीकृष्णस्तुति: 175 आपादमामुकुटमाकलितामृतौघं आकारमाकलयताममुमान्तरं न: ॥ 27 त्वां पातु नीलनलिनीदलदामकान्ते: कृष्णस्य पाणिसरसीरुहकोशबन्ध: । राधाकपोलमकरीलिखनेषु योऽयंं कर्णावतंसकमलं विपुलीचकार ॥ 28 उत्फुल्लमानसरसीरुहचारुमध्य निर्यन्मधुव्रतभरङ्क्षुतिहारिणीभि: । राधाविलोचनकटाक्षपरम्पराभि: दृष्टो हरिस्तव सुखानि तनोतु कामम् ॥ 29 गोवर्धनोद्धरणहृष्टसमस्तगोपनानास्तुतिश्रवणलज्जितमानसस्य । स्मृत्वा वराहवपुरिन्दुकलाप्रकाशदंष्ट्रोद्धृतक्षिति हरेरवतु “स्मतं व: ॥ 30 अभिनवनवनीतप्रीतमाताम्रवेत्रं विकचनलिनलक्ष्मीस्पध्िा{ सानन्दवक्‍त्रम् । हृदयभवनमध्ये योगिभिध्र्यानगम्यं नवगगनतमालश्यामलं कंचिदीडे ॥ 31 अभिनवनवनीतस्निग्धमापीतदुग्धं दधिकणपरिदिग्धं मुग्धमङ्गं मुरारे: । दिशतु भुवनकृच्छ्रच्छेदितापिच्छगुच्छ च्छवि नवशिखिपिच्छाला“ञ्छतं वा“ञ्छतं व: ॥ 32 कनककलशस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मङ्क्षुतिं प्रतिबि“म्बताम् । असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरु“त्क्षपन् जयति जनितव्रीडाहासपि्रयाहसितो हरि: ॥ 33 176 श्रीविष्णुस्तुतिमञ्जरी–3 ललितगमना नार्यो राजन्मनोजनितान्तभा: सुरतिसदृशस्ता: सन्मुख्यो भवानपि तद्ब्रुवे । वनभुवमितो गेहादेको न गच्छतु मां विने त्यसकृदुदित: पुत्र: पित्रा जयत्यनघो हरि: ॥ 34 देव: पायात्पयसि विमले यामुने मज्जतीनां याचन्तीनामनुनयपदैर्वङ्क्षिातान्यंशुकानि । लज्जालोलैरलसवलितैरुन्मिषत्पङ्क्षाबाणै: गोपस्त्रीणां नयनकुसुमैरङ्क्षिात: केशवो न: ॥ 35 वृन्दारण्ये तपनतनयातीरवानीरकुञ्जे गुञ्जन्मञ्जुभ्रमरपटलीकाकलीकेलिभाजि । आभीराणां मधुरमुरलीनादसंमोहितानां मध्ये क्रीडन्नवतु नियतं नन्दगोपालबाल: ॥ 36 शिरश्छायां कृष्ण: क्षणमकृत राधाचरणयो: भुजाव<ल्लच्छायामियमपि तदीयप्रतिकृतौ । इति क्रीडाकोपे निभृतमुभयोरप्यनुनय प्रसादौ जीयास्तामपि गुरुसमक्षं “स्थतवतो: ॥ 37 अवेमव्यापाराकलनमतुरी स्पश{ मचिराद् अनुन्मीलत्तन्तु प्रकरघटनायासमसकृत् । विषीदत्पाङ्क्षााली विपदपनयैक प्रणयिन: पटानां निर्माणं पतगघतिकेतोरवतु व: ॥ 38 कपोले पत्रालीं पुलकिनि विधातुं व्यवसित: स्वयं श्रीराधाया: करकलितवर्तिर्मधुरिपु: । अभूद्वक्‍त्रेन्दौ यन्निहितनयन: क“म्पतभुज: तदेतत्सामर्थ्यं तदभिनवरूपस्य जयति ॥ 39 श्रीकृष्णस्तुति: 177 जयश्रीविन्यस्तैर्महित इव मन्दारकुसुमै: स्वयं सिन्दूरेण द्विपरणमुदा मुद्रित इव । भुजापीडक्रीडाहतकुवलयापीडकरिण: प्रकीर्णासृग्बिन्दुर्जयति भुजदण्डो मुरजित: ॥ 41 सुपर्ण: स्वर्णाद्रौ रचितमणिश्रृङ्गे जलधिजामु खाम्भोजे भृङ्गो निगमविलसत्पञ्जरशुक: । त्रिलोकीकस्तूरितिलककमनीयो व्रजवधूविहा री श्रीकृष्णो दिशतु भवतां शर्म सततम् ॥ 42 क्व यासि खलु चौरिके प्रमुषितं स्फुटं दृश्यते द्वितीयमिह मामकं वहसि कन्दुकं कङ्क्षाुके । त्यजेति नवगोपिकाकुचयुगं प्रमथ्नन्बलात् लसत्पुलकपञ्जरो जयति गोकुले केशव: ॥ 43 मेघैर्मेदुरमम्बरं वनभुव: श्यामास्तमालद्रुमै: नक्तं भीरुरयं त्वमेव तदिमं राधे गृहं प्रापय । इत्थं नन्दनिदेशतश्चलितयो: प्रत्यध्वकुञ्जद्रुमं राधामाधवयोर्जय“न्त यमुनाकूले रह:केलय: ॥ 44 कौन्तेयस्य सहायतां करुणया गत्वा विनीतात्मनो येनोल्लङ्क्षितसत्पथ: कुरुपतिश्चक्रे कृतान्तातिथि: । त्रैलोक्‍य“स्थतिसूत्रधारतिलको देव: सदा संपदे साधूनामसुराधिनाथमथन: स्ताह्देवकीनन्दन: ॥ 45 आताम्रे नयने स्फुरन्कुचभर: श्वासो न विश्राम्यसि स्वेदाम्भ:कणदन्तुरं तव मुखं हेतस्तु नो लक्ष्यते । धिक्को वेद मन: स्त्रिया इति गिरा रुष्टां पि्रयां भीषयन् तस्यास्तत्क्षणकातरेक्षणपरिस्पृष्टो हरि: पातु व: ॥ 46 178 श्रीविष्णुस्तुतिमञ्जरी–3 संसक्तानिव पातुमौपनिषदव्याहारमाध्वीरसा नुन्माष्टु| व्रजसुन्दरीकुचतटीपाटीररेणूनिव । उन्मीलन्मुरलीनिनादबहुलामोदोपसीदङ्क्षवी जिˆालीढमलीकवल्लवशिशो: पादाम्बुजं पातु व: ॥ 40 कृष्णो गोरसचौर्यमम्ब कुरुते किं कृष्ण मात: सुरा पानं न प्रकरोमि राम किमिदं नाहं परस्त्रीरत: । किं गोविन्द वदत्यसौ हलधरो मिथ्येति तां व्याहरन् गोपीगोपकदम्बकं विहसयन्मुग्धो मुकुन्दोऽवतु ॥ 41 मातस्तर्णकरक्षणाय यमुनाकच्छं न गच्छाम्यहं कस्माद्वत्स पिनष्टि पीवरकुचद्वन्द्वेन गोपीजन: । भ्रूसंज्ञाविनिवारितोऽपि बहुशो जल्पन्यशोदाग्रतो गोपीपाणिसरोजमुद्रितमुखो गोपीपति: पातु व: ॥ 42 कासि त्वं वद चौर्यकारिणि कुत: कस्त्वं पुरो यामिक: किं ब्रूषे मुषितौ सुवर्णकलशौ भूपस्य केन त्वया । कुत्र स्त: प्रकटौ तवाङ्क्षालतटे कुत्रेति तत्पश्यतां इत्युक्ते धृतवल्लवीकुचयुगस्त्वां पातु पीताम्बर: ॥ 43 कृष्ण त्वं पठ किं पठामि ननु रे शास्त्रं किमु ज्ञायते तत्त्वं कस्य विभो: स कस्त्रिभुवनाधीशश्च तेनापि किम् । ज्ञानं भ<क्तरथो विर<क्तरनया किं मु<क्तरेवास्तु ते दध्यादीनि भजामि मातुरुदितं वाक्‍यं हरे: पातु व: ॥44 कृष्ण त्वं नवयौवनोऽसि चपला: प्रायेण गोपाङ्गना: कंसो भूपतिरब्जनालमृदुलग्रीवा वयं गोदुह: । तङ्क्षाचेऽञ्जलिना भवन्तमधुना वृन्दावनं मद्विना मा यासीरिति नन्दगोपवचसा नम्रो हरि:पातु व: ॥ 45 श्रीकृष्णस्तुति: 179 कस्त्वं कृष्णमवेहि मां किमिह ते मन्म“न्दराशङ्कया युक्तं तन्नवनीतभाजनपुटे न्यस्त: किमर्थं कर: । कतु| तत्र पिपीलिकापनयनं सुप्ता: किमुद्बोधिता बाला वत्सगतिं विवेक्तुम्िाति संजल्पन्हरि: पातु व: ॥ 46 स्वामी मुग्धतरो वनं घनमिदं बालाऽहमेकाकिनी क्षोणीमावृणुते तमालमलिनच्छाया तम:संहति: । तन्मे सुन्दर कृष्ण मुङ्क्षा सहसा वत्र्मेति गोप्या गिर: श्रुत्वा तां परिरभ्य मन्मथकलासक्तो हरि: पातु व: ॥ 47 मात: किं यदुनाथ देहि चषकं किं तेन पातुं पय: तन्नास्त्यङ्क्ष कदा“स्त तन्निशि निशा का वान्धकारोदये । आमील्याक्षियुगं निशाप्युपगता देहीति मातु: पुन: वक्षोजाम्बरकर्षणोङ्क्षतकर: कृष्ण: स पुष्णातु न: ॥ 48 अर्धोन्मीलितलोचनस्य पिबत: पर्याप्तमेकं स्तनं सङ्क्ष:प्रस्नुतदुग्धदिग्धमपरं हस्तेन संमार्जत: । मात्रा चाङ्गुलिलालितस्य चिबुके स्मेरायमाणे मुखे विष्णो: क्षीरकणाम्बुधामधवला दन्तङ्क्षुति: पातु व: ॥ 49 गच्छाम्यच्युत दश{नेन भवत: किं तृप्तिरुत्पङ्क्षते किं त्वेवं विजनस्थयोर्हतजन: संभावयत्यन्यथा । इत्यामन्त्रणभङ्गसिूचितवृथाप्रस्थानखेदालसां आश्लिष्यन्पुलकाङ्कुराङ्क्षिातवपुर्गोपीं हरि: पातु व: ॥ 50 रामो नाम बभूव हुं तदबला सीतेति हुं तौ पितु: वाचा पङ्क्षावटीवने निवसतस्तामाहरद्रावण: । कृष्णेनेति पुरातनीं निजकथामाकण्र्य मात्रेरितां सौमित्रे क्व धनुर्धनुर्धनुरिति प्रोक्ता गिर: पान्तु व: ॥ 51 180 श्रीविष्णुस्तुतिमञ्जरी–3 कोऽयं द्वारि हरि: प्रयाह्युपवनं शाखामृगस्यात्र किं कृष्णोऽहं दयिते बिभेमि सुतरां कृष्णादहं वानरात् । राधेऽहं मधुसूदनो व्रजलतां तामेव पुष्पा“न्वतां इत्थं निर्वचनीकृतो दयितया ह्रीणो हरि: पातु व: ॥ 52 पीठे पीठनिषण्णबालकगले तिष्ठन्सगोपालको यन्त्रान्त: “स्थतदुग्धभाण्डमवभिङ्क्षाच्छाङ्क्ष घण्टारवम् । वक्‍त्रोपान्तकृताञ्जलि: कृतशिर:कम्पं पिबन्य: पय: पायादागतगोपिकानयनयोर्गण्डूषफूत्कारकृत् ॥ 53 प-े त्वन्नयने स्मरामि सततं भावो भवत्कुन्तले नीले मुह्यति किं करोमि महितै: क्रीतोऽ“स्म ते विभ्रमै: । इत्युत्स्वपन्वचो निशम्य सरुषा निर्भ“त्र्सतो राधया कृष्णस्तत्परमेव तद्वयपदिशन्क्रीडाविट: पातु व: ॥ 54 दृष्टया केशव गोपरागहृतया किङ्क्षिान्न दृष्टं मया तेनात्र स्खलिता“स्म नाथ पतितां किं नाम नालम्बसे । एकस्त्वं विषमेषुखिन्नमनसां सर्वाबलानां गति: गोप्यैवं गदित: सलेशमवताङ्क्षोष्ठे हरिर्वश्चिरम् ॥ 55 केयं भाग्यवती तवोरसि मणी ब्रूषेऽग्रवर्णं विना कृत्वास्या: प्रथमं विना क्व सहजो वर्णो मणेस्तादृश: । स्त्रीरूपं कथमस्य लिङ्गनियमात्पृच्छामि वध्वाकृतिं मुग्धे त्वत्प्रतिबिम्बमित्यपलपन् राधां हरि: पातु व: ॥56 यां दृष्ट्वा यमुनापिपासुरनिशं व्यूहो गवां गाहते विङ्क्षुत्त्वानिति नीलकण्ठनिवहो यां द्रष्टुमुत्कण्ठते । उत्तंसाय तमालपल्लवमिति “च्छन्द“न्त यां गोपिका: का“न्तं कालियशासनस्य वपुष: सा पावनी पातु व: ॥ 57 श्रीकृष्णस्तुति: 181 श्रीमङ्क्षोपवधूस्वयंग्रहपरिष्वङ्गेषु तुङ्गस्तन व्यामर्दाङ्क्षलितेऽपि चन्दनरजस्यङ्गे वहन्सौरभम् । कश्चिज्जागरजातरागनयनद्वन्द्व: प्रभाते श्रियं बिभ्रत्कामपि वेणुनादरसिको जाराग्रणी: पातु व: ॥ 58 कण्ठालिङ्गनमङ्गलं घनकुचाभोगोपभोगोत्सवं श्रोणीसङ्गमसौभगं च सततं मत्प्रेयसीनां पुर: । प्राप्तं कोऽयमितीष्र्ययेव यमुनाकूले बलाङ्क्ष: स्वयं गोपीनामहरह्दुकूलनिचयं कृष्ण: स पुष्णातु न: ॥ 59 कृष्णेनाम्ब गतेन रन्तुमसकृन्मृद्भक्षिता स्वेच्छया सत्यं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् । व्यादेहीति विकासिते च वदने दृष्ट्वा समस्तं जगत् माता यस्य जगाम विस्मयपदं पायात्स व: श्रीपति: ॥ 60 अम्ब श्राम्यसि तिष्ठ गोरसमहं मथ्नामि मन्थानकं प्रालम्ब्य “स्थतमीश्वरं सरभसं दीनाननो वासुकि: । सासूयं कमलालया सुरगण: सानन्दमुङ्क्षद्भयं राहु: प्रैक्षत यं स वोऽस्तु शिवदो गोपालबालो हरि: ॥ 61 कालिन्ङ्क्षा: पुलिनेषु केलिकुपितामुत्सृज्य रासे रसं गच्छन्तीमनुगच्छतोऽश्रुकलुषां कंसद्विषो राधिकाम् । तत्पादप्रतिमानिवेशितपदस्योद्भूतरोमोङ्क्षते: अक्षुण्णोऽनुनय: प्रसन्नदयितादृष्टस्य पुष्णातु व: ॥ 62 कंसं ध्वंसयते मुरं तिरयते हंसं तथा हिंसते बाणं क्षीणयते बकं लघयते पौण्ड्रं तथा लुम्पते । भौमं क्षामयते बलाद्बलभिदो दर्पं पराकुर्वते क्लिष्टं शिष्टगणं प्रणम्रमवते कृष्णाय तुभ्यं नम: ॥ 63 182 श्रीविष्णुस्तुतिमञ्जरी–3 रासोल्लासभरेण विभ्रमभृतामाभीरवामभ्रुवां अभ्यर्णे परिरभ्य निर्भरमुर: प्रेमान्धया राधया । साधु त्वद्वदनं सुधामयमिति व्याहृत्य गीतस्तुतिव् याजादुद्भटचु“म्बत:“स्मतमनोहारी हरि: पातु व: ॥ 64 साकूत“स्मतमाकुलाकुलगलद्ध“म्मल्लमुल्लासित भ्रूवल्लीकमलीकदशि{तभुजामूलार्धदृष्टस्तनम् । गोपीनां निभृतं निरीक्ष्य ललितं काङ्क्षिाच्चिरं चिन्तयन् अन्तर्मुग्धमनोहरो हरतु व: क्लेशं नव: केशव: ॥65 तिर्यक्कण्ठविलोलमौलितरलोत्तंसस्य वंशोच्चरद् गीतस्थानकृतावधानललनालक्षैर्न संलक्षिता: । संमुग्धं मधुसूदनस्य मधुरे राधामुखेन्दौ मृदु स्पन्दं पल्लविताश्चिरं ददतु व: क्षेमं कटाक्षोर्मय: ॥ 66 वृष्टिव्याकुलगोकुलावनरसादुद्धृत्य गोवर्धनं बिभ्रद्बल्लववल्लभाभिरधिकानन्दाच्चिरं चु“म्बत: । कन्दर्पेण तदर्पिताधरतटीसिन्दूरमुद्रा<ङ्कतो बाहुर्गोपतनोस्तनोतु भवतां श्रेयांसि कंसद्विष: ॥ 67 राधामुग्धमुखारविन्दमधुपस्त्रैलोक्‍यमौलिस्थली- नेपथ्योचितनीलरत्नमवनीभारावतारक्षम: । स्वच्छन्दव्रजसुन्दरीजनमनस्तोषप्रदोषश्चिरं कंसध्वंसनधूमकेतुरवतु त्वां देवकीनन्दन: ॥68 किं विभ्राम्यसि कृष्णभोगिभवने भाण्डीरभूमीरुहि भ्रातर्यासि न दृष्टिगोचरमित: सानन्दनन्दास्पदम् । राधाया वचनं तदध्वगमुखान्नन्दा“न्तके गोपतो गोविन्दस्य जय“न्त सायमतिथिप्राशस्त्यगर्भा गिर: ॥ 69 श्रीकृष्णस्तुति: 183 सान्द्रानन्दपुरन्दरादिदिविषद्वृन्दैरमन्दादरात् आनम्रैर्मुकुटेन्द्रनीलमणिभि: सन्दशि{तेन्दीवरम् । स्वच्छन्दं मकरन्दसुन्दरगलन्मन्दाकिनीमेदुरं श्रीगोविन्दपदारविन्दमशुभस्कन्दाय वन्दामहे ॥ 70 प्रातनी{लनिचोलमच्युतमुर:संवीतपीतांशुकं राधायाश्चकितं विलोक्‍य हसति स्वैरं सखीमण्डले । व्रीडाचङ्क्षालमङ्क्षालं नयनयोराधाय राधानने स्वादुस्मेरमुखोऽयमस्तु जगदानन्दाय नन्दात्मज: ॥ 71 प्रीतिं वस्तनुतां हरि: कुवलयापीडेन सार्धं रणे राधापीनपयोधरस्मरणकृत्कुम्भेन संभेदवान् । पत्रे बिभ्यति मीलति क्षणमपि क्षिप्रं तदालोकनाद् व्यामोहेन जितं जितं जितमभूद्वयालोलकोलाहल: ॥ 72 त्वामप्राप्य मयि स्वयंवरपरां क्षीरोदतीरोदरे शङ्के सुन्दरि कालकूटमपिबन्मूढो मृडानीपति: । इत्थं पूर्वकथाभिरन्यमनसो विक्षिप्य वासोऽङ्क्षालं राधाया: स्तनकोरकोपरिलसन्नेत्रो हरि: पातु व: ॥ 73 वामांसस्थलचु“म्बकुण्डलरुचा जातोत्तरीयच्छविं वंंशीगीतिभवस्त्रिभङ्गवपुषं भ्रूलास्यलीलापरम् । किंचित्स्रस्तशिखण्डशेखरमतिस्निग्धालिनीलालकं राधादिप्रमदाशतावृतमहं वन्दे किशोराकृतिम् ॥ 74 अन्तर्मोहनमौलिघूर्णनवलन्मन्दारविस्रंसन: स्तब्धाकर्षणदृष्टिहर्षणमहामन्त्र: कुरङ्गीदृशाम् । दृप्यह्दानवदूयमानदिविषह्दुर्वारदु:खापदां भ्रंश: कंसरिपोव्र्यपोहयतु वोऽश्रेयांसि वंशीरव: ॥ 75 184 श्रीविष्णुस्तुतिमञ्जरी–3 मौलौ केकिशिख“ण्डनी मधुरिमाधाराधरे वंशिनी पीनांसे वनमालिनी हृदि लसत्कारुण्यकल्लोलिनी । श्रोण्यां पीतदुकूलिनी चरणयोव्र्यत्यस्तविन्यासिनी लीला काचन मोहनी विजयते वृन्दावनावासिनी ॥ 76 मालाबर्हमनोज्ञकुन्तलभरां वन्यप्रसूनोक्षितां शैलेयागुरुसक्तचित्रतिलकां शश्वन्मनोहारिणीम् । लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं बालां बालतमालनीलवपुषं वन्दे परां देवताम्॥ 77 अंसाल“म्बतवामकुण्डलधरं मन्दोन्नतभ्रूतलं किंचित्कुङ्क्षिातकोमलाधरपुटं साचिप्रसारीक्षणम् । आलोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा मूले कल्पतरोस्त्रिभङ्गललितं ध्याये जगन्मोहनम्॥ 75 कस्तूरीतिलकं ललाटफलके वक्ष:स्थले कौस्तुभं नासाग्रे नवमौ<क्तकं करतले वेणुं करे कङ्कणम् । सर्वाङ्गे हरिचन्दनं सुविमलं कण्ठे च मुक्तावलीं बिभ्रत्स्त्रीपरिवेष्टितो विजयते गोपालचूडामण्िा: ॥ 76 कालिन्दीपुलिनोदरेषु मुसली यावङ्क्षत: क्रीडितुं तावत्कर्बुरिकापय: पिब हरे वर्धिष्यते ते शिखा । इत्थं बालतया प्रतारणपरा: श्रुत्वा यशोदागिर: पायाद्व: स्वशिखां स्पृशन्प्रमुदित: क्षीरेऽर्धपीते हरि: ॥ 77 आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं साशङ्कं बलविद्विषा सकुसुमं सिद्धै: पृथिव्याकुलम् । सेर्ष्यं गोपकुमारकै: सकरुणं पौरै: सुरै: स“स्मतं यो दृष्ट: स पुनातु वो मधुरिपु: प्रो“त्क्षप्तगोवर्धन: ॥ 78 श्रीकृष्णस्तुति: 185 राधामोहनम“न्दरं जिगमिषोश्चन्द्रावलीम“न्दरात् राधे क्षेममिति पि्रयस्य वचनं श्रुत्वाह चन्द्रावली । क्षेमं कंस तत: पि्रय: प्रमुदित: कंस: क्व दृष्टस्त्वया राधा क्वेति तयो: प्रसन्नमनसोर्हासोङ्क्षम: पातु व: ॥ 79 दृष्ट: क्वापि स केशवो व्रजवधूमादाय काङ्क्षिाङ्क्षत: सर्वा एव हि वङ्क्षिाता: खलु वयं सोऽन्वेषणीयो यदि । द्वे द्वे गच्छत इत्युदीर्य सहसा राधां गृहीत्वा करे गोपीवेषधरो निकुञ्जभवनं प्राप्तो हरि: पातु व: ॥ 80 किं युक्तं बत मामनन्यमनसं वक्ष:स्थलस्थायिनीं भक्तामप्यवधूय कर्तुमधुना कान्तासहस्रं तव । इत्युक्‍त्वा फणभृत्फणामणिगतां स्वामेव मत्वा तनुं निद्राच्छेदकरं हरेरवतु वो लक्ष्म्या विलक्ष“स्मतम् ॥ 81 स्वपनसादितदश{नामनुनयन्प्राणेश्वरीमादरात् अंसेऽ“स्मन्पतितैरपाङ्गवलितैर्यद्बोधितोऽप्यश्रुभि: । प्रत्याय्यस्त्वमतो मया ननु हरे कोऽयं क्रमव्यत्यय: पातु त्वां व्रजयोषितेत्यभिहितं लज्जाकरं शा<ङ्ग{ण: ॥ 82 अ“स्मन्कुञ्जे विनापि प्रचलति पवनाद्वर्तते कोऽपि नूनं पश्याम: किं न गत्वेत्यनुसरति गणे भीतभीतेऽर्भकाणाम् । त“स्मन्राधासखो व: सुखयतु विलसल्लीलया कैटभारि: व्यातन्वानो मृगारिप्रबलघुरघुरारावरौद्रान्निनादान् ॥ 83 अङ्गुल्या क: कपाटं प्रहरति कुटिले माधव: किं वसन्तो नो चक्री किं कुलालो नहि धरणिधर: किं द्विजिˆ: फणीन्द्र: । नाहं घोराहिमदी{ किमुत खगपतिर्नो हरि: किं कपीन्द्र इत्येवं सत्यभामाप्रतिवचनजित: पातु वश्चक्रपाणि: ॥ 84 श्रीविष्णुस्तुतिमञ्जरी–3 वृन्दारण्ये चरन्ती विभुरपि सततंभूर्भुव:स्व: सृजन्ती नन्दोद्भूताऽप्यनादि: शिशुरपि निगमैर्लक्षिता वीक्षितापि । विङ्क्षुल्लेखावनद्धोन्नमदमलमहाम्भोदसच्छायकाया माया पायादपायादविदितमहिमा कापि पैताम्बरी व: ॥ 85 नामोदस्ताखिलामो दमनियमयुजां य: प्रकामोदवाह श्यामो दर्पाëधामोदयमिलितयशोधारया मोदते य: । वामोदन्यासदामोदरतरलदृशां दत्तकामोदयो य: सामोद: श्रीललामो दलयतु दुरितं सोऽत्र दामोदरो व: ॥ 86 मल्लै: शैलेन्द्रकल्प: शिशुरखिलजनै: पुष्पचापोऽङ्गनाभि: गोपैस्तु प्राकृतात्मा दिवि कुलिशभृता विश्वकायोऽप्रमेय: । क्रुद्ध: कंसेन कालो भयचकितदृशा योगिभिध्र्येयमूर्ति: दृष्टो रङ्गावतारे हरिरमरजनानन्दकृत्पातु युष्मान् ॥ 87 —*— गोकुलनामस्तोत्रम् श्रीङ्क्षोकुलसर्वस्वं श्रीङ्क्षोकुलमण्डनम् । श्रीमङ्क्षोकुलदृक्तारा श्रीमङ्क्षोकुलपालक: ॥ 1 श्रीमङ्क्षोकुलमात्रेश: श्रीमङ्क्षोकुलपालक: । श्रीमङ्क्षोकुललीलाब्धि: श्रीमङ्क्षोकुलसंश्रय: ॥ 2 श्रीमङ्क्षोकुलजीवात्मा श्रीमङ्क्षोकुलमानस: । श्रीमङ्क्षोकुलदु:खघन्: श्रीमङ्क्षोकुलसत्फलम् ॥ 3 श्रीमङ्क्षोकुलसौन्दर्यं श्रीमङ्क्षोकुलसत्फलम् । श्रीमङ्क्षोकुलगोप्राण: श्रीमङ्क्षोकुलकामद: ॥ 4 गोपालस्तोत्रम् 187 श्रीमङ्क्षोकुलरामेश: श्रीमङ्क्षोकुलतारक: । श्रीमङ्क्षोकुलप-ालि: श्रीमङ्क्षोकुलसंस्तुत: ॥ 5 श्रीमङ्क्षोकुलसङ्गीत: श्रीमङ्क्षोकुललास्यकृत् । श्रीमङ्क्षोकुलभावात्मा श्रीमङ्क्षोकुलपोषक: ॥ 6 श्रीमङ्क्षोकुलहृत्स्थान: श्रीमङ्क्षोकुलसंवृत: । श्रीमङ्क्षोकुलदृक्पुष्ट: श्रीमङ्क्षोकुलमोदित: ॥ 7 श्रीमङ्क्षोकुलगोपीश: श्रीमङ्क्षोकुललालित: । श्रीमङ्क्षोकुलभोग्यश्री: श्रमङ्क्षोकुलसर्वकृत् ॥ 8 इमानि श्रीगोकुलेशनामानि वदने मम । वसन्तु सततं चैव लीला च हृदये सदा ॥ 9 —*— नारदकृतं गोपालस्तोत्रम् नवीननीरदश्यामं नीलेन्दीवरलोचनम् । बल्लवीनन्दनं वन्दे कृष्णं गोपालरूपिणम् ॥ 1 स्फुरद्बर्हिदलोद्बद्धनीलकुङ्क्षिातमूर्धजम् । कदम्बकुसुमोद्बद्धवनमालाविभूषितम् ॥ 2 गण्डमण्डलसंसर्गिचलत्काङ्क्षानकुण्डलम् । स्थूलमुक्ताफलोदारहारोह्दयोतितवक्षसम् ॥ 3 हेमाङ्गदतुलाकोटिकिरीटोज्ज्वलविग्रहम् । मन्दमारुतसंक्षोभव“ल्गताम्बरसंचयम् ॥ 4 188 श्रीविष्णुस्तुतिमञ्जरी–3 रुचिरौष्ठपुटन्यस्तवंशीमधुरनि:स्वनै: । लसङ्क्षोपालिकाचेतो मोहयन्तं मुहुर्मुहु: ॥ 5 बल्लवीवदनाम्भोजमधुपानमधुव्रतम् । क्षोभयन्तं मनस्तासां सस्मरापाङ्गवीक्षणै: ॥ 6 यौवनोद्भिन्नदेहाभि: संसक्ताभि: परस्परम् । विचित्राम्बरभूषाभिर्गोपनारीभिरावृतम् ॥ 7 प्रभिन्नाञ्जनकालिन्दीदलकेलिकलोत्सुकम् । योधयन्तं क्वचिङ्क्षोपान् व्याहरन्तं गवां गणम् ॥ 8 कालिन्दीजलसंसर्गिशीतलानिलसेविते । कदम्बपादपच्छाये “स्थतं वृन्दावने क्वचित् ॥ 9 रत्नभूधरसंलग्नरत्नासनपरिग्रहम् । कल्पपादपमध्यस्थहेममण्डपिकागतम् ॥ 10 वसन्तकुसुमामोदसुरभीकृतदिङ्मुखे । गोवर्धनगिरौ रम्ये “स्थतं रासरसोत्सुकम् ॥ 11 सव्यहस्ततलन्यस्तगिरिवर्यातपत्रकम् । ख“ण्डताखण्डलोन्मुक्तामुक्तासारघनाघनम् ॥ 12 वेणुवाङ्क्षमहोल्लासकृतहुङ्कारनि:स्वनै: । सवत्सैरुन्मुखै: शश्वङ्क्षोकुलैरभिवीक्षितम् ॥ 13 कृष्णमेवानुगायद्भिस्तच्चेष्टावशवर्तिभि: । दण्डपाशोङ्क्षतकरैर्गोपालैरुपशोभितम् ॥ 14 नारदाङ्क्षैर्मुनिश्रेष्ठैर्वेदवेदाङ्गपारगै: । प्रीतिसुस्निग्धया वाचा स्तूयमानं परात्परम् ॥ 15 गोपालविंशतिस्तोत्रम् य एनं चिन्तयेदेवं भक्‍त्या संस्तौति मानव: । त्रिसन्ध्यं तस्य तुष्टोऽसौ ददाति वरमी“प्सतम् ॥ 16 राजवल्लभतामेति भवेत्सर्वजनपि्रय: । अचलां श्रियमापनोति स वाग्मी जायते ध्रुवम् ॥ 17 (श्रीनारदपङ्क्षारात्रे ज्ञानामृतसारे) —*— श्री वेदान्तदेशिककृतं गोपालविंशतिस्तोत्रम् वन्दे वृन्दावनचरं बल्लवीजनवल्लभम् । जयन्तीसंभवं धाम वैजयन्तीविभूषणम् ॥ 1 वाचं निजाङ्करसिकां प्रसमीक्षमाणो वक्‍त्रारविन्दविनिवेशितपाङ्क्षाजन्य: । वर्णत्रिकोणरुचिरे वरपुण्डरीके बद्धासनो जयति बल्लवचक्रवती{ ॥ 2 आमनयग“न्धरुचिरस्फुरिताधरोष्ठंअस्राविलेक्षणमनुक्षणमन्दहासम् । गोपालडिंभवपुषं कुहनाजनन्या: प्राणस्तनन्धयमवैमि परं पुमांसम् ॥ 3 आविर्भवत्वनिभृताभरणं पुरस्तादाकुङ्क्षिातैकचरणं निहितान्यपादम् । दधन निमन्थमुखरेण निबद्धतालं नाथस्य नन्दभवने नवनीतनाट्यम् ॥4 कुन्दप्रसूनविशदैर्दशनैश्चतुर्भि: सन्दश्य मातुरनिशं कुचचूचुकाग्रम् । नन्दस्य वक्‍त्रमवलोकयतो मुरारे: मन्द“स्मतं मम मनीषितमातनोतु ॥ 5 190 श्रीविष्णुस्तुतिमञ्जरी–3 हतु| कुम्भे विनिहितकर: स्वादु हैयंगवीनं दृष्ट्वा दामग्रहणचटुलां मातरं जातरौषाम् । पायादीषत्प्रचलितपदो नापगच्छन्न तिष्ठन् मिथ्यागोप: सपदि नयने मीलयन् विश्वगोप्ता ॥ 6 व्रजयोषिदपाङ्गवेदनीयं मथुराभाग्य मनन्यभोग्यमीडे । वसुदेववधूस्तनन्धयं तत्किमपि ब्रह्म किशोरभावदृश्यम् ॥ 7 परिवर्तितकन्धरं भयेन “स्मतफुल्लाधरपल्लवं स्मरामि । विटपित्वनिरासकं कयोश्चिद्विपुलोलूखलकर्षकं कुमारम् ॥ 8 निकटेषु निशामयामि नित्यं निगमान्तैरधुनापि मृग्यमाणम् । यमलार्जुनदृष्टबालकेलिं यमुनासाक्षिकयौवनं युवानम् ॥ 9 पदवीमदवीयसीं विमुक्तेरटवीसंपदमम्बु वाहयन्तीम् । अरुणाधरसाभिलाषवंशां करुणां कारणमानुषीं भजामि ॥ 10 अनिमेषनिषेवणीयमक्ष्णोरजहङ्क्षौवन माविरस्तु चित्ते । कलहायित कुन्तलं कलापै: करुणोन्मादक विभ्रमं मनो मे ॥ 11 अनुयायिमनोज्ञ वंशनालैरवतु स्पशि{तबल्लवीविमोहै: । अनघ“स्मतशीतलैरसौ मामनुकम्पासरिदम्बुजैरपाङ्गै: ॥ 12 अधराहितचारुवंशनाला मुकुटाल“म्बमयूरपिच्छमाला: । हरिनीलशिलाविहङ्गलीला: प्रतिभास्वन्तु ममा“न्तमप्रयाणे ॥ 13 अखिलानवलोकयामि कालान्महिलाधीनभुजान्तरस्य यून: । अभिलाषपदं व्रजाङ्गनानामभिलापक्रमदूरमाभिरूप्यम् ॥ 14 महसे महिताय मौलिना विनतेनाञ्जलिमञ्जन“त्वषे । कलयामि विमुग्धबल्लवीवलयाभाषितमञ्जन“त्वषे ॥ 15 गोपालविंशतिस्तोत्रम् जयति ललितकृत्यं शिक्षको बल्लवीनां शिथिलवलयसिंजाशीतलैर्हस्ततालै: । अखिलभुवनरक्षागोपवेषस्य विष्णो: अधरमणिसुधाया वंशवान्वंशनाल: ॥ 16 चित्राकल्प: श्रवसि कलयँल्लाङ्गलीकर्णपूरं बहो{त्तंसस्फुरितचिकुरो बन्धुजीवं दधान: । गुञ्जाबद्धामुरसि ललितां धारयन् हारयष्टिं गोपस्त्रीणां जयति कितव: कोऽपि कौमारहारी ॥ 17 लीलायष्टिं करकिसलये दक्षिणे न्यस्य धन्यां अंसे देव्या: पुलकनिबिडे सन्निविष्टान्यबाहु: । मेघश्यामो जयति ललितो मेखलादत्तवेणु: गुञ्जापीडस्फुरितचिकुरो गोपकन्याभुजङ्ग: ॥ 18 प्रत्यालीढस्मृतिमधिगतां प्राप्तगाढाङ्कपालीं पश्चादीष“न्मलितनयनां प्रेयसीं प्रेक्षमाण: । भस्त्रायंत्रप्रणिहितकरो भक्तजीवातुरव्यात् वारिक्रीडानिबिडवसनो बल्लवीवल्लभो न: ॥ 19 वासो हृत्वा दिनकरसुतासंनिधौ बल्लवीनां लीलास्मेरो जयति ललितामा“स्थत: कुन्दशाखाम् । सव्रीडाभिस्तदनु वसनं ताभिरभ्यथ्र्यमान: कामी कश्चित्करकमलयोरञ्जलिं याचमान: ॥ 20 इत्यनन्यमनसा विनिर्मितां वेङ्कटेशकविना स्तुतिं पठन् । दिव्यवेणुरसिक: समीक्षते दैवतं किमपि यौवतपि्रयम् ॥ 21 —*— 192 श्रीविष्णुस्तुतिमञ्जरी–3 रघुनाथकृत: गोपालस्तव: (दशावतारस्तव:) येन मीनस्वरूपेण वेदा: संरक्षिता: पुरा । स एव वेदसंहर्ता गोपाल: शरणं मम ॥ 1 पृष्ठे य: कूर्मरूपेण दधार धरणीतलम् । स एव सृष्टिसंहर्ता गोपाल: शरणं मम ॥ 2 वराहरूप: संभूत्या दंष्ट्राग्रे यो महीं दधौ । स भूमिभारहरणो गोपाल: शरणं मम ॥ 3 जग्राह यो नृसिंहस्य रूपं प्रह्लादहेतवे । स योद्धुमुङ्क्षत: सम्यग्गोपाल: शरणं मम ॥ 4 येन वामनरूपेण वङ्क्षिातो बलिभूमिप: । स एव गोपनारीभिर्गोपाल: शरणं मम ॥ 5 येनेयं जामदग्न्येन पृथ्वी नि:क्ष“त्त्रया कृता । स एव क्ष“त्त्रयहितो गोपाल: शरणं मम ॥ 6 दशास्यो दाशरथिना येन रामेण मारित: । स पङ्क्षाास्यप्राप्तबलो गोपाल: शरणं मम ॥ 7 कालिन्दी कर्षिता येन रामरूपेण कौतुकात् । तज्जलक्रीडनासक्तो गोपाल: शरणं मम ॥ 8 येन बौद्धस्वरूपेण लोका: पाखण्डमार्गगा: । स एव पाखण्डहरो गोपाल: शरणं मम ॥ 9 श्रीगोपालाष्टकम् 193 गमिष्य“न्त क्षयं येन राक्षसा: क“ल्करूपिणा । स रक्षसां गतेर्दाता गोपाल: शरणं मम ॥ 10 गोवर्धनो गिरिर्येन स्थापित: कञ्जवत्करे । उलूखलेन सहितो गोपाल: शरणं मम ॥ 11 एकादशस्वीयधामनमावलिं यो लिखेद्धृदि । कृष्णप्रसादयुक्तश्च स याति परमां गतिम् ॥ 12 —*— ब्रह्मानन्दकृतं श्रीगोपालाष्टकम् यस्माद्विश्वं जातमिदं चित्रमतर्क्‍यं य“स्मन्नानन्दात्मनि नित्यं रमते वै । यत्रान्ते संयाति लयं चैतदशेषं तं गोपालं संततकालं प्रति वन्दे ॥ 1 यस्याज्ञानाज्जन्मजरारोगकदम्बं ज्ञाते य“स्मन्नश्यति तत्सर्वमिहाशु । गत्वा यत्रायाति पुनर्नो भवभूमिं तं गोपालं सन्ततकालं प्रति वन्दे ॥ 2 तिष्ठन्नन्तर्यो यमयत्येतदजस्रं यं कश्चिन्नो वेद जनोऽप्यात्मनि संतम् । सर्वं यस्येदं च वशे तिष्ठति विश्वं तं गोपालं सन्ततकालं प्रति वन्दे ॥ 3 श्रीविष्णुस्तुतिमञ्जरी–3 धर्मोऽधर्मेणेह तिरस्कारमुपैति काले य“स्मन्मत्स्यमुखैश्चारुचरित्रै: । नानारूपै: पाति तदा योऽवनिबिम्बं तं गोपालं संततकालं प्रति वन्दे ॥ 4 प्राणायामैध्र्वस्तसमस्ते“न्द्रयदोषा रुद्ध्वा चित्तं यं हृदि पश्य“न्त समाधौ । ज्योतीरूपं योगिजना मोदनिमग्ना: तं गोपालं सन्ततकालं प्रति वन्दे ॥ 5 भानुश्चन्द्रश्चोडुगणश्चैव हुताशो य“स्मन्नैवाभाति तडिच्चापि कदापि । यद्भासा चाभाति समस्तं जगदेतत् तं गोपालं सन्ततकालं प्रति वन्दे ॥ 6 सत्यं ज्ञानं मोदमवोचुर्निगमा यं यो ब्रह्मेन्द्रादित्यगिरीशार्चितपाद: । शेतेऽनन्तोऽनन्ततनावम्बुनिधौ य: तं गोपालं सन्ततकालं प्रति वन्दे ॥ 7 शैवा: प्राहुर्यं शिवमन्ये गणनाथं श<क्तं चैकेऽर्कं च तथान्ये मतिभेदात् । नानाकारैर्भाति य एकोऽखिलश<क्त: तं गोपालं सन्ततकालं प्रति वदे ॥ 8 श्रीमङ्क्षोपालाष्टकमेतत् समधीते भक्‍त्या नित्यं यो मनुजो वै “स्थरचेता:। हित्वा तूर्णं पापकलापं स समेति पुण्यं विष्णोर्धाम यतो नैव निपात: ॥9 —*— गोपिकागीतम् 195 गोपिकागीतम् जयति तेऽधिकं जन्मना व्रज: श्रयत इ“न्दरा शश्वदत्र हि । दयित दृश्यतां दिक्षु तावकास्त्वयि धृतासवस्त्वां विचिन्वते ॥ 1 शरदुदाशये साधुजातसत्सरसिजोदर श्रीमुषा दृशा । सुरतनाथ तेऽशुल्कदासिका वरद निघन्तो नेह किं वध: ॥ 2 विषजलाप्ययाद्वयालराक्षसाद्वर्षमारुताद्वैङ्क्षुतानलात् । वृषमयात्मजाद्विश्वतोभयादृषभ ते वयं रक्षिता मुहु: ॥ 3 न खलु गोपिका नन्दनो भवानखिलदेहिनामन्तरात्मदृक् । विखनसार्थितो विश्वगुप्तये सख उदेयिवान् सात्वतां कुले ॥ 4 विरचिताभयं वृ“ष्णधुर्य ते चरणमीयुषां संसृतेर्भयात् । करसरोरुहं कान्त कामदं शिरसि धेहि न: श्रीकरग्रहम् ॥ 5 व्रजजनार्तिहन् वीरयोषितां निजजनस्मय ध्वंसन“स्मत । भज सखे भव“त्कङ्करी: स्म नो जलरुहाननं चारु दश{य ॥ 6 प्रणतदेहिनां पापकश{नं तृणचरानुगं श्रीनिकेतनम् । फणिफणार्पितं ते पदाम्बुजं कृणु कुचेषु न: कृ“न्ध हृच्छयम् ॥ 7 मधुरया गिरा वल्गुवाक्‍यया बुधमनोज्ञया पुष्करेक्षण । विधिकरीरिमा वीर मुह्यतीरधरसीधुनाप्याययस्व न: ॥ 8 तव कथामृतं तप्तजीवनं कविभिरीडितं कल्मषापहम्। श्रवणमङ्गलं श्रीमदाततं भुवि गृण“न्त ते भूरिदा जना: ॥ 9 प्रहसितं पि्रय प्रेमवीक्षणं विहरणं च ते ध्यानमङ्गलम् । रहसि संविदो या हृदिस्पृश: कुहक नो मन: क्षोभय“न्त हि ॥ 10 श्रीविष्णुस्तुतिमञ्जरी–3 चलसि यद्व्रजाच्चारयन्पशून्नलिनसुन्दरं नाथ ते पदम् । शिलतृणाङ्कुरै: सीदतीति न: कलिलतां मन: कान्त गच्छति ॥ 11 दिनपरिक्षये नील कुन्तलैर्वनरुहाननं बिभ्रदावृतम् । घनरजस्वलं दश{यन् मुहुर्मनसि न: स्मरं वीर यच्छसि ॥ 12 प्रणतकामदं प-जार्चितं धरणिमण्डनं ध्येयमापदि । चरणपङ्कजं शन्तमं च ते रमण न: स्तनेष्वर्पयाधिहन् ॥ 13 सुरतवर्धनं शोकनाशनं स्वरितवेणुना सुष्ठु चु“म्बतम् । इतररागविस्मारणं नृणां वितर वीर नस्तेऽधरामृतम् ॥ 14 अटति यद्भवान<… काननं त्रुटिर्युगायते त्वामपश्यताम् । कुटिलकुन्तलं श्रीमुखं च ते जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥ 15 पतिसुतान्वय भ्रातृबान्धवानतिविलङ्क्षय तेऽन्त्यच्युतागता: । गतिविदस्तवोङ्क्षीतमोहिता: कितव योषित: कस्त्यजेन्निशि ॥ 16 रहसि संविदं हृच्छयोदयं प्रहसिताननं प्रेमवीक्षणम् । बृहदुर:श्रियो वीक्ष्य धाम ते मुहुरतिस्पृहा मुह्यते मन: ॥ 17 व्रजवनौकसां व्य<क्तरङ्ग ते वृजिनहन्त्र्यलं विश्वमङ्गलम् । त्यज मनाक् च नस्त्वत्स्पृहात्मनां स्वजनहृद्रुजां यन्निषूदनम् ॥ 18 यत्ते सुजातचरणाम्बुरुहं स्तनेषु भीता: शनै: पि्रय दधीमहि कर्कशेषु । तेनाटवीमटसि तद्वयथते न किं“स्वत् कूर्पादिभिभ्र{मति धीर्भवदायुषां न: ॥ (श्रीमद्भागवतत:) —*— गोपीजनवल्लभाष्टकम् । हरिदासकृतं गोपीजनवल्लभाष्टकम् सरोजनेत्राय कृपायुताय मन्दारमालापरिभूषिताय । उदारहासाय लसन्मुखाय नमोऽस्तु गोपीजनवल्लभाय ॥ 1 आनन्दनन्दादिकदायकाय बकीबकप्राणविनाशकाय । मृगेन्द्रहस्ताग्रजभूषणाय नमोऽस्तु गोपीजनवल्लभाय ॥ 2 गोपाललीलाकृतकौतुकाय गोपालकाजीवनजीवनाय । भक्तैकगम्याय नवपि्रयाय नमोऽस्तु गोपीजनवल्लभाय ॥ 3 मन्थानभाण्डाखिलभञ्जनाय हैयङ्गवीनाशनरञ्जनाय । गोस्वादुदुग्धामृतपोषिताय नमोऽस्तु गोपीजनवल्लभाय ॥ 4 कलिन्दजाकूलकुतूहलाय किशोररूपाय मनोहराय । पिशङ्गवस्त्राय नरोत्तमाय नमोऽस्तु गोपीजनवल्लभाय ॥ 5 धाराधराभाय धराधराय श्रृङ्गारहारावलिशोभिताय । समस्तगर्गो<क्तसुलक्षणाय नमोऽस्तु गोपीजनवल्लभाय ॥ 6 इभेन्द्रकुम्भस्थलखण्डनाय विदेशवृन्दावनमण्डनाय । हंसाय कंसासुरमर्दनाय नमोऽस्तु गोपीजनवल्लभाय ॥ 7 श्रीदेवकीसूनुविमोक्षणाय क्षत्तोद्धवाक्रूरवरप्रदाय । गदासिशङ्खाब्जचतुर्भुजाय नमोऽस्तु गोपीजनवल्लभाय ॥ 8 —*— 198 श्रीविष्णुस्तुतिमञ्जरी–3 बिल्वमङ्गलाचार्यकृतं श्रीगोविन्ददामोदरस्तोत्रम् अग्रे कुरूणामथ पाण्डवानां दु:शासनेनाहृतवस्त्रकेशा । कृष्णा तदाक्रोशदनन्यनाथा गोविन्द दामोदर माधवेति ॥ 1 श्रीकृष्ण विष्णो मधुकैटभारे भक्तानुक“म्पन् भगवन् मुरारे । त्रायस्व मां केशव लोकनाथ गोविन्द दामोदर माधवेति ॥ 2 विक्रेतुकामा किल गोपकन्या मुरारिपादार्पितचित्तवृत्ति: । दध्यादिकं मोहवशादवोचद् गोविन्द दामोदर माधवेति ॥ 3 उलूखले सम्भृततण्डुलांश्च सङ्क्षट्टयन्त्यो मुशलै: प्रमुग्धा: । गाय“न्त गोप्यो जनितानुरागा गोविन्द दामोदर माधवेति ॥ 4 काचित्कराम्भोजपुटे निषण्णं क्रीडाशुकं किंशुकरक्ततुण्डम् । अध्यापयामास सरोरुहाक्षी गोविन्द दामोदर माधवेति ॥ 5 गृहे गृहे गोपवधूसमूह: प्रतिक्षणं पिञ्जरसारिकाणाम् । स्खलङ्क्षिरां वाचयितुं प्रवृत्तो गोविन्द दामोदर माधवेति ॥ 6 पर्य<ङ्ककाभाजमलं कुमारं प्रस्वापयन्त्योऽखिलगोपकन्या: । जगु: प्रबन्धं स्वरतालबन्धं गोविन्द दामोदर माधवेति ॥ 7 रामानुजं वीक्षणकेलिलोलं गोपी गृहीत्वा नवनीतगोलम् । आबालकं बालकमाजुहाव गोविन्द दामोदर माधवेति ॥ 8 विचित्रवर्णाभरणाभिरामेऽभिधेहि वक्‍त्राम्बुजराजहंसि । सदा मदीये रसनेऽग्ररङ्गे गोविन्द दामोदर माधवेति ॥ 9 अङ्काधिरूढं शिशुगोपगूढं स्तनं धयन्तं कमलैककान्तम् । सम्बोधयामास मुदा यशोदा गोविन्द दामोदर माधवेति ॥ 10 श्रीगोविन्ददामोदरस्तोत्रम् क्रीडन्तमन्तव्र{जमात्मजं स्वं समं वयस्यै: पशुपालबालै: । प्रेम्णा यशोदा प्रजुहाव कृष्णं गोविन्द दामोदर माधवेति ॥ 11 यशोदया गाढमुलूखलेन गोकण्ठपाशेन निबध्यमान: । रुरोद मन्दं नवनीतभोजी गोविन्द दामोदर माधवेति ॥ 12 निजाङ्गणे कङ्कणकेलिलोलं गोपी गृहीत्वा नवनीतगोलम् । आमर्दयत्पाणितलेन नेत्रे गोविन्द दामोदर माधवेति ॥ 13 गृहे गृहे गोपवधूकदम्बा: सर्वे मिलित्वा समवाययोगे । पुण्यानि नामानि पठ“न्त नित्यं गोविन्द दामोदर माधवेति ॥ 14 मन्दारमूले वदनाभिरामं बिम्बाधरे पूरितवेणुनादम् । गोगोपगोपीजनमध्यसंस्थं गोविन्द दामोदर माधवेति ॥ 15 उत्थाय गोप्योऽपररात्रभागे स्मृत्वा यशोदासुतबालकेलिम् । गाय“न्त चोच्चैर्दधि मन्थयन्त्यो गोविन्द दामोदर माधवेति ॥ 16 जग्धोऽथ दत्तो नवनीतपिण्डो गृहे यशोदा विचिकित्सयन्ती । उवाच सत्यं वद हे मुरारे गोविन्द दामोदर माधवेति ॥ 17 अभ्यच्र्य गेहं युवति: प्रवृद्धप्रेमप्रवाहा दधि निर्ममन्थ । गाय“न्त गोप्योऽथ सखीसमेता गोविन्द दामोदर माधवेति ॥ 18 क्वचित् प्रभाते दधिपूर्णपात्रे निक्षिप्य मन्थं युवती मुकुन्दम् । आलोक्‍य गानं विविधं करोति गोविन्द दामोदर माधवेति ॥ 19 क्रीडापरं भोजनमज्जनार्थं हितैषिणी स्त्री तनुजं यशोदा । आजूहवत् प्रेमपरिप्लुताक्षी गोविन्द दामोदर माधवेति ॥ 20 सुखं शयानं निलये च विष्णुं देवर्षिमुख्या मुनय: प्रपन्ना: । तेनाच्युते तन्मयतां व्रज“न्त गोविन्द दामोदर माधवेति ॥ 21 200 श्रीविष्णुस्तुतिमञ्जरी–3 विहाय निद्रामरुणोदये च विधाय कृत्यानि च विप्रमुख्या: । वेदावसाने प्रपठ“न्त नित्यं गोविन्द दामोदर माधवेति ॥ 22 वृन्दावने गोपगणाश्च गोप्यो विलोक्‍य गोविन्दवियोगखिन्नाम् । राधां जगु: साश्रुविलोचनाभ्यां गोविन्द दामोदर माधवेति ॥ 23 प्रभातसङ्क्षाारगता नु गावस्तद्रक्षणार्थं तनयं यशोदा । प्राबोधयत् पाणितलेन मन्दं गोविन्द दामोदर माधवेति ॥ 24 प्रवालशोभा इव दीर्घकेशा बाताम्बुपर्णाशनपूतदेहा: । मूले तरूणां मुनय: पठ“न्त गोविन्द दामोदर माधवेति ॥ 25 एवं ब्रुवाणा विरहातुरा भृशं व्रजस्त्रिय: कृष्णविषक्तमानसा: । विसृज्य लज्जां रुरुदु:स्म सुस्वरं गोविन्द दामोदर माधवेति ॥ 26 गोपी कदाचिन्मण्िापञ्जरस्थं शुकं वचो वाचयितुं प्रवृत्ता । आनन्दकन्द व्रजचन्द्र कृष्ण गोविन्द दामोदर माधवेति ॥ 27 गोवत्सबालै: शिशुकाकपक्षं बधन्न्तमम्भोजलदलायताक्षम् । उवाच माता च्िाबुकं गृहीत्वा गोविन्द दामोदर माधवेति ॥ 28 प्रभातकाले वरवल्लवौधा गोरक्षणार्थं धृतवेत्रदण्डा: । आकारयामासुरनन्तमाङ्क्षं गोविन्द दामोदर माधवेति ॥ 29 जलाशये कालियमर्दनाय यदा कदम्बादपतन्मुरारि: । गोपाङ्गनाश्चुक्रुशुरेत्य गोपा गोविन्द दामोदर माधवेति ॥ 30 अक्रूरमासाङ्क्ष यदा मुकुन्दश्चापोत्सवार्थं मथुरां प्रविष्ट: । तदा स पौरेर्जयसीत्यभाषि गोविन्द दामोदर माधवेति ॥ 31 कंसस्य दूतेन यदैव नीतौ वृन्दावनान्ताद् वसुदेवसूनु: । रुरोद गोपी भवनस्य मध्ये गोविन्द दामोदर माधवेति ॥ 32 श्रीगोविन्ददामोदरस्तोत्रम् सरोवरे कालियनागवद्धं शिशुं यशोदातनयं निशम्य । चक्रुलु{ठन्त्य: पथि गोपबाला गोविन्द दामोदर माधवेति ॥ 33 अक्रूरयाने यदुवंशनाथं संगच्छमानं मथुरां निरीक्ष्य । ऊचुर्वियोगात् किल गोपबाला गोविन्द दामोदर माधवेति ॥ 34 चक्रन्द गोपी नलिनीवनान्ते कृष्णेन हीना कुसुमे शयाना । प्रफुल्लनीलोत्पललोचनाभ्यां गोविन्द दामोदर माधवेति ॥ 35 मातापितृभ्यां परिवार्यमाणा गेहं प्रविष्टा विललाप गोपी । आगत्य मां पालय विश्वनाथ गोविन्द दामोदर माधवेति ॥ 36 वृन्दावनस्थं हरिमाशु बुद्ध्वा गोपी गता कापि वनं निशायाम् । तत्राप्यदृष्ट्वाऽतिभयादवोचद् गोविन्द दामोदर माधवेति ॥ 37 सुखं शयाना निलये निजेऽपि नामानि विष्णो: प्रवद“न्त मत्र्या: । ते निश्चितं तन्मयतां व्रज“न्त गोविन्द दामोदर माधवेति ॥ 38 सा नीरजाक्षीमवलोक्‍य राधां रुरोद गोविन्दवियोगखिन्नाम् । सखी प्रफुल्लोत्पललोचनाभ्यां गोविन्द दामोदर माधवेति ॥ 39 जिˆे रसज्ञे मधुरपि्रया त्वं सत्यं हितं त्वां परमं वदामि । आवर्णयेथा मधुराक्षराणि गोविन्द दामोदर माधवेति ॥ 40 आत्य“न्तकव्याधिहरं जनानां चिकित्सकं वेदविदो वद“न्त । संसारतापत्रयनाशबीजं गोविन्द दामोदर माधवेति ॥ 41 ताताज्ञया गच्छति रामचन्द्रे सलक्ष्मणेऽरण्यचये ससीते । चक्रन्द रामस्य निजा जनित्री गोविन्द दामोदर माधवेति ॥ 42 एकाकिनी दण्डककाननान्तात् सा नीयमाना दशकन्धरेण । सीता तदाक्रान्ददनन्यनाथा गोविन्द दामोदर माधवेति ॥ 43 202 श्रीविष्णुस्तुतिमञ्जरी–3 रामाद्वियुक्ता जनकात्मजा सा विचिन्तयन्ती हृदि रामरूपम् । रुरोद सीता रघुनाथ पाहि गोविन्द दामोदर माधवेति ॥ 44 प्रसीद विष्णो रघुवंशनाथ सुरासुराणां सुखदु:खहेतो । रुरोद सीता तु समुद्रमध्ये गोविन्द दामोदर माधवेति ॥ 45 अन्तर्जले ग्राहगृहीतपादो विसृष्टविक्लिष्टसमस्तबन्धु: । तदा गजेन्द्रो नितरां जगाद गोविन्द दामोदर माधवेति ॥ 46 हंसध्वज: शङ्खयुतो ददश{ पुत्रं कटाहे प्रतपन्तमेनम् । पुण्यानि नामानि हरेर्जपन्तं गोविन्द दामोदर माधवेति ॥ 47 दुर्वाससो वाक्‍यमुपेत्य कृष्णा सा चाब्रवीत् काननवासिनीशम् । अन्त: प्रविष्टं मनसा जुहाव गोविन्द दामोदर माधवेति ॥ 48 ध्येय: सदा योगिभिरप्रमेय: चिन्ताहरश्चि“न्ततपारिजात: । कस्तूरिकाक“ल्पतनीलवर्णो गोविन्द दामोदर माधवेति ॥ 49 संसारकूपे पतितोऽत्यगाधे मोहान्धपूर्णे विषयाभितप्ते । करावलम्बं मम देहि विष्णो गोविन्द दामोदर माधवेति ॥ 50 भजस्व मन्त्रं भवबन्धमुक्‍त्यै जिˆे रसज्ञे सुलभं मनोज्ञम् । द्वैपायनाङ्क्षैनिभि: प्रजप्तं गोविन्द दामोदर माधवेति ॥ 52 त्वामेव याचे मम देहि जिˆे समागते दण्डधरे कृतान्ते । वक्तव्यमेवं मधुरं सुभक्‍त्या गोविन्द दामोदर माधवेति ॥ 52 गोपाल वंशीधर रूपसिन्धो लोकेश नारायण दीनबन्धो । उच्चस्वरैस्त्वं वद सर्वदैव गोविन्द दामोदर माधवेति ॥ 53 जिˆे सदैवं भज सुन्दराणि नामानि कृष्णस्य मनोहराणि । समस्तभक्तात्िा{विनाशनानि गोविन्द दामोदर माधवेति ॥ 54 श्रीगोविन्ददामोदरस्तोत्रम् गोविन्द गोविन्द हरे मुरारे गोविन्द गोविन्द मुकुन्द कृष्ण । गोविन्द गोविन्द रथाङ्गपाणे गोविन्द दामोदर माधवेति ॥ 55 सुखावसाने “त्वदमेव सारं दु:खावसाने “त्वदमेव गेयम् । देहावसाने “त्वदमेव जाप्यं गोविन्द दामोदर माधवेति ॥ 56 दु:शासवाक्‍यं परिगृह्य कृष्णा मृगीव भीता तु कथं कथङ्क्षिात् । सभां प्रविष्टा मनसा जुहाव गोविन्द दामोदर माधवेति ॥ 57 श्रीकृष्ण राधावर गोकुलेश गोपाल गोवर्धन नाथ विष्णो । जिˆे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ 58 श्रीनाथ विश्वेश्वर विश्वमूर्ते श्रीदेवकीनन्दन दैत्यशत्रो । जिˆे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ 59 गोपीपते कंसरिपो मुकुन्द लक्ष्मीपते केशव वासुदेव । जिˆे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ 60 गोपीजनाह्लादकर व्रजेश गोचारणारण्यकृतप्रवेश । जिˆे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ 61 प्राणेश विश्वम्भर कैटभारे वैकुण्ठ नारायण चक्रपाणे । जिˆे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ 62 हरे मुरारे मधुसूदनाङ्क्ष श्रीराम सीतावर रावणारे । जिˆे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ 63 श्रीयादवेन्द्राद्रिधराम्बुजाक्ष गोगोपगोपीसुखदानदक्ष । जिˆे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ 64 धराभरोत्तारणगोपवेषविहारलीलाकृतबन्धुशेष । जिˆे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ 65 204 श्रीविष्णुस्तुतिमञ्जरी–3 बकीबकाघासुरधेनुकारे केशीतृणावर्तविघातदक्ष । जिˆे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ 66 श्रीजानकीजीवन रामचन्द्र निशाचरारे भरताग्रजेश । जिˆे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ 67 नारायणानन्त हरे नृसिंह प्रह्लादबाधाहर हे कृपालो । जिˆे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ 68 लीलामनुष्याकृतिरामरूप प्रतापदासीकृतसर्वभूप । जिˆे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ 69 श्रीकृष्ण गोविन्द हरे मुरारे हे नाथ नारायण वासुदेव । जिˆे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ 70 वक्तुं समर्थोऽपि न व<क्त कश्चिदहो जनानां व्यसनसाभिमुख्यम् । जिˆे पिबस्वामृतमेतदेव गोविन्द दामोदर माधवेति ॥ 71 —*— श्रीशङ्करभगवात्पादकृतं गोविन्दाष्टकम् सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशं गोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम् । मायाक“ल्पतनानाकारमनाकारं भुवनाकारं क्ष्मामानाथमनाथं प्रणमत गोविन्दं परमानन्दम् ॥ 1 मृत्स्नामत्सीहेति यशोदाताडनशैशवसंत्रासं व्यादितवक्‍त्रालोकितलोकालोकचतुर्दशलोकालिम् । लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकं लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम् ॥ 2 गोविन्दाष्टकम् 205 त्रैविष्टपरिपुवीरघन्ं क्षितिभारघन्ं भवरोगघन्ं कैवल्यं नवनीताहारमनाहारं भुवनाहारम् । वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासं शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम् ॥ 3 गोपालं भूलीलाविग्रहगोपालं कुलगोपाल ं गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् । गोभिर्निगदितगोविन्दस्फुटनामानं बहुनामानं गोपीगोचरदूरं प्रणमत गोविन्दं परमानन्दम् ॥ 4 गोपीमण्डगोष्ठीभेदं भेदावस्थमभेदाभं शश्वङ्क्षोखुरनिर्धूतोत्कृतधूलीधूसरसौभाग्यम् । श्रद्धाभ<क्तगृहीतानन्दमचिन्त्यं चि“न्ततसद्भावं चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम् ॥ 5 स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढं व्यादित्सन्तीरथ दिग्वस्त्रा उपदातुमुपाकर्षन्तम् । निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्त:स्थं सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम् ॥ 6 कान्तं कारणकारणमादिमनादिं कालमनाभासं कालिन्दीगतकालियशिरसिसुनृत्यन्तं मुहुनृ{ र्मुत्यन्तम् । कालं कालकलातीतं कलिताशेषं कलिदोषघन्ं कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम् ॥ 7 वृन्दावनभुवि वृन्दारकगणवृन्दाराधितमन्देहं कुन्दाभामलमन्दस्मेरसुधानन्दं सुहृदानन्दम् । वन्ङ्क्षाशेषमहामुनिमानसवन्ङ्क्षानन्दपदद्वन्द्वं वन्ङ्क्षाशेषगुणा“ब्धं प्रणमत गोविन्दं परमानन्दम् ॥ 8 206 श्रीविष्णुस्तुतिमञ्जरी–3 गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता यो गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति । गोविन्दाङ्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघो गोविन्दं परमानन्दामृतमन्त:स्थं स समभ्येति ॥ 9 —*— ब्रह्मानन्दकृतं गोविन्दाष्टकम् । चिदानन्दाकारं श्रुतिसरससारं समरसं निराधाराधारं भवजलधिपारं परगुणम् । रमाग्रीवाहारं व्रजवनविहारं हरनुतं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ 1 महाम्भोधिस्थानं “स्थरचरनिदानं दिविजपं सुधाधारापानं विहगपतियानं यमरतम् । मनोज्ञं सुज्ञानं मुनिजननिधानं ध्रुवपदं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ 2 धिया धीरैध्येयं श्रवणपुटपेयं यतिवरै: महावाक्‍यैर्ज्ञेयं त्रिभुवनविधेयं विधिपरम् । मनोमानामेयं सपदि हृदि नेयं नवतनुं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ 3 महामायाजालं विमलवनमालं मलहरं सुभालं गोपालं निहतशिशुपालं शशिमुखम् । गलातीतं कालं गतिहयमरालं मुररिपुं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ 4 श्री जगन्मोहनाष्टकम् नभोबिम्बस्फीतं निगमगणगीतं समगतिं सुरौघे संप्रीतं दितिजविपरीतं पुरिशयम् । गिरां पन्थातीतं स्वदितनवनीतं नयकरं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ 5 परेशं प-ेशं शिवकमलजेशं शिवकरं द्विजेशं देवेशं तनुकुटिलकेशं कलिहरम् । खगेशं नागेशं निखिलभुवनेशं नगधरं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ 6 रमाकान्तं कान्तं भवयमभयान्तं भवसुखं दुराशान्तं शान्तं निखिलहृदि भान्तं भुवनपम् । विवादान्तं दान्तं दनुजनिचयान्तं सुचरितं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ 7 जगज्ज्येष्ठं श्रेष्ठं सुरपतिकनिष्ठं क्रतुपतिं बलिष्ठं भूयिष्ठं त्रिभुवनवरिष्ठं वरवहम् । स्वनिष्ठं धर्मिष्ठं गुरुगुणगरिष्ठं गुरुवरं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ 8 गदापाणेरेतह्दुरितदलनं दु:खशमनं विशुद्धात्मा स्तोत्रं पठति मनुजो यस्तु सततम् । स भुक्‍त्वा भोगौघं चिरमिह ततोऽपास्तवृजिनो वरं विष्णो: स्थानं व्रजति खलु वैकुण्ठभुवनम् ॥ 9 —*— 208 श्रीविष्णुस्तुतिमञ्जरी–3 श्रीविश्वनाथचक्रवर्तिविरचितं श्री जगन्मोहनाष्टकम् गुञ्जावलीवेष्टितचित्रपुष्पचूडावलन्मञ्जुलनव्यपिच्छम् । गोरोचनाचारु तमालपत्रं वन्दे जगन्मोहनमिष्टदेवम् ॥ 1 भ्रूवल्गनोन्मादितगोपनारीकटाक्षबाणावलिविद्धनेत्रम् । नासाग्रराजन्मणिचारुमुक्‍तं वन्दे जगन्मोहनमिष्टदेवम् ॥ 2 आलोलवक्रालककान्तिचम्बि गण्डस्थलप्रोन्नतचारहास्यम् । वामप्रगण्डोच्चलकुण्डलान्तं वन्दे जगन्मोहनभिष्टदेवम् ॥ 3 बन्धूकबिम्बङ्क्षुतिनिन्दि कुङ्क्षात्प्रान्ताधर भ्राजित वेणु वक्‍त्रम् । किङ्क्षिात्तिरश्चीनशिरोधिभातं वन्दे जगन्मोहनमिष्टदेवम् ॥ 4 अकुण्ठरेखात्रयराजिकण्ठ खेलत्स्वरालिश्रुति रागराजिम् । वक्ष:स्फुरत्कौस्तुभमुन्नतांसं वन्दे जगन्मोहनमिष्टदेवम् ॥ 5 आजानुराजद्वलयाङ्गदाङ्क्षिा स्मरार्गलाकारसुवृत्तबाहुम् । अनर्घमुक्तामणिपुष्पमालं वन्दे जगन्मोहनमिष्टदेवम् ॥ 6 श्वासैजदश्वत्थदलाभतुन्द मध्यस्थरोमावलिरम्यरेखम् । पीताम्बरं मञ्जुलकिङ्किणीकं वन्दे जगन्मोहनमिष्टदेवम् ॥ 7 व्यत्यस्तपादं मणिनूपुराëं श्यामं त्रिभङ्गं सुरशाखिमूले । श्रीराधया सार्धमुदारलीलं वन्दे जगन्मोहनमिष्टदेवम् ॥ 8 श्रीमज्जगन्मोहनदेवमेतत्पङ्क्षाष्टकेन स्मरतो जनस्य । प्रेमा भवेङ्क्षेन तदङ्घ्रि साक्षात्सेवामृतेनैव निमज्जनं स्यात् ॥ 9 —*— डोलानवरत्नमालिका श्रीधरवेङ्कटेशार्यकृता डोलानवरत्नमालिका श्रीमद्भिरक्षिवलनै: परितस्सरोज श्रेणीं किरन्नधिहिरण्मयदिव्यडोलम् । य: श्रीधराकलितमाकलयन् मुदा त- दान्दोळनं स्फुरति नन्दशिशुं तमीडे ॥ 1 आन्दोळनेन मणिसुन्दरडोळिकायां स श्रीधरोपकलितानि समश्नाुवान: । मन्द“स्मतेन मधुरेण निजान् विधिन्वन् नन्दार्भको भवतु मे नयनाध्वनीन: ॥ 2 माणिक्‍यकुण्डलमनोहरतारहारा ङ्क्षुह्दामभूषमुपबर्हनिविष्टबाहुम् । तं श्रीधराश्रितपदं श्रितदिव्यडोलं बालं नुम: कमपि वासवरत्ननीलम् ॥3 य: श्रीधरस्मरहरादिविलोचनाञ्जल्या दीयमानपवनो रमतेऽधिडोलम् । आन्दोळनेन जननीकलितेन नन्दन् मन्दं हसन्मनसि मेऽस्तु स नन्दसूनु: ॥ 4 अत्रामृतं प्रविचकास्त्यमृतार्थिनां तदासे व्यमेतदिति बोधयितुं पदं स्वम् । आस्ये निधाय रसयन्नधिरत्नडोलं अग्रेऽस्तु मेऽभ्ररुचिरार्भकसार्वभौम: ॥ 5 210 श्रीविष्णुस्तुतिमञ्जरी–3 डोलाधिरूढमुपबर्हधृतापराङ्गं फालान्तराकलितहीरलल“न्तकाëम् । वैयाघ्रचारुनखराङ्क्षिातमभ्रनीलं बालं कदा ननु पिबानि दृशा विशङ्कम् ॥ 6 डोलां गतस्तदनुष“ञ्जतरत्नगुच्छे दृष्ट्वा स्वबिम्बमपरार्भकविभ्रमेण । ्रअव्यक्तजल्पदरहासमुखैर्विलासै: दीव्यन्ममास्तु हृदि दिव्यशिशु: सलीलम् ॥ 7 आक“ल्पतैणमदचित्रकभूतिरेख फालं कपोलतलबि“म्बतकर्णभूषम् । डोलां गतं व्रजवधूपरि चुम्ब्यमान श्रीमन्मुखं कमपि दिव्यशिशुं स्मराम: ॥ 8 आभीरपुण्यविभवावतरोऽधिडोलं य: श्रीधराकलिततच्चलनै: प्रहृष्यन् । अत्येधितै: कलशसिन्धुतरङ्गडोला न्दोलैरिवास्तु हृदि मे स किशोरमौलि: ॥ 9 श्रीबालकृष्णविनुतिं नवरत्नमाला ख्यानामिमां परिपठत्युदितादरो य: । सत्पुत्रसम्पदमियादचलाङ्क्षा लक्ष्मीं श्रीकृष्णभक्ततिलकश्च भवेत् स धन्य: ॥ 10 —*— दामोदरस्तोत्रम् 211 सत्यव्रतोक्‍त दामोदरस्तोत्रम् सिन्धुदेशोद्भवो विप्रो नामन सत्यव्रत: सुधी: । विरक्‍त इन्द्रियार्थेभ्यस्त्यक्‍त्वा पुत्रगृहादिकम् ॥ 1 वृन्दावने स्थित: कृष्णमारिराध दिवानिशम् । नि:स्व: सत्यव्रतो विप्रो निर्जनेऽव्यग्रमानस: ॥ 2 कार्तिके पूजयामास प्रीत्या दामोदरं नृप । तृतीयेऽ<… सकृद्भुङ्क्ते पत्रं मूलं फलं तथा ॥ 3 एवं भावसमायुक्‍तो भक्‍त्या तङ्क्षतमानस: । पूजयित्वा हरिं स्तौति प्रीत्या दामोदराभिधम् ॥ 4 सत्यव्रत उवाचन मामीश्वरं सच्चिदानन्दरूपं लसत्कुण्डलं गोकुले भ्राजमानम् । नमामीश्वरं सच्चिदानन्दरूपं लसत्कुण्डलं गोकुले दूनगोप्या ॥ 5 रुदन्तं मुहुर्नेत्रयुग्मं मृजन्तं कराम्भोजयुग्मेन सातंकनेत्रम् । मुहु: श्वासकं पत्रिरेखाङ्ककण्ठं स्थितं नौमि दामोदरं भक्‍तवन्ङ्क्षम् ॥ 6 वरं देव देहीश मोक्षावधिं वा न चान्यं वृणेऽहं वरेशादपीह । इदं ते वपुर्नाथ गोपालबालं सदा मे मनस्याविरास्तां किमन्यै: ॥ 7 इदं ते मुखाम्भोजमत्यन्तनीलैवृ{तं कुन्तलै: स्निग्धवक्‍त्रैश्च गोप्या । मुहुश्चुम्बितं बिम्बरक्‍ताधरं मे मनस्याविरास्तामलं लक्षलाभै: ॥ 8 नमो देव दामोदरानन्त विष्णो प्रसीद प्रभो सु:खजालाब्धिमग्नम् । कृपादृष्टिवृष्टयाऽतिदीनं च रक्ष गृहाणेश मामज्ञमेवाक्षिदृश्यम् ॥ 9 श्रीविष्णुस्तुतिमञ्जरी–3 कुबेरात्मजौ वृक्षमूती{ च यद्वत्त्वया मोचितौ भ<क्तभाजौ कृतौ च । तथा प्रेमभ<क्तं स्वकां मे प्रयच्छ न मोक्षे ग्रहो मेऽ“स्त दामोदरेह ॥ 10 नमस्ते सुदाम्ने स्फुरह्दीप्तधामने तथोर:स्थविश्वस्य धामने नमस्ते । नमो राधिकायै त्वदीयपि्रयायै नमोऽनन्तलीलाय देवाय तुभ्यम् ॥ 11 नारद उवाच— सत्यव्रतद्विजस्तोत्रं श्रुत्वा दामोदरो हरि: । विङ्क्षुल्लीलाचमत्कारो हृदये शनकैरभूत्॥ 12 —*— हरिदासकृतं दैन्याष्टकम् श्रीकृष्ण गोकुलाधीश नन्दगोपतनूद्भव । यशोदागर्भसम्भूत मयि दीने कृपां कुरु ॥ 1 व्रजानन्द व्रजावास व्रजस्त्रीहृदयस्थित । व्रजलीलाकृते नित्यं मयि दीने कृपां कुरु ॥ 2 श्रीभागवतभावार्थ रसात्मन् रसिकात्मक । नामलीलाविलासार्थं मयि दीने कृपां कुरु ॥ 3 यशोदाहृदयानन्द विहिताङ्गणरिङ्गण । अलकावृतवक्‍त्राब्ज मयि दीने कृपां कुरु ॥ 4 विरहार्तिव्रतस्थात्मन् गुणगानश्रुतिपि्रय । महादैन्यदयोद्भूत मयि दीने कृपां कुरु ॥ 5 अत्यासक्‍तजनासक्‍त परोक्षभजनपि्रय । परमानन्दसन्दोह मयि दीने कृपां कुरु ॥ 6 नवनीतपि्रयाष्टकम् निरोधशुद्धहृदय दयितागीतमोहित । आत्य“न्तक वियोगात्मन् मयि दीने कृपां कुरु ॥ 7 स्वाचार्यहृदयस्थायिलीलाशतयुत प्रभो । सर्वथा शरणं याते मयि दीने कृपां कुरु ॥ 8 —*— हरिदासकृतं नवनीतपि्रयाष्टकम् अलकावृतलसदलिके विरचितकस्तूरिकातिलके । चपलयशोदाबाले शोभितमाले मतिर्मेऽस्तु ॥ 1 मुखरितनूपुरचरणे कटिबद्धक्षुद्रघण्टिकावरणे । द्वीपिकरजकृतभूषणभूषितहृदये मतिर्मेऽस्तु ॥ 2 करधृतनवनवनीते हितकृतजननीविभीषिकाभीते । रतिमुद्वहताच्चेतो गोपीभिर्वश्यतां नीते ॥ 3 बालदशामतिमुग्धे चोरितदुग्धे व्रजाङ्गनाभवनात् । तदुपालम्भवचोभयविभ्रमनयने मतिर्मेऽस्तु ॥ 4 व्रजकर्दमलिप्ताङ्गे स्वरूपसुषमाजितानङ्गे । कृतनन्दाङ्गणरिङ्गणविविधविहारे मतिर्मेऽस्तु ॥ 5 करवरधृतलघुलकुटे विचित्रमायूरचन्द्रिकामुकुटे । नासागतमुक्‍तामणिजटितविभूषे मतिर्मेऽस्तु ॥ 6 अभिनन्दनकृतनृत्ये विरचितनिजगोपिकाकृत्ये । आनन्दितनिजभृत्ये प्रहसनमुदिते मतिर्मेऽस्तु ॥ 7 श्रीविष्णुस्तुतिमञ्जरी–3 कामादपि कमनीये नमनीये ब्रह्मरुद्राङ्क्षै: । नि:साधनभजनीये भावतनौ मे मतिर्भूयात् ॥ 8 —*— हरिदासकृतं श्रीपङ्क्षााक्षरमन्त्रगर्भस्तोत्रम् दुष्टतमोऽपि दयारहितोऽपि विधर्मविशेषकृतिप्रथितोऽपि । दुर्जनसङ्गरतोऽप्यवरोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ 1 लोभरतोऽप्यभिमानयुतोऽपि परहितकारणकृत्यकरोऽपि । क्रोधपरोऽप्यविवेकहतोऽपि कृष्ण तवाऽस्मि न चाऽस्मि परस्य ॥ 2 काममयोऽपि गताश्रयणोऽपि पराश्रयगाशयचङ्क्षालितोऽपि । वैषयिकादरसंवलितोऽपि कृष्ण तवास्मि न चाऽस्मि परस्य ॥ 3 उत्तमधैर्यविभिन्नतरोऽपि निजोदरपोषणहेतुपरोऽपि । स्वीकृतमत्सरमोहमदोऽपि कृष्ण तवास्मि न चास्मि परस्य ॥ 4 भक्‍तिपथादरमात्रकृतोऽपि व्यर्थविरुद्धकृतिप्रसृतोऽपि । त्वत्पदसन्मुखतापतितोऽपि कृष्ण तवास्मि न चास्मि परस्य ॥ 5 संसृतिगेहकलत्ररतोऽपि व्यर्थधनार्जनखेदसहोऽपि । उन्मदमानससंश्रयणोऽपि कृष्ण तवास्मि न चास्मि परस्य ॥ 6 कृष्णपथेतरधर्मरतोऽपि स्वस्थितविस्मृतिसद्धृदयोऽपि । दुर्जनदुर्वचनादरणोऽपि कृष्ण तवास्मि न चास्मि परस्य ॥ 7 वल्लभवंशजनु: सबलोऽपि स्वप्रभुपादसरोजफलोऽपि । लौकिकवैदिक धर्मखलोऽपि कृष्ण तवास्मि न चास्मि परस्य ॥ 8 बालकृष्णाष्टकम् 215 पङ्क्षााक्षरमहामन्त्रगर्भितस्तोत्रपाठत: । श्रीमदाचार्यदासानां तदीयत्वं भवेद्ध्रुवम् ॥ 9 —*— श्रीकृष्णदासकृतं बालकृष्णाष्टकम् श्रीमन्नन्दयशोदाहृदय“स्थतभावतत्परो भगवान् । पुत्रीकृतनिजरूप: स जयति पुरत: कृपालुर्बालकृष्ण: ॥ 1 कथमपि रिङ्गणमकरोदङ्गणगतजानुघर्षणोङ्क्षुक्त: । कटितटकि<ङ्कणिजालस्वनश<ङ्कतमानस: सदा ह्यास्ते ॥ 2 विकसितपङ्कजनयन: प्रकटितहर्ष: सदैव धूसराङ्ग: । परिगच्छति कटिभङ्गप्रसरीकृतपाणियुग्माभ्याम् ॥ 3 उपलक्षितदधिभाण्ड: स्फुरितब्रह्माण्डविग्रहो भुंक्ते । मुष्टीकृतनवनीत: परमपुनीतो मुग्धभावात्मा ॥ 4 नम्रीकृतविधुवदन: प्रकटीकृतचौर्यगोपनायास: । स्वाम्बोत्संगविलास: क्षुधित: संप्रति दृश्यते स्तनाथी{ ॥ 5 सिंहनखाकृतिभूषणभूषितहृदय: सुशोभते नित्यम् । कुण्डलम“ण्डतगण्ड: साञ्जननयनो निरञ्जन: शेते ॥ 6 कार्यासक्तयशोदागृहकर्मावरोधक: सदास्ते । तस्या: स्वान्तनिविष्टप्रणयप्राभाजनो यतोऽयम् ॥ 7 इत्थं व्रजपतितरुणी नमनीयं ब्रह्मरुद्राङ्क्षै: । कमनीयं निजसूनुं लालयति स्म प्रत्यहं प्रीत्या ॥ 8 216 श्रीविष्णुस्तुतिमञ्जरी–3 श्रीमद्वल्लभकृपया विशदीकृतमेतदष्टकं पठेङ्क्ष: । तस्य दयानिधिकृष्णे भ<क्त: प्रेमैकलक्षणा शीघ्रम् ॥ 9 —*— बालमुकुन्दाष्टकम् करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् । वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ॥ 1 संहृत्य लोकान्वटपत्रमध्ये शयानमाङ्क्षन्तविहीनरूपम् । सर्वेश्वरं सर्वहितावतारं बालं मुकुन्दं मनसा स्मरामि ॥ 2 इन्दीवरश्यामलकोमलाङ्गं इन्द्रादिदेवार्चितपादप-म् । सन्तानकल्पद्रुममाश्रितानां बालं मुकुन्दं मनसा स्मरामि ॥ 3 लम्बालकं ल“म्बतहारयष्टिं श्रृङ्गारलीला<ङ्कतदन्तपङ्क्तिम् । विम्बाधरं चारुविशालनेत्रं बालं मुकुन्दं मनसा स्मरामि ॥ 4 शिक्‍ये निधायाङ्क्ष पयोदधीनि बहिर्गतायां व्रजनायिकायाम् । भुक्‍त्वा यथेष्टं कपटेन सुप्तं बालं मुकुन्दं मनसा स्मरामि ॥ 5 कलिन्दजान्त: “स्थतकालियस्य फणाग्ररङ्गे नटनपि्रयं तम् । तत्पुच्छहस्तं शरदिन्दुवक्‍त्रं बालं मुकुन्दं मनसा स्मरामि ॥ 6 उलूखले बद्धमुदारशौर्यं उत्तुङ्गयुग्मार्जुनभङ्गलीलम् । उत्फुल्लप-ायतचारुनेत्रं बालं मुकुन्दं मनसा स्मरामि ॥ 7 आलोक्‍य मातुर्मुखमादरेण स्तन्यं पिबन्तं सरसीरुहाक्षम् । सच्चिन्मयं देवमनन्तरूपं बालं मुकुन्दं मनसा स्मरामि ॥ 8 —*— बृन्दावनस्तोत्रम् 217 श्रीविश्वनाथचक्रवर्तिविरचितं बृन्दावनाष्टकम् । न योगसिद्धिर्न च माऽस्तु मोक्षो वैकुण्ठलोकेऽपि न पार्षदत्वम् । प्रेमापि न स्यादिति चेत्तरां तु ममास्तु बृन्दावन एव वास: ॥ 1 तार्णं जनुर्यत्र विधिर्ययाचे सद्भक्‍तचूडामणिरुद्धवोपि । वीक्ष्यैव माधुर्यधुरां तदस्मिन् ममास्तु बृन्दावन एव वास: ॥ 2 किं ते कृतं हन्त तप:क्षितीति गोप्योऽपि भूमे: स्तुवते स्म कीर्तिम् । येनैव कृष्णाङ्घ्रिपदाङ्कितेऽस्मिन् ममास्तु बृन्दावन एव वास: ॥ 3 गोपाङ्गनालम्पटतैव यत्र यस्यां रस: पूर्णतमत्वमाप । यतो रसौ वै स इति श्रुतिस्तन्ममास्तु बृन्दावन एव वास: ॥ 4 भण्डीर गोवर्धन रासपीठैस्त्रिसीमके योजनकपङ्क्षाकेन । मिते विभुत्वादमितेपि चास्मिन् ममास्तु बृन्दावन एव वास: ॥ 5 यत्राधिपत्यं वृषभानुपुत्र्या येनोदयेत्प्रेमसुखं जनानाम् । यस्मिन्ममाशा बलवत्यतोस्मिन् ममास्तु बृन्दावन एव वास: ॥ 6 यस्मिन्महारासविलासलीला न प्राप यां श्रीरपि सा तपोभि: । तत्रोल्लसन्मञ्जुनिकुञ्जपुञ्जौ ममास्तु बृन्दावन एव वास: ॥ 7 सदा कुरुन्यङ्कुमुखा विशङ्कं खेलन्ति कूजन्ति पिकालिकीरा: । शिखण्डिनो यत्र नटन्ति तस्मिन् ममास्तु बृन्दावन एव वास: ॥ 8 बृन्दावनस्याष्टकमेतदुच्चै: पठन्ति ये निश्चलबुद्धयस्ते । बृन्दावनेशाङ्घ्रिसरोजसेवां साक्षाल्लभन्ते जनुषोन्त एव ॥ 9 —*— 218 श्रीविष्णुस्तुतिमञ्जरी–3 बृन्दावनस्तोत्रम् बृन्दाटवी सहजवीतसमस्तदोषा दोषाकरानपि गुणाकरतां नयन्ती । पौषाय मे सकलधर्मबहिष्कृतस्य शोषाय सुस्तरमहाघचयस्य भूयात् ॥ 1 बृन्दाटवी बहुभवीयसुपुण्यपुञ्जा क्षेत्रातिथिर्भवति यस्य महामहिमन्: । तस्येश्वर: सकलकर्म मृषा करोति ब्रह्मादयस्तमतिभ<क्तयुता नम“न्त ॥ 2 बृन्दावने सकलपावनपावनेऽ“स्मन् सर्वोत्तमोत्तमचर“स्थरसत्वजातौ । श्रीराधिकारमणभ<क्तरसैककोशे तोषेण नित्यपरमेण कदा वसामि ॥ 3 बृन्दावने “स्थरचराखिलसत्वबृन्दान न्दांबुधिस्वपनदिव्यमहाप्रभावे । भावेन केनचिदिहाऽमृति ये वस“न्त ते सन्ति सर्वपरवैष्णवलोकभूमिन् ॥ 4 —*— श्रीशङ्करभगवत्पादप्रणीतं भगवन्मानसपूजनम् हृदम्भोजे कृष्ण: सजलजलदश्यामलतनु: सरोजाक्ष: स्रग्वी मुकुटकटकाङ्क्षाभरणवान् । भगवन्मानसपूजनम् शरद्राकानाथप्रतिमवदन: श्रीमुरलिकां वहन्ध्येयो गोपीगणपरिवृत: कुङ्कुमचित: ॥ 1 पयोम्भोधेद्वी{पान्मम हृदयमायाहि भगवन् मणिव्रातभ्राजत्कनकवरपीठं भज हरे । सुचि…ौ ते पादौ यदुकुलज नेने“ज्म सुजलै: गृहाणेदं दूर्वादलजलवदर्घ्यं मुररिपो ॥ 2 त्वमाचामोपेन्द्र त्रिदशसरिदम्भोऽतिशिशिरं भजस्वेमं पङ्क्षाामृतचितमाप्लावमघहन् । ङ्क्षुनङ्क्षा: कालिन्ङ्क्षा अपि कनककुम्भ“स्थतमिदं जलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम् ॥ 3 तडिद्वर्णे वस्त्रे भज विजयकान्ताधिहरण प्रलम्बारिभ्रातर्मुदुलमुपवीतं कुरु गले । ललाटे पाटीरं मृगमदयुतं धारय हरे गृहाणेदं माल्यं शतदलतुलस्यादिरचितम् ॥ 4 दशाङ्गं धूपं सद्वरदचरणाग्रेऽर्पितमये मुखं दीपेनेन्द्रप्रभवरजसा देव कलये । इमौ पाणी वाणीपतिनुत सकर्पूररजसा विशोध्याग्रे दत्तं सलिलमिदमाचाम नृहरे ॥ 5 सदातृप्तान्नं षड्रसवदखिलव्यञ्जनयुतं सुवर्णामत्रे गोघृतचषकयुक्ते “स्थतमिदम् । यशोदासूनो तत्परमदययाऽशान सखिभि: प्रसादं वाञ्छद्भि: सह तदनु नीरं पिब विभो ॥ 6 श्रीविष्णुस्तुतिमञ्जरी–3 सचन्द्रं ताम्बूलं मुखरुचिकरं भक्षय हरे फलं स्वादु प्रीत्या परिमलवदास्वादय चिरम् । सपर्यापर्याप्त्यै कनकमणिजातं “स्थतमिदं प्रदीपैरारार्तिं जलधितनयाश्लिष्ट रचये ॥ 7 विजातीयै: पुष्पैरतिसुरभिभिर्बिल्वतुलसीयु तैश्चेमं पुष्पाञ्जलिमजित ते मूधिन्{ निदधे । तव प्रादक्षिण्यक्रमणमघविध्वंसि रचितं चतुर्वारं विष्णो जनिपथगतिश्रान्तविदुषा ॥ 8 नमस्कारोऽष्टाङ्ग: सकलदुरितध्वंसनपटु: कृतं नृत्यं गीतं स्तुतिरपि रमाकान्त त इमम् । तव प्रीत्यै भूयादहमपि च दासस्तव विभो कृतं छिद्रं पूर्णं कुरु कुरु नमस्तेऽस्तु भगवन् ॥ 9 सदा सेव्य: कृष्ण: सजलघननील: करतले दधानो दध्यन्नं तदनु नवनीतं मुरलिकाम् । कदाचित्कान्तानां कुचकलशपत्रालिरचना समासक्तं स्निग्धै: सह शिशुविहारं विरचयन् ॥ 10 —*— श्रीशङ्करभगवत्पादविरचितं भजगोविन्दस्तोत्रम् भज गोविन्दं भज गेविन्दं भज गोविन्दं मूढमते । सम्प्राप्ते सन्निहिते काले नहि नहि रक्षति डुकृञ्करणे ॥ 1 मूढ जहीहि धनागमतृष्णां कुरु सद्बुद्धिं मनसि वितृष्णाम् । यल्लभसे निजकर्मोपात्तं वित्तं तेन विनोदय चित्तम् ॥ 2 भुजङ्गप्रयाताष्टकम् नारीस्तनभरनाभीदेशं दृष्ट्वा मा गा मोहावेशम् । एतन्मांसवसादिविकारं मनसि विचिन्तय वारं वारम् ॥ 3 नलिनीदलगतजलमतितरलं तद्वज्जीवितमतिशयचपलम् । विद्धि व्याध्यभिमानग्रस्तं लोकं शोकहतं च समस्तम् ॥ 4 यावद्वित्तोपार्जनसक्‍तस्तावन्निजपरिवारो रक्‍त: । पश्चाज्जीवति जर्जरदेहे वार्तां कोपि न पृच्छति गेहे ॥ 5 यावत्पवनो निवसति देहे तावत्पृच्छति कुशलं गेहे । गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन् काये ॥ 6 अर्थमनर्थं भावय नित्यं नास्ति तत: सुखलेश: सत्यम् । पुत्रादपि धन भाजां भीति: सर्वत्रैषा विहिता रीति: ॥ 7 बालस्तावत्क्रीडासक्‍तस्तरुणस्तावत्तरुणीसक्‍त: । वृद्धस्तावच्चिन्तासक्‍त: परे ब्रह्मणि कोपि न सक्‍त: ॥ 8 का ते कान्ता कस्ते पुत्र: संसारोऽयमतीव विचित्र: । कस्य त्वं वा कुत आयात: तत्वं चिन्तय तदिह भ्रात: ॥ 9 सत्सङ्गत्वे नि:सङ्गत्वं नि:सङ्गत्वे निर्मोहत्वम् । निर्मोहत्वे निश्चलतत्वं निश्चलतत्वे जीवन्मुक्‍ति: ॥ 10 वयसि गते क: कामविकार: शुष्के नीरे क: कासार: । क्षीणे वित्ते क: परिवार: ज्ञाते तत्वे क: संसार: ॥ 11 मा कुरु धनजनयौवनगर्वं हरति निमेषात् काल: सर्वम् । मायामयमिदमखिलं हित्वा ब्रह्मपदं त्वं प्रविश विदित्वा ॥ 12 दिनयामिन्यौ सायं प्रात: शिशिरवसन्तौ पुनरायात: । काल: क्रीडति गच्छत्यायुस्तदपि न मुङ्क्षात्याशावायु: ॥ 13 श्रीविष्णुस्तुतिमञ्जरी–3 द्वादशमञ्जरिकाभिरशेष: कथितो वैयाकरणस्यैष: । उपदेशोऽभूद्विङ्क्षानिपुणै: श्रीमच्छङ्कर भगवच्चरणै: ॥ 14 —*— विट्ठलेश्वरप्रणीतं भुजङ्गप्रयाताष्टकम् । सुधाधामनैजाधराधारवेणुं कराग्रैरुदग्रैरतिव्यग्रशीलै: । सदा पूरयंश्चारयन्गोवरूथान्पुर: प्रादुरास्तां ममाभीरवीर: ॥ 1 यशोदायशोदानदक्षांबुजाक्ष प्रतीपप्रमादप्रहाणप्रवीण । निजापाङ्गसङ्गोद्भवानङ्गगोपाङ्गनापाङ्गनृत्याङ्गणीभूतदेह ॥ 2 सदाराधिकाराधिकासाधकार्थप्रतापप्रसाद प्रभो कृष्णदेव । अनङ्गीकृतानङ्गसेव्यन्तरङ्गप्रविष्टप्रतापाघहृन्मे प्रसीद ॥ 3 रमाकान्त शान्त प्रतीपान्त मेऽन्त: “स्थरीभूतपादाम्बुजस्त्वं भवाशु । सदा कृष्ण कृष्णेति नाम त्वदीयं विभो गृह्णतो हे यशोदाकिशोर ॥ 4 स्फुरङ्क्षाङ्गभूमिष्ठमङ्क्षाोपविष्टोच्छलच्छत्रुपक्षे भयं चानिनीषो । अलिव्रात जुष्टोत्तमस्रग्धरश्रीमनोम“न्दर त्वं हरे मे प्रसीद ॥ 5 स्मरस्मेर कस्मात्त्वमस्मान्स्वतो न स्मरस्यम्बुजस्मेरनेत्रानुकंपिन् । “स्मतोद्भावितानङ्गगोपाङ्गनाङ्गोल्लसत्स्वाङ्गसत्सङ्गलम्भेश पाहि ॥ 6 रमाराम रामामनोहारिवेषोद्धतक्षोणिपालौघपापक्षयेश । दरोत्फुल्लपङ्केरुहस्मेरहास प्रपन्नार्तिहृन्नन्दसूनो प्रसीद ॥ 7 कुरङ्गीदृशामङ्गसङ्गेन शश्वन्निजानन्ददानन्दकन्दातिकाल । कलिन्दोद्भवोद्भूतपङ्केरुहाक्ष स्वभक्तानुरक्ताक्तपाद प्रसीद ॥ 8 श्रीमधुराष्टकम् 223 भुजङ्गप्रयाताष्टकेनानुयातो भुजङ्गे शयानं हरिं संस्तवीति । रतिस्तस्य कृष्णे भवत्याशु नित्या किमन्यै: फलै: फल्गुभि: सेवकस्य ॥ —*— हरिदासोक्तं भुजङ्गप्रयाताष्टकम् सदा गोपिकामण्डले राजमानं लसन्नृत्यबन्धादिलीलानिदानम् । गलह्दर्पकन्दर्पशोभाऽभिधानं भजे नन्दसूनुं सदानन्दरूपम् ॥ 1 व्रजस्त्रीजनानन्दसंदोहसक्तं सुधावर्षिवंशीनिनादानुरक्तम् । त्रिभङ्गाकृतिस्वीकृतस्वीयभक्तं भजे नन्दसूनुं सदानन्दरूपम् ॥ 2 स्फुरद्रासलीलाविलासातिरम्यं परित्यक्तगेहादिदासैकगम्यम् । विमान“स्थताशेषदेवादिनम्यं भजे नन्दसूनुं सदानन्दरूपम् ॥ 3 स्वलीलारसानन्ददुग्धोदमग्नं पि्रयस्वामिनीबाहुकण्ठैकलग्नम् । रसात्मैक रूपावबोधं त्रिभङ्गं भजे नन्दसूनुं सदानन्दरूपम् ॥ 4 रसामोदसम्पादकं मन्दहासं कृताभीरनारीविहारैकरासम् । प्रकाशीकृतस्वीयनानाविलासं भजे नन्दसूनुं सदानन्दरूपम् ॥ 5 जितानङ्गसर्वांगशोभाभिरामं क्षपापूरितस्वामिनीवृन्दकामम् । निजाधीनतावर्तिरामातिवामं भजे नन्दसूनुं सदानन्दरूपम् ॥ 6 स्वसङ्गीकृतानन्तगोपालबालं वृतस्वीयगोपीमनोवृत्तिपालम् । कृतानन्दचौर्यादिलीलारसालं भजे नन्दसूनुं सदानन्दरूपम् ॥ 7 धृताद्रीशगोवर्धनाधारहस्तं परित्रातगोगोपगोपीसमस्तम् । सुराधीशसर्वादिदेवप्रशस्तं भजे नन्दसूनुं सदानन्दरूपम् ॥ 8 224 श्रीविष्णुस्तुतिमञ्जरी–3 —*— श्री वल्लभाचार्यकृतं श्रीमधुराष्टकम् अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् । हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ 1 वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् । चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ 2 वेणुर्मधुरो रेणुर्मधुर: पाणिर्मधुर: पादौ मधुरौ । नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ 3 गीतं मधुरं पीतं मधुरं भुक्तं मधुरं सुप्तं मधुरम् । रूपं मधुरं तिलकं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ 4 करणं मधुरं तरणं मधुरं हरणं मधुरं स्मरणं मधुरम् । वमितं मधुरं शमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ 5 गुञ्जा मधुरा माला मधुरा यमुना मधुरा वीची मधुरा । सलिलं मधुरं कमलं मधुरं मधुराधिपतेरखिलं मधुरम्॥ 6 गोपी मधुरा लीला मधुरा युक्तं मधुरं भुक्तं मधुरम् । इष्टं मधुरं शिष्टं मधुरं मधुराधिपतेरखिलं मधुरम्॥ 7 गोपी मधुरा गावो मधुरा यष्टिर्मधुरा सृष्टिर्मधुरा । दलितं मधुरं फलितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ 8 —*— मुकुन्दमाला 225 कुलशेखरकृता मुकुन्दमाला वन्दे मुकुन्दमरविन्ददलायताक्षं कुन्देन्दुशङ्खदशनं शिशुगोपवेषम् । इन्द्रादिदेवगणव“न्दतपादपीठं वृन्दावनालयमहं वसुदेवसूनुम् ॥ 1 श्रीवल्लभेति वरदेति दयापरेति भ<क्तपि्रयेति भवलुण्ठनकोविदेति । नाथेति नागशयनेति जगन्निवासेत्यालापिनं प्रतिदिनं कुरु मां मुकुन्द ॥ जयतु जयतु देवो देवकीनन्दनोऽयं जयतु जयतु कृष्णो वृ“ष्णवंशप्रदीप: । जयतु जयतु मेघश्यामल: कोमलाङ्गो जयतु जयतु पृथ्वीभारनाशो मुकुन्द: ॥ 3 मुकुन्द मूध्र्ना प्रतिपत्य याचे भवन्तमेकान्तमियन्तमर्थम् । अविस्मृतिस्त्वच्चरणारविन्दे भवे भवे मेऽस्तु तव प्रसादात् ॥ 4 श्रीगोविन्दपदाम्भोजमधुनो महदद्भुतम् । यत्पायिनो न मुङ्क्षान्ति मुङ्क्षान्ति यदपायिन: ॥ 5 नाहं वन्दे तव चरणयोर्द्वन्द्वमद्वन्द्वहेतो: कुम्भीपाकं गुरुमपि हरे नारकं नापनेतुम् । रम्यारामामृदुतनुलतानन्दने नापि रन्तुं भावे भावे हृदयभवने भावयेयं भवन्तम् ॥ 6 नास्था धर्मे न वसुनिचये नैव कामोपभोगे यद्भाव्यं तद्भवतु भगवन् पूर्वकर्मानुरूपम् । एतत्प्रार्थ्यं मम बहु मतं जन्मजन्मान्तरेऽपि त्वत्पादाम्भोरुहयुगगता निश्चला भ<क्तरस्तु ॥ 7 श्रीविष्णुस्तुतिमञ्जरी–3 दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम् । अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥ 8 सरसिजनयने सशङ्कचक्रे मुरभिदि मा विरमेह चित्त रन्तुम् । सुखतरमपरं न जातु जाने हरिचरणस्मरणामृतेन तुल्यम् ॥ 9 मा भैर्मन्द मनो विचिन्त्य बहुधा यामीश्चिरं यातना: नैवामी प्रभव“न्त पापरिपव: स्वामी ननु श्रीधर: । आलस्यं व्यपनीय भ<क्तसुलभं ध्यायस्व नारायणं लोकस्य व्यसनापनोदनकरो दासस्य किं न क्षम: ॥ 10 भवजलधिगतानां द्वन्द्ववाताहतानां सुतदुहितृ कलत्रत्राणभारार्दितानाम् । विषमविषयतोये मज्जतामप्लवानां भवति शरणमेको विष्णुपोतो नराणाम् ॥ 11 रजसि निपतितानां मोहजालावृतानां जननमरणदोलादुर्गसंसर्गगाणाम् । शरणमशरणानामेक एवातुराणां कुशलपथनियुक्तश्चक्रपाणिर्नराणाम् ॥ 12 अपराधसहस्रसंकुलं पतितं भीमभवार्णवोदरे । अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु ॥ 13 मा मे स्त्रीत्वं मा च मे स्यात्कुभावो मा मूर्खत्वं मा कुदेशेषु जन्म । मिथ्यादृष्टिर्मा च मे स्यात्कदाचिज्जातौ जातौ विष्णुभक्तो भवेयम् ॥ 14 कायेन वाचा मनसे“न्द्रयैश्च बुद्धयात्मना वाऽनुसृत: स्वभावात् । करोमि यङ्क्षत्सकलं परस्मै नारायणायैव समर्पयामि ॥ 15 श्री मुकुन्दस्तोत्रम् यत्कृतं यत्करिष्यामि तत्सर्वं न मया कृतम् । त्वया कृतं तु फलभुक् त्वमेव मधुसूदन ॥ 16 भवजलधिमगाधं दुस्तरं निस्तरेयं कथमहमिति चेतो मा स्म गा: कातरत्वम् । सरसिजदृशि देवे तावकी भ<क्तरेका नरकभिदि निषण्णा तारयिष्यत्यवश्यम् ॥ 17 तृष्णातोये मदनपवनोद्धूतमोहोर्मिमाले दारावर्ते तनयसहजग्राहसङ्क्षाकुले च । संसाराख्ये महति जलधौ मज्जतां नस्त्रिधामन् पादाम्भोजे वरद भवतो भ<क्तभावं प्रदेहि ॥ 18 पृथ्वी रेणुरणु: पयांसि कणिका: फल्गु: स्फुलिङ्गो लघु: तेजो नि:श्वसनं मरुत्तनुतरं रन्ध्रं सुसूक्ष्मं नभ: । क्षुद्रा रुद्रपितामहप्रभृतय: कीटा: समस्ता: सुरा: दृष्टा यत्र स तारको विजयते श्रीपादधूलीकण: ॥ 19 आमनयाभ्यसनान्यरण्यरुदितं कृच्छ्रव्रतान्यन्वहं मेदश्छेदफलानि पूर्तविधय: सर्वं हुतं भस्मनि । तीर्थानामवगाहनानि च गजस्नानं विना यत्पद द्वन्द्वाम्भोरुहसंस्मृतिं विजयते देव: स नारायण: ॥ 20 आनन्द गोविन्द मुकुन्द राम नारायणानन्त निरामयेति । वक्तुं समर्थोऽपि न व<क्त कश्चिदहो जनानां व्यसनानि मोक्षे ॥ 21 क्षीरसागरतरङ्गसीकरासारतारकितचारुमूर्तये । भोगिभोगशयनीयशायिने माधवाय मधुविद्विषे नम: ॥ 22 श्रीविष्णुस्तुतिमञ्जरी–3 —*— श्री मुकुन्दस्तोत्रम् श्रीधामिन् दुग्धोदधिपुण्डरीके यश्चङ्क्षारीकङ्क्षुतिमातनोति । नीलोत्पलश्र्यामलदेहका“न्त: स वोऽस्तु भूत्यै भगवान्मुकुन्द: ॥ 1 वृन्दारका यस्य भव“न्त भृङ्गा: मन्दाकिनी यन्मकरन्दबिन्दु: । तवारविन्दाक्ष पदारविन्दं वन्दे चतुर्वर्गचतुष्पदं तत् ॥ 2 जयत्युपेन्द्र: स चकार दूतो बिभित्सया य: क्षणलब्धलक्ष्यया । दृशेव कोपारुणया रिपोरुर: स्वयं भयाद्भिन्न मिवा स्रपाटलम् ॥ 3 सकलभुवनबन्धोर्वैरमिन्दो: सरोजै: अनुचितमिति मत्वा य: स्वपादारविन्दम् । घटयितुमिव मायी योजयत्याननेन्दौ वटदलपुटशायी मङ्गलं व: कृष्टीष्ट ॥ 4 जीयादम्बुधितनयाऽधररसमास्वादयन्मुरारिरयम् । अम्बुधिमथनक्लेशं कलया“न्वफलं च सफलं च ॥ 4 —*— श्रीमाधवेन्द्रपुरीविरचितं ॥ श्रीयुगलाष्टकम् ॥ बृन्दावनविहाराëौ सच्चिदानन्दविग्रहौ । मणिमण्डपमध्यस्थौ राधाकृष्णौ नमाम्यहम् ॥ 1 पीतनीलपटौ शान्तौ श्यामगौरकलेबरौ । सदा रासतरतौ सत्यौ राधाकृष्णौ नमाम्यहम् ॥ 2 श्रीयुगलकिशोराष्टकम् भावाविष्टौ सदा रम्यौ रासचातुर्यपण्डितौ । मुरलीगानतत्वज्ञौ राधाकृष्णौ नमाम्यहम् ॥ 3 यमुनोपवनावासौ कदम्बवनमन्दिरौ । कल्पद्रुमवनाधीशौ राधाकृष्णौ नमाम्यहम् ॥ 4 यमुनास्नान सुभगौ गोवर्धनविलासिनौ । दिव्यमन्दारमालाëौ राधाकृष्णौ नमाम्यहम् ॥ 5 मञ्जीररञ्जितपदौ नासाग्रगजमौक्‍तिकौ । मधुरस्मेरसुमुखौ राधाकृष्णौ नमाम्यहम् ॥ 6 अनन्तकोटिब्रह्माण्डे सृष्टिस्थित्यन्तकारिणौ । मोहनौ सर्वलोकानां राधाकृष्णौ नमाम्यहम् ॥ 7 परस्परसाविष्टौ परस्परगणपि्रयौ । रससागरसम्पन्नौ राधाकृष्णौ नमाम्यहम् ॥ 8 —*— श्रीमद्रूपगोस्वामिविरचितं श्रीयुगलकिशोराष्टकम् नवजलधरविङ्क्षुद्ङ्क्षोतवर्णौ प्रसन्नौ वदननयनप-ौ चारुचन्द्रावतंसौ । अलकतिलकफालौ केशवेशप्रफुल्लौ भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥ 1 वसनहरितनीलौ चन्दनालेपनाङ्गौ मणिमरकतदीप्तौ स्वर्णमालाप्रयुक्‍तौ । 230 श्रीविष्णुस्तुतिमञ्जरी–3 कनकवलयहस्तौ रासनाट्यप्रसक्‍तौ भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥ 2 अतिमतिहरवेशौ रङ्गभङ्गीत्रिभङ्गौ मधुर मृदुलहास्यौ कुण्डलाकीर्णकर्णौ । नटवरवररम्यौ नृत्यगीतानुरक्‍तौ भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥ 3 विविधगुणविदग्धौ वन्दनीयौ सुवेशौ मणिमय मकराङ्क्षै: शोभिताङ्गौ स्फुरन्तौ । स्मितनमितकटाक्षौ धर्मकर्मप्रदत्तौ भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥ 4 कनकमुकुटचूडौ पुष्पितोद्भूषिताङ्गौ सकलवननिविष्टौ सुन्दरानन्दपुञ्जौ । चरणकमलदिव्यौ देवदेवादिसेव्यौ भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥ 5 अतिसुवलितगात्रौ गन्धमाल्यैर्विराजौ कति कति रमणीनां सेव्यमानौ सुवेशौ । मुनिसुरगणभाव्यौ वेदशास्त्रादिविज्ञौ भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥ 6 अतिसुमधुरमूर्तौ दुष्टदर्पप्रशान्तौ सुखरसवरदौ द्वौ सर्वसिद्धिप्रदानौ । अतिरसवशमग्नौ गीतवाङ्क्षैर्वितानौ भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥ 7 श्रीराधाकृष्णाष्टकम् अगमनिगमसारौ सृष्टिसंहारकारौ वयसि नवकिशोरौ नित्यबृन्दावनस्थौ । शमनभयविनाशौ पापिनस्तारयन्तौ भज भज तु मनो रे राधिकाकृष्णचन्द्रौ ॥ 8 इदं मनोहरं स्तोत्रं श्रद्धया य: पठेन्नर: । राधिकाकृष्णचन्द्रौ च सिद्धिदौ नात्र संशय: ॥ 9 —*— श्रीराधाकृष्णाष्टकम् य: श्रीगोवर्धनाद्रिं सकलसुरपतिं त्रस्तगोगोपवृन्दं स्वीयं संरक्षितुं चेत्यमरसुखकरं मोहयन् सन्दधार । तन्मानं खण्डयित्वा विजितरिपुकुलो नीलधाराधराभ: कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 1 यं दृष्ट्वा कंसभूप: स्वकृतततिमहो संस्मरन्म“न्त्रवर्यान् किं वाऽपूर्वं मयेदं कृतमिति वचनं दु:खित: प्रत्युवाच । आज्ञप्तो नारदेन “स्मतयुतवदन: पूरयन्सर्वकामान् कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 2 येन प्रोङ्क्षत्प्रतापा नृपतिकुलभवा: पाण्डवा: कौरवा“ब्धं तीत्र्वा पारं तदीयं जगदखिलनृणां सुस्तरं चेति जग्मु: । तत्पत्नी चीरवृद्धिप्रविदितमहिमा भूतले भूपतीश: कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 3 यस्मै चोद्धृत्य पात्राह्दधियुतनवनीतं करैर्गोपिकाभि: दत्तं तद्भावपूर्तौ विनिहितहृदय: सत्यमेवं निरोधात् । 232 श्रीविष्णुस्तुतिमञ्जरी–3 मुक्तागुञ्जावलीभि: प्रचुरतमरुचि: कुण्डलाक्रान्तगण्ड: कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 4 यस्माद्विश्वाभिरामादिह जननविधौ सर्वनन्दादिगोपा: संसारार्तैर्विमुक्ता: सकलसुखकरा: सम्पद: प्रापुरेव । इत्थं पूर्णेन्दुवक्‍त्र: कलकमलदृश: स्वीयजन्म स्तुवन्त: कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 5 यस्य श्रीनन्दसूनोव्र{जयुवतिजनाश्चागता भतृ{पुत्रान् त्यक्‍त्वा श्रुत्वा समीपे विचकितनयना: सप्रमोदा: स्वगेहे । रन्तुं रासादिलीला मनसिजदलिता वेणुनादं च रम्यं कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 6 य“स्मन् दृष्टे समस्ते जगति युवतय: प्राणनाथव्रता या: ता अप्येवं हि नूनं किमपि च हृदये काम भावं दधत्य: । तत्स्नेहा“ब्धं वपुश्चेदविदितधरणौ सूर्यबिम्बस्वरूपा: कृष्णो राधासमेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 7 य: स्वीये गोकुलेऽ“स्म“न्वदितनिजकुलोद्भूतबालै: समेता मातर्येवं चकार प्रसृततमगुणान्बाललीलाविलासान् । हत्वा वत्सप्रलम्बद्विविदबकखरान्गोपवृन्दं जुगोप कृष्णो राधा समेतो विलसतु हृदये सोऽस्मदीये सदैव ॥ 8 कृष्णराधाष्टकं प्रातरुत्थाय प्रपठेन्नर: । य एव सर्वदा नूनं स प्रापनोति परां गतिम् ॥ 9 —*— शिक्षाष्टकम् 233 श्रीराधाकृष्णस्तुति: नवललितवयस्कौ नव्यलावण्यपुञ्जौ नवरसचलचित्तौ नूतनप्रेमवृत्तौ । नवनिधुवनलीलाकौतुकेनातिलोलौ स्मरनिभृतनिकुञ्जे राधिकाकृष्ण चन्द्रौ ॥ द्रुतसुकनकसुगौरस्निग्धमेघौघनीलच्छवि< भरखिलबृन्दारण्यमुद्भासयन्तौ । मृदुलनवदुकूले नीलपीते दधानौ स्मर निभृतनिकुञ्जे राधिकाकृष्णचन्द्रौ ॥ —*— रु“क्‍मणीस्तुति: श्लाघ्याशेषतनुं सुदश{नकर: सर्वाङ्गलीलाजित त्रैलोक्‍यां चरणारविन्दललितेनाक्रान्तलोको हरि: । बिभ्राणां मुखमिन्दुसुन्दररुचं चन्द्रात्मचक्षुर्दधत् स्थाने यां स्वतनोरपश्यदधिकां सा रु“क्‍मणी वोऽवतात् ॥ —*— वेणुस्तुति: क्रेङ्कार: स्मरकार्मुकस्य सुरतक्रीडापिकीनां रवो झङ्कारो रतिमञ्जरीमधुलिहां लीलाचकोरीध्वनि: । तन्व्या: कङ्क्षाुलिकापसारणभुजाक्षेपस्खलत्कङ्कणक्वा ण: प्रेम तनोतु वो नववयोलास्याय वेणुस्वन: ॥ —*— श्रीविष्णुस्तुतिमञ्जरी–3 श्रीकृष्णचैतन्यविरचितं शिक्षाष्टकम् चेतोदर्पणमार्जनं भवमहादावाग्निनिर्वापणं श्रेय:कैरवचन्द्रिकावितरणं विङ्क्षावधूजीवनम् । आनन्दाम्बुधिवर्धनं प्रतिपदं पूर्णामृतास्वादनं सर्वात्मस्नपनं परं विजयते श्रीकृष्णसङ्कीर्तनम् ॥ 1 नामनमकारि बहुधा निजसर्वशक्‍ति: तत्रार्पिता नियमित: स्मरणे न काल: । एतादृशी तव कृपा भगवन् ममापि दुदै{वमीदृशमिहाजनि नानुराग: ॥ 2 तृणादपि सुनीचेन तरोरपि सहिष्णुना । अमानिना मानदेन कीर्तनीय: सदा हरि: ॥ 3 न धनं न जनं न सुन्दरीं कवितां वा जगदीश कामये । मम जन्मनि जन्मनीश्वरे भवताद्भक्‍तिरहैतुकी त्वयि ॥ 4 नयनं गलदश्रुधारया वदनं गङ्क्षदरुद्धया गिरा । पुलकैर्निचितं वपु: कदा तव नामग्रहणे भविष्यति ॥ 5 अयि नन्दतनूज किङ्करं पतितं मां विषमे भवाम्बुधौ । कृपया तव पादपङ्कजस्थितधूलीसदृशं विचिन्तय ॥ 6 युगायितं निमेषेण चक्षुषा प्रावृषायितम् । शून्यायितं जगत्सर्वं गोविन्दविरहेण मे ॥ 7 आश्लिष्य वा पादरतं पिनष्टु मा मदश{नान्मर्महतं करोतु वा । यथा तथा वा विदधातु लम्पटो मत्प्राणनाथस्तु स एव नापर: ॥ 8 —*— बुद्धस्तव: 235 बुद्धस्तव: । षट्चक्रे क्रमभावनापरिगतं हृत्प-मध्य“स्थतं संपश्यच्छिवरूपिणं लयवशादात्मानमध्याश्रित: । युष्माकं मधुसूदनो बुधवपुर्धारी स भूयान्मुदे यस्तिष्ठेत्कमलासने कृतरुचिर्बुद्धैकलिङ्गाकृति: ॥ 1 रेतोरक्तमयान्यमूनि भविनां विण्मूत्रपूर्णोदराण्या लोक्‍येव कलेवराणि विगलत्तोयार्द्ररन्ध्राणि य: । मायाजालनिय“न्त्रतानि घृणया नोन्मीलयत्यक्षिणी निव्र्याजप्रणिधाननिश्चलमतिर्बुद्धयै स बुद्धोऽस्तु व: ॥ 2 ध्यानव्याजमुपेत्य चिन्तयसि कामुन्मील्य चक्षु: क्षणं पश्यानङ्गशरातुरं जनमिमं त्रातापि नो रक्षसि । मिथ्याकारुणिकोऽसि निघृ{णतरस्त्वत्त: कुतोऽन्य: पुमान् शश्वन्मारवधूभिरित्यभिहितो बुद्धो जिन: पातु व: ॥ 3 आबाहूङ्क्षतमण्डलाग्ररुचय: संनद्धवक्ष:स्थला: सोष्माणो व्रणिनो विपक्षहृदयप्रोन्माथिन:कर्कशा: । उत्सृष्टाम्बरदृष्टिविभ्रमभरा यस्य स्मराग्रेसरा योधा वारवधूस्तनाश्च न दधु: क्षोभं स वोऽव्याज्जिन: ॥ 4 बद्ध्वा प-ासनं यो नयनयुगमिदं न्यस्य नासाग्रदेशे धृत्वा मूर्तौ च शान्तौ समरसमिलितौ चन्द्रसूर्याख्यवातौ । पश्यन्नन्तर्विशुद्धं किमपि च परमं ज्योतिराकारहीनं सौख्याम्भोधौ निमग्न: स दिशतु भवतां ज्ञानबोधं बुधोऽयम् ॥ 5 कामेनाकृष्य चापं हतपटुपटहं वल्गुभिर्मारवीयै: भ्रूभङ्गोत्क्षेपजृम्भा“स्मतललितदृशा दिव्यनारीजनेन । श्रीविष्णुस्तुतिमञ्जरी–3 सिद्धै: प्रˆोत्तमाङ्गै: पुलकितवपुषा विस्मयाद्वासवेन ध्यायन्यो योगपीठादचलित इति व: पातु दृष्टो मुनीन्द्र: ॥ 6 किं स्याद्भास्वान्न भानोरमृतघनरसस्य“न्दन: स“न्त पादा: किं वा राकाशशाङ्को न हितुहिन रुचि: कुत्रचिन्निष्कलङ्क: । साक्षाच्चिन्तामणि: किं विपुलफलमणे: सौकुमार्यं कुतस्त्यं संदेहान्मुग्धधीभि: प्रथममिति मुने: पातु दृष्टं वपुर्व: ॥ 7 —*— क“ल्कस्तव: उङ्क्षत्करकरवाल: शकतिमिरध्वंसने महानिपुण: । क“ल्कहरिर्व: पायादपायत: कलिनिशान्तोत्थ: ॥ 1 यवनीनयनाम्बुधोरणीभिर्धरिणीनामपनीय तापव<…म् । सुकृतद्रुमसेकमाचरन्तं धृतकल्कं प्रणमामि निर्विकल्पम् ॥ 2 प्रेङ्खद्वाजितरङ्गमुन्मदगजग्राहप्रगल्भं भट व्यावल्गत्स्फुटपुण्डरीकनिलयं डिण्डीरपिण्डावलिम् । म्लेच्छानीकमहार्णवं सुविपुलं सङ्ग्रामकल्पावधौ यश्चौर्वाग्निरिवाभवह्दयतु स व: कल्पानि कल्की हरि: ॥ 3 —*— सुशान्ताकृतं क“ल्कस्तोत्रम् जय हरेऽमराधीशसेवितं तव पदाम्बुजं भूरिभूषणम् । कुरु ममाग्रत: साधु सत्कृतं त्यज महामते मोहमात्मन: ॥ 1 तव वपुर्जगद्रूपसंपदा विरचितं सतां मानसे “स्थतम् । सुदश{नस्तोत्रम् 237 रतिपतेर्मनोमोहदायकं कुरु विचेष्टितं कामलम्पटम् ॥ 2 तव यशो जगच्छोकनाशनं मृदुकथामृतं प्रीतिदायकम् । “स्मतसुधोक्षितं चन्द्रवन्मुखं तव करोत्यलं लोकमङ्गलम् ॥ 3 मम पतिस्त्वयं सर्वदुर्जयो यदि तवापि्रयं कर्मणाऽऽचरेत् । जहि तदात्मन: शत्रुमुङ्क्षतं कुरु कृपां न चेदीदृगीश्वर: ॥ 4 महदहंयुतं पङ्क्षामात्रया प्रकृतिजायया निर्मितं वपु: । तव निरीक्षणाल्लीलया जग“त्स्थतिलयोदयं ब्रह्मक“ल्पतम् ॥ 5 भूवियन्मरुद्वारितेजसां राशिभि: शरीरेन्द्रियाश्रितै: । त्रिगुणया स्वया मायया विभो कुरु कृपां भवत्सेवनार्थिनाम् ॥ 6 तव गुणालयं नाम पावनं कलिमलापहं कीर्तय“न्त ये । भवभयक्षयं तापतापिता मुहुरहो जना: संसर“न्त नो ॥ 7 तव जनु: सतां मानवर्धनं जिनकुलक्षयं देवपालकम् । कृतयुगार्पकं धर्मपूरकं कलिकुलान्तकं शं तनोतु मे ॥ 8 मम गृहं पतिपुत्रनप्तृकं गजरथैध्र्वजैश्चामरैर्धनै: । मणिवरासनं सत्कृतिं विना तव पदाब्जयो: शोभय“न्त किम्॥9 तव जगद्वपु: सुन्दर“स्मतं मुखमनि“न्दतं सुन्दरारवम् । यदि न मे पि्रयं वल्गुचेष्टितं परिकरोत्यहो मृत्युर“स्त्वह ॥ 10 हयचर भयहर कर हरशरण खरतरवरशर दशबलदमन । जय हतपरभर भववरनाशन शशधरशतसमरसभरमदन ॥ 11 (क“ल्कपुराणे) —*— 238 श्रीविष्णुस्तुतिमञ्जरी–3 अम्बरीषकृतम् सुदश{नस्तोत्रम् त्वमग्निर्भगवान्सूर्यस्त्वं सोमो ज्योतिषां पति: । त्वमापस्त्वं क्षितिव्र्योम वायुर्मात्रे“न्द्रयाणि च ॥ 1 सुदश{न नमस्तुभ्यं सहस्राराच्युतपि्रय । सर्वास्त्रघाति“न्वप्राय स्व“स्त भूया इडस्पते ॥ 2 त्वं धर्मस्त्वमृतं सत्यं त्वं यज्ञोऽखिलयज्ञभुक् । त्वं लोकपाल: सर्वात्मा त्वं तेज: पौरुषं परम् ॥ 3 नम: सुनाभाखिलधर्मसेतवे ह्यधर्मशीलासुरधूमकेतवे । त्रैलोक्‍यगोपाय विशुद्धवर्चसे मनोजवायाद्भुतकर्मणे गृणे ॥ 4 त्वत्तेजसा धर्ममयेन संहृतं तम: प्रकाशश्च धृतो महात्मनाम्। दुरत्ययस्ते महिमा गिरां पते त्वद्रूपमेतत्सदसत्परावरम् ॥ 5 यदा विसृष्टस्त्वमनञ्जनेन वै बलं प्रविष्टोऽजित दैत्यदानवम् । बाहूदरोर्वङ्घ्रिशिरोधराणि वृक्‍णन्नजस्रं प्रधने विराजसे ॥ 6 स त्वं जगत्त्राणखलप्रहाणये निरूपित: सर्वसहो गदाभृता । विप्रस्य चास्मत्कुलदैवहेतवे विधेहि भद्रं तदनुग्रहो हि न: ॥ 7 यङ्क्ष“स्त दत्तमिष्टं वा स्वधर्मो वा स्वनुष्ठित: । कुलं नो विप्रदैवं चेद्द्विजो भवतु विज्वर: ॥ 8 यदि नो भगवान्प्रीत एक: सर्वगुणाश्रय: । सर्वभूतात्मभावेन द्विजो भवतु विज्वर: ॥ 9 —*— सुदश{नाष्टकम् 239 वेदान्तदेशिक कृतम् सुदश{नाष्टकम् प्रतिभट श्रेणि भीषण वरगुणस्तोमभूषण जनि भयस्थान तारण जगदवस्थानकारण । निखिल दुष्कर्म कश{न निगम सद्धर्म दश{न जय जय श्री सुदश{न जय जय श्री सुदश{न ॥ 1 शुभ जगद्रूप मण्डन सुर गण त्रास खण्डन शतमख ब्रह्म व“न्दत शतपथ ब्रह्मन“न्दत । प्रथित विद्वत्सपक्षित भजदहिर्बुध्öय लक्षित जय जय श्री सुदश{न जय जय श्री सुदश{न ॥ 2 स्फुट तटिज्जाल पिञ्जर पृथु-तर ज्वाल पञ्जर परिगतप्रत्न विग्रह परिमित प्रज्ञ दुग्र{ह प्रहरण ग्राम म“ण्डत परिजनत्राण प“ण्डत जय जय श्री सुदश{न जय जय श्री सुदश{न ॥ 3 निज पद प्रीत सङ्क्षण निरुपधिस्फीतषड्गुण निगमनिव्र्यूढवैभव निजपरव्यूहवैभव । हरि हय द्वेषि दारण हर पुर प्लोषकारण जय जय श्री सुदश{न जय जय श्री सुदश{न ॥ 4 दनुजविस्तारकर्तन जनितमिस्राविकर्तन दनुजविङ्क्षानिकर्तन भजदविङ्क्षा निवर्तन । अमर दृष्ट स्व विक्रम समर जुष्ट भ्रम्िा क्रम जय जय श्री सुदश{न जय जय श्री सुदश{न ॥ 5 240 श्रीविष्णुस्तुतिमञ्जरी–3 प्रतिमुखालीढबन्धुर विकट माया बहिष्कृत पृथु महायन्त्र त“न्त्रत जय जय श्री सुदश{न महित संपत्सदक्षर षडर चक्रप्रतिष्ठित विविध सङ्कल्प कल्पक जय जय श्री सुदश{न भुवन नेतस्त्रयीमय निवरधि स्वादु चिन्मय अमित विश्व कि्रयामय जय जय श्री सुदश{न पृथुमहाहेतिदन्तुर विविध माला परिष्कृत । दृढदया तन्त्र य“न्त्रत जय जय श्री सुदश{न ॥ 6 विहितसंपत्षडक्षर सकल तत्त्व प्रतिष्ठित । विबुधसङ्कल्पकल्पक जय जय श्री सुदश{न ॥ 7 सवन तेजस्त्रयीमय निखिल शक्ते जगन्मय । शमितविष्वग्भयामय जय जय श्री सुदश{न ॥ 8 द्विचतुष्कमिदं प्रभूतसारं पठतां वेङ्कटनायक प्रणीतम् । विषमेऽपि मनोरथ: प्रधावन् न विहन्येत रथाङ्गधुर्यगुप्त: ॥ 9 —*— सुदश{नषट्कम् सहस्रादित्यसङ्काशं सहस्रवदनं परम् । सहस्रदोस्सहस्रारं प्रपङ्क्षेऽहं सुदश{नम् ॥ 1 रण“त्क<ङ्कणि जालेन राक्षसघन्ं महाद्भुतम् । व्याप्तकेशं विरूपाक्षं प्रपङ्क्षेऽहं सुदश{नम् ॥ 2 प्राकारसहितं मन्त्रं वदन्तं शत्रुनिग्रहम् । भूषणैर्भूषितकरं प्रपङ्क्षेऽहं सुदश{नम् ॥ 3 सुदश{नस्तोत्रम् 241 पुष्करस्थमनिदे{श्यं महामन्त्रेण संयुतम् । शिवं प्रसन्नवदनं प्रपङ्क्षेऽहं सुदश{नम्॥ 4 हुङ्कारभैरवं भीमं प्रपन्नार्तिहरं पि्रयम् । सर्वपापप्रशमनं प्रपङ्क्षेऽहं सुदश{नम् ॥ 5 अनन्तहारकेयूरमुकुटादिविभूषितम् । सर्वपापप्रशमनं प्रपङ्क्षेऽहं सुदश{नम् ॥ 6 एतेष्षड्भिस्तुतो देवो भगवांच्छ्रीसुदश{न: । रक्षां करोति सर्वत्र सर्वत्र विजयी भवेत् ॥ 7 —*— सूर्यकृतं सुदश{नस्तोत्रम् (भविष्योत्तरपुराणे कुम्भघोण माहात्म्यत:) सुदश{न महाज्वाल प्रसीद जगत: पते । तेजोराशे प्रसीद त्वं कोटिसूर्यामितप्रभ ॥ 1 अज्ञानतिमिरध्वंसिन् प्रसीद परमाद्भुत । सुदश{न नमस्तेऽस्तु देवानां त्वं सुदश{न: ॥ 2 असुराणां सुदुर्दश{ पिशाचानां भयङ्कर । भञ्जकाय नमस्तेऽस्तु सर्वेषामपि तेजसाम् ॥ 3 शान्तानामपि शान्ताय घोराय च दुरात्मनाम् । चक्राय चक्ररूपाय परचक्राय मायिने ॥ 4 हेतये हेतिरूपाय हेतीनां पतये नम: । कालाय कालरूपाय कालचक्राय ते नम: ॥ 5 242 श्रीविष्णुस्तुतिमञ्जरी–3 उग्राय चोग्ररूपाय क्रुद्धोल्काय नमो नम: । सहस्राराय शूराय सहस्राक्षाय ते नम: ॥ 6 सहस्राक्षादिपूज्याय सहस्रािरसे नम: । ज्योतिर्मण्डलरूपाय जग“त्त्रतयधारिणे ॥ 7 त्रिणेत्राय त्रयीधामने नमस्तेऽस्तु त्रिरूपिणे । त्वं यज्ञस्त्वं वषट्कार: त्वं ब्रह्मा त्वं प्रजापति: ॥ 8 त्वमेव व<…स्त्वं सूर्य: त्वं वायुस्त्वं विशांपति: । आदिमध्यान्तशून्याय नाभिचक्राय नम: ॥ 9 ज्ञानविज्ञानरूपाय ध्यानध्येयस्वरूपिणे । चिदानन्दस्वरूपाय प्रकृते: पृथगात्मने ॥ 10 चराचराणां भूतानां सृष्टि“स्थत्यन्तकारिणे । सर्वेषामेव भूतानां त्वमेव परमा गति: ॥ 11 त्वयैव सर्वं देवेश भासते सकलं जगत् । त्वदीयेन प्रसादेन भास्करोऽ“स्म सुदश{न ॥ 12 त्वत्तेजसां प्रभावेन मम तेजो हतं प्रभो । भूय: संहर तेजस्त्वं अविषह्यं सुरासुरै: ॥ 13 त्वत्प्रसाददहं भूयो भविष्यामि प्रभा“न्वत: । क्षमस्व ते नमस्तेऽस्तु अपराधं कृतं मया ॥ 14 भक्तवत्सल सर्वेश प्रणमामि पुन: पुन: । इति स्तुतो भानुमता सुदश{नो हतप्रभेणाद्भुत धामवैभव: । शशाम धामनऽतिशयेन धामनं सहस्रभानौ कृपया प्रसन्न: ॥ 15 —*— श्रीहयग्रीवस्तोत्रम् वेदान्तदेश्िाककृतम् श्रीहयग्रीवस्तोत्रम् ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् । आधारं सर्वविङ्क्षानां हयग्रीवमुपास्महे ॥ 1 स्वत:सिद्धं शुद्धस्फटिक मणिभूभृत्प्रतिभटं सुधासध्रीचीभिङ्क्षु{तिभिरवदातत्रिभुवनम् । अनन्तैस्त्रय्यन्तैरनुविहित हेषाहलहलं हताशेषावङ्क्षं हयवदनमीडीमहि मह: ॥ 2 समाहार: सामनं प्रतिपदमृचां धाम यजुषां लय: प्रत्यूहानां लहरिविततिर्बोधजलधे: । कथा दर्पक्षुभ्यत्कथक कुल कोलाहलभवं हरत्वन्तध्र्वान्तं हयवदन हेषा हलहल: ॥ 3 प्राची सन्ध्या काचिदन्तर्निशाया: प्रज्ञादृष्टेरञ्जन श्रीरपूर्वा । वक्‍त्री वेदान् भातु मे वाजिवक्‍त्रा वागीशाख्या वासुदेवस्य मूर्ति: ॥ 4 विशुद्ध विज्ञानघन स्वरूपं विज्ञान विश्राणन बद्धदीक्षम् । दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपङ्क्षे ॥ 5 अपौरुषेयैरपि वाक्‍प्रपङ्क्षाै: अङ्क्षापि ते भूतिमदृष्टपाराम् । स्तुवन्नहं मुग्ध इति त्वयैव कारुण्यतो नाथ ! कटाक्षणीय: ॥ 6 दाक्षिण्यरम्या गिरिशस्य मूर्ति: देवी सरोजासनधर्मपत्नी । व्यासादयोऽपि व्यपदेश्यवाच: स्फुर“न्त सर्वे तव श<क्तलेशै: ॥ 7 मन्दोऽभविष्यन्नियतं विरङ्क्षिाो वाचां निधे ! वङ्क्षिातभागधेय: । दैत्यापनीतान् दययैव भूयोऽप्यध्यापयिष्यो निगमान् न चेत् त्वम् ॥8 श्रीविष्णुस्तुतिमञ्जरी–3 वितर्कडोलां व्यवधूय सत्त्वे बृहस्पतिं वर्तयसे यतस्त्वम् । तेनैव देव ! त्रिदशेश्वराणाम् अस्पृष्टडोलायितमाधिराज्यम् ॥ 9 अग्नौ समिद्धार्चिषि सप्ततन्तो: आत“स्थवान् मन्त्रमयं शरीरम् । अखण्डसारैर्हविषां प्रदानै: आप्यायनं व्योमसदां विधत्से ॥ 10 यन्मूलमीदृक् प्रतिभाति तत्त्वं या मूलमामनय महाद्रुमाणाम् । तत्त्वेन जान“न्त विशुद्ध सत्त्वा: त्वामक्षरामक्षरमातृकां ते ॥ 11 अव्याकृताद् व्याकृतवानसि त्वं नामानि रूपाणि च यानि पूर्वम् । शंस“न्त तेषां चरमां प्रतिष्ठां वागीश्वर ! त्वां त्वदुपज्ञवाच: ॥ 12 मुग्धेन्दु निष्यन्द विलोभनीयां मूर्तिं तवानन्दसुधाप्रसूतिम् । विपश्चितश्चेतसि भावयन्ते वेलामुदारामिव दुग्धसिन्धो: ॥ 13 मनोगतं पश्यति य: सदा त्वां मनीषिणां मानस राजहंसम् । स्वयं पुरोभाव विवादभाज: किं कुर्वते तस्य गिरो यथार्हम् ॥ 14 अपि क्षणार्धं कलय“न्त ये त्वां आप्लावयन्तं विशदैर्मयूखै: । वाचां प्रवाहैरनिवारितैस्ते मन्दाकिनीं मन्दयितुं क्षमन्ते ॥ 15 स्वामिन् ! भवद्धयान सुधाभिषेकात् वह“न्त धन्या: पुलकानुबन्धम् । अलक्षिते क्वापि निरूढमूलं अङ्गे“ष्ववानन्दथुं अङ्कुरन्तम् ॥ 16 स्वामिन् ! प्रतीचा हृदयेन धन्या: त्वद्धयान चन्द्रोदय वर्धमानम् । अमान्तमानन्द पयोधिमन्त: पयोभिरक्ष्णां परिवाहय“न्त ॥ 17 स्वैरानुभावास्त्वदधीन भावा: समृद्धवीर्यास्त्वदनुग्रहेण । विपश्चितो नाथ ! तर“न्त मायां वैहारिकीं मोहन पिञ्छिकां ते ॥ 18 प्राङ्निर्मितानां तपसां विपाका: प्रत्यग्रनि:श्रेयस संपदो मे । समेधिषीरंस्तव पादप-े सङ्कल्प चिन्तामणय: प्रणामा: ॥ 19 श्रीहयग्रीवस्तोत्रम् विलुप्त मूर्धन्य लिपि क्रमाणां सुरेन्द्र चूडापद लालितानाम् । त्वदङ्घ्रि राजीव रज:कणानां भूयान् प्रसादो मय्िा नाथ ! भूयात् ॥ 20 परिस्फुरन्नूपुरचित्रभानु प्रकाश निर्धूत तमोनुषङ्गाम् । पदद्वयीं ते परिचिन्महेऽन्त: प्रबोध राजीव विभात सन्ध्याम् ॥ 21 त्व“त्कङ्करालङ्करणोचितानां त्वयैव कल्पान्तर पालितानाम् । मञ्जुप्रणादं मणिनूपुरं ते मञ्जूषिकां वेदगिरां प्रतीम: ॥ 22 सङ्क्षिान्तयामि प्रतिभादशास्थान् सन्धुक्षयन्तं समयप्रदीपान् । विज्ञान कल्पद्रुम पल्लवाभं व्याख्यानमुद्रामधुरं करं ते ॥ 23 चित्ते करोमि स्फुरिताक्षमालं सव्येतरं नाथ ! करं त्वदीयम् । ज्ञानामृतोदङ्क्षान लम्पटानां लीलाघटीयन्त्रमिवाश्रितानाम् ॥ 24 प्रबोध सिन्धोररुणै: प्रकाशै: प्रवाल सङ्क्षातमिवोद्वहन्तम् । विभावये देव ! सपुस्तकं ते वामं करं दक्षिणमाश्रितानाम् ॥ 25 तमांसि भित्त्वा विशदैर्मयूखै: संप्रीणयन्ते विदुषश्चकोरान् । निशामये त्वां नवपुण्डरीके शरद्घने चन्द्रमिव स्फुरन्तम् ॥ 26 दिशन्तु मे देव ! सदा त्वदीया: दयातरङ्गानुचरा: कटाक्षा: । श्रोत्रेेषु पुंसाममृतं क्षरन्तीं सरस्वतीं संश्रित कामधेनुम् ॥ 27 विशेषवित्पारिषदेषु नाथ ! विदग्ध गोष्ठी समराङ्गणेषु । जिगीषतो मे कवितार्किकेन्द्रान् जिˆाग्र सिंहासनमभ्युपेया: ॥ 28 त्वां चिन्तयंस्त्वन्मयतां प्रपन्न: त्वामुद्गृणन् शब्दमयेन धामन । स्वामिन् ! समाजेषु समेधिषीय स्वच्छन्द वादाहव बद्धशूर: ॥ 29 नानाविधानामगति: कलानां न चापि तीर्थेषु कृतावतार: । ध्रुवं तवानाथपरिग्रहाया: नवं नवं पात्रमहं दयाया: ॥ 30 श्रीविष्णुस्तुतिमञ्जरी–3 अकम्पनीयान्यपनीतिभेदै: अलङ्कृषीरन् हृदयं मदीयम् । शङ्काकलङ्कापगमोज्ज्वलानि तत्त्वानि सम्यङ्क्षिा तव प्रसादात् ॥ 31 व्याख्यामुद्रां करसरसिजै: पुस्तकं शङ्खचक्रे बिभ्रद्भिन्न स्फटिकरुचिरे पुण्डरीके निषण्ण: । अम्लानश्रीरमृतविशदैरंशुभि: प्लावयन् माम् आविर्भूयादनघ महिमा मानसे वागधीश: ॥ 32 वागर्थ सिद्धिहेतो: पठत हयग्रीव संस्तुतिं भक्‍त्या । कवितार्किककेसरिणा वेङ्कटनाथेन विरचितामेताम् ॥ 33 —*— श्री हयग्रीवाभिगमनम् अनिरुद्धतनोर्जातमात्मभूक्लेशनाशनम् । अभिगच्छामि लक्ष्मीशं हयग्रीववपुर्धरम् ॥ 1 सूर्योऽधुना सरसिजानि विकास्य सर्वान् उत्थापयन् निजकरै“स्तमिरं निरस्य । प्रत्युङ्क्षतो धृतनवासनपुण्डीक: श्रीवाजिवक्‍त्र भगवंस्तव सुप्रभातम् ॥ 2 वेधा: पुरस्तदनु तन्महिषी गिरीशो वाचस्पति: कविबुधौ च कलानिधिश्च । देवर्षयश्च मिलिता गुरव: परे च श्री वाजिवक्‍त्र भगवंस्तव सुप्रभातम् ॥ 3 अन्वेषणाय मधुकैटभयो: समुद्रे वेदाहृतेश्च कृत आदृतसंप्रचारौ । श्री हयग्रीवाभिगमनम् ब्रह्मादिभक्तजनशीर्षपरि“ष्क्रयाहौ{ श्रीवाजिवक्‍त्रचरणौ शरणं प्रपङ्क्षे ॥ 4 श्रीमन् लक्ष्मीहयमुख विभो स्वीकुरुष्वार्चनं मे श्रीमत् तेऽहं चरणकमलं संश्रयन् साधु याचे । इन्दुस्यन्दाधिकशुभसुधासाररूपं त्वदीयं रूपं चित्ते लसतु महितं सुन्दरं से“न्दरं मे ॥ 5 दत्त्वा वेदं द्रुतमथ मधुं कैटभङ्क्षाास्य चोरौ हत्वा यस्त्वं निखिलभुवनस्रष्टृरक्षामतानी: । श्रीमन् लक्ष्मीहयमुख विधेह्यद्भुतं तत्त्वबोधं क्षोभे प्राप्तेऽपि च बहुविधे प्रच्युतिर्यस्य न स्यात् ॥ 6 यं त्वं लक्ष्मीहयमुख पुरा स्वर्गिणां कामकामै: आराध्यत्वं फलमपि दिशन् वेदतत्त्वार्थमन्यम् । तेभ्योऽवोच: सकलवचसामुत्तमेऽर्थे पुमर्थे सर्वान्तस्स्थे त्वयि भवतु मे पारमैकान्त्यनिष्ठा ॥ 7 नानाबाह्ये“न्द्रयपरवशं वानरप्रायमेतत् चित्तं ध्यानं कथमिह ततो वाजिवक्‍त्र प्रसन्न: । स्वच्छ-स्वादु-प्रगुण-सुभग-व्योमगङ्गाप्रवाह स्फीतोत्कर्षं हयमुख वच: संतनु श्रेष्ठतीर्थम् ॥8 वैराग्यद्धौ{ विहितमनसां नैव देवान्तरार्चा मा भूदेषा क्वचिदनुमते सत्समृद्धयादिकेऽपि । त्वय्यभ्यर्थ्यं भवति यदिदं श्रीहयग्रीव त“स्मन् निष्ठाभङ्गक्षपणनिपुणस्त्वं हिते चोदयेर्माम् ॥ 9 श्रीविष्णुस्तुतिमञ्जरी–3 सत्यं सत्यप्रभृति सुहितं पुष्पमाध्या“त्मकं यत् तेनैवार्चा तव हयमुख श्रीपते पूर्णतृप्त्यै । यावद् रक्ष्यं भवति गृहिणो देहवद् दारपुत्रा ङ्क्षेतत्त्यागे त्वघमिति धिया, तत्र युक्ते नियुंक्ष्व ॥ 10 कैङ्कर्यं यत् तुरगवदन त्वत्त्वदीयप्रसत्त्यै भक्तेर्ज्ञानस्य च दृढभुवस्तत्परीवाहभूतम् । ज्ञानं तन्मे वितनु कृपया दुष्कृतान्ता: कृतान्तप्री त्यै जाता भुवि बहुतता: येन निर्मूलिता: स्यु: ॥ 11 त्वत्सारूप्यं सितहयमुख त्वत्स्नुषा प्राप्य पत्यु< र्जˆावासा जयति चतुरास्यश्च स त्वत्कृपात: । पौत्र: शम्भुर्गिरिवरपतिर्दक्षिणामूर्तिरेवं सर्वज्ञोऽभून्मयि च निखिलो बन्धुरेवं प्रसीद ॥ 12 मधुसूदनवीक्षणावदाता इति त“स्मन् महिते निवेदयन्त: । शुभधीगुणशील वा“ग्वलासा: सुखिन: स्यु: स्वकरस्थपूरुषार्था: ॥ 13 —*— श्री लक्ष्मीहयवदन प्रपत्ति: विशुद्धविज्ञानघनस्वरूपं विज्ञान विश्राणन बद्धदीक्षम् । दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपङ्क्षे ॥ 1 ब्रह्माणमादौ व्यदधादमुष्मै वेदाश्च य: स्म प्रहिणोति नित्यान् । स्वगोचरज्ञान विधायिनं तं देवं हयग्रीवमहं प्रपङ्क्षे ॥ 2 उङ्क्षीथतारस्वरपूर्वमन्त: प्रविश्य पातालतलादहाषी{त् । आमनयमाकण्ठहयो य एतं देवं हयग्रीवमहं प्रपङ्क्षे ॥ 3 श्री लक्ष्मीहयग्रीवमङ्गलम् प्रदाय पुत्राय पुन: श्रुतीर्यो जघान दैत्यौ नियता“ब्धवासम् । हव्येश्च कव्यैश्च तमच्र्यमानं देवं हयग्रीवमहं प्रपङ्क्षे ॥ 4 यन्नाभि नालीकदलस्थनीरविन्दू“त्थतौ तौ मधुकैटभाख्यौ । वेदापहाराय तमो रजस्तं देवं हयग्रीवमहं प्रपङ्क्षे ॥ 5 काम्याच्र्यतां प्राप्य वरं सुरेषु गतेषु यज्ञाग्रहरोऽर्थितो य: । अदश{यत् काय हयं वपुस्तं देवं हयग्रीवमहं प्रपङ्क्षे ॥ 6 यो जायमानं पुरुषं प्रपश्यन् मोक्षार्थचिन्तापरमातनोति । विङ्क्षाधिदेवं मधुसूदनं तं देवं हयग्रीवमहं प्रपङ्क्षे ॥ 7 आदित्यबिम्बेऽश्ववपुर्दधत् सन् अयातयामान् निगमान् अदिक्षत् । यो याज्ञवल्क्‍याय दयानिधिं तं देवं हयग्रीवमहं प्रपङ्क्षे ॥ 8 विज्ञानदानप्रथिता जगत्यां व्यासादयो वागपि दक्षिणा सा । यद्वीक्षणांशाऽऽहितवैभवांस्तं देवं हयग्रीवमहं प्रपङ्क्षे ॥ 9 मत्स्यादिरूपाणि यथा तथैव नानाविधाचार्यवपूंषि गृह्णन् । वेदान्तविङ्क्षा: प्रचिनोति यस्तं देवं हयग्रीवमहं प्रपङ्क्षे ॥ 10 श्रेष्ठ: कृतज्ञ: सुलभोऽ“न्वतानां शान्त: सुबुद्धि: प्रथितो हि वाजी । तदाननाविष्कृत सङ्क्षुणौघं देवं हयग्रीवमहं प्रपङ्क्षे ॥ 11 हस्तैर्दघानं दरचक्रकोशव्याख्यानमुद्रा: सितप-पीठम् । विङ्क्षाख्यलक्ष्म्यङ्क्षिातवामभागं देवं हयग्रीवमहं प्रपङ्क्षे ॥ 12 —*— श्री लक्ष्मीहयग्रीवमङ्गलम् अशेषवेदरूपाय यथार्थज्ञानदायिने । विङ्क्षालक्ष्मीसमेताय वाजिवक्‍त्राय मङ्गलम् ॥ 1 250 श्रीविष्णुस्तुतिमञ्जरी–3 पालने ज्ञानदाने च प्रवणात् अनिरुद्धत: । आविर्भूताय वेधोऽर्थमश्वग्रीवाय मङ्गलम् ॥ 2 स्वनाभिप-जायादौ स्वोपदिष्टा: श्रुती: समा: । “स्थरं पुनरदात् योऽस्मै तुरङ्गास्याय मङ्गलम् ॥ 3 मध्वाभान्मधुम“ब्बन्दो: कैटभं कठिनादपि । कृत्वाऽरी शिक्षिताजाय गन्धर्वास्याय मङ्गलम् ॥ 4 पादव्यवस्था यत्रार्थवशेनैव मृगात्मने । यजुषे यज्ञरूपाय हयग्रीवाय मङ्गलम् ॥ 5 यदुङ्क्षीथस्वरत्रस्तौ दैत्यौ वेदापहारिणौ । प्रणवोङ्क्षीथरूपाय पुण्यह्रेषाय मङ्गलम् ॥ 6 वामपुस्तकहस्तस्वभुजाऽऽश्लिष्टरमात्मने । व्याख्यामुद्रान्यहस्ताय वाजिवक्‍त्राय मङ्गलम् ॥ 7 शरद्धनस्थचन्द्राय पुण्डरीकस्थमूर्तये । शङ्खचक्रधरायास्तु सैन्धवास्याय मङ्गलम् ॥ 8 ज्ञानामृतघटीयन्त्र साक्षचिन्मुद्रपाणये । मुमुक्षाहेतुवीक्षाय मधुहन्त्रेऽस्तु मङ्गलम् ॥ 9 यस्याक्षरसमामनयो ह्यकारादिर्हलन्त्यवाक् । मध्ये हयवरश्लिष्टो हयास्यस्यास्य मङ्गलम् ॥ 10 अश्विदध्यङ्याज्ञवल्क्‍य कश्यपादिश्रिताङ्घ्रये । वैष्णवक्रतुनेेष्टाय वाजिवक्‍त्राय मङ्गलम् ॥ 11 रजोमूर्तेर्वधूं वाणीं कुर्वते सत्त्वहेतवे । तमोमूर्तिङ्क्षा सर्वज्ञं तुरगास्याय मङ्गलम् ॥ 12 श्री हर्यष्टकम् 251 रामदेशितमार्गेण पाङ्क्षाालेनार्चिताङ्घ्रये । व्यासादिजप्यमन्त्राय वाजिकण्ठाय मङ्गलम् ॥ 13 सर्वसूक्ष्मार्थविज्ञानं साधुव्याहारधोरणी । यन्मन्त्रजपतस्तस्मै हयग्रीवाय मङ्गलम् ॥ 14 दशावतारा यस्य स्यु: पाश्चात्या: वेधसां गुरो: । हव्यकव्यभुजे तस्मै हयग्रीवाय मङ्गलम् ॥ 15 श्रवणोदग्रकर्णाय श्रवणर्क्षोद्भवाय च । श्रवणग्राह्यवाग्दात्रे श्रीहयास्याय मङ्गलम् ॥ 16 यत्कटाक्षकलालेशकलनात् सकला: कला: । स्वयमाविर्भवन्त्यस्मै शीर्षण्यश्वाय मङ्गलम् ॥ 17 धर्माविरुद्धयोरर्थकामयोरमृतस्य च । हेतुं वाचं ददानाय हयग्रीवाय मङ्गलम् ॥ 18 सर्वविङ्क्षाप्रतिष्ठानब्रह्मविङ्क्षाप्रदायिने । वागीश्वरेश्वरायास्तु वाजिवक्‍त्राय मङ्गलम् ॥ 19 ज्ञानाय ज्ञानरूपाय ज्ञानिने ज्ञानदायिने । सर्वोत्तमाय श्रीशाय हयग्रीवाय मङ्गलम् ॥ 20 य इदं श्रीहयग्रीवमङ्गलं नियतं पठेत् । विङ्क्षावाग्धनवंशायुर्वृद्धिसौख्यानि सोऽश्नुते ॥ 21 —*— 252 श्रीविष्णुस्तुतिमञ्जरी–3 प्रह्लादकृतम् श्री हर्यष्टकम् हरिर्हरति पापानि दुष्टचित्तैरपि स्मृत: । अनिच्छयाऽपि संस्पृष्टो दहत्येव हि पावक: ॥ 1 स गङ्गा स गया सेतु: स काशी स च पुष्करम् । जिˆाग्रे वर्तते यस्य हरिरित्यक्षर द्वयम् ॥ 2 वाराणस्यां कुरुक्षेत्रे नैमिशारण्य एव च । यत्कृतं तेन येनोक्तं हरिरित्यक्षर द्वयम् ॥ 3 पृथिव्यां यानि तीर्थानि पुण्यान्यायतनानि च । तानि सर्वाण्यशेषाणि हरिरित्यक्षर द्वयम् ॥ 4 गवां कोटिसहस्राणि हेमकन्यासहस्रकम् । दत्तं स्यात्तेन येनोक्तं हरिरित्यक्षर द्वयम् ॥ 5 ऋग्वेदोऽथ यजुर्वेद: सामवेदोऽप्यथर्वण: । अधीतस्तेन येनोक्तं हरिरित्यक्षर द्वयम् ॥ 6 ्रअश्वमेधैर्महायज्ञै: नरमेधैस्तथैव च । इष्टं स्यात्तेन येनोक्तं हरिरित्यक्षर द्वयम् ॥ 7 प्राण प्रयाण पाथेयं संसार व्याधिनाशनम् । दु:खात्यन्त परित्राणं हरिरित्यक्षर द्वयम् ॥ 8 बद्ध: परिकरस्तेन मोक्षाय गमनं प्रति । सकृदुच्चारितं येन हरिरित्यक्षर द्वयम् ॥ 9 श्रीहरिहरात्मकस्तोत्रम् हर्यष्टकमिदं पुण्यं प्रातरुत्थाय य: पठेत् । आयुष्यं बलमारोग्यं यशो वृद्धि“श्श्रयावहम् ॥ 10 प्रह्लादेन कृतं स्तोत्रं दु:खसागर शोषणम् । य: पठेत्स नरो याति तद्विष्णो: परमं पदम् ॥ 11 —*— धर्मराजविरचितं श्रीहरिहरात्मकस्तोत्रम् गोविन्द माधव मुकुन्द हरे मुरारे शम्भो शिवेश शशिशेखर शूलपाणे । दामोदराच्युत जनार्दन वासुदेव त्याज्या भटा य इति सन्ततमामन“न्त ॥ 1 गङ्गाधरान्धकरिपो हर नीलकण्ठ वैकुण्ठ कैटभरिपो कमठाब्जपाणे । भूतेश खण्डपरशो मृड च“ण्डकेश त्याज्या भटा य इति सन्ततमामन“न्त ॥ 2 विष्णो नृसिंह मधुसूदन चक्रपाणे गौरीपते गिरिश शङ्कर चन्द्रचूड । नारायणासुरनिबर्हण शाङ्ग{पाणे त्याज्या भटा य इति सन्ततमामन“न्त ॥3 मृत्युञ्जयोग्र विषमेक्षण कामशत्रो श्रीकान्त पीतवसनाम्बुदनील शौरे । इ{शान कृत्तिवसन त्रिदशैकनाथ त्याज्या भटा य इति सन्ततमामन“न्त ॥ 4 लक्ष्मीपते मधुरिपो पुरुषोत्तमाङ्क्ष श्रीकण्ठ दिग्वसन शान्त पिनाकपाणे । आनन्दकन्द धरणीधर प-नाभ त्याज्या भटा य इति सन्ततमामन“न्त ॥ 5 सर्वेश्वर त्रिपुरसूदन देवदेव ब्रह्मण्यदेव गरुडध्वज शङ्खपाणे । त्र्यक्षोरगाभरण बालमृगाङ्कमौले त्याज्या भटा य इति सन्ततमामन“न्त ॥ 6 श्रीराम राघव रमेश्वर रावणारे भूतेश मन्मथरिपो प्रमथाधिनाथ । चाणूरमर्दन हृषीकपते मुरारे त्याज्या भटा य इति सन्ततमामन“न्त ॥ 7 श्रीविष्णुस्तुतिमञ्जरी–3 शूलिन्गिरीश रजनीशकलावतंस कंसप्रणाशन सनातन केशिनाश । भर्ग त्रिनेत्र भव भूतपते पुरारे त्याज्या भटा य इति सन्ततमामन“न्त ॥ 8 गोपीपते यदुपते वसुदेवसूनो कर्पूरगौर वृषभध्वज भालनेत्र । गोवर्धनोद्धरण धर्मधुरीण गोप त्याज्या भटा य इति सन्ततमामन“न्त ॥ 9 स्थाणो त्रिलोचन पिनाकधर स्मारारे कृष्णानिरुद्ध कमलाकर कल्मषारे । विश्वेश्वर त्रिपथगार्द्रजटाकलाप त्याज्या भटा य इति सन्ततमामन“न्त ॥ 10 अष्टोत्तराधिकशतेन सुचारुनामनं सन्दर्भितां ललितरत्नकद“म्बतेन । सन्नायकां दृढगुणां निजकण्ठगां य: कुर्यादिमां स्रजमहो स यमं न पश्येत् ॥ 11 गणावूचतु: ॥ इत्थं द्विजेन्द्र निजभृत्यगणान्सदैव संशिक्षयेदवनिगान्स हि धर्मराज: । अन्येऽपि ये हरिहरांकधराधरायां ते दूरत: पुनरहो परिवर्जनीया: ॥ 12 अगस्त्य उवाच– यो धर्मराजरचितां ललितप्रबन्धां नामावलिं सकलकल्मषबीजहन्त्रीम् । धीरोऽत्र कौस्तुभभृत: शशिभूषणस्य नित्यं जपेत्स्तनरसं न पिबेत्स मातु: ॥ 13 (श्रीस्कन्दपुराणे काशीखण्डे ) —*— अप्पयदीक्षितकृता हरिहराभेदस्तुति: मारमणमुमारमणं फणधरतल्पं फणाधराकल्पम् । मुरमथनं पुरमथनं वन्दे बाणारिमसमबाणारिम् ॥ 1 हरिहरस्तुति: 255 गोनयनमिलानयनं रविशशिनेत्रं रवीन्दुव…यक्षम् । स्मरतनयं गुहतनयं वन्दे वैकुण्ठमुडुपतीचूडम् ॥ 2 कृष्णतनुमुमार्धतनुं श्वशुरगृहस्थं सुमेरुश्रृङ्गस्थम् । दशवपुषं वसुवपुषं वन्दे भूजानिमचलभूजानिम् ॥ 3 कुध्रधरमुदग्निधरं जलधिसुताकान्तमचलजाकान्तम् । गरुडस्थं वृषभस्थं वन्दे पङ्क्षाास्त्रमखिलदिग्वस्त्रम् ॥ 4 ब्रह्मनुतं ऋगादिनुतं गजगिरिवासं गजेन्द्रचर्माङ्गम् । सुरशरणं हरिशरणं वन्दे भूदारमखिलभूदारम् ॥ 5 पार्थसखमुपात्तमखं जलधरका“न्तं जलन्धरारातिम् । विधितनयं गुहतनयं वन्दे नीलेशमखिलभूतेशम् ॥ 6 पीतपटं त्वरुणजटं परिमलदेहं पवित्रभूत्यङ्गम् । जलजकरं डमरुकरं वन्दे योगस्थमखिलयोगीर्म् ॥ 7 चक्रकरमभयकरं मणिमयभूषं फणामणीभूषम् । धृतधनुषं गिरिधनुषं वन्दे गोविन्दमनघगोवाहम् ॥ 8 खड्गधरमुरगकटकं कमलकराभं कलेशवक्‍त्राभम् । “स्मतवदनं शुभवदनं वन्दे रक्षोघन्मरुणदन्तघन्म् ॥ 9 नरसूतमुभयसूनुं जलजपदाभं जलेशपापघन्म् । ध्वजगरुडं ध्वजवृषभं वन्दे वामाङ्गमिहिरदक्षाङ्गम् ॥ 10 मोमारमण स्तवनं पठ“न्त भक्‍त्या हरीशयो: कृपया । भुक्‍त्वे हसकलभोगान् अन्ते गच्छत्यनुत्तमं धाम ॥ 11 वस्तां पिशङ्गं वसनं दिशो वा गरुत्मता यातु ककु-ता वा । निद्रातु वा नृत्यतु वाऽधिरङ्गं नमे भिदा भाति परस्य तस्य ॥ 12 256 श्रीविष्णुस्तुतिमञ्जरी–3 —*— हरिहरस्तुति: जा…वी मू“ध्र्न पादे वा काल: कण्ठे वपुष्यथ । कामारिं कामतातं वा कङ्क्षिाह्देवं भजामहे ॥ 1 गाङ्गयामुनयोगेन तुल्यं हारिहरं वपु: । पातु नाभिगतं प-ं यस्य तन्मध्यगं यथा ॥ 2 अबलाëविग्रहश्रीरमत्र्यनतिरक्षमालयोपेत: । पङ्क्षाक्रमोदितमुख: पायात्परमेश्वरो मुहुरनादि: ॥ 3 पन्नगधारिकराग्रो गङ्गोमालक्षितोऽङ्गदोऽग्रभुज: । शशिखण्डशेखर उमापरिग्रहो मुहुरनादिरवतु त्वाम् ॥ 4 गवीशपत्रो नगजार्तिहारी कुमारतात: शशिखण्डमौलि: । लङ्केशसंपूजितपादप-: पायादनादि: परमेश्वरो व: ॥ 5 स्फटिकमरकतश्रीहारिणो: प्रीतियोगात् तदवतु वपुरेकं कामकंसद्विषोर्व: । भवति गिरिसुताया: सार्धमम्भोधिपुत्र्या सदृशमहसि कण्ठे यत्र सीमाविवाद: ॥ 6 सम्प्राप्तं मकरध्वजेन मथनं त्वत्तो मदर्थे पुरा तङ्क्षुक्तं बहुमार्गगां मम पुरो निर्लज्ज वोढुस्तव । तामेवानुनयस्व-भावकुटिलां हे कृष्ण कण्ठग्रहं मुङ्क्षाेत्याह रुषा यमद्रितनया लक्ष्मीश्च पायात्स व: ॥ 7 यौ तौ शङ्खकपालभूषितकरौ माला“स्थमालाधरौ देवौ द्वारवतीश्मशाननिलयौ नागारिगोवाहनौ । शिवरामाष्टकम् 257 द्वित्र्यक्षौ बलिदक्षयज्ञमथनौ श्रीशैलजावल्लभौ पापं वो हरतां सदा हरिहरौ श्रीवत्सगङ्गाधरौ ॥ 8 लोले ब्रूहि कपालिकामिनि पिता कस्ते पति: पाथसां क: प्रत्येति जलादपत्यजननं प्रत्येति य: प्रस्तरात् । इत्थं पर्वतसिन्धुराजसुतयोराकण्र्य वाक्‍चातुरीं संस्मेरस्य हरेर्हरस्य च मुदो निघन्न्तु विघन्ं तु व: ॥ 9 यस्मादासीत्कुमार: कुवलयदलवल्लीलयोवाह गङ्गां वामा यस्याङ्गसङ्गा पिहितजनचयो यो गवीशध्वजोऽपि । लङ्केशाङ्क्षेकनाथो हिमकररुचिभृद्भूविशेषाश्रयोऽसौ वर्णस्याङ्क्षस्य लोपादपहरतु हरि: पातकं व: स्मरा<र: ॥ 10 —*— रामानन्दकृतम् शिवरामाष्टकम् शिव हरे शिव रामसखे प्रभो त्रिविधतापनिवारण हे विभो । अज जनेश्वर यादव पाहि मां शिव हरे विजयं कुरु मे वरम् ॥ 1 कमललोचन राम दयानिधे हर गुरो गजरक्षक गोपते । शिवतनो भव शङ्कर पाहि मां शिव हरे विजयं कुरु मे वरम् ॥ 2 स्वजनरञ्जन मङ्गलम“न्दरं भजति ते पुरुषं परमं पदम् । भवति तस्य सुखं परमद्भुतं शिव हरे विजयं कुरु मे वरम् ॥ 3 जय युधिष्ठिरवल्लभ भूपते जय जयार्जित पुण्यपयोनिधे । जय कृपामय कृष्ण नमोऽस्तु ते शिव हरे विजयं कुरु मे वरम् ॥ 4 भवविमोचन माधव मापते सुकविमानसहंस शिवारते । जनकजारत राघव रक्ष मां शिव हरे विजयं कुरु मे वरम् ॥ 5 258 श्रीविष्णुस्तुतिमञ्जरी–3 अवनिमण्डलमङ्गल मापते जलदसुन्दर राम रमापते । निगमकीर्ति गुणार्णव गोपते शिव हरे विजयं कुरु मे वरम् ॥ 6 पतितपावन नाममयी लता तव यशो विमलं परिगीयते । तदपि माधव मां किमुपेक्षसे शिव हरे विजयं कुरु मे वरम् ॥ 7 अमरतापरदेव रमापते विजयतस्तव नाम घनोपमा । मयि कथं करुणार्णव जायते शिव हरे विजयं कुरु मे वरम् ॥ 8 हनुमत:पि्रय चापकर प्रभो सुरसरिद्धृतशेखर हे गुरो । मम विभो किमु विस्मरणं कृतं शिव हरे विजयं कुरु मे वरम् ॥ 9 नरहरेरतिरञ्जनसुन्दरं पठति य: शिवरामकृतस्तवम् । विशति रामरमाचरणाम्बुजे शिव हरे विजयं कुरु मे वरम् ॥ 10 प्रातरुत्थाय यो भक्‍त्या पठेदेकाग्रमानस: । विजयो जायते तस्य विष्णुमाराध्यमापनुयात् ॥ 11 —*— श्रीधरवेङ्कटेशार्यकृता हरिहरस्तुति: स्मराराते शम्भो पुरहर शिवोमाधव हरे मुरारे गोविन्दामरवरमुकुन्देत्यविरतै: । शिवाख्यापीयषोर्मिभिरपि दये मां कवलितं कदा वा कुवी{रंस्तव गुणझरा मज्जितहरा: ॥ 22 उमापति रमापती मम शिवौ जहीतां मनो न जातु करुणे यथा कुरु तथैव बुद्धिं दृढाम् । श्रीरङ्गनाथाष्टकम् च259 तथैव रसनाममूं शिव शिवेति वागुद्धरां न चैतदुभयं विना किमपि मेऽभिलषितास्पदम् ॥ 99 दयाशतके । स्वकरप्रतिपाटितस्वचाप: स्वदृगम्भोजसमर्चितस्वकाङ्घ्रि: । स्वपदांब्ववतंसितस्वमूर्धा शरणं मेऽस्तु स कोऽपि विश्वहेतु: ॥ 13 श्रीपत्युमापतिपदाङ्क्षभिधेयमूर्तिरू पं तथा हरिहरादिमनामरूपम् । रूपं तवेश सुखचिद्वपुषो द्विरूपं त्वत्प्राप्तिकल्पलतिकोदयबीजभूतम् ॥ 14 ज्योत्स्नागौरं यदचलसुताजानि संविद्धनं यत् मेघश्र्यामं गिरिश कमलावल्लभं वाऽपि रूपम् । तद्धन्यानां भवभयहरं दश{यन्त्याङ्क्षवाच: तत्राङ्क्षे मे वहति कुतुकं चित्तमुत्तंसितेन्दौ ॥ 15 —स्तुतिपद्धतौ गास्त्रातवान् सखितयाऽऽदृतवान्कपींस्त्वं भूषात्मनाऽहिचयं आप्ततया पिशाचान् । गृह्णास्यमीषु यदि मामपि कङ्क्षिादीश का हानिरस्य भवत: कृपया तु भाव्यम् ॥ 16 —*— 260 श्रीविष्णुस्तुतिमञ्जरी–3 त्रिमूर्तिस्तुति: नमस्त्रिमूर्तये तुभ्यं प्राक्‍सृष्टे: केवलात्मने । गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥ 1 नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते । अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधा“स्थतात्मने ॥ 2 रजोजुषे जन्मनि सत्ववृत्तये “स्थतौ प्रजानां प्रलये तम:स्पृशे । अजाय सर्ग“स्थतिनाशहेतवे त्रयीमयाय त्रिगुणात्मने नम: ॥ 3 श्यामश्वेतारुणाङ्गा जलधरणिधरोत्फुल्लपङ्केरुहस्था मोमासावित्र्युपेता रथचरणपिनाकोग्रहुङ्कारशस्त्रा: । देवा द्वित्र्यष्टनेत्रा जगदवनसमुच्छेदनोत्पत्तिदीक्षा: प्रीता व: पान्तु नित्यं हरिहरविधयस्ताक्ष्र्यगोहंसपत्रा: ॥ 4 —*— दिव्यक्षेत्रविष्णुमूर्तिस्तोत्राणि श्रीशङ्करभगवत्पादविरचितं श्रीरङ्गनाथाष्टकम् आनन्दरूपे निजबोधरूपे ब्रह्मस्वरूपे श्रुतिमूर्तिरूपे । शशाङ्करूपे रमणीयरूपे श्रीरङ्गरूपे रमतां मनो मे ॥ 1 कावेरितीरे करुणाविलोले मन्दारमूले धृतचारुखेले । दैत्यान्तकालेऽखिललोकलीले श्रीरङ्गलीले मनो मे ॥ 2 लक्ष्मीनिवासे जगतां निवासे हृत्प-वासे रविबिम्बवासे । कृपानिवासे गुणबृन्दवासे श्रीरङ्गवासे रमतां मनो मे ॥ 3 श्रीरङ्गनाथस्तोत्रम् ब्रह्मादिवन्ङ्क्षे जगदेकवन्ङ्क्षे मुकुन्दवन्ङ्क्षे सुरनाथवन्ङ्क्षे । व्यासादिवन्ङ्क्षे सनकादिवन्ङ्क्षे श्रीरङ्गवन्ङ्क्षे रमतां मनो मे ॥ 4 ब्रह्माधिराजे गरुडाधिराजे वैकुण्ठराजे सुरराजराजे । त्रैलोक्‍यराजेऽखिललोकराजे श्रीरङ्गराजे रमतां मनो मे ॥ 5 अमोघमुद्रे परिपूर्णनिद्रे श्रीयोगनिद्रे ससमुद्रनिद्रे । श्रितैकभद्रे जगदेकभद्रे श्रीरङ्गभद्रे रमतां मनो मे ॥ 6 स चित्रशायी भुजगेन्द्रशायी नन्दाङ्कशायी कमलाङ्कशायी । क्षीरा“ब्धशायी वटपत्रशायी श्रीरङ्गशायी रमतां मनो मे ॥ 7 इदं हि रङ्गं त्यजतामिहाङ्गं पुनर्न चाङ्गं, यदि चाङ्गमेति । पाणौ रथाङ्गं चरणेऽम्बु गाङ्गं याने विहङ्गं शयने भुजङ्गम् ॥ 8 रङ्गनाथाष्टकं पुण्यं प्रातरुत्थाय य: पठेत् । सर्वान् कामानवापनोति रङ्गसिायुज्यमापनुयात् ॥ 9 —*— पराशरभट्टकृतम् श्रीरङ्गनाथस्तोत्रम् (श्रीरङ्गक्षेत्रे) सप्तप्राकारमध्ये सरसिजमुकुलोद्भासमाने विमाने कावेरीमध्यदेशे मृदुतरफणिराड्भोगिपर्यङ्कभागे । निद्रामुद्राभिरामं कटिनिकटशिर:पार्श्वविन्यस्तहस्तं प-ाधात्रीकराभ्यां परिचितचरणं रङ्गराजं भजेऽहम् ॥ 1 कस्तूरीकलितोध्र्वपुण्ड्रतिलकं कर्णान्तलोलेक्षणं मुग्धस्मेरमनोहराधरदलं मुक्ताकिरीटोज्ज्वलम् । 262 श्रीविष्णुस्तुतिमञ्जरी–3 पश्यन्मानसपश्यतोहररुचिं पर्यायपङ्केरुहं श्रीरङ्गाधिपते: कदा नु वदनं सेवेय भूयोऽप्यहम् ॥ 2 कदाऽहं कावेरीतटपरिसरे रङ्गनगरे शयानं भोगीन्द्रे शतमखमणिश्यामळरचिम् । उपासीन: क्रोशन्मधुमथन नारायण हरे मुरारे गोविन्देत्यनिशमनुनेेष्यामि दिवसान् ॥ 3 कदाहं कावेरीविमलसलिले वीतकलुषो भवेयं तत्तीरे श्रममुषि वसेयं घनवने । कदा वा तत्पुण्ये महति पुळिने मङ्गलगुणं भजेयं रङ्गेशं कमलनयनं शेषशयनम् ॥ 4 पूगीकण्ठद्वयससरसस्निग्धनीरोपकण्ठां आविर्मोद“स्तमितशकुनानूदितब्रह्मघोषाम् । मार्गेमार्गे पथिकनिवहैरुङ्क्षायमानापवर्गां पश्येयं तां पुनरपि पुरीं श्रीमतीं रङ्गधामन्: ॥ 5 स जातु पीतामृतमू“च्र्छतानां नाकौकसां नन्दनवाटिकासु । रङ्गेश्वर त्वत्पुरमाश्रितानां रथ्याशुनामन्यतमो भवेयम् ॥ 6 श्रीरङ्गं करिशैलमञ्जनगिरिं ताक्ष्र्याद्रिसिंहाचलौ श्रीकूर्मं पुरुषोत्तमं च बदरीनारायणं नैमिशम् । श्रीमद् द्वारवतीं प्रयागमधुरायोध्यागया: पुष्करं सालग्रामगिरिं निषेव्य रमते रामानुजोऽयं मुनि: ॥ 7 असन्निकृष्टस्य निकृष्टजन्तोर्मिथ्यापवादेन करोषि शा“न्तम् । ततो निकृष्टे मयि संनिकृष्टे कां निष्कृतिं रङ्गपते करोषि ॥ 8 —*— अभीतिस्तव: 263 वेदान्तदेशिकप्रणीत: अभीतिस्तव: (श्रीरङ्गक्षेत्रे) अभीतिरिह यज्जुषां यदवधीरितानां भयं भयाभयविधायिनो जगति यन्निदेशे “स्थता: । तदेतदतिलङ्क्षितद्रुहिणशम्भुशक्रादिकं रमासखमधीमहे किमपि रङ्गधुर्यं मह: ॥ 1 दयाशिशिरिताशया मनसि मे सदा जागृयु: श्रियाध्युषितवक्षस: श्रितमरुद्वृधासैकता: । जगह्दुरितघस्मरा जलधिडिम्भडम्भस्पृह: सकृत्प्रणतरक्षणप्रथितसंविद: संविद: ॥ 2 यदङ्क्ष मितबुद्धिना बहुलमोहभाजा मया गुणग्रथितकायवाङ्मनसि वृत्तिवैचित्र्यत: । अतर्कितहिताहितक्रमविशेषमारभ्यते तदप्युचितमर्चनं परिगृहाण रङ्गेश्वर ॥ 3 मरुत्तरणिपावकत्रिदशनाथकालादय: स्वकृत्यमधिकुर्वते त्वदपराधतो बिभ्यत: । मह“त्कमपि वज्रमुङ्क्षतमिवेति यत् श्रूयते तरत्यनघ यद्भयं य इह तावकस्तावक: ॥ 4 भवन्तमिह य: सुधीर्नियतचेतनाचेतनं पनायति नमस्यति स्मरति व<क्त पर्येति वा । गुणं कमपि वेत्ति वा तव गुणेश गोपायितु: कदाचन कुतश्चन क्वचन तस्य न स्याद्भयम् ॥ 5 264 श्रीविष्णुस्तुतिमञ्जरी–3 “स्थते मनसि विग्रहे गुणिनि धातुसाम्ये सति स्मरेदखिलदेहिनं य इह जातुचित्त्वामजम् । तयैव खलु सन्धया तमथ दीर्घनिद्रावशं स्वयं विहितसंस्मृतिर्नयसि धाम नै:श्रेयसम् ॥ 6 रमादयित रङ्गभूरमण कृष्ण विष्णो हरे त्रिविक्रम जनार्दन त्रियुगनाथ नारायण । इतीव शुभदानि य: पठति नामधेयानि ते न तस्य यमवश्यता नरकपातभीति: कुत: ॥ 7 कदाचिदपि रङ्गभूरसिक यत्र देशे वशी त्वदेकनियताशयस्त्रिदशव“न्दतो वर्तते । तदक्षततपोवनं तव च राजधानी “स्थरा सुखस्य सुखमास्पदं सुचरितस्य दुर्गं महत् ॥ 8 त्रिवर्गपथवर्तिनां त्रिगुणलङ्क्षनोङ्क्षोगिनां द्विषत्प्रमथनार्थिनामपि च रङ्गदृश्योदया: । स्खलत्समयकातरीहरणजागरूका: प्रभो करग्रहणदीक्षिता: क इह तेन दिव्या गुणा: ॥ 9 बिभेति भवभृत्प्रभो त्वदुपदेशतीव्रौषधात् कदध्वरसदुर्विषे बडिशभक्ष्यवत्प्रीयते । अपथ्यपरिहारधीविमुखमित्थमाक“स्मकी तमप्यवसरे क्रमादवति वत्सला त्वह्दया ॥ 10 अपार्थ इति निश्चित: प्रहरणादियोगस्तव स्वयं वदसि निर्भयस्तदपि रङ्गपृथ्वीपते । स्वरक्षणमिवाभवत्प्रणतरक्षणं तावकं यदात्थ परमार्थविन्नियतमन्तरात्मेति ते ॥ 11 अभीतिस्तव: 265 लघिष्ठसुखसङ्गतै: स्वकृतकर्मनिर्वर्तितै: कलत्रसुतसोदरानुचरबन्धुसम्ब“न्धभि: । धनप्रभृतिकैरपि प्रचुरभीतिभेदोत्तरै: न बिभ्रति धृतिं विभो त्वदनुभूतिभोगार्थिन: ॥ 12 न वक्तुमपि शक्‍यते नरकगर्भवासादिकं वपुश्च बहुधातुकं निपुणचिन्तने तादृशम् । त्रिविष्टपमुखं तथा दिवि पदस्य देदीप्यत: किमत्र न भयास्पदं भवति रङ्गपृथ्वीपते ॥ 13 भव“न्त मुखभेदतो भयनिदानमेव प्रभो शुभाशुभविक“ल्पता जगति देशकालादय: । इति प्रचुरसाध्वसे मयि दयिष्यसे त्वं न चेत् क इत्थमनुक“म्पता त्वदनुकम्पनीयश्च क: ॥ 14 सकृत्प्रपदनस्पृशामभयदाननित्यव्रती न च द्विरभिभाषसे त्वमिति विश्रुत: स्वो<क्तत: । यथोक्तकरणं विदुस्तव तु यातुधानादय: कथं वितथमस्तु तत्कृपणसार्वभौमे मयि ॥ 15 अनुक्षणसमु“त्थते दुरितवारिधौ दुस्तरे यदि क्वचन निष्कृतिर्भवति सापि दोषाविला । तदित्थमगतौ मयि प्रतिविधानमाधीयतां स्वबुद्धिपरिक“ल्पतं किमपि रङ्गधुर्य त्वया ॥ 16 विषादबहुलादहं विषयवर्गतो दुर्जयात् बिभेमि वृजिनोत्तरस्त्वदनुभूतिविच्छेदत: । मया नियतनाथवानयमिति त्वमर्थापयन् दयाघन जगत्पते दयित रङ्ग संरक्ष माम् ॥ 17 266 श्रीविष्णुस्तुतिमञ्जरी–3 निसर्गनिरनिष्टता तव निरंहस: श्रूयते ततस्त्रियुगसृष्टिवद्भवति संहृति: क्रीडितम् । तथापि शरणागतप्रणयभङ्गभीतो भवान् मदिष्टमिह यद्भवे“त्कमपि मा स्म तज्जीहपत् ॥ 18 कयाधुसुतवायसद्विरदपुङ्गवद्रौपदीवि भीषणभुजङ्गमव्रजगणाम्बरीषादय: । भवत्पदसमाश्रिता भयविमु<क्तमापुर्यथा लभेमहि तथा वयं सपदि रङ्गधुर्य त्वया ॥ 19 भयं शमय रङ्गधाम्öयनितराभिलाषस्पृशां श्रियं बहुलय प्रभो श्रितविपक्षमुन्मूलय । स्वयं समुदितं वपुस्तव निशामयन्त: सदा वयं त्रिदशनिवृ{तिं भुवि मुकुन्द विन्देमहि ॥ 20 श्रिय: परिवृढे त्वयि श्रितजनस्य संरक्षके सदद्भुतगुणोदधाविति समर्पितोऽयं भर: । प्रतिक्षणमत: परं प्रथय रङ्गधामादिषु प्रभुत्वमनुपाधिकं प्रथितहेतिभिहे{तिभि: ॥ 21 कलिप्रणिधिलक्षणै: कलितशाक्‍यलोकायतै: तुरुष्कयवनादिभिर्जगति जृम्भमाणं भयम् । प्रकृष्टनिजश<क्तभि: प्रसभमायुधै: पङ्क्षाभि: क्षितित्रिदशरक्षकै: क्षपय रङ्गनाथ क्षणात् ॥ 22 दितिप्रभवदेहभिह्दहनसोमसूर्यात्मकं तम:प्रमथनं प्रभो समुदितास्त्रवृन्दं स्वत: । स्ववृत्तिवशवर्ति त“त्त्रदशवृत्ति चक्रं पुन: प्रवर्तयतु धामिन् ते महति धर्मचक्र“स्थतिम् ॥ 23 भगवद्धयानसोपानम् मनुप्रभृतिमानिते महति रङ्गधामादिके दनुप्रभवदारुणैर्दरमुदीर्यमाणं परै: । प्रकृष्टगुणक: श्रिया वसुधया च संधुक्षित: प्रयुक्तकरुणोदधि: प्रशमय स्वशक्‍त्या स्वयम् ॥ 24 भुजङ्गमविहङ्गमप्रवरसैन्यनाथा: प्रभो तथैव कुमुदादयो नगरगोपुरद्वारपा: । अचिन्त्यबलविक्रमास्त्वमिव रङ्ग संरक्षका जितं त इति वादिनो जगदनुग्रहे जाग्रतु ॥ 25 विधिस्त्रिपुरमर्दनस्त्रिदशपुङ्गव: पावको यमप्रभृतयोऽपि यद्विमतरक्षणे न क्षमा: । रिरक्षिषति यत्र च प्रतिभयं न किङ्क्षिात्क्वचित् स न: प्रतिभटान्प्रभो शमय रङ्गधामादिषु ॥ 26 स कैटभतमोरविर्मधुपरागझज्झामरुत् हिरण्यगिरिदारणस्त्रुटितकालनेमिद्रुम: । किमत्र बहुना भजद्भवपयोधिमुष्टिन्धय: त्रिविक्रम भवत्क्रम: क्षिपतु मंक्षु रङ्गद्विष: ॥ 27 यतिप्रवरभारतीरसभरेण नीतं वय: प्रफुल्लपलितं शिर: परमिह क्षमं प्रार्थये । निरस्तरिपुसंभवे क्वचन रङ्गमुख्ये विभो परस्परहितैषिणां परिसरेषु मां वर्तय ॥ 28 प्रबुद्धगुरुवीक्षणप्रथितवेङ्कटेशोद्भवां इमामभयसिद्धये पठत रङ्गभर्तु: स्तुतिम् । भयं त्यजत भद्रमित्यभिदधत्स व: केशव: स्वयं घनघृणानिधिर्गुणगणेन गोपायति ॥ 29 —*— 268 श्रीविष्णुस्तुतिमञ्जरी–3 वेदान्तदेशिककृतम् भगवद्धयानसोपानम् (श्रीरङ्गक्षेत्रे) अन्तज्र्योति: किमपि यमिनामञ्जनं योगदृष्टे: चिन्तारत्नं सुलभमिह न: सिद्धिमोक्षानुरूपम् । दीनानाथव्यसनशमनं दैवतं दैवतानां दिव्यं चक्षु: श्रुतिपरिषदां दृश्यते रङ्गमध्ये ॥ 1 वेलातीतश्रुतिपरिमलं वेधसां मौलिसेव्यं प्रादुर्भूतं कनकसरित: सैकते हंसजुष्टे । लक्ष्मीभूम्यो: करसरसिजैर्लालितं रङ्गभुुर्तु: पादाम्भोजं प्रतिफलति मे भावनादीर्घिकायाम् ॥ 2 चित्राकारां कटकरुचिभिश्चारुवृत्तानुपूर्वा काले दूत्यद्रुततरगतिं का“न्तलीलाकलाचीम् । जानुच्छायाद्विगुणसुभगां रङ्गभर्तुर्मदात्मा जङ्क्षां दृष्ट्वा जननपदवीजाङ्क्षिकत्वं जहाति ॥ 3 कामाराम“स्थरकदलिकास्तम्भसंभावनीयं क्षौमाश्लिष्टं किमपि कमलाभूमिनीलोपधानम् । न्यङ्क्षात्काङ्क्षाीकिरणरुचिरं निर्विशत्यूरुयुग्मं लावण्यौघद्वयमिव मतिर्मामिका रङ्गयून: ॥ 4 संप्रीणाति प्रतिकलमसौ मानसं मे सुजाता गम्भीरत्वात्क्वचन समये गूढनिक्षिप्तविश्वा । नालीकेन स्फुरितरजसा वेधसो निर्मिमाणा रम्यावर्तङ्क्षुतिसहचरी रङ्गनाथस्य नाभि: ॥ 5 श्री कोमलाम्बासमेत शाङ्ग{पाणिस्तुति: श्रीवत्सेन प्रथितविभवं श्रीपदन्यासधन्यं मध्यं बाˆोर्मणिवररुचार“ञ्जतं रङ्गधामन्: । सान्द्रच्छायं तरुणतुलसीचित्रया वैजयन्त्या सन्तापं मे शमयति धियश्च“न्द्रकोदारहारम् ॥ 6 एकं लीलोपहितमितं बाहुमाजानुलम्बं प्राप्ता रङ्गे शयितुरखिलप्रार्थनापारिजातम् । दृप्ता सेयं दृढनियमिता र“श्मभिर्भूषणानां चिन्ताह“स्तन्यनुभवति मे चित्रमालानयन्त्रम् ॥ 7 साभिप्राय“स्मतविकसितं चारुबिम्बाधरोष्ठं दु:खापायप्रणयिनि जने दूरदत्ताभिमुख्यम् । कान्तं वक्‍त्रं कनकतिलकालङ्कृतं रङ्गभर्तु: स्वान्ते गाढं विलगति मम स्वागतोदारनेत्रम् ॥ 8 माल्यैरन्त:“स्थरपरिमलैर्वल्लभास्पश{मान्यै: कुप्यच्चोलीवचनकुटिलै: कुन्तलै: श्लिष्टमूले । रत्नापीडङ्क्षुतिशबलिते रङ्गभर्तु: किरीटे राजन्वत्य: “स्थतिमधिगता वृत्तयश्चेतसो मे ॥ 9 पादाम्भोजं स्पृशति भजते रङ्गनाथस्य जङ्क्षां ऊरुद्वन्द्वे विलगति शनैरूध्र्वमभ्येति नाभिम् । वक्ष्यस्यास्ते वलति भुजयोर्मामिकेयं मनीषा वक्‍त्राभिख्यां पिबति वहते वासनां मौलिबन्धे ॥ 10 कान्तोदारैरयमिह भुजै: कङ्कणज्याकिणाङ्कै: लक्ष्मीधामन्: पृथुलपरिघैर्लक्षिताभीतिहेति: । अग्रे किङ्क्षिाद्भुजगशयन: स्वात्मनैवात्मन: सन् मध्येरङ्गं मम च हृदये वर्तते सावरोध: ॥ 11 270 श्रीविष्णुस्तुतिमञ्जरी–3 रङ्गास्थाने रसिकमहिते र“ञ्जताशेषचित्ते विद्वत्सेवाविमलमनसा वेङ्कटेशेन क्लृप्तम् । अक्लेशेन प्रणिहितधियामारुरुक्षोरवस्थां भ<क्तं गाढां दिशतु भगवद्धयानसोपानमेतत् ॥ 12 —*— कुम्भकोणस्थले श्री कोमलाम्बासमेत शाङ्ग{पाणिस्तुति: त्रयस्त्रिंशत्कोटि त्रिदशगणसंसेवितपद: सह श्रीभूमिभ्यां कनकनलिनी रोधसि वसन् । अमन्दानानन्दान् स्वयमवकिरन् सेवकदृशो: मुकुन्द: शाङ्गा{स्त्रो मनसि मम नित्यं विहरतु ॥ 1 कुशलमवनतानां कुम्भकोणस्थले य: कलयति निवसन् वै काङ्क्षाना“ब्जन्युपान्ते । कुलिशधरमुखेभ्य: कोमलाम्बासहाय: स भवतु मम चित्ते सन्ततं शाङ्ग{धन्वा ॥ 2 त्रिंश“त्त्रकोटि वसुरुद्रदिवाकरादि देवादिदेवगणसम्मतसेव्यमानम् । अम्भोजसंभवचतुर्मुखगीयमानं वन्दे शयानमिह भोगिन्िा शाङ्ग{पाणिम् ॥ 3 उत्तानशायिनमुदारकिरीटचूडं उत्फुल्लप-नयनं ह्युपधानबाहुम् । आजानुबाहुममलं फणिराजतल्पे शाङ्गे{शमच्युतमहं प्रणतोऽ“स्म नित्यम् ॥ 4 वेगासेतुस्तोत्रम् 271 सकलभुवनमाता सागराधीशजाता प्रणमदमरकामा भास्करक्षेत्रधामा । शकलितभवमूला शाङ्ग{धन्वानुकूला प्रविमलमुखबिम्बा पातु मां कोमलाम्बा ॥ 5 मथितादमृताम्भोधेरवतारमवाप्य या । जगतामभयं चक्रे तनुतां कोमला श्रियम् ॥ 6 —*— हेममुनिकृतं श्रीशाङ्ग{पाणिस्तोत्रम् नमो नमोऽगण्यगुणैकसिन्धवे कल्याणसद्विग्रहशालिने प्रभो । योगीन्द्रहृत्पङ्कजमध्यवासिने योगाय योगीन्द्रकरार्चिताय ॥ 1 कामादिषड्वर्गविभेदकाय भक्तार्तिसंभेदन दीक्षिताय । कल्याणनाथाय कलाधरार्कसुरेन्द्र संपूजित विग्रहाय ॥ 2 कालात्मने कालसुयोगकारिणे श्रीकालचक्राय सुचक्रधारिणे । भूचक्रसंस्थाय सुमानिताय खगध्वजेशाय नमामि सन्ततम् ॥ 3 मत्स्याय कूर्माय किटीन्द्ररूपिणे श्रीनारसिंहाय नमो नमस्ते । इन्द्रानुजाय दितिजेन्द्रविभेदकाय निशाचरेशवरकण्ठविभेदकाय ॥ 4 गोपीकुचासक्तयदूद्वहाय नमामि बुद्धाय रमाधिहारिणे । ज्ञानेतरध्वान्त निवारकाय विज्ञानवैराग्य सुभ<क्तदायिने ॥ 5 प्रज्ञात्मने प्राज्ञसंपूजिताय प्रह्लाद संरक्षणदीक्षिताय । आनन्दपूर्णाय सदाऽन्तरात्मने वेदान्तवेङ्क्षाय नमो नमस्ते ॥ 6 272 श्रीविष्णुस्तुतिमञ्जरी–3 सर्ग“स्थति प्रलयकारणकारणाय भोगीन्द्रतल्पाश्रितविग्रहाय । कल्पार्धकल्पाय फलप्रदायिने कञ्जासनापूजितमङ्गलाङ्गनिे ॥ 7 नमो नमस्ते करुणाकराय नागारिदिव्यांसगताय विष्णवे । श्रीभूमिनीलार्चितसुन्दराङ्गनिे नमो नम: शाङ्ग{धराय तुभ्यम् ॥ 8 पुन: पुनस्ते प्रणमामि विष्णो त्वत्पार्श्वयो: पुरत: पृष्ठतश्च । सर्वत्र ते सन्ततमादरेण नमामि शाङ्गे{श महाप्रभो विभौ ॥ 9 —*— वेदान्तदेशिककृतम् वेगासेतुस्तोत्रम् (öÁडथ्र -काङ्क्षाीक्षेत्रे वेगवतीतीरे) एकं वेगवतीमध्ये ह“स्तशैले च दृश्यते । उपायफलभावेन स्वयं व्यक्तं परं मह: ॥ 1 इ{ष्टे गमयितुं पारमेष सेतुरभङ्गर: । यत्र सारस्वतं स्रोतौ विश्राम्यति विश्रृङ्खलम् ॥ 2 जयति जगदेकसेतु: वेगवतीमध्यलक्षितो देव: । प्रशमयति य: प्रजानां प्रथितान् संसारजलधिकल्लोलान् ॥ 3 विभातु मे चेतसि विष्णुसेतु: वेगापगावेगविघातहेतु: । अम्भोजयोनेर्यदुपज्ञमासीत् अभङ्गरक्षा हयमेधदीक्षा ॥ 4 चतुरानन सप्ततन्तु गोप्ता सरितं वेगवतीमसौ निरुन्धन् । परिपुष्यति मङ्गलानि पुंसां भगवद्भ<क्तमतां यथोक्तकारी ॥ 5 श्रीमान् पितामहवधूपरिचर्यमाण: शेते भुजङ्गशयने स महाभुजङ्ग: । परमार्थस्तुति: 273 प्रत्यादिश“न्त भवसङ्क्षारणं प्रजानां भक्तानुगन्तुरह यस्य गतागतानि ॥ 6 प्रशमितहयमेधव्यापदं प-योने: श्रितजनपरतन्त्रं शेषभोगे शयानम् । शरणमुपगता: स्म: शान्तनि:शेषदोषं शतमख मणिसेतुं शाश्वतं वेगवत्या: ॥ 7 शरणमुपगतानां सोऽयमादेशकारी शमयति परितापं संमुख: सर्वजन्तो: । शतगुणपरिणाम: सन्निधौ यस्य नित्यं वरवितरणभूमा वारणाद्रीश्वरस्य ॥ 8 काङ्क्षाीभाग्यं कमलनिलया चेतसोऽभीष्टसिद्धि: कल्याणानां निधिरविकल: कोऽपि कारुण्य राशि: । पुण्यानां न: परिणतिरसौ भूषयन् भोगिशय्यां वेगासेतुर्जयति विपुलो विश्वरक्षैकहेतु: ॥ 9 वेगासेतोरिदं स्तोत्रं वेङ्कटेशेन निर्मितम् । ये पठ“न्त जनास्तेषां यथोक्तं कुरुते हरि: । 10 —*— वेदान्तदेशिककृता परमार्थस्तुति: (गृध्रसरसि ैङ्ख्रद्ब¦ून्क्क) श्रीमङ्क्षुध्रसरस्तीरपारिजातमुपास्महे । यत्र तुङ्गैरतुङ्गैश्च प्रणतैगृ{ह्यते फलम् ॥ 1 274 श्रीविष्णुस्तुतिमञ्जरी–3 गुरुभिस्त्वदनन्य सर्वभावै: गुणसिन्धौ कृतसंप्लवस्त्वदीये । रणपुङ्गव व“न्दभावमिच्छन् अहमस्म्येकमनुग्रहास्पदं ते ॥ 2 भुवनाश्रय भूषणास्त्रवर्गं मनसि त्वन्मयतां ममातनोतु । वपुराहव पुङ्गव त्वदीयं महिषीणामनिमेषदश{नीयम् ॥ 3 अभिरक्षितुमग्रत: “स्थतं त्वां प्रणवे पार्थरथे च भावयन्त: । अहित प्रशमैरयत्नलभ्यै: कथयन्त्याहवपुङ्गवं गुणज्ञा: ॥ 4 कमला निरपायधर्मपत्नी करुणाङ्क्षा: स्वयमृ“त्वजो गुणास्ते । अवनं श्रयतामहीनमाङ्क्षं स च धर्मस्त्वदनन्य सेवनीय: ॥ 5 कृपणा: सुधिय: कृपासहायं शरणं त्वां रणपुङ्गव प्रपन्ना: । अपवर्गनयादनन्यभावा: वरिवस्यारसमेकमाद्रियन्ते ॥ 6 अवधीर्य चतुर्विधं पुमर्थं भवदर्थे विनियुक्तजीवित: सन् । लभते भवत: फलानि जन्तु: निखिलान्यत्र निदश{नं जटायु: ॥ 7 शरणागत रक्षण व्रती मां न विहातुं रणपुङ्गवार्हसि त्वम् । विदितं भुवने विभीषणो वा यदि वा रावण इत्युदीरितं ते ॥ 8 भुजगेन्द्र गरुत्मदादिलभ्यै: त्वदनुज्ञानुभवप्रवाह भेदै: । स्वपदे रणपुङ्गव स्वयं मां परिचर्याविभवै: परि“ष्क्रयेथा: ॥ 9 विमलाशय वेङ्कटेशजन्मा रमणीया रणपुङ्गव प्रसादात् । अनसूयुभिरादरेण भाव्या परमार्थस्तुतिरन्वहं प्रपन्नै: ॥ 10 —*— देहलीशस्तुति: 275 वेदान्तदेशिककृता देहलीशस्तुति: (गोपपुरे ैङ्ख्रफयथ्रÁद्द्वङ्क्ष पण्णातटे) विक्रम्य येन विजितानि जग“न्त भूमन विश्वस्य यं परमकारणमामन“न्त । विश्राणयन् प्रणयिनां विविधान् पुमर्थान् गोप्ता स मे भवतु गोपपुराधिराज: ॥ 1 देहल्यधीश्वर तवेदृशमीश्वरत्वं तुष्टूषतां दिशति गङ्क्षदिकानुबन्धम् । वाचालयस्यथ च मां क्वचन क्षपायां क्षान्तेन दान्त कविमुख्य विमर्दनेन ॥ 2 त्वच्चक्रवद् द्रुतमनेहसि घूर्णमाने निमनोन्नत क्रम निदशि{त नेमि वृत्ता: । आराध्य गोपनगरे कृपयोदितं त्वां स्वाराज्यमग्रयमलभन्त सुरासुरेन्द्रा: ॥ 3 आकल्प पुष्प सुभगोन्नत बाहु शाख: पादे सदा परिपचेलिमसत्फलस्त्वम् । पण्णा तट स्पृशि मृकण्डु तपोवनेऽ“स्मन् छाया निलीन भुवनोऽसि तमाल शाखी ॥ 4 चक्रस्य दैत्य दनुजादिषु वाम भावं शङ्खस्य चाश्रित जनेष्वपि दक्षिणत्वम् । व्यक्तं प्रदश{यति गोपपुराधिराज व्यत्यस्य नूनमनयो: करसंप्रयोगम् ॥ 5 276 श्रीविष्णुस्तुतिमञ्जरी–3 दीपेन केनचिदशीत रुचा निशीथे स्नेहोपपन्न परिशुद्ध गुणार्पितेन । दह्रावकाश निबिडं ददृशुर्भवन्तं स्वाध्याय योग नयना: शुचय: कवीन्द्रा: ॥ 6 कासारपूर्वकविमुख्य विमर्दजन्मा पण्णा तटेक्षु सुभगस्य रसो बहुस्ते । त्वत्पाद प- मधुनि त्वदनन्य भोग्ये नूनं समाश्रयति नूतनशर्करात्वम् ॥ 7 वैरोचने: सदसि वामनभूमिकावान् विक्रा“न्त ताण्डवरसेन विजृम्भमाण: । चक्रे भवान् मकरकुण्डल कर्णपाश: श्यामैक मेघ भरितामिव सप्तलोकीम् ॥ 8 चित्रं न तत् त्रिषु मितानि पदेषु धत्ते विश्वान्यमूनि भुवनानि विशङ्कटेषु । भक्तै: समं क्वचिदसौ भवनैकदेशे माति स्म मूर्तिरमिता तदिहाद्भुतं न: ॥ 9 भक्तपि्रय त्वयि तथा परिवर्धमाने मुक्तावितान विततिस्तव पूर्वमासीत् । हारावलि: परमथो रशनाकलाप: तारागणस्तदनु मौ<क्तक नूपुर श्री: ॥ 10 भिक्षोचितं प्रकटयन् प्रथमाश्रमं त्वं कृष्णाजिनं यवनिकां कृतवान् पि्रयाया: । व्यक्ताकृतेस्तव समीक्ष्य भुजान्तरे तां त्वामेव गोपनगरीश जना विदुस्त्वाम् ॥ 11 देहलीशस्तुति: 277 सत्कुर्वतां तव पदं चतुराननत्वं पादोदकं च शिरसा वहतां शिवत्वम् । एकत्र विक्रमणकर्मणि तद् द्वयं ते देहल्यधीश युगपत् प्रथितं पृथिव्याम् ॥ 12 भक्तोपरोधसह पादसरोजतस्ते मन्दाकिनी विगलिता मकरन्दधारा । सङ्क्षस्त्रिवर्गं अपवर्गमपि क्षरन्ती पुण्या बभूव पुरशासन मौलिमाला ॥ 13 विक्रा“न्त केतु पटिका पदवाहिनी ते न्यङ्क्षान्त्युपैति नतजीवित शिंशुमारम् । औत्तानपादिममृतांशुमशीतभानुं हेमाचलं पशुपतिं हिमवन्तमुवी{म् ॥ 14 वेध: कमण्डलुजलैर्विहितार्चनं ते पादाम्बुजं प्रतिदिनं प्रतिपङ्क्षमाना । स्तोत्रपि्रय त्रिपथगादि सरिद्वराणां पण्णा बभूव भुवने बहुमान पात्रम् ॥ 15 स्वच्छन्द विक्रम समुन्नमितादमुष्मात् स्रोतस्त्रयं यदभवत् तव पादप-ात् । वेताल भूत सरसामपदिश्य वाचं प्रायेण तत् प्रसवभूमिमवाप भूय: ॥ 16 क्रीडापरेण भवता विहितोपरोधान् आराधकाननुपरोधमुदङ्क्षायिष्यन् । ताम्रेण पाद नखरेण तदाऽण्डमध्ये घण्टापथं कमपि नूनमवर्तयस्त्वम् ॥ 17 278 श्रीविष्णुस्तुतिमञ्जरी–3 कामाविलेऽपि करुणार्णवबिन्दुरेक: क्षिप्त: स्वकेलि तरसा तव देहलीश । तत्सन्ततेरुभयथा विततिं भजन्त्या: संसारदावदहनं शमयत्यशेषम् ॥ 18 नीडोदरान्निपतितस्य शुकार्भकस्य त्राणेन नाथ विहरन्निव सार्वभौम: । आदाय गोप नगराधिपते स्वयं मां क्रीडा दया व्यतिकरेण कृतार्थय त्वम् ॥ 19 लीलाशकुन्तमिव मां स्वपदोपलब्ध्यै स्वैरं क्षिपन् दुरितपञ्जरतो गुणस्थम् । तत्तादृशं कमपि गोप पुरी विहारिन् सन्तौषमुल्ललय सागर संभवाया: ॥ 20 वातूल कल्प वृजिन प्रभवैर्मदीयां वैयाकुलीं विषय सिन्धु तरङ्ग भङ्गै: । दासोपमर्दसह दुर्निरसां त्वदन्यै: अन्वीक्ष्य गाढमनुक“म्पतुमर्हसि त्वम् ॥ 21 एन“स्वनीमिति सदा मयि जायमानां देहल्यधीश दृषदोऽपि विलापयन्तीम् । नाथे समग्र शकने त्वयि जागरूके किं ते सहेत करुणा करुणामवस्थाम् ॥ 22 आत्मोन्नतिं परनिकर्षमपीह वाञ्छन् निमनेऽपि मोहजलधौ निपतामि भूय: । तन्मामुदङ्क्षाय तवोन्नत पाद निघन्ं देहल्यधीश गुणितेन दयागुणेन ॥ 23 देवराजाष्टकम् 279 अक्षीण कल्मष रसोऽपि तवानृशंस्यात् लक्ष्मीसमक्षपि विज्ञपयाम्यभीत: । भक्तोपमर्दरसिक स्वयमल्पबुद्धे: यन्मन्यसे मम हितं तदुपाददीथा: ॥ 24 मन्ये दयार्द्र हृदयेन महाधनं मे दत्तं त्वयेदमनपायमकिङ्क्षानत्वम् । येन स्तनन्धयमिव स्वहितानभिज्ञं न्यासीकरोषि निजपादसरोरुहे माम् ॥ 25 दुर्वार तीव्र दुरित प्रति वावदूकै: औदार्यवद्भिरनघ“स्मत दश{नीयै: । देहल्यधीश्वर दयाभरितैरपाङ्गै: वाचं विनापि वदसीव मयि प्रसादम् ॥ 26 अयमनवम सूक्तैरादिभक्तैर्यथावत् विशदित निज तत्त्वो विश्वमव्यादभव्यात् । रथ चरण निरूढव्यञ्जनानां जनानां दुरित मथन लीलादोहली देहलीश: ॥ 27 इयमवितथ वर्णा वर्णनीय स्वभावात् विदित निगम सीमन वेङ्कटेशेन गीता । भवमरुभुवि तृष्णालोभपर्याकुलानां दिशतु फलमभीष्टं देहलीशस्तुतिर्न: ॥ 28 —*— 280 श्रीविष्णुस्तुतिमञ्जरी–3 श्री काङ्क्षाीपूर्ण विरचितं देवराजाष्टकम् (काङ्क्षयां वरदराज क्षेत्रे) नमस्ते ह“स्तशैलेश श्रीमन्नम्बुजलोचन । शरणं त्वां प्रपन्नोऽ“स्म प्रणतार्तिहराच्युत ॥ 1 समस्तप्राणिसन्त्राण प्रवीण करुणोल्बणा: । विलसन्तु कटाक्षास्ते मय्य“स्मन् जगतां पते ॥ 2 नि“न्दताचारकरणं निवृत्तं कृत्यकर्मण: । पापीयांसममर्यादं पाहि मां वरद प्रभो ॥ 3 संसारमरुकान्तारे दुव्र्याधिव्याघ्रभीषिणे । विषयक्षुद्रगुल्माëे तृषापादपशालिनि ॥ 4 पुत्रदारगृहक्षेत्र मृगतृष्णाम्बुपुष्कले । कृत्याकृत्यविवेकान्धं परिभ्रान्त मितस्तत: ॥ 5 अजस्रं जाततृष्णार्तमवसन्नाङ्गमक्षमम् । क्षीणश<क्तबलारोग्यं केवलं क्लेशसंश्रयम् ॥ 6 सन्तप्तं विविधैदु{:खैदु{र्वचैरेवमादिभ्िा: । देवराज ! दयासिन्धो ! देवदेव ! जगत्पते ॥ 7 त्वदीक्षणसुधासिन्धु वीचिविक्षेप शीकरै: । कारुण्यमारुतानीतैश्शीतलै रभिषिङ्क्षा माम् ॥ 8 —*— श्रीवरदराजस्तव: (काङ्क्षयां वरदराज क्षेत्रे) अप्पयदीक्षितेन्द्रविरचित: श्रीवरदराजस्तव: उद्धाट्य योगकलया हृदयाब्जकोशं धन्यैश्चिरादपि यथारुचि गृह्यमाण: । य: प्रस्फुरत्यविरतं परिपूर्णरूप: श्रेय: स मे दिशतु शाश्वतिकं मुकुन्द: ॥ 1 जातो न वेत्ति भगवन्न जनिष्यमाण: पारं परं परमपूरुष ते महिमन्: । तस्य स्तुतौ तव तरङ्गतिसाहसिक्‍य: किं मादृशो बुधजनस्य भवेन्न हास्य: ॥ 2 मन्ये निजस्खलनदोषमवर्जनीयम न्यस्य मूधिन्{ विनिवेश्र्य बहिर्बुभूषु: । आविश्र्य देव रसनानि महाकवीनां देवी गिरामपि तव स्तवमातनोति ॥ 3 नेतस्तथापि तव निर्ममलोकसेव्यां मूर्तिं मदावलमहीधररत्नभूषाम् । वैकुण्ठ वर्णयितुम“स्म धृताभिलाष: त्वन्नामरूपगुणचिन्तनलाभलोभात् ॥ 4 मन्ये सृजन्त्वभिनुतिं कविपुंगवास्ते तेभ्यो रमारमण मादृश एव धन्य: । त्वद्वर्णने धृतरस: कवितातिमान्ङ्क्षात् यस्तत्तदङ्गचिर चिन्तनभाग्यमेति ॥ 5 282 श्रीविष्णुस्तुतिमञ्जरी–3 काङ्क्षाी महार्घमणिकाङ्क्षान धामचित्रा विश्वम्भरां विबुधनाथ विभूषयन्ती । भाता गजाद्रिशिखरे तव भक्तचिन्ता रत्नेन राजतितरां शुभविग्रहेण ॥ 6 अस्यां भवन्तमभित: “स्थतदुग्धसिन्धौ मध्ये त्रयीमय महारविमण्डलस्य । पश्र्यन्नध:कृतचतुर्मुखविष्टपायां धामत्रयेऽपि कुतुकं विजहाति विद्वान् ॥ 7 अस्याममेयगुणपुर्यपराजितायां अश्वत्थवर्यजुषि दिव्यसर:समीपे । मध्ये हिरण्मयगृहं महिषीयुतं त्वां दृष्ट्वा जनो न पुनरेति भवान्तरार्तिम् ॥ 8 संप्राप्य दुग्धतटिनीविरजां विशुद्धा: सन्तो भवद्भजनदां पदमागतास्ते । त्वत्पादतोयतुलसीकुसुमेषु लग्नं गन्धं रसं च गरुडध्वज ते लभन्ते ॥ 9 सौवर्णसालवलयान् समनुप्रविश्र्य कोशानिव त्रिदशनायक कोऽपि धन्य: । आनन्दवल्ल्युदितदिव्यफलानुरूपं रूपं त्वदीयमवलोकयतेऽभिरूपम् ॥ 10 मातङ्ग शैलमणिशृङ्ग महाविमान सोपानपर्वचतुरुत्तरविंशतिर्वा । तामेव तत्त्वविततिं पुरुषो विलङ्क्षय पश्र्यन्भवन्तमुपयाति भवा“ब्धपारम् ॥ 11 श्रीवरदराजस्तव: नापारि लब्धुमरविन्दभुवाऽपि साक्षाद् यं पूर्वमीश्वर विना हयमेधपुण्यम् । अन्यैरनाप्य स कथं तव पुण्यकोटिं प्राप्यस्त्वदाकृतिविलोकनज: प्रमोद: ॥ 12 प्रत्यङ्मुखं तव गजाचलराज रूपं प्रत्यङ्मुखाश्चिरतरं नयनैर्निपीय । अस्थानमाप्तवचसामवितर्कणीय माश्चर्यमेतदिति निश्चयमावहन्ते ॥ 13 य“स्मञ्जहात्यतिशयो<क्तरलङ्कृतित्वं न्यूनोपमात्वमुपमा समुपैति सर्वा । सूक्ष्मस्वभावकलनापि च न प्रतक्‍र्या तद्वर्णयामि भवत: कथमाभिरूप्यम् ॥ 14 लक्ष्म्या: पि्रयोऽसि रतिकेलिकृत: पितासि विश्वैकमोहनरसस्य च देवताऽसि । आवासभूमिरसि सर्वगुणोत्तमानां वैकुण्ठ वर्णयतु कस्तव रूपरेखाम् ॥ 15 सर्वोत्तरोऽसि सकलत्रिदशाश्रयोऽसि ज्योतिश्र्छटाघटितचक्रपरिष्कृतोऽसि । श्रृङ्गारशेवधिरसि द्विपशैलमौले कल्याणरूप इति कस्त्वयि चित्रवाद: ॥ 16 अङ्गानि ते निखिललोकविलोचनानां संभावनीयगुण संसरणानि सत्यम् । येष्वेकमाप्य न पुराऽधिगतं स्मर“न्त वाञ्छ“न्त नान्यदपि लब्धुमदो विहाय ॥ 17 श्रीविष्णुस्तुतिमञ्जरी–3 एकत्र मन्मथमजीजनदि“न्दरायां पूर्वं भवानिति बुधा किमपूर्वमाहु: । अङ्क्षापि तं न जनयस्यरविन्दनाभ कासु प्रसन्नमधुर“स्मतकामिनीषु ॥ 18 निक्षिप्य हृत्त्वयि पुनर्लभते न कोऽपि निर्यात इत्यधिप न त्वयि चित्रमेतत् । हत्वा हठान्मृगदृशां हृदयानि यस्त्व मेवं निलीय किल तिष्ठसि शैलश्रृङ्गे ॥ 19 मोहं जगत्त्रयभुवामपनेतुमेत- दादाय रूपमखिलेश्वर देहभाजाम् । निस्सीमका“न्त रसनीरधिनाऽमुनैव मोहं विवर्धयसि मुग्धविलोचनानाम् ॥ 20 उच्छेदमेकविषयात्कथय“न्त बोधान् मोहस्य ये खलु कथं न मृषावदास्ते । लावण्यमीश तव यन्नयनैर्निपीय तत्रैव मोहमधिकं दधते तरुण्य: ॥ 21 शुभ्रांशुवक्‍त्र शुभगोचरलाभतोषात् संप्र“स्थतो मृगदृशां नयनांबुजौघ: । त्वद्भासरित्यथ बिभर्ति मोहं प्राय: फल“न्त विफल“न्त च दैवचिन्ता: ॥ 22 यत्प्राण संयमजुषां यमिनां मनांसि मूर्तिं विश“न्त तव माधव कुम्भकेन । प्रत्यङ्ग मूच्र्छदतिवेलमहाप्रवाहलावण्यसिन्धुतरणाय तदित्यवैमि ॥ 23 श्रीवरदराजस्तव: लावण्य सागरभुवि प्रणयं विशेषाद् दुग्धाम्बुराशिदुहितुस्तव तर्कयामि । यत्तां बिभर्षि वपुषा निखिलेन लक्ष्मी मन्यां तु केवलमधोक्षज वक्षसैव ॥ 24 सारस्वतं वदनप-भुवं प्रवाहं त्रैस्रोतसं च तव पादभुवं निरीक्ष्य । सर्वप्रतीकनिकरात्प्रवहन्त्यजस्र मीष्र्यावतीश यमुना किमु कायका“न्त: ॥ 25 आपूरितत्रिभुवनोदरमंशुजालं मन्ये महेन्द्रमणिबृन्दमनोहरं ते । त्वद्रागदीपितहृदां त्वरितं वधूनां प्राप्ते सरित्सहचरं प्रलयेऽभिवृद्धम् ॥ 26 युक्‍त्याऽऽगमेन च भवान् शशिवर्ण एव निष्कृष्टसत्वगुणमात्रविवर्तभूमि: । धत्ते कृपाम्बुभरत“स्त्वषमैन्द्रनीलीं शुभ्रोऽपि साम्बुरसित: खलु दृश्र्यतेऽब्द: ॥ 27 सर्वातिशायिसहजङ्क्षुतिभूषितस्य विश्वैकनायक विभूषणधारणं ते । आबद्धसौहृदमपारसुखाम्बुराशे: वीक्षे तवैव विषयादिकुतूहलेन ॥ 28 मध्ये स्फुरन्मकरतोरणमण्डलस्य चामीकराभरणभूषितसर्वगात्र: । आदित्यबिम्बगतमाप्रपदात्सुवर्णं भासा भवाननुकरोति भवन्तमेव ॥ 29 286 श्रीविष्णुस्तुतिमञ्जरी–3 सेवारसागतसुराङ्क्षनुबिम्बदृश्र्यं भूषामणिप्रकरदशि{तसर्ववर्णम् । त्वां विश्वरूपवपुषेव जनं समस्तं पश्र्यामि नागग्िारिनाथ कृतार्थयन्तम् ॥ 30 श्रृङ्गीसुवर्णरुचिपिञ्जरितैकभागान्य ङ्गेषु देव तव भूषणमौ<क्तकानि । प्रत्यक्षय“न्त भवत: प्रतिरोमकूपवि श्रा“न्तसान्द्रजगदण्डसहस्रशोभम् ॥ 31 आबद्धपङ्क्तिमहितानि तव त्रिधामन् वीध्राणि हीरशकलानि विभूषणेषु । संमोहनानि सरसीरुहलोचनानां मन्त्राक्षराणि कलये मकरध्वजस्य ॥ 32 आपादमौलि विधृतेषु विभा“न्त देव स्थूलेन्द्रनीलमणयो मणिभूषणेषु । रागादुपेत्य तव सुन्दर तत्तदङ्गल ग्नानि लोकसुदृशामिव लोचनानि ॥ 33 त्वां वीक्ष्य मु<क्तद ! जनास्तरणिं सखायं भिन्ङ्क्षु: किलेति तव भूषणप-रागा: । शङ्के चिरं जनदृश: स्वकरै: क्षिप“न्त तन्मात्रतोऽपि तव मु<क्तदतामबुद्ध्वा ॥ 34 पादावुपेन्द्र सुकुमारतमाविमौ ते भूषाभरादरुणिमानमिवोद्वमन्तौ । इत्थं किम“स्त सुकुमारमितीव बोद्धुं लोकत्रयेऽपि च करै: स्पृशत: पदार्थान् ॥ 35 श्रीवरदराजस्तव: मूर्तिं प्रसाधयति ते चरणांशुपुञ्ज: तां जैमिनि: कथमधीश निराकरोतु । सर्वत्र योगमुपपादयताऽरुणिमन्: तेनारुणाधिकरणे हि मुनि: स भग्न: ॥ 36 अन्तस्तमांसि यमिनामपसारयन्ती हृत्पङ्कजान्यपि च नाथ विकासयन्ती । भक्तप्रवेकभववारिनिधेस्तरण्यो: त्वत्पादयोर्जयति काऽपि मयूखमाला ॥ 37 मुष्णन्प्रभातसमयेषु मुरान्तकारिन् अंघि्रद्वयश्रियमहस्करतस्करस्ते । यत्प्राप्यते न करभङ्गममुष्य बाल मित्रत्वमेव मिषति ध्रुवमत्र हेतु: ॥ 38 अङ्घ्रिद्वयस्य तव सन्ततमन्तरङ्ग मम्भोजवर्गमिह योजयति श्रिया यत् । उत्कोचदानमिदमुष्णकरस्य बाल्यात् तत्का“न्तरत्नचयचोरण तत्परस्य ॥ 39 भानुर्निशासु भवदङ्घ्रिमयूखशोभा लोभात्प्रताप्य किरणोत्करमाप्रभातम् । तत्रोद्धृते हुतवहात्क्षणलुप्तरागे तापं भजत्यनुदिनं स हि मन्दतात: ॥ 40 तौल्यं वदन्तु कवयस्तरुपल्लवानां मुग्धास्त्वदीयचरणेन मुकुन्द किं तै: । तान्येव तत्तदधरोष्ठमिषात्तदानीं कम्पं भज“न्त कथय“न्त किलात्मनैच्यम् ॥ 41 288 श्रीविष्णुस्तुतिमञ्जरी–3 प-ोपमात्पदयुगात्तव रत्नगर्भा जातेति प-सदृशाकृतिमाहुरेनाम् । कार्यं हि कारणगुणानतिवर्ति लोके प्राय: पतङ्गपतिवाह विलोकयाम: ॥ 42 कल्याणशालिकमलाकरलालनीयमा सेवकश्रुतिमनोहरनादि हंसम् । आमोदमेदुरमरुन्नमितालिकान्तं शङ्के तवेश्वर पदं शतपत्रमेव ॥ 43 स्पश| ययो: समधिगम्य झटित्यहल्या देवी च भूरभवदु“ज्झतसर्वपङ्का । ताभ्यां घटेत समता भवत: पदाभ्यां आजन्म पङ्कवसते: कथमम्बुजस्य ॥ 44 मातङ्गशैलमणिशेखर ते पदाभ्यां मोहेन साम्यमनुचिन्त्य कृतापराधम् । शङ्के सरोजमनयोरुभयोरुपेत्य रेखाच्छलेन सततं विदधाति सेवाम् ॥ 45 लेखाधिनाथवनपल्लवधैर्यचोरे रेखामयं पदतले कमलं यदेतत् । तत्रैव विश्रमजुषोऽच्युतरागलक्ष्म्या: क्रीडानिशान्तकमलं तदिति प्रतीम: ॥ 46 यस्या: स्वमूत्र्यनुगुणाकृतिश<क्तयुक्त: पादाम्बुजद्वयमिषात्कमठाधिराज: । मूले वसत्युचितमेव निगङ्क्षते सा मूर्तिर्महापुरुष तेऽखिललोकरूपा ॥ 47 श्रीवरदराजस्तव: किं द्वादशात्मनि रवौ भगवन्धृतेेष्र्य: चन्द्रस्ततोऽप्यधिकतामधिगन्तुमेव । एते तवेह दश भा“न्त पदाङ्गुलीषु स्वात्मान इत्यजनि चित्तदृगर्णवेभ्य: ॥ 48 भासा पदं तव रमाधिप भूषय“न्त संसेवकांश्च विबुधान् परितोषय“न्त । नाथ क्षिप“न्त च तमांसि नखेन्दवस्ते संशोषयन्त्यपि तु भक्तभवांम्बुराशिम् ॥ 49 गङ्गाच्छलेन तव नि:सृतमूध्र्वगाण्डस ंघट्टनात्पदनखाग्रमयूखलेशम् । आलोक्‍य नूनममरा: पतितं पयोधावा मथ्य तं जगृहुरीश तदिन्दुरूपम् ॥ 50 पादानमत्सुरशिरोमणिप-रागान् सङ्क्ष: स्फुरत्सहजरुक्‍प्रकरान्कराग्रै: । मुक्तामया“न्वदधतां प्रकटं मुरारे जैवातृकत्वमुचितं ननु ते नखानाम् ॥ 51 यत्ते पदाम्बुरुहमम्बुरुर्हासनें धन्या: प्रपङ्क्ष सकृदीश भव“न्त मुक्ता: । नित्यं तदेव भजतामतिमुक्त लक्ष्मीयु क्तैव दिव्यमणिनूपुरमौ<क्तकानाम् ॥ 52 नाथ त्वदङ्घ्रिनखधावनतोयलग्ना: तत्का“न्तलेशकणिकाजलधिं प्रविष्टा: । ता एव तस्य मथनेन घनीभवन्त्यो नूनं समुद्रनवनीतपदं प्रपन्ना: ॥ 53 290 श्रीविष्णुस्तुतिमञ्जरी–3 सव्यापसव्यशरमोक्षकृतीक्षुधन्वा जङ्क्षे तव स्वशरधी इति स“न्दहान: । आलोकतेऽङ्घ्रिकटकोङ्क्षतरुक्‍छलेन न्यस्याभ्िातो निजशराननुरूपभावम् ॥ 54 जानुद्वयं तव जगत्त्रयनाथ मन्ये मारस्य केलिमणिदर्पणतामुपेतम् । आलोकयन् यदवदातमनोज्ञवृत्तं रूपं निजं कलयते विपरीतमेष: ॥ 55 ऊरो: किमन्यदयतामुपमानभावं वामस्य दक्षिणममुष्य च तं विहाय । रम्भादय: सदृश इत्युचितं किमेतद् यस्योर्वशी सुभग साऽपि विभूतिलेश: ॥ 56 नाथ त्वया परिहितं वरवर्णिनीनां रागस्य यद्वसनमास्पदतां बिभत्िा{ । सौन्दर्यसारनिलयेन कटीतटेन तस्यैव किन्नु महिमा परिशीलनस्य ॥ 57 संप्राप्य सारसनमध्यतलोदयाद्रिं मध्याम्बरं मसृणयन्नरुणैर्मयूखै: । संवीक्ष्यते सुकृतिभिर्मणिरेष पूषा संसाररात्र्युपरतिं गतवद्भिरेव ॥ 58 नाभेरभूत्तव चतुर्भुज नान्तरिक्षं यन्नाभिरेव यदुनेतरियं ततोऽभूत् । नाभ्या इति श्रुतिविपर्ययगे विभक्ती तां जैमिनेरनुससार पशोश्च सूत्रम् ॥ 59 श्रीवरदराजस्तव: आरोपमध्यवसित्िां च विना तवास्यां नाभौ सर:पदमुपैति कथं नु वृत्तिम् । साक्षादियं सरसिजस्य समुद्रशायिन् उत्पत्तिभूरिति हि नायक नायमूह: ॥ 60 कल्पान्तरेेेषु विततिं कमलासनानां भूयोऽपि कर्तुमिव भूरि रजो दधानम् । नाभिह्रदे समुदितं नलिनं तवैतद् भूयात्सदैव मम भूतिकरं मुरारे ॥ 61 उल्लासयत्युदरबन्धनिबद्धदिव्यशो णाश्र्मर“श्र्मकलिकावलिरच्युतैषा । आगाम्यनेकशतकल्पविधातृगर्भना भ्युङ्क्षताम्बुरुहकुट्मलपङ्क्तिशोभाम् ॥ 62 ऊर्ध्वं विरिङ्क्षिाभवनात्तव नाभिप-ाद् रोमावलीपदजुषस्तमस: परस्तात् । मुक्तौघम“ण्डतमुर:स्थलमुन्मयूखं पश्र्यामि देव परमं पदमेव साक्षात् ॥ 63 सालैरुदंशुचयरत्नलल“न्तकाëै: स्फीतोल्लसत्कुसुमया वनमालया च । विभ्राजते विपुलमेनदुरस्त्वदीयम न्त:पुरं जलधिराजकुमारिकाया: ॥ 64 प्राल“म्बकामुपगतास्तव प-रागा: प्रत्यग्रघर्मकरमण्डलनिर्विशेषा: । पर्यङ्कके वरद वक्षसि भा“न्त लक्ष्म्या: क्रीडोपबर्हतिलका इव पार्श्वभाज: ॥ 65 292 श्रीविष्णुस्तुतिमञ्जरी–3 अस्तु त्रयीमयतनुस्तव लम्बनालीरत्नै “स्तर“स्क्रयत एव तथाऽपि भानु: । सोढ: सतां बत निशान्तमुपागतानां एवं तिरस्कृदीश्वर क: समर्थ: ॥ 66 नष्टेऽपि भस्मनि वने गिरिशेन दग्धं स्त्रीणां हृदीश मदनं प्रतिबोधयन्त: । भस्मोच्चये कृतकचप्रतिबोधनं तं शुक्रं जयन्तु न कथं तव हारतारा: ॥ 67 उत्प्रेक्षयत्यधिभुजान्तरमुल्लसन्ती पार्श्वद्वये परमपूरुष हारमाला । तत्रत्यका“न्तसरितस्तरलै: प्रणुन्नां ऊम्र्युत्करैरुभयत: सितफेन पङ्क्तिम् ॥ 68 त्वां सर्वभूतमयमाश्रितसर्ववर्णं यद्वैजयन्त्युपगताच्युत सर्वगन्धम् । तेनैव किं त्रिभुवनैकमहावदान्यसा रूप्यमावहत्िा ते सकलाभिनन्ङ्क्षम् ॥ 69 ताराभिरामपरिणाहलस“त्सताभ्रं तापिञ्छमेचकमुर: शरदन्तरिक्षम् । प्राप्यैव देव तव कौस्तुभपूर्णचन्द्र: पूर्णां बिभर्ति पुरुषोत्तम का“न्तरेखाम् ॥ 70 नाभी सरोजकिरणैर्मणिराजभाभि: आत्मप्रभाभिरपि संवलितं विभाति । श्रीवत्सविग्रहजुष: प्रकृतेस्त्वदीयं वक्ष: परीतमिव सत्त्व रजस्तमोभि: ॥ 71 श्रीवरदराजस्तव: वक्ष:स्थलं वरद नन्दनमाश्रितस्ते येषां विभाति हरिचन्दन एव मध्ये । एते चतुर्भुज भुजास्तव तस्य शाखा: शङ्के कराब्जदलकोमलिताग्रभागा: ॥ 72 जात्यैव यद्वरद पल्लवराग एष यल्लाल्यते च भवता कटके निवेश्र्य । मन्ये मणिस्तदुपगम्य मदान्धभावं साक्षादयं सवितुरेव करोत्यवज्ञाम् ॥ 73 ऐन्द्रोपलप्रभमधो भुजदण्डनालं एकत्र चक्रमपरत्र च शङ्खहंसम् । दृष्ट्वा कथं न कलयेमहि का“न्तसिन्धो: उत्फुल्लप-युगमूध्र्वकरद्वयं ते ॥ 74 चन्द्रार्कचारुतरशङ्खरथाङ्गशोभा संभाव्यरात्रिदिवसात्मकपार्श्वयुग्मम् । नक्षत्रदृश्र्यनवमौ<क्तकहारिरूपं मन्ये महापुरुषरूपधरं भवन्तम् ॥ 75 संवर्तजृ“म्भतविकर्तनदुर्निरीक्षं पश्र्यामि दक्षिणकरे तव चक्रराजम् । दैत्यौघसिन्धुपतिमन्थमहाचलस्य बाहो: प्रतापघनमिद्धमिवोङ्क्षतं ते ॥ 76 आभाति देव विधृतस्तव सव्यपाणौ अन्तर्बहिश्च शुचिरच्युत पाङ्क्षाजन्य: । अन्तेवसन्निव गलस्य गुरोर्गभीर ध्यानकि्रयोपनिषदध्ययनार्थमेष: ॥ 77 294 श्रीविष्णुस्तुतिमञ्जरी–3 कौमोदकी स्फुरति ते करपल्लवाग्रे वैरिङ्क्षावाक्‍यविकृतेव सरस्वती सा । त्रिस्रोतसस्तव पदाब्जभुवो विशेषं आकांक्ष्य पाणिकमलात्तव निस्सरन्ती ॥ 78 हस्ते विराजति तवाभयमुद्रितेऽस्मिन् अव्याजकोमलरुचिप्रकराभिरामे । वज्रोर्मिकांशुनिकर: कमलाधिराज्य पट्टाभिषेकसलिलौघ इवावदात: ॥ 79 नामैव ते वरद वा“ञ्छतदातृभावं व्याख्यानतो न वहसे वरदानमुद्राम् । न ह्यागमोदितरस: श्रुतिसिद्धमर्थं लिङ्गेन बोध्यमुररीकुरुते विपश्चित् ॥ 80 आभाति मौ<क्तकगुणग्रथितैरनल्पै: नीलोत्पलैर्वलयितस्तव नाथ कण्ठ: । संवर्तमेघवसतिं ध्वननैस्तदन्तै: निश्चित्य तन्निकटगैरिव मेघडिम्भै: ॥ 81 यद्ब्रह्मणश्च जनिभू: पि्रयमि“न्दराया: सस्पर्धमोषधिपतौ च सकर्णिकं च । एतैर्गुणैर्गुणनिधे कतमस्त्वदीयं वक्‍त्रं मनोज्ञमवगच्छतु नारविन्दम् ॥ 82 वक्‍त्रेण ते यदभिभूतमभूत्सरोजं तन्नाभिभूतमिति शब्दमवाच्यनूनम् । शब्दच्छलादपनिनीषु जनापवादं नाभेरभूत्तव रमाधिप विश्रुताय: ॥ 83 श्रीवरदराजस्तव: उन्मीलयन्कुमुदमुज्ज्वलयन् गिरीशं उन्मूलय“न्वषमवाहभवाभितापम् । उह्दीपयन्वरवधूजनतानुरागं उद्ङ्क्षोतते वरद ते वदनामृतांशु: ॥ 84 पक्षद्वयक्रशिमपोषविभाव्यमानचा न्द्रायणव्रतनिषेवण एष नित्यम् । कुर्वन्प्रदक्षिणमुपेन्द्र सुरालयं ते लिप्सुर्मुखाब्जरुचिमेव तपस्यतीन्दु: ॥ 85 नाथ त्वदीयमकलङ्कमिमं मुखेन्दुं आपीय तृप्यति सदा वसुधा यतस्ते । तेनैव किं नवसुधारसगोचरोऽभूत् इन्दु: कलङ्कमलिनीकृतमध्यभाग: ॥ 86 आश्रित्य नूनममृतङ्क्षुतय: पदं ते देहक्षये विधृतदिव्यपदाभिमुख्या: । लावण्यपुण्यनिचयं सुहृदि त्वदास्ये विन्यस्य या“न्त मिहिरं प्रतिमासभिन्ना: ॥ 87 त्वद्वक्‍त्रसाम्यमयमम्बुजकोशमुद्राभ ङ्गात्ततत्सुषममित्रकरोपक्लृप्त्या । लब्ध्वाऽपि पर्वणि विधु: क्रमहीयमान: शंसत्यनीत्युपचितां श्रियमाशुनाशाम् ॥ 88 दृग्भ्यां मुकुन्द मृगलोचनकोमलाभ्यां जाताधिकङ्क्षुति विलोक्‍य तवाननाब्जम् । मन्ये स्वमण्डलमितोऽप्यधिकं विधित्सु: त“स्म“न्बभर्ति मृगमेव जड: सितांशु: ॥ 89 296 श्रीविष्णुस्तुतिमञ्जरी–3 मालिन्यमब्जशशिनोर्मधुलिट्कलङ्कौ धत्तो मुखे तु तव दृ<क्तलकात्मनाऽऽभाम् । दौषावत: क्वचन मेलनतो गुणत्वं वक्तुर्यथेश वचसि भ्रमविप्रलम्भौ ॥ 90 आमोदका“न्तभृदहर्निशमेकरूपं आसेवितं द्विजगणैर्दिविषङ्क्षणैश्च । अङ्काधिरूढसहजश्रि मुखं त्वदीयं शङ्कामहे वरद संहतमब्जयुग्मम् ॥ 91 बिम्बस्तवायमधर: प्रतिबिम्बनेन युक्तं सदा युवतिमानसदर्पणेषु । बिम्बाधर: कविभिरीश्वर वण्र्यसे त्वं एतावतैव न तु तुच्छफलोपमानात् ॥ 92 विङ्क्षामयेषु तव नि:श्वसितेष्वपूर्वं विङ्क्षाविशेषमिव शिक्षितुमन्तरात्मन् । वाण्या: सदा तव मुखाम्बुरुहे वसन्त्या: कायप्रभेव लसति “स्मतच“न्द्रका ते ॥ 93 तापत्रयौषधवरस्य तव “स्मतस्य नि:श्वासमन्दमरुता निबुसीकृतस्य । एते कडङ्गरचया इव विप्रकीर्णा जैवातृकस्य किरणा जगति भ्रम“न्त ॥ 94 सिद्धौषधं जयति तेऽधररत्नपात्रे तापत्रयी झटित्िा मुञ्चति येन सिक्तम् । मन्ये तुषारकिरणं गुणलेशयोगाद् अस्यैव वारिजविलोचन कल्कपुञ्जम् ॥ 95 श्रीवरदराजस्तव: आतन्वतामवयवेषु गतागतानि युक्तात्मनां वरद यौवतचक्षुषां च । विश्रान्तिभूर्विधुकरप्रकरावदाता मन्दस्मितच्छविरियं तव मां पुनातु ॥ 96 नि:श्वासमन्दमलयानिलकन्दलेन निर्हारिणा बहुतरेण च सौरभेण । नासापुटौ नलिनलोचन ते मनोज्ञौ मन्ये सदैव मधुमाधवयोर्निवासौ ॥ 97 सङ्क्षाारशालि तव नि:श्वसिते समस्त वेदेतिहासवपुषि द्विपशैलनाथ । नाभीसरोरुहनवारुणमण्डले च मन्ये मधुव्रतकुलं मधुविङ्क्षयोक्तम् ॥ 98 देहाद्वद“न्त जननं मुनय“स्तलानां देवेन्द्रवन्ङ्क्षचरणाम्बुज तावकीनात् । नारायणैतदुचितं प्रकटीकरोति नासाभिधानमिह दिव्यतिलप्रसूनम् ॥ 99 नेत्रे तव क्व भगवन् क्व च पुण्डरीकं ब्रूते तयोस्तदुपमानमथापि वेद: । सर्वात्मनस्तव समाधिकवस्त्वलाभाद् आकाशवत्स खलु सर्वगतत्वमाह ॥ 100 साम्यभ्रमादविनयेन समुन्नतस्य सव्यं तवाक्षि हरति श्रियमम्बुजस्य । तस्यापि तां समधिकां तनुते यदन्यद् दाक्षिण्यमेव दनुजाहित तत्र मूलम् ॥ 101 298 श्रीविष्णुस्तुतिमञ्जरी–3 प-ानुरागजुषि लोहितशुक्लकृष्णां आसेदुषि प्रकृतिमादृतमीनरूपे । श्रुत्यन्तभासिन्िा मदावलशैलनाथ त्वल्लोचने त्वयि च भाति न मे विशेष: ॥ 102 मुक्त: प्रजापतिरयं मम दश{नादित्य न्यं विधातुमनसस्तव भालजाता । घर्माम्बुबिन्दुततिरेव किरीटमूलप्र त्युप्तमौ<क्तकततिच्छलतो विभाति ॥ 103 राजन्त्यनर्घमणिसङ्क्षमये किरीटे राजीवलोचन न नीलमणिप्रवेका: । आघ्राय गन्धमलिनस्तव कुन्तलानां अन्त: प्रवेष्टुमनस: परितो निलीना: ॥ 104 आपादमाचिकुरभारमशेषभङ्गं आनन्दबृन्दलसितं सुदृशामसीमम् । अन्तर्मम स्फुरतु सन्ततमन्तरात्मन् अम्भोजलोचन तव श्रितह“स्तशैलम् ॥ 105 —*— वरदराजस्तोत्रम् (काङ्क्षयाम्) श्रीमद्वरदराजेन्द्र: श्रीवत्साङ्क: शुभप्रद: । तुण्डीरमण्डलोल्लासी तापत्रयनिवारक: ॥ 1 सत्यव्रतक्षेत्रवासी सत्यवज्जनपोषक: । सर्ग“स्थत्युपसंहारकारी सुगुणवारिधि: ॥ 2 वरदराजपङ्क्षााशत् हरिर्ह“स्तगिरीशानो हृतप्रणतदुष्कृत: । तत्वरूपत्वष्टृकृतकाङ्क्षाीपुरवराश्रित: ॥ 3 ब्रह्मारब्धाश्वमेधाख्यमहामखसुपूजित: । वेदवेङ्क्षो वेगवतीवेगभीतात्मभूस्तुत: ॥ 4 विश्वसेतुर्वेगवतीसेतुर्विश्वार्तिकोऽनघ: । यथोक्तकारिनामाëो यज्ञभृङ्क्षज्ञरक्षक: ॥ 5 ब्रह्मकुण्डोत्पन्नदिव्यपुण्यकोटिविमानग: । वाणीपत्यर्पितहयवपासुरभिलाधर: ॥ 6 वरदाभयहस्ताब्जो वनमालाविराजित: । शङ्खचक्रलसत्पाणिश्शरणागतरक्षक: ॥ 7 इमं स्तवं तु पापघन्ं पुरुषार्थप्रदायकम् । पठतां श्रृण्वतां भक्‍त्या सर्वसिद्धिर्भवेद्ध्रवम् ॥ 8 —*— वेदान्तदेशिककृत वरदराजपङ्क्षााशत् (काङ्क्षयाम्) द्विरदशिखरिसीमन स-वान् प-योने: तुरगसवनवेङ्क्षां श्यामलो हव्यवाह: । कलश जलधिकन्या वल्लरी कल्पशाखी कलयतु कुशलं न: कोऽपि कारुण्य राशि: ॥ 1 (श्रीनारदपुराणे) 300 श्रीविष्णुस्तुतिमञ्जरी–3 यस्यानुभावमधिगन्तुमशकनुवन्तो मुह्यन्त्यभङ्गुरधियो मुनिसार्वभौमा: । तस्यैव ते स्तुतिषु साहसमश्नाुवान: क्षन्तव्य एष भवता करिशैलनाथ ॥ 2 जानन्ननादिविहितान् अपराध वर्गान् स्वामिन् भयात् किमपि वक्तुमहं न शक्त: । अव्याजवत्सल तथापि निरङ्कुशं मां वात्सल्यमेव भवतो मुखरीकरोति ॥ 3 किं व्याहरामि वरद स्तुतये कथं वा खङ्क्षोतवत् प्रलघु सङ्कुचित प्रकाश: । तन्मे समर्पय मतिं च सरस्वतीं च त्वामञ्जसा स्तुतिपदैर्यदहं धिनोमि ॥ 4 मच्छ<क्त मात्र गणने किमिहा“स्त शक्‍यं शक्‍येन वा तव करीश किम“स्त साध्यम् । यङ्क्ष“स्त साधय मया तदपि त्वया वा किं वा भवेद् भवति किङ्क्षिादनीहमाने ॥ 5 स्तोत्रं मया विरचितं त्वदधीन वाचा त्वत्प्रीतये वरद यत् तदिदं न चित्रम् । आवर्जय“न्त हृदयं खलु शिक्षकाणां मञ्जूनि पञ्जर शकुन्त विज“ल्पतानि ॥ 6 यं चक्षुषामविषयं हयमेधयज्वा द्राघीयसा सुचरितेन ददश{ वेधा: । तं त्वां करीश करुणापरिणामतस्ते भूतानि हन्त निखिलानि निशामय“न्त ॥ 7 वरदराजपङ्क्षााशत् तत्तत्पदैरुपहितेऽपि तुरङ्गमेधे शक्रादयो वरद पूर्वमलब्धभागा: । अध्यक्षिते मखपतौ त्वयि चक्षुषैव हैरण्यगर्भ हविषां रसमन्वभूवन् ॥ 8 सर्ग“स्थतिप्रलय विभ्रम नाटिकायां शैलूषवद् विविध वेष परिग्रहं त्वाम् । संभावय“न्त हृदयेन करीश धन्या: संसार वारिनिधि सन्तरणैक पोतम् ॥ 9 प्राप्तोदयेषु वरद त्वदनुप्रवेशात् प-ासनादिषु शिवादिषु कङ्क्षाुकेषु । तन्मात्र दश{न विलोभित शेमुषीका: तादात्म्य मूढ मतयो निपतन्त्यधीरा: ॥ 10 मध्ये विरिङ्क्षिा शिवयोर्विहितावतार: ख्यातोऽपि तत्समतया तदिदं न चित्रम् । मायावशेन मकरादि शरीरिणं त्वां तानेव पश्र्यति करीश यदेष लोक: ॥ 11 ब्रह्मेणि शङ्कर इतीन्द्र इति स्वराडिति आत्मेति सर्वमिति सर्वचराचरात्मन् । हस्तीश सर्ववचसामवसानसीमां त्वां सर्वकारणमुशन्त्यनपाय वाच: ॥ 12 आशाधिपेषु गिरिशेषु चतुर्मुखेष्व(पि) अव्याहता विधि निषेधमयी तवाज्ञा । हस्तीश नित्यमनुपालनलङ्क्षनाभ्यां पुंसां शुभाशुभमयानि फलानि सूते ॥ 13 302 श्रीविष्णुस्तुतिमञ्जरी–3 त्रातापदि “स्थतिपदं भरणं प्ररोह: छाया करीश सरसानि फलानि च त्वम् । शाखागतत्रिदशबृन्द शकुन्तकानां किं नाम नासि महतां निगमद्रुमाणाम् ॥ 14 सामान्यबुद्धि जनकाश्च सदादि शब्दा: तत्त्वान्तर भ्रमकृतश्च शिवादि वाच: । नारायणे त्वयि करीश वहन्त्यनन्यम् अन्वर्थ वृत्ति परिक“ल्पतमैककण्ठयम् ॥ 15 सङ्क्षिान्तयन्त्यखिल हेय विपक्ष भूतं शान्तोदितं शमवता हृदयेन धन्या: । नित्यं परं वरद सर्वगतं सुसूक्ष्मं निष्पन्द नन्दथुमयं भवत: स्वरूपम् ॥ 16 विश्वातिशायि सुखरूप यदात्मकस्त्वं व्य<क्तं करीश कथय“न्त तदा“त्मकां ते । येनाधिरोहति मतिस्त्वदुपासकानां सा किं त्वमेव तव वेति वितर्कडोलाम् ॥ 17 मोहान्धकार विनिवर्तन जागरूके दोषा दिवापि निरवग्रहमेधमाने । त्वत्तेजसि द्विरद शैलपते विमृष्टे श्लाघ्येत सन्तमस पर्व सहस्र भानो: ॥ 18 रूढस्य चिन्मयतया हृदये करीश स्तम्बानुकारि परिणाम विशेष भाज: । स्थानेषु जाग्रति चतुष्र्वपि सत्त्ववन्त: शाखा विभाग चतुरे तव चातुरात्म्ये ॥ 19 वरदराजपङ्क्षााशत् नागाचलेश निखिलोपनिषन्मनीषा मञ्जूषिका मरकतं परिचिन्वतां त्वाम् । तन्वी हृदि स्फुरति कापि शिखा मुनीनां सौदाम्िानीव निभृता नव मेघ गर्भा ॥ 20 औदन्वते महति स-नि भासमाने श्लाघ्ये च दिव्यसदने तमस: परस्तात् । अन्त:कलेवरमिदं सुषिरं सुसूक्ष्मं जातं करीश कथमादरणास्पदं ते ॥ 21 बालाकृतेर्वट पलाशमितस्य यस्य ब्रह्माण्ड मण्डलमभूदुदरैकदेशे । तस्यैव तद्वरद हन्त कथं प्रभूतं वाराहमास्थितवतो वपुरद्भुतं ते ॥ 22 भक्तस्य दानवशिशो: परिपालनाय भद्रां नृसिंह कुहनामधिजग्मुषस्ते । स्तम्भैक वर्जमधुनापि करीश नूनं त्रैलोक्‍यमेतदखिलं नरसिंहगर्भम् ॥ 23 क्रामन् जगत् कपट वामनतामुपेत: त्रेधा करीश स भवान् निदधे पदानि । अङ्क्षापि जन्तव इमे विमलेन यस्य पादोदकेन विधृतेन शिवा भव“न्त ॥ 24 येनाचल प्रकृतिना रिपुसंक्षयाथी{ वारां निधिं वरद पूर्वमलङ्क्षयस्त्वम् । तं वीक्ष्य सेतुमधुनापि शरीरवन्त: सर्वे षडूर्मि बहुलं जलधिं तर“न्त ॥ 25 304 श्रीविष्णुस्तुतिमञ्जरी–3 इत्थं करीश दुरप…वदिव्य भव्य रूपा“न्वतस्य विबुधादि विभूतिसाम्यात् । केचिद् विचित्र चरितान् भवतोऽवतारान् सत्यान् दयापरवशस्य वद“न्त सन्त: ॥ 26 सौशील्य भावितधिया भवता कथङ्क्षिात् सञ्छादितानपि गुणान् वरद त्वदीयान् । प्रत्यक्षयन्त्यविकलं तव सन्निकृष्टा: पत्यु“स्त्वषामिव पयोद वृतान् मयूखान् ॥ 27 नित्यं करीश तिमिराविल दृष्टयोऽपि सिद्धाञ्जनेन भवतैव विभूषिताक्षा: । पश्यन्त्युपर्युपरि सङ्क्षारतामदृश्यं मायानिगूढमनपाय महानिधिं त्वाम् ॥ 28 सङ्क्षस्त्यज“न्त वरद त्वयि बद्ध भावा: पैतामहादिषु पदेष्वपि भावबन्धम् । कस्मै स्वदेत सुख सङ्क्षारणोत्सुकाय कारागृहे कनकश्रृङ्खलयाऽपि बन्ध: ॥ 29 हस्तीश दु:खविषदिग्ध फलानुब“न्ध न्याब्रह्मकीटमपराहत संप्रयोगे । दुष्कर्म सङ्क्षायवशाह्दुरत्िाक्रमे न: प्रत्यस्त्रमञ्जलिरसौ तव निग्रहास्त्रे ॥ 30 त्वद्भ<क्तपोतमवल“म्बतुमक्षमाणां पारं परं वरद गन्तुमनीश्वराणाम् । स्वैरं लिलङ्क्षयिषतां भव वारि राशिं त्वामेव गन्तुमसि सेतुरभङ्गुरस्त्वम् ॥ 31 वरदराजपङ्क्षााशत् अश्रान्त संसरण धर्म निपीडितस्य भ्रान्तस्य मे वरद भोगमरीचिकासु । जीवातुरस्तु निरवग्रहमेधमानो देव त्वदीय करुणामृत दृष्टिपात: ॥ 32 अन्त: प्रविश्य भगवन्नखिलस्य जन्तो: आसेदुषस्तव करीश भृशं दवीयान् । सत्यं भवेयमधुनापि स एव भूय: स्वाभाविकी तव दया यदि नान्तराय: ॥ 33 अज्ञातनिर्गममनागमवेदिनं माम् अन्धं न किङ्क्षिादवलम्बनमश्नाुवानम् । एतावतीं गमयितु: पदवीं दयालो: शेषाध्वलेश नयने क इवातिभार: ॥ 34 भूयोऽपि हन्त वसतिर्यदि मे भवित्री याम्यासु दुर्विषह वृत्तिषु यातनासु । सम्यग् भविष्यति तत: शरणागतानां संरक्षितेति बिरुदं वरद त्वदीयम् ॥ 35 पर्याकुलं महति दु:ख पयोनिधौ मां पश्यन् करीश यदि जोषमव“स्थतस्त्वम् । स्फारेक्षणेऽपि मिषति त्वयि निर्निमेषं पारे करिष्यति दया तव दुर्निवारा ॥ 36 किं वा करीश कृपणे मयि रक्षणीये धर्मादि बाह्य सहकारि गवेषणेन । नन्व“स्त विश्वपरिपालन जागरूक: सङ्कल्प एव भवतो निपुण: सहाय: ॥ 37 306 श्रीविष्णुस्तुतिमञ्जरी–3 निर्यन्त्रणं परिणमन्ति न यावदेते नीरन्ध्र दुष्कृतभवा दुरित प्ररोहा: । तावन्न चेत् त्वमुपगच्छसि शाङ्ग{धन्वा शक्‍यं त्वयापि न हि वारयितुं करीश ॥ 38 यावन्न पश्यति निकामममर्षणो मां भ्रूभङ्गभीषण करालमुख: कृतान्त: । तावत् पतन्तु मयि ते भगवन् दयालो: उन्निद्र प- कलिका मधुरा: कटाक्षा: ॥ 39 स त्वं स एव रभसो भवदौपवाह्य: चक्रं तदेव शितधारमहं च पाल्य: । साधारणे त्वयि करीश समस्त जन्तो: मातङ्ग मानुषभिदा न विशेेष हेतु: ॥ 40 निर्वापयिष्यति कदा करिशैल धामन् दुर्वार कर्म परिपाक महादवाग्निम् । प्राचीन दु:खमपि मे सुखयन्निव त्वत्- पादारविन्द परिचार रस प्रवाह: ॥ 41 मुक्त: स्वयं सुकृत दुष्कृत श्रृङ्खलाभ्यां अर्चिर्मुखैरधिकृतैरतिवाहिताध्वा । स्वच्छन्द किङ्करतया भवत: करीश स्वाभाविकं प्रतिलभेय महाधिकारम् ॥ 42 त्वं चेत् प्रसीदसि तवा“स्म समीपतश्चेत् त्वय्य“स्त भ<क्तरनघा करिशैलनाथ । संसृज्यते यदि च दासजनस्त्वदीय: संसार एष भगवन्नपवर्ग एव ॥ 43 अच्युतशतकम् 307 आहूयमानमनपाय विभूति कामै: आलोक लुप्त जगदान्ध्यं अनुस्मरेयम् । आलोहितांशुकं अनाकुलहेतिजालं हैरण्यगर्भहयमेधहविर्भुजं त्वाम् ॥ 44 भूयो भूय: पुलक निचितैरङ्गकैरेधमाना: स्थूलस्थूलान् नयन मुकुलैर्बिभ्रतो बाष्प बिन्दून् । धन्या: केचिद् वरद भवत: संसदं भूषयन्त: स्वान्तैरन्तर्विनय निभृतै: स्वादयन्ते पदं ते ॥ 45 वरद तव विलोकय“न्त धन्या: मरकत भूधर मातृकायमाणम् । व्यपगत परिकर्म वारवाणं मृगमदपङ्कविशेेषनीलमङ्गम् ॥ 46 अनिभृत परिरम्भैराहितामिन्दिराया: कनक वलय मुद्रां कण्ठ देशे दधान: । फणिपति शयनीयादु“त्थतस्त्वं प्रभाते वरद सततमन्तर्मानसं सन्निधेया: ॥ 47 तुरग विहगराजस्यन्दनान्दोलिकादिष्व< धकमधिकमन्यामात्मशोभां दधानम् । अनवधिक विभूतिं ह“स्तशैलेश्वरं त्वाम् अनुदिनमनिमेषैलो{चनैर्निर्विशेयम् ॥ 48 निरन्तरं निर्विशतस्त्वदीयं अस्पृष्ट चिन्तापदमाभिरूप्यम् । सत्यं शपे वारणशैलनाथ वैकुण्ठ वासेऽप्िा न मेऽभिलाष: ॥ 49 व्यातन्वाना तरुण तुलसीदामभि: स्वामभिख्यां मातङ्गाद्रौ मरकतरुचिं पुष्णती मानसे न: । भोगैश्वर्य पि्रय सहचरै: कापि लक्ष्मी कटाक्षै: भूय: श्यामा भुवनजननी देवता सन्निधत्ताम् ॥ 50 308 श्रीविष्णुस्तुतिमञ्जरी–3 इति विहितमुदारं वेङ्कटेशेन भक्‍त्या श्रुतिसुभगमिदं य: स्तोत्रमङ्गीकरोति । करिशिखरि विटङ्कस्थायिन: कल्पवृक्षात् भवति फलमशेषं तस्य हस्तापचेयम् ॥ 51 —*— वेदान्तदेशिकविरचितम् अच्युतशतकम् (तिरुवहीन्द्रपुराख्ये औषधगिरौ) (इदं शतकं प्राकृतभाषायामास्ते । लेखकैरेव संस्कृते परिवर्तितं मूलमेव अत्र दीयते ।) नमत त्रिदशानां नाथं सत्यं दासानामच्युतं “स्थरज्योति: । गरुड नदी तट तमालं अहीन्द्रनगरौषधाचलैकगजेन्द्रम् ॥ 1 किङ्करसत्य स्तुतिस्तव स्वयम्भू गेहिनी विलास व्याहृतिमयी । फणिता बालेन मया पञ्जर शुक ज“ल्पतमिव करोतु प्रसादम् ॥ 2 मलिनमपि भाषितं मम किङ्करसत्य तव कीर्तिज्योत्स्ना प्रसरे । लग्नंा लभतां विशुद्धिं सलिलमिव त्रिपथगास्रोतो गतम् ॥ 3 त्रस्तरि नयेन स्थापिता शोभतां त्रिदशानां नाथ तव समाजे । व“न्दत्व महितानां मध्ये श्रुतीनां बालिशा मम स्तुति: ॥ 4 अस्मङ्क्षुरूणामच्युत जिˆासिंहासने लब्धप्रतिष्ठ: । प्रतिपादित परमार्थो वारयस्यप“ण्डतत्वमस्माकम् ॥ 5 हृदयेषु देशिकानां जा…वी लहरीषु पूर्णचन्द्र इव स्फुट: । कलुष जले“ष्वव हंस: कषाय कर्बुरेषु तिष्ठस्यच्युत न क्षणम् ॥ 6 अच्युतशतकम् 309 आगममात्रप्रमाण: आगोपीजनं प्रकाश निजमाहात्म्य: । श्रद्धित हृदय सुलभो दूरं मुङ्क्षासि नतसत्य ! दोलायमानान् ॥ 7 सदा क्षपितसकलहेयं शरणागतसत्य सत्यज्ञानानन्दम् । उल्लङ्क्षित त्रिविधान्तम् उपनिषदां शतानि गाय“न्त त्वाम् ॥ 8 करोषि न कि्रयसे केनापि स्थापयसि न संस्थाप्यसेऽनन्य“स्थत: । हरसि निखिलं न ह्रियसे अहीन्द्रनगरेन्द्रानघज्योतिस्स्फुरन् ॥ 9 अणुप्रमितस्याप्यच्युत श<क्तस्तव सकल धारणादि प्रभूता । तेन प्रतिवस्तुपूर्ण: श्रूयसेऽप्रतिहत निज“स्थति: सर्वगत: ॥ 10 सकलानां धरण नियमनस्वामित्वनियम सं“स्थत: सर्वतनु: । श्रूयसेऽच्युत सर्व: सदा दशि{त कार्य कारणत्व कर्बुर: ॥ 11 पुरुष प्रधान शरीरो भुवनानां भवस्यच्युतोपादानम् । निजसङ्कल्प सनाथो वहसि निमित्तत्त्वमप्यद्भुतश<क्त: ॥ 12 विषम गुणाङ्कुर प्रकरे जलमिव सामान्य कारणं तव केलि: । निजकर्मश<क्तनियता अच्युत ब्रह्मादि स्थावरान्त विशेषा: ॥ 13 पुरुषास्तव विभूति: अच्युत लक्ष्म्या: स्त्रीसंज्ञा: । ना“स्त परं युवयो: सापि श्रीर्भवति तव किं पुनरितरत् ॥ 14 न खलु तव सदृशाभ्यधिका: नाथ त्वमेव सर्वलोक शरण्य: । एतावत् ज्ञानसारं इति ज्ञातुं त्रिदशनाथेतर विचिन्ता ॥ 15 भाति फणीन्द्रपुराधिप प्रतिपालयत्सु प्रकट प्रभूत फला । अपि द्रुहिण प्रमुखै: आज्ञप्तिस्तवालङ्क्षनीयप्रभावा ॥ 16 नियमविधीनां प्रवृत्ति: सर्वेेषामपि दाससत्योह्दिश्य त्वाम् । श्राद्ध निम“न्त्रत ब्राह्मण समाधि सिद्धां लभन्ते त्रिदशा भुक्तम् ॥ 17 श्रीविष्णुस्तुतिमञ्जरी–3 आराध्य त्रिदश विलयेऽच्युत नित्यं न तिष्ठसि यदि नाम त्वम् । कर्मणां क“ल्पतानां करिष्यति कल्पान्तरेषु को निर्वेशम् ॥ 18 कल्पयसि काङ्क्षितानि कल्पद्रुम इव श्रीकाङ्क्षान लता सहित: । नतसत्य सदाफलानि निजच्छाया निर्भिन्न नित्य ताप त्रिभुवन: ॥ 19 सकलागमानां निष्ठा सकलसुराणामप्यन्तर आत्मा । सकल फलानां प्रसूति: सकल जनानां सम: खलु नतसत्य त्वम् ॥ 20 इति सर्वेषां समान: सत्य“स्थतो दाससत्य सदा परिपूर्ण: । कथं वहसि पक्षपातं पाण्डव प्रमुखेषु प्रेषणमपि सहमान: ॥ 21 विषमे कर्ममार्गे विपरिस्खलतां विˆलित करणानाम् । नाथ निखिलानामन्यो ना“स्त त्वन्नतसत्य हस्तालम्ब: ॥ 22 ज्ञानस्य कोऽविषयो अच्युत करुणायास्तव को दूर“स्थत: । शक्ते: कोऽतिभर: तस्मात् खलूपायस्त्वमेव स्वयं सिद्ध: ॥ 23 सङ्कल्प कर्णधार: किङ्करसत्य भवसागरेऽतिगभीरे । अनघस्त्वं खलु पोत: आत्मन: कृपा समीरणेन प्रयुक्त: ॥ 24 अच्युत न ददति मोक्षं इ{श्वर भावेन भाविता इतरसुरा: । रात्रिं परिवर्तयितुं लक्षमालेख्य दिनकराणामपि न क्षमम् ॥ 25 अमृतरस सागरस्येव अहीन्द्रपुरनाथ निर्मल महार्घाणि । तीर्यन्ते न विगणयितुं अनन्य सुलभानि तव गुण रत्नानि ॥ 26 भूषित श्रुति सीमन्तो भुजगेन्द्रपुरेश सर्वगुण सीमान्त: । क्षपित तृषा मल मोहो मुनीनां हृदयेषु स्फुरसि श्यामल मयूख: ॥ 27 शुभ लक्षण श्रीवत्स: शोभसे निर्मुक्त विरह क्षण श्रीवत्स: । रणदेवन सविहग: उद्भट गरुडनदीतीरवनसविधगत: ॥ 28 अच्युतशतकम् 311 अकुमार यौवन “स्थतं अहीन्द्रपुरनाथाभिमतमनुरूपम् । नित्यं स्वभाव सिद्धं श्रूयते सूरिमहितं सुखं तव रूपम् ॥ 29 त्रिगुणं तस्य विकारा: अच्युत पुरुष इत्यागम गण्यमाना: । अर्थास्तव खलु समस्ता: पर“स्मन् रूपे भूषणास्त्र स्वरूपा: ॥ 30 निर्य“न्त त्वत्तोऽच्युत निक्षपित विपक्ष निष्ठुर पराक्रमणा: । संस्थापित परम धर्मा: साधु परित्राण सत्फला अवतारा: ॥ 31 हरि मणि सदृक्ष निज रुचि हरितायमान भुजगेन्द्रपुर पर्यन्त: । काले दासजनानां कृष्ण घनो भवसि दत्त कारुण्य रस: ॥ 32 गरुड नदी कच्छारण्ये लक्ष्यसे लक्ष्मी मही करेणु मनोहर: । दृश्र्यमान बहुलदानो दिशा गजेन्द्र इव ख“ण्डत दनुजेन्द्र द्रुम: ॥ 33 मुखचन्द्र मौलि दिनकर मध्य“स्थतस्तव चिकुर भारान्धकार: । अघटित घटना श<क्तं सत्यं स्थापयति दाससत्य समग्राम् ॥ 34 परिहसित पूर्णचन्द्रं प-सदृक्ष प्रसन्न लोचन युगलम् । सङ्क“ल्पतदुरितान्यपि संस्मृतं हरति दाससत्य तव मुखम् ॥ 35 माहात्म्यं तव महितं माङ्गलिकं तुलसी कौस्तुभ प्रमुखानाम् । अच्युत “स्थर वनमालं वत्सं दश{यति लक्ष्मी लक्षण सुभगम् ॥ 36 निर्विशति नित्यतापो देवजनो देवनायक विधि प्रमुख: । शीतल शान्त प्रभूतां छायां तव विपुल बाहु कल्प द्रुमाणाम् ॥ 37 सङ्कल्प चन्द्र क्षोभितत्रिगुणोदधि विपुलबुद्बुद प्रकरै: । ब्रह्माण्डैरपि भरितं किङ्करसत्य तव कस्मान्नु कृशमुदरम् ॥ 38 नाभिरुहं तव नलिनं भुजगेश्वर नगर नाथ शोभते सुभगम् । मध्य“स्थत ब्रह्मभ्रमरं वत्सासनलक्ष्मी पाद पीठ सदृक्षम् ॥ 39 श्रीविष्णुस्तुतिमञ्जरी–3 दृढपीडित मधुकैटभशोणित पटलपरिपाटलाम्बर घटिता । राजत्यच्युत मुखरा रतिनाथ गजेन्द्र श्रृङ्खला तव रशना ॥ 40 दासानां सत्य दृश्यते दानववीराणां दीर्घनिद्राशयनम् । तवोदर “स्थत त्रिभुवन प्रासादस्तम्भ सच्छायमूरुयुगम् ॥ 41 जानुमणि दर्पणेन च जङ्क्षामरकत कलाचिकया च धन्या । अच्युत न मुङ्क्षाति का“न्त: लक्ष्मीरिव सरोज लाञ्छनौ तव चरणौ ॥ 42 श्रुति सीमन्त प्रसूनं शोभते नतसत्य तव सर्वशरण्यम् । क्रमण क्षण जनित सुरनदी प्रशमित त्रैलोक्‍य पातकं पद प-म् ॥ 43 इति त्रिभुवनैकमूलं आस्वादयन्त्यनघा अमृत स्वादु रसम् । ओषधिमहीधर पार्श्व उदितं त्वामोषधिमिव दास रुजाम् ॥ 44 सिद्धाञ्जनमिव श्यामां तव तनुं निजविलोचनेषु क्षिपन्त: । अच्युत लक्ष्मीनिवासं नित्यनिगूढं निधिमिव पश्य“न्त त्वाम् ॥ 45 विघटित निबिडान्धकारो घटमानज्योतिस्त्रिलोकैकग्रहपति: । दृ“ष्टगतो येषां त्वं नमत्सत्य न खलु तेषां मोहत्रियामा ॥ 46 विषयरसे विरक्ता: विकारजननैरपि च न खलु विकि्रयमाणा: । जीवन्मुक्त सदृशा अच्युत दृश्यन्ते पावनास्तव भक्ता: ॥ 47 गन्धर्व नगर स्वपन् सदृक्षाणां श्रियां वनसरिताम् । न स्मरति त्वङ्क्षृहीत: शरणागत सदामदो जीव गज: ॥ 48 न महय“न्त ज्ञानवन्त: तरङ्गडिण्डीर बुद्बुद सदृक्षाणि । विधि प्रमुखाणां पदानि घनकन्दलि कन्द कदलीस्तम्भ समानि ॥ 49 दृष्ट स्वपर स्वभावा: पुरुषा गृहीत्वा स्वामिनस्तव शीलम् । नाथ नतसत्य सघृणा: न मुङ्क्षा“न्त कथमपि सर्वजन सौहार्दम् ॥ 50 अच्युतशतकम् 313 मान मदेष्र्यामत्सर दम्भासूया भयामर्ष लोभ मुखा: । दृश्यन्ते न मोहसुता: दोषा दासानां सत्य तव भक्तानाम् ॥ 51 येषां मतिरितरमुखी काल: सकलोऽपि तेषां कलि विस्तार: । ये तव पदे प्रवणा: ना“स्त कलिर्नागपतिनगरपते तेषाम् ॥ 52 अत्यासन्न विनाशा: अच्युत पश्य“न्त तावके भक्तजने । मोक्ष रुचीनां मूढा दिवस कर मण्डल इव “च्छद्रम् ॥ 53 नित्रुटित दुर्मान घना: निर्मल गुण घटित तारका प्राग्भारा: । भासमानभ<क्त ज्योत्स्ना: नतसत्य स्फुर“न्त नभो निभास्तव भक्ता: ॥ न खलु यमविषये गतिर्नतसत्य पदाम्बुजं तव प्रपन्नानाम् । स्खलितानामपि यथायोग्यं शिक्षा शुद्धान्त किङ्कराणामिव लघ्वी ॥ 55 कर्मगतिदोष दु:खिता: कृतान्त भ्रुकुटी भुजङ्गी दश{न त्रस्ता: । अर्च“न्त तव चरणौ अच्युत प्रभ्रष्टमन्मथ रसास्वादा: ॥ 56 आलगति तव चरणौ अच्युत विधिनाऽप्यर्चनाऽऽचरिता । यैका“न्त प्रयुक्ता शेषामिव स्वयं शिरसा प्रतिगृह्णासि ताम् ॥ 57 तव मुख ज्योत्स्ना द्रावित मानसशशिकान्त प्रवाहसंनिभबाष्पान् । अच्युत न मुङ्क्षासि भक्तान् कदम्ब गोल निभ कण्टकायमान निजाङ्गान् ॥ सर्वेेऽपि निर्वैरा: शरणागतसत्य गृहीतशाश्वतधर्मा: । गतसङ्गास्तव भक्ता: या“न्त त्वामेव दुर्लभमितरै: ॥ 59 अहिपतिनगरेन्द्र त्वां आसन्नमपि गगनमिव सदा दुग्र{हम् । विषयेषु विलगन्त: त्वरमाणा अपि न लभन्ते डोलायमान मनस: ॥ 60 भक्तास्तावक सेवा रस भरिता: सकल रक्षणोत्सुक रुचिना । करणानि धर“न्त चिरं काङ्क्षित मोक्षा अप्यच्युत त्वया स्थापिता: ॥ श्रीविष्णुस्तुतिमञ्जरी–3 “स्थर गुण गिरि जनितै: सन्तारयसि नतसत्य निजभक्तै: । जन्म परिपाटी जलधिं जङ्गम “स्थर सेतु दश{नीयैर्जनान् ॥ 62 प्रशमित भवान्तरभया: प्राप्तं प्राप्तं हितमिति परिपश्यन्त: । भावय“न्त तव भक्ता: पि्रयातिथिमिव नतसत्य पश्चिम दिवसम् ॥ 63 प्रकट तिमिरे भुवने पात्र प्रतिष्ठापित परम ज्ञान प्रदीपा: । नीयन्तेऽच्युत त्वया निजं पदं सदा स्वयंप्रभं कृत कार्या: ॥ 64 दृढतीव्र भ<क्त नयना: परिपश्यन्तोऽहीन्द्र पुरनाथ त्वाम् । प्राप्तास्तव सायुज्यं पङ्क्तिं पूरय“न्त पन्नगेन्द्रमुखानाम् ॥ 65 सन्नत सुलभमच्युत समाधि सोपान क्रम विलम्ब विमुखिता: । शरणं गत्वा त्वां मुक्ता मुचुकुन्द क्षत्रबन्धुप्रमुखा: ॥ 66 देवानां पशु समानो जन्तुर्गत्वा देवनाथ तव पदम् । तैरेव सर्वै: संसरमाणै: भवति सदा दत्त बलि: ॥ 67 मोहान्धकार महार्णव मू“च्र्छत माया महारजनि प्रत्यूष: । अच्युत तव कटाक्षो विमु<क्त प्रस्थान प्रथम परिकरबन्ध: ॥ 68 मोक्षसुख वृक्ष मूलं मोह जरातुर महारसायन प्रवरम् । सकलकुशलैक क्षेत्रं किङ्कर सत्य तव कीर्तनममृत निभम् ॥ 69 नास्त्यभिक्रम नाशो विच्छेदेऽपि प्रत्यवाय प्रसङ्ग: । स्वल्पाऽपि तव सपर्या रक्षत्यच्युत महत्तरात् भयात् ॥ 70 अप्रसादे अप्रसन्नास्तव प्रसादे दाससत्य प्रसन्ना: । आराध्या भव“न्त परे किं तै: प्रसङ्गल“म्भतप्रभावै: ॥ 71 इतर त्रिदशा: प्रसन्ना: किङ्कर सत्य मम किं नु करिष्य“न्त हितम् । नीहार घन शतै: न खलु पूर्यते कथमपि चातकतृष्णा ॥ 72 अच्युतशतकम् 315 अनुगत सुख मृगतृष्णा अच्युत विश्राम्यति तव मामक तृष्णा । प्रवाहेषु प्रसृताया: आश्रित प्रवहद्धन कृपासरित: ॥ 73 विकल सकलाङ्गविषमान् धर्मान् नतसत्य ध्वजनिभान् धारयन् । कान्तार पान्थक इव स्खलच्चरणोऽ“स्म कातर विशीर्यमाण: ॥ 74 “स्थर धर्म वर्म स्थगितं अधर्मप्रवणानामग्र स्कन्ध प्रवृत्तम् । अघटमान विप्रतीसारं अच्युत मां हससि नूनं लक्ष्मीसमक्षम् ॥ 75 तरितुमच्युत दुरितं अस्मिन् देह एक दिवसेऽपि कृतम् । कालोऽलं न सकल: करुणायास्तव पूर्ण पात्रमस्म्ययम् ॥ 76 अच्युत तव गुणानां मम दोषाणामपि ना“स्त कुत्रापि गणना । तथापि जय: प्रथमानां अधिकं लीनानां भवति न खलु दौर्बल्यम् ॥ 77 रात्रिं दिवसमच्युत त्रुटित पतन्त्यायुद्रु{म खण्डानि । दृष्ट्वापि दृप्त मनसं बालमिदानीमपि भरस्व मामप्रमत्त: ॥ 78 निश्वास शङ्कनीये देहे पटलान्त सलिल बिन्दु सदृक्षे । जानासि नतसत्य त्वं जरत्करणेऽपि दीर्घ यौवन तृष्णम् ॥ 79 अज्ञात निजकर्तव्यं यदृच्छया ज्ञातेषु मामपि प्रतिकूल गतिम् । इति निजस्वभाव व्रीलितं हातुं दासानां सत्य न खलु तव युक्तम् ॥ 80 कोऽहं किं करणीयं परिहरणीयमपि किमिति जानासि सर्वम् । शकनोषि च तद्धितं मम त्रिदशेश्वर कुरुष्व निज हृदयनिक्षिप्तम् ॥ 81 इदानीमुपर्यप्ययं गुण गृहीतो दारु पुत्रक इव परवश । तस्यापि मम त्रिदशेश्वर त्रिष्वपि करणेषु भव सुख सङ्कल्प: ॥ 82 निज कर्म निगलयुगलं अच्युत कृत्वा मम पि्रयापि्रय वर्गे । कदा घोर कलेबर कारागृह कुहर निर्गतं करिष्यसि माम् ॥ 83 श्रीविष्णुस्तुतिमञ्जरी–3 हादे{ त्वयि कदा विश्रान्तं ब्रह्मधमनि मार्ग गमिष्यन्तम् । दिनकर दत्ताग्रकरं अच्युत द्रक्ष्यसि दयित डिम्भमिव माम् ॥ 84 कदा अमानवान्ता: अग्निमुखा आतिवाहिकास्तव पुरुषा: । अतिलङ्क्षयिष्य“न्त मां अच्युत तमो गहन त्रिगुण मरुकान्तारम् ॥ 85 लङ्क्षित विरजासरितं ल“म्भत सदा शुद्ध सत्त्वमय सौम्य तनुम् । कृत ब्रह्मालङ्कारं करिष्यसि नतसत्य किङ्करं कदा माम् ॥ 86 संसार सागराद् उ“त्क्षप्तं त्रिदशनाथ स्फुरितालोकम् । कदा करिष्यसि हृदये कौस्तुभ मणि दर्पणमिव लक्ष्मी पुलकितम् ॥ 87 कदा तव पादप-े भविष्यामि नतसत्य केलिक्रान्त त्रिभुवने मदन रिपु मकुट मण्डन सुर सरित्स्रोत: सूचित मधु प्रवाहे ॥ 88 उपनिषच्छिर: कुसुमं उत्तंसयित्वा तव पदाम्बुज युगळम् । दयितो भविष्यामि कदा दासो दासानां सत्य सूरिसदृक्ष: ॥ 89 अपुनर्निवृत्ति योग्यं अवतार विहार सहचरत्व धन्यम् । आत्म समभोगमात्रं अनुभविष्यसि देवनाथ कदा नु माम् ॥ 90 इति स्फुट मनोरथं मां एतादृश वचनमात्रसारं वशगम् । कुरुष्व निज गुण गणै: सत्यं दासानां सत्य सदा स्वच्छन्द: ॥ 91 बाल प्लवग इव तरळो मारुति जातिरिति सागरं तरितुमना: । प्रार्थये त्वामच्युत काङ्क्षित पदप- क्षमस्व मम कापेयम् ॥ 92 अच्युतविषयाक्रान्तं भवार्णवावर्तभ्रमि निस्त्रुट्यमानम् । जननी स्तनन्धयमिव मामुद्धृत्य सेवस्व स्वयं पथ्यम् ॥ 93 कर्ममय घर्म तप्तं सुख मृग तृष्णाभि: कदाऽप्यतृष्णाकम् । कारय निवृ{तं मां करकाशिशिरैरच्युत कटाक्षै: ॥ 94 षोडशायुधस्तोत्रम् तव चिन्तनविमुखानां दृ“ष्टविषाणामिव दश{नान्मोचयन् । अमृत मुखानामिव मां अच्युत भक्तानां नयस्व नयनासारम् ॥ 95 विषमिलित मधु निभेषु च तृण प्रतिमेषु च प्रतिग्रहेषु प्रलुठितम् । अमृत निधाविवाच्युत स्थापय त्वयि निर्ममं मम हृदयम् ॥ 96 नित्यम“स्मन् कृपणे निक्ष्िाप नमत्सत्य निधिसदृक्षौ । प्रवहन्नखप्रभाझर प्रशमित प्रणमत्संज्वरौ तव चरणौ ॥ 97 शरणागत इति जनिते जनवादेऽपि यङ्क्षच्युत न रक्षसि माम् । भवेत् खलु सागरघोष: सागरपुलिने तादृशं तव वचनम् ॥ 98 निक्षिप्तोऽ“स्म चागति: निपुणैस्त्वयि नाथ कारुणिकै: । तांस्तव दृष्ट्वा पि्रयान् भृतं नतसत्य भरस्वात्मनो भरम् ॥ 99 नतसत्य पक्कणानीत गलित किरातभ्रम निज कुमारमिव नृप: । भविष्यङ्क्षौवनवधूं वर इव मां लभस्व म“न्त्रजनविज्ञापितम् ॥ 100 इति कवितार्किककेसरि वेदान्ताचार्य वेङ्कटेश विरचितम् । सुभगमच्युतशतकं सहृदयहृदयेषु शोभतां समग्रगुणम् ॥ 101 —*— वेदान्तदेशिकविरचितम् षोडशायुधस्तोत्रम् (श्री सुदश{नदेवस्य करस्थायुधस्तुति:) स्वसङ्कल्प कला कल्पैरायुधैरायुधेश्वर: । जुष्ट: षोडशभिर्दिव्यैर्जुषतां व: पर: पुमान् ॥ 1 यदायत्तं जगच्चक्रं कालचक्रं च शाश्वतम् । पातु वस्त्वपरं चक्रं चक्ररूपस्य चकि्रण: ॥ 2 318 श्रीविष्णुस्तुतिमञ्जरी–3 यत्प्रसूतिशतैरासन् द्रुमा: परशुला“ञ्छता: । स दिव्यो हेतिराजस्य परशु: परिपातु व: ॥ 3 हेलया हेतिराजेन य“स्मन् दैत्या: समुद्धृते । शकुन्ता इव धाव“न्त स कुन्त: पालयेत व: ॥ 4 दैत्य दानव मुख्यानां दण्डयानां येन दण्डनम् । हेतिदण्डेश दण्डोऽसौ भवतां दण्डयेद्द्विष: ॥ 5 अनन्यान्वय भक्तानां रुन्धन्नाशा मतङ्गजान् । अनङ्कुश विहारो व: पातु हेतीश्वराङ्कुश: ॥ 6 संभूय शलभायन्ते यत्र पापानि देहिनाम् । स पातु शतवक्‍त्राग्निहेतिहे{तीश्वरस्य व: ॥ 7 अविङ्क्षां स्वप्रकाशेन विङ्क्षारूप“श्छनत्ति य: । स सुदश{न निस्त्रिंश: सौतु वस्तत्त्वदश{नम् ॥ 8 कि्रया श<क्त गुणो विष्णोर्यो भवत्यतिश<क्तमान् । अकुण्ठ श<क्त: सा श<क्तरश<क्तं वारयेत व: ॥ 9 तारत्वं यस्य संस्थाने शब्दे च परिदृश्यते । प्रभो: प्रहरणेन्द्रस्य पाङ्क्षाजन्य: स पातु व: ॥ 10 यं सा“त्त्वकमहङ्कारं आमनन्त्यक्ष सायकम् । अव्याद् वश्चक्ररूपस्य तद्धनु: शाङ्ग{धन्वन: ॥ 11 आयुधेन्द्रेण येनैव विश्वसर्गो विविच्यते । स व: सौदश{न: कुर्यात् पाश: पाश विमोचनम् ॥ 12 विहारो येन देवस्य विश्व क्षेत्र कृषीवल: । व्यज्यते तेन सारेण नासीर विजयोस्तु व: ॥ 13 चक्रपाणिस्तोत्रम् आयुधानामहं वज्रं इत्यगीयत य: स व: । अव्याद्धेतीश वज्रोऽसावदधीच्य“स्थ संभव: ॥ 14 विश्व संहृति श<क्तर्या विश्रुता बुद्धिरूपिणी । सा व: सौदश{नी भूयात् गदप्रशमिनी गदा ॥ 15 यात्यतिक्षोद शालित्वं मुसलो येन तेन व: । हेतीश मुसलेनाशु भिङ्क्षतां मोहमौसलम् ॥ 16 शूलिदृष्ट मनोर्वाच्यो येन शूलयति द्विष: । भवतां तेन भवतात् त्रिशूलेन विशूलता ॥ 17 अस्त्र ग्रामस्य कृत्स्नस्य प्रसूतिं यं प्रचक्षते । सोऽव्यात् सुदश{नो विश्वं आयुधै: षोडशायुध: ॥ 18 श्रीमद्वेङ्कटनाथेन श्रेयसे भूयसे सताम् । कृतेयमायुधेन्द्रस्य षोडशायुध संस्तुति: ॥ 19 —*— सूर्यकृतं चक्रपाणिस्तोत्रम् (कुम्भकोणे सुदश{न-नरसिंह-घटित चक्रपाणि मूर्ते: स्तोत्रम् ।) देवदेव जगन्नाथ नमस्ते भक्तवत्सल । प्रपन्नं पाहि मां विष्णो कृपया पुरुषोत्तम ॥ 1 अपराधं क्षमस्वाङ्क्ष मयाऽज्ञानकृतं प्रभो । त्वां विना शरणं ना“स्त त्वमेव शरणं मम ॥ 2 चक्राम्बुजे समासीनं चक्राङ्क्षायुधभूषणम् । चक्रमन्त्राधिदेवेशं चक्रराजमहं भजे ॥ 3 श्रीविष्णुस्तुतिमञ्जरी–3 सर्वावयवसंपूर्णं अष्टबाहुं त्रिलोचनम् । दंष्ट्राकरालवदनं भयस्यापि भयङ्करम् ॥ 4 उग्रपिङ्गलकेशाëं ज्वालामालापरिष्कृतम् । अप्रदृश्र्यमनिदे{श्र्यं ब्रह्माण्डव्याप्तविग्रहम् ॥ 5 अष्टायुधपरीवारं अष्टश<क्तसम“न्वतम् । अष्टारं चक्रमत्युग्रं मुसलं चाङ्कुशं तथा ॥ 6 प-ं दक्षिणपार्श्वे तु चतुर्भिर्बाहुभिवृ{तम् । वामत: शङ्खसशरचापपाशगदाधरम् ॥ 7 रक्तवस्त्रधरं देवं रक्तमाल्योपाशोभितम् । रक्त चन्दनलिप्ताङ्गं रत्नमालाविभूषितम् ॥ 8 दिव्यरत्नविचित्रेण मकुटेन विराजितम् । दुष्टनिग्रहकर्तारं भक्तानुग्रहरूपिणम् । सुदश{नाभिधानं त्वां आत्मनोऽभिमुखं भजे ॥ 9 अव्याद्भास्कर सप्रभाभिरखिलाभाभिर्दिशो भासयन् भीमाक्षस्फुरदट्टहासविलसह्दंष्ट्र: प्रदीप्तानन: । दोर्भिश्चक्रदरौ गदाब्जमुसलान् शाङ्ग| च पाशाङ्कुशौ बिभ्र“त्पङ्गशिरोरुहोऽतिधवलश्चक्राभिधानो हरि: ॥ 10 मध्या… सूर्यप्रतिमप्रकाशं पिशङ्गकेशं स्फुरदट्टहासम् । त्रिरूप दीप्ताम्बरमुग्रमीडे चक्र “स्थतं चकि्रणमष्टबाहुम् ॥ 11 कल्पान्तार्कप्रकाशं त्रिभुवनमखिलं तेजसा पूरयन्तं रक्ताक्षं पिङ्गकेशं रिपुकुलदहनं भीमदंष्ट्राट्टहासम् । शङ्खं चक्रं गदाब्जे पृथुतरमुसलं चापपाशाङ्कुशादीम् बिभ्राणं दोर्भिरीर्ं मनसि मुररिपुं भावये चक्रपाणिम् ॥ 12 1. श्रीराजगोपालपङ्क्षारत्नस्तुति: त्रिणेत्रं चतुश्चक्रसंशोभिहस्तं “स्थतं तङ्क्षा पङ्केरुहे योगपीठे । महोग्राकृतिं कालविङ्क्षुत्सकाशं नृसिंहं भजे चक्रपश्चात्सुसंस्थम् ॥ 13 —*— वेदान्तदेशिककृतं अष्टभुजाष्टकम् (काङ्क्षयां) गजेन्द्र रक्षात्वरितं भवन्तं ग्राहैरिवाहं विषयैर्विकृष्ट: । अपार विज्ञान दयानुभावं आप्तं सतामष्टभुजं प्रपङ्क्षे ॥ 1 त्वदेक शेषोऽहमनात्म तन्त्र: त्वत्पाद लिप्सां दिशता त्वयैव । असत्समोऽप्यष्टभुजास्पदेश सत्तामिदानीमुपल“म्भतोऽ“स्म ॥ 2 स्वरूप रूपास्त्रविभूषणाङ्क्षै: परत्व चिन्तां त्वयि दुर्निवाराम् । भोगे मृदूपक्रमतामभीप्सन् शीलादिभिर्वारयसीव पुंसाम् ॥ 3 श<क्तं शरण्यान्तर शब्द भाजां सारं च सन्तोल्य फलान्तराणाम् । त्वह्दास्य हेतोस्त्वयि निर्विशङ्कं न्यस्तात्मनां नाथ विभर्षि भारम् ॥ 4 अभीति हेतोरनुवर्तनीयं नाथ त्वदन्यं न विभावयामि । भयं कुत: स्यात् त्वयि सानुकम्पे रक्षा कुत: स्यात् त्वयि जातरोषे ॥ 5 त्वदेक तन्त्रं कमलासहाय स्वेनैव मां रक्षितुमर्हसि त्वम् । त्वयि प्रवृत्ते मम किं प्रयासै: त्वय्यप्रवृत्ते मम किं प्रयासै: ॥ 6 समाधिभङ्गेष्वपि संपतत्सु शरण्य भूते त्वयि बद्ध कक्ष्ये । अपत्रपे सोढुमकिङ्क्षानोऽहं दूराधिरोहं पतनं च नाथ ॥ 7 प्राप्ताभिलाषं त्वदनुग्रहान्मां प-ा निषेव्ये तव पाद प-े । आ देहपातादपराधदूरं आत्मान्तकैङ्कर्य रसं विधेया: ॥ 8 322 श्रीविष्णुस्तुतिमञ्जरी–3 प्रपन्न जन पाथेयं प्रपित्सूनां रसायनम् । श्रेयसे जगतामेतत् श्रीमदष्टभुजाष्टकम् ॥ 9 शरणागत सन्त्राणत्वरा द्विगुण बाहुना । हरिणा वेङ्कटेशीया स्तुति: स्वीकि्रयतामियम् ॥ 10 —*— श्री वेदान्तदेशिकृतं कामासिकाष्टकम् (ैङ्ख्रयÁग्न्फर्थ् काङ्क्षयां) श्रुतीनामुत्तरं भागं वेगवत्याश्च दक्षिणम् । कामादधिवसन् जीयात् कश्चिदद्भुत केसरी ॥ 1 तपनेन्द्वग्निनयन: तापानपचिनोतु न: । तापनीय रहस्यानां सार: कामासिकाहरि: ॥ 2 आकण्ठमादिपुरुषं कण्ठीरवमुपरि कुण्ठितारातिम् । वेगोपकण्ठसङ्गात् विमुक्त वैकुण्ठ बहुमतिमुपासे ॥ 3 बन्धुमखिलस्य जन्तो: बन्धुर पर्यङ्क बन्ध रमणीयम् । विषम विलोचनमीडे वेगवती पुलिन केलि नरसिंहम् ॥ 4 स्वस्थानेषु मरुङ्क्षणान् नियमयन् स्वाधीन सर्वे“न्द्रय: पर्यङ्क“स्थर धारणा प्रकटित प्रत्यङ्मुखाव“स्थति: । प्रायेण प्रणिपेदुष: प्रभुरसौ योगं निजं शिक्षयन् कामानातनुतादशेष जगतां कामासिका केसरी ॥ 5 विकस्वर नख स्वरु क्षत हिरण्य वक्ष:स्थली निरर्गल विनिर्गलद्रुधिर सिन्धु सन्ध्यायिता: । देवनायकपङ्क्षााशत् अवन्तु मदनासिका मनुज पङ्क्षा वक्‍त्रस्य मां अहंप्रथमिका मिथ: प्रकटिताहवा बाहव: ॥ 6 सटा पटल भीषणे सरभसाट्टहासोद्भटे स्फुरत्क्रुधि परिस्फुट भ्रुकुटिकेऽपि वक्‍त्रे कृते । कृपा कपटकेसरिन् दनुज डिम्भ दत्त स्तना सरोजसदृशा दृशा व्यतिविषज्य ते व्यज्यते ॥ 7 त्वयि रक्षति रक्षकै: किमन्यै: त्वयि चारक्षति रक्षकै: किमन्यै: । इति निश्चितधी: श्रयामि नित्यं नृहरे वेगवतीतटाश्रयं त्वाम् ॥ 8 इत्थं स्तुत: सकृदिहाष्टभिरेष पङ्क्षै: श्री वेङ्कटेश रचितैस्त्रिदशेन्द्र वन्ङ्क्ष: । दुर्दान्त घोर दुरित द्विरदेन्द्र भेदी कामासिकानरहरिर्वितनोतु कामान् ॥9 —*— श्री वेदान्तदेशिककृत: देवनायकपङ्क्षााशत्स्तव: (तिरुवहीन्द्रपुरे) प्रणतसुरकिरीट प्रान्त मन्दारमाला विगलित मकरन्द स्निग्ध पादारविन्द: । पशुपति विधि पूज्य: प-पत्रायताक्ष: फणिपति पुरनाथ: पातु मां देवनाथ: ॥ 1 देवाधिनाथ कमला पृतनेशपूर्वां दीप्तान्तरां वकुलभूषण नाथ मुख्यै: । रामानुज प्रभृतिभि: परिभूषिताग्रां गोप्त्रीं जग“न्त गुरुपङ्क्तिमहं प्रपङ्क्षे ॥ 2 324 श्रीविष्णुस्तुतिमञ्जरी–3 दिव्ये दयाजलनिधौ दिविषन्नियन्तु: तीर्थं निदशि{तवतस्त्रिजगन्निषेव्यम् । प्राच: कवीन् निगमसंमित सूनृतोक्तीन् प्राचेतस प्रभृतिकान् प्रणमाम्यभीक्ष्णम् ॥ 3 मातस्त्वमम्बुरुहवासिनि किङ्क्षिादेतत् विज्ञाप्यते मयि कुरुष्व तथा प्रसादम् । आकर्णयिष्यति यथा विबुधेश्वरस्ते प्रेयानसौ पृथुक ज“ल्पतवन्मदु<क्तम् ॥ 4 निर्विश्यमान विभवं निगमोत्तमाङ्गै: स्तोतुं क्षमं मम च देवपते भवन्तम् । गाव: पिबन्तु गणश: कलशाम्बुराशिं किं तेन तर्णक गणास्तृणमाददाना: ॥ 5 अज्ञात सीमकमनन्त गरुत्मदाङ्क्षै: तं त्वां समाधि नियतैरपि सामि दृष्टम् । तुष्टूषतो मम मनोरथ सिद्धिदायी दासेषु सत्य इति धारय नामधेयम् ॥ 6 विश्राणयन्मम विशेषविदामनिन्ङ्क्षाम् अन्तर्वतीं गिरमहीन्द्रपुराधिराज । स्तव्य: स्तवपि्रय इतीव तपोधनोक्तं स्तोतेति च त्वदभिधानमवन्ध्यय त्वम् ॥ 7 संरक्षणीयममराधिपते त्वयैव दूरं प्रयातमपि दुस्त्यजगाढबन्धम् । आकृष्टवानसि भवाननुकम्पमान: सूत्रानुबद्ध शकुनि क्रमत: स्वयं माम् ॥ 8 देवनायकपङ्क्षााशत् व्यामोहिता विविध भोग मरीचिकाभि: विश्रा“न्तमङ्क्ष लभते विबुधैकनाथ । गम्भीर पूर्ण मधुरं मम धीर्भवन्तं ग्रीष्मे तटाकमिव शीतमनुप्रविष्टा ॥ 9 दिव्ये पदे जलनिधौ निगमोत्तमाङ्गे स्वान्ते सतां सवितृ मण्डल मध्यभागे । ब्रह्माचले च बहुमानपदे मुनीनां व्य<क्तं तव त्रिदशनाथ वद“न्त नित्याम् ॥ 10 तीर्थैवृ{तं वृजिन दुर्गति नाशनाहै{: शेष क्षमा विहगराज विरिङ्क्षा जुष्टै: । नाथ त्वया नतजनस्य भवौषधेन प्रख्यातमौषधगिरिं प्रणम“न्त देवा: ॥ 11 स्वाधीन विश्वविभवं भगवन् विशेषात् त्वां देवनायकमुश“न्त परावरज्ञा: । प्राय: प्रदश{यितुमेतदिति प्रतीम: त्वद्भ<क्त भूषितधियामिह देवभावम् ॥ 12 तत्वानि यानि चिदच्िात्प्रविभागव“न्त त्रय्यन्त वृद्ध गणितानि सितासितानि । दीव्य“न्त तान्यहिपुरन्दरधामनाथ ! दिव्यास्त्र भूषणतया तव विग्रहेऽ“स्मन् ॥ 13 भूषायुधैरधिगतं निजका“न्तहेतो: भुक्तं पि्रयाभिरनिमेषविलोचनाभि: । प्रत्यङ्ग पूर्ण सुषमा सुभगं वपुस्ते दृष्ट्वा दृशौ विबुधनाथ न तृप्यतो मे ॥ 14 326 श्रीविष्णुस्तुतिमञ्जरी–3 वेदेेषु निर्जरपते निखिलेष्वधीतं व्यासादिभिर्बहुमतं तव सूक्तमग्रयम् । अङ्गान्यमूनि भवत: सुभगान्यधीते विश्वं विभो जनितव“न्त विरिङ्क्षापूर्वम् ॥ 15 देवेश्वरत्वमिह दश{यितुं क्षमस्ते नाथ त्वयापि शिरसा विधृत: किरीट: । एकीकृतङ्क्षुमणि बिम्बसहस्रदीप्ति: निर्मूलयन् मनसि मे निबिडं तमिस्रम् ॥ 16 मुग्ध“स्मतामृतशुभेन मुखेन्दुना ते संगम्य संसरण संज्वरशान्तये न: । सम्पङ्क्षते विबुधनाथ समाधियोग्या शर्वर्यसौ कुटिल कुन्तल का“न्त रूपा ॥ 17 बिम्बाधरं विकचपङ्कजलोचनं ते लम्बालकं ललितकुण्डल दश{नीयम् । कान्तं मुखं कनक कैतककर्णपूरं स्वान्तं विभूषयति देवपते मयीयम् ॥ 18 लब्धा तिथौ क्वचिदियं रजनीकरेण लक्ष्मी: “स्थरा सुरपते भवतो ललाटे । यत्स्वेदबिन्दुकणिकोङ्क्षत बुद्बुदान्त: त्र्यक्ष: पुरा स पुरुषोऽजनि शूलपाणि: ॥ 19 लावण्यवर्षिणि ललाटतटे घनाभे बिभ्रत् तटिङ्क्षुण विशेेषमिवोध्र्वपुण्ड्रम् । विश्वस्य निर्जरपते तमसावृतस्य मन्ये विभावयसि माङ्गलिक प्रदीपम् ॥ 20 देवनायकपङ्क्षााशत् आहु: श्रुतिं विबुधनायक तावकीनाम् आशागण प्रसव हेतुं अधीतवेदा: । आकर्णिते तदियमार्तरवे प्रजानाम् आशा: प्रसाधयितुं आदिशति स्वयं त्वाम् ॥ 21 कन्दर्पलाञ्छन तनुस्त्रिदशैकनाथ का“न्त प्रवाह रुचिरे तव कर्णपाशे । पुष्यत्यसौ प्रतिमुख “स्थति दश{नीया पूषामयी मकरिका विविधान् विहारान् ॥ 22 नेतुं सरोजवसतिर्निजमाधिराज्यं नित्यं निशामयति देवपते भ्रुवौ ते । एवं न चेदखिलजन्तु विमोहनार्हा किं मातृका भवति कामशरासनस्य ॥ 23 आलक्ष्य सत्त्वं अतिवेल दयोत्तरङ्गं अभ्यर्थिनामभिमत प्रतिपादनार्हम् । स्निग्धायतं प्रथिमशालि सुपर्वनाथ दुग्धाम्बुधेरनुकरोति विलोचनं ते ॥ 24 विश्वाभिरक्षण विहार कृतक्षणैस्ते वैमानिकाधिप विड“म्बत मुग्धप-ै: । आमोद वाहिभिरनामय वाक्‍यगर्भै: आद्रींभवाम्यमृत वर्षनिभैरपाङ्गै: ॥ 25 नित्योदितैर्निगम नि:श्वसितैस्तवैषा नासा नभश्चरपते नयाना“ब्ध सेतु: । आम्रेडित पि्रयतमा मुखप- गन्धै: आश्वासिनी भवति सम्प्रति मुह्यतो मे ॥ 26 328 श्रीविष्णुस्तुतिमञ्जरी–3 आरुण्य पल्लवित यौवन पारिजातं आभीर योषिदनुभूतं अमत्र्यनाथ । वंशेन शङ्खपतिना च निषेवितं ते बिम्बाधरं स्पृशति रागवती मतिर्मे ॥ 27 प-ालया वलय दत्त सुजात रेखे त्वत्का“न्त मेचकित शङ्खनिभे मतिर्मे । विस्मेर भावरुचिरा वनमालिकेव कण्ठे गुणीभवति देवपते त्वदीये ॥ 28 आजानुल“म्बभिरलङ्कृत हेतिजालै: ज्याघात राजिरुचिरैर्जितपारिजातै: । चित्राङ्गदैस्त्रिदशपुङ्गव जातसङ्गा त्वद्बाहुभिर्मम दृढं परिररभ्यते धी: ॥ 29 नीलाचलोदित निशाकर भास्कराभे शान्ताहिते सुरपते तव शङ्खचक्रे । पाणेरमुष्य भजतामभयप्रदस्य प्रत्यायनं जगति भावयत: स्वभूमन ॥ 30 अक्षोभणीय करुणाम्बुधि विद्रुमाभं भक्तानुरञ्जनं अमत्र्यपते त्वदीयम् । नित्यापराध चकिते हृदये मदीये दत्ताभयं स्फुरति दक्षिण पाणिप-म् ॥ 31 दुर्दान्त दैत्य विशिख क्षत पत्रभङ्गं वीरस्य ते विबुधनायक बाहुमध्यम् । श्रीवत्स कौस्तुभ रमा वनमालिकाङ्कं चिन्ताऽनुभूय लभते चरितार्थतां न: ॥ 32 देवनायकपङ्क्षााशत् वर्णक्रमेण विबुधेश विचित्र्िाताङ्गी स्मेरप्रसून सुभगा वनमालिकेयम् । हृङ्क्षा सुग“न्धरजहत्कमला मणीन्द्रा नित्या तव स्फुरति मूर्तिरिव द्वितीया ॥ 33 आर्द्रं तमोमथनं आश्रिततारकं ते शुद्धं मन: सुमनसाममृतं दुहानम् । तत् तादृशं विबुधनाथ समृद्धकामं सर्गे“ष्वदं भवति चन्द्रमसां प्रसूति: ॥ 34 विश्वं निगीर्य विबुधेश्वर जातकार्यं मध्यं वलित्रय विभाव्य जगद्विभागम् । आमोदिनाभिनलिनस्थ विरिङ्क्षा भृङ्गं आकल्पयत्युदरबन्ध इवाशयो मे ॥ 35 नाकौकसां प्रथमतामधिकुर्वते ते नाभी सरोज रजसां परिणाम भेदा: । आराधयद्भिरिह तैर्भवत: समीची वीरोचिता विबुधनायक इत्यभिख्या ॥ 36 पीताम्बरेण परिवारवती सुजाता दास्ये निवेशयति देवपते दृशौ मे । विन्यस्त सव्यकरसङ्गमजायमान रोमाङ्क्षारम्य किरणा रशना त्वदीया ॥ 37 स्त्रीरत्न कारणं उपात्त तृतीय वर्णं दैत्येन्द्र वीरशयनं दयितोपधानम् । देवेश यौवनगजेन्द्र कराभिरामं ऊरीकरोति भवदूरुयुगं मनो मे ॥ 38 330 श्रीविष्णुस्तुतिमञ्जरी–3 लावण्यपूर ललितोध्र्व परिभ्रमाभं लक्ष्मीविहारमणिदर्पण बद्धसख्यम् । गोपाङ्गणेषु कृतचङ्क्रमणं तवैतत् जानुद्वयं सुरपते न जहाति चित्तम् ॥ 39 दूत्ये दुकूलहरणे व्रजसुन्दरीणां दैत्यानुधावन विधावपि लब्धसाह्यम् । कन्दर्पकाहल निषङ्गकलाचिकाभं जङ्क्षायुगं जयति देवपते त्वदीयम् ॥ 40 पाषाणनिर्मित तपोधन धर्मदारं भस्मन्युपाहित नरेन्द्र कुमारभावम् । संवाहितं त्रिदशनाथ रमामहीभ्यां सामान्य दैवतमुश“न्त पदं त्वदीयम् ॥ 41 आवर्जिताभिरनुषज्य निजांशुजालै: देवेश दिव्यपदप- दलायिताभि: । अन्याभिलाषपरिलोलमिदं मदीयं अङ्गीकृतं हृदयमङ्गुलिभि: स्वयं ते ॥ 42 पङ्कान्यसौ मम निह“न्त महस्तरङ्गै: गङ्गााधिकां विदधती गरुडस्रवन्तीम् । नाकौकसां मणि किरीट गणैरुपास्या मान्यं पदं भवतु मौलि विभूषणं न: ॥ 44 चित्रं त्वदीय पदप- पराग योगाद् योगं विनापि युगपद्विलयं प्रया“न्त । विष्वङ्क्षिा निर्जरपते शिरसि प्रजानां वेध: स्वहस्त लिखितानि दुरक्षराणि ॥ 45 देवनायकपङ्क्षााशत् ये जन्मकोटिभिरुपार्जित शुद्धधर्मा: तेेषां भवच्चरण भ<क्तरतीव भोग्या । त्वज्जीवितैस्त्रिदशनायक दुर्लभैस्तै: आत्मानमप्यकथय: स्वयमात्मवन्तम् ॥ 46 नि“ष्कंचनत्व धनिना विबुधेश येन न्यस्त: स्वरक्षण भरस्तव पादप-े । नानाविध प्रथित योगविशेष धन्या: नार्ह“न्त तस्य शतकोटितमांशकक्ष्याम् ॥ 47 आत्मापहार रसिकेन मयैव दत्तं अन्यैरधार्यमधुना विबुधैकनाथ । स्वीकृत्य धारयितुमर्हसि मां त्वदीयं चोरोपनीत निज नूपुरवत् स्वपादे ॥ 48 अज्ञान वारिधिमपायधुरन्धरं मां आज्ञाविभञ्जनं अकिङ्क्षान सार्वभौमम् । विन्दन् भवान् विबुधनाथ समस्तवेदी किं नाम पात्रमपरं मनुते कृपाया: ॥ 49 प्रह्लादगोकुल गजेन्द्र परीक्षिदाङ्क्षा: त्रातास्त्वया ननु विपत्तिषु तादृशीषु । सर्वं तदेकमपरं मम रक्षणं ते सन्तोल्यतां त्रिदशनायक किं गरीय: ॥ 50 वात्याशतैर्विषय रागतया विवृत्तै: व्याघूर्णमान मनसं विबुधाधिराज । नित्योपतप्त इति मां निजकर्म घर्मै: निर्वेशय स्वपदप-मधुप्रवाहम् ॥ 51 332 श्रीविष्णुस्तुतिमञ्जरी–3 जय विबुधपते त्वं दशि{ताभीष्टदान: सह सरसिजवासामेदिनीभ्यां वशाभ्याम् । नलवनमिव मृङ्क्षन् पापराशिं नतानां गरुड सरिदनूपे गन्धहस्तीव दीव्यन् ॥ 52 निरवधि गुणजातं नित्य निदो{षमाङ्क्षं नरकमथन दक्षं नाकिनामेकनाथम् । विनत विषय सत्यं वेङ्कटेश: कविस्त्वां स्तुति पदमधिगच्छन् शोभते सत्यवादी ॥ 53 —*— श्रीगोविन्दराजप्रपत्ति: यश्चैकशैलनिकटे कमलापुरीश गोविन्दराजपदयोरकरोत् प्रपत्तिम् । तं वादिभीकरगुरोश्चरणं प्रपङ्क्षे पात्रं गुरुं वरवरं परमं गुरूणाम् ॥ 1 श्रीमन् निदान जगतां निखिलाण्डजात< नर्वाहश<क्तमुखदिव्यगुणैकतान । अत्यन्तभोग्यनतदोष निरस्तदोष गोविन्दराज चरणौ शरणं प्रपङ्क्षे ॥ 2 रेखारथाङ्गसरसीरुहवज्रशङ्खच्छ त्राङ्कुशप्रभृतिमङ्गलचि…गर्भौ । संसारतापहरणे निपुणौ नतानां गोविन्दराज चरणौ शरणं प्रपङ्क्षे ॥ 3 श्रीगोविन्दराजप्रपत्ति: पश्यत्सु सान्द्रभयकौतुकमर्भकेषु प्रौढेषु सत्सु कृतकृत्यपरायणेेषु । विध्वंसितोध्र्वशकटावपि बालभावे गोविन्दराज चरणौ शरणं प्रपङ्क्षे ॥ 4 आलम्ब्य बाहुयुगलेन कुमारभावे गाढं कराङ्गुलियुगं किल नन्दपत्न्öया: । अभ्यस्यमानदशचङ्क्रमणाभिरामौ गोविन्दराज चरणौ शरणं प्रपङ्क्षे ॥ 5 घोषाङ्गनाकरसरोरुहतालनादस ङ्गीतसम्पदनुरूपमनोज्ञनृत्तौ । मणिक्‍यनूपुरमरीचिकृताङ्गलेपौ गोविन्दराज चरणौ शरणं प्रपङ्क्षे ॥ 6 कुट्टाकतामुपगतौ सरस: प्रसह्य मध्येसरित्सलिलमुद्धतकालियस्य । तत्सुन्दरीनयननन्दनसंनिवेशौ गोविन्दराजचरणौ शरणं प्रपङ्क्षे ॥ 7 वासांसि देहि तव कृष्ण वशंवदाना- मस्माकमाकुलधियामिति गोपकन्या: । उह्दिश्य यौ दिदधुरञ्जलिमा प्रसादाद् गोविन्दराज चरणौ शरणं प्रपङ्क्षे ॥ 8 गोरक्षणे किल बभूव यदीयरेणुरक्रू रमस्तकमणे: सरणिं समेत: । तावद्भुतावनुपमावतिपावनौ ते गोविन्दराज चरणौ शरणं प्रपङ्क्षे ॥ 9 334 श्रीविष्णुस्तुतिमञ्जरी–3 मल्लावहे मधुरया मधुराङ्गनानां फुल्लारविन्ददलतल्लजलोचनानाम् । वाण्या प्रशंसितपराध्र्यगतिप्रकारौ गोविन्दराज चरणौ शरणं प्रपङ्क्षे ॥ 10 कंसं निपात्य कनकासनत: पृथिव्या- मुद्धृत्य सागसमनागसमुग्रसेनम् । राज्येऽभिषिच्य विनिवारितभूमिभारौ गोविन्दराज चरणौ शरणं प्रपङ्क्षे ॥ 11 दुर्योधने दुरभिमानिनि दुर्भगाणाम ग्रेसरे भजति ते शिरस: प्रदेशम् । धन्येन यन्निकटत: “स्थतमर्जुनेन गोविन्दराज चरणौ शरणं प्रपङ्क्षे ॥ 12 सारथ्यवेषसमलङ्कृतपाण्डुसूनोयु {द्धाङ्गणोज्ज्वलरथाङ्क्षालसन्निवेशौ । सान्द्रेन्द्रनीलपरिभावुकभव्यरूपौ गोविन्दराज चरणौ शरणं प्रपङ्क्षे ॥ 13 भक्‍त्या प्रसन्नहृदयेन धनञ्जयेन यत्रार्चितानि कुसुमानि शिवोत्तमाङ्गे । साक्षात्कृतानि सहसाद्भुतवैभवो तौ गोविन्दराज चरणौ शरणं प्रपङ्क्षे ॥ 14 अस्मङ्क्षुरुप्रभृतिभि: कमलावसानैरादशि{ तौ करुणया मम देशिकेन्द्रै: । सत्त्वोत्तरै: सकलजीवदयापरैस्तै- र्गोविन्दराज चरणौ शरणं प्रपङ्क्षे ॥ 15 श्री नृसिंहभुजङ्गप्रयातम् अस्म“त्पतामहमशेषगुणाभिराममा चार्यरत्नमयि वादिभयङ्करार्यम् । गोवर्धनाद्रिधृतिधारितगोप वीक्ष्य गोविन्दराज मम दुर्लपितं क्षमस्व ॥ 16 —*— श्री श्रृङ्गेरी जगङ्क्षुरु श्री सदाशिवाभि नवनृसिंहभारतीश्रीपादै: कृतानि स्तोत्राणि श्री नृसिंहभुजङ्गप्रयातस्तव: (श्रीनृसिंहपर्वते) ऋतं कर्तुमेवाशु नम्रस्य वाक्‍यं सभास्तम्भमध्याङ्क्ष आविर्बभूव । तमानम्रलोकेष्टदानप्रचण्डं नमस्कुर्महे शैलवासं नृसिंहम् ॥ 1 इनान्तदृ{गन्तश्च गाङ्गेयदेहं सदोपासते यं नरा: शुद्धचित्ता: । तमस्ताघमेनोनिवृत्त्यै नितान्तं नमस्कुर्महे शैलवासं नृसिंहम् ॥ 2 शिवं शैववर्या हरिं वैष्णवाग्न्या: पराश<क्तमाहुस्तथा श<क्तभक्ता: । यमेवाभिधाभि: परं तं विभिन्नं नमस्कुर्महे शैलवासं नृसिंहम् ॥ 3 कृपासागरं क्लिष्टरक्षाधुरीणं कृपाणं महापापवृक्षौघभेदे । नतालीष्टवाराशिराकाशशाङ्कं नमस्कुर्महे शैलवासं नृसिंहम् ॥ 4 जगन्नेति नेतीति वाक्‍यैर्निषिद्धयावशिष्टं परब्रह्मरूपं महान्त: । स्वरूपेण विज्ञाय मुक्ता हि यं तं नमस्कुर्महे शैलवासं नृसिंहम् ॥ 5 नतान्भोगसक्तानपीहाशु भ<क्तं विर<क्तं च दत्वा दृढां मु<क्तकामान् । विधातुं करे कङ्कणं धारयन्तं नमस्कुर्महे शैलवासं नृसिंहम् ॥ 6 श्रीविष्णुस्तुतिमञ्जरी–3 नरो यन्मनोर्जापतो भ<क्तभावाच्छरीरेण तेनैव पश्यत्यमोघाम् । तनुं नारसिंहस्य वक्तीति वेदो नमस्कुर्महे शैलवासं नृसिंहम् ॥ 7 यदङ्घ्रयब्जसेवापराणां नराणां विर<क्तदृ{ढा जायतेऽर्थेषु शीघ्रम् । तमङ्गप्रभाधूतपूर्णेन्दुकोटिं नमस्कुर्महे शैलवासं नृसिंहम् ॥ 8 रथाङ्गं पिनाकं वरं चाभयं यो विधत्ते कराब्जै: कृपावारिराशि: । तमिन्द्वच्छदेहं प्रसन्नास्यप-ं नमस्कुर्महे शैलवासं नृसिंहम् ॥ 9 पिनाकं रथाङ्गं वरं चाभयं च प्रफुल्लाम्बुजाकारहस्तैर्दधानम् । फणीन्द्रातपत्रं शुचीनेन्दुनेत्रं नमस्कुर्महे शैलवासं नृसिंहम् ॥ 10 विवेकं विर<क्तं शमादेश्च षट्कं मुमुक्षां च संप्राप्य वेदान्तजालै: । यतन्ते विबोधाय यस्यानिशं तं नमस्कुर्महे शैलवासं नृसिंहम् ॥ 11 सदा न“न्दनीतीरवासैकलोलं मुदा भक्तलोकं दृशा पालयन्तम् । विदामग्रगण्या नता: स्युर्यदङ्घ्रौ नमस्कुर्महे शैलवासं नृसिंहम् ॥ 12 यदीयस्वरूपं शिखा वेदराशेरजस्रं मुदा सम्यगुद्धोषय“न्त । नलिन्यास्तटे स्वैरसंचारशीलं चिदानन्दरूपं तमीडे नृसिंहम् ॥ 13 यमाहुर्हि देहं हृषीकाणि केचित्परेऽसूंस्तथा बुद्धिशून्ये तथान्ये । यदज्ञानमुग्धा जना ना“स्तकाग्रया: सदानन्दरूपं तमीडे नृसिंहम् ॥ 14 सदानन्दचिद्रूपमामनयशीर्षैर्विचार्यार्यवक्‍त्राङ्क्षतीन्द्रा यदीयम् । सुखेनासते चित्तकञ्जे दधाना: सदानन्दचिद्रूपमीडे नृसिंहम् ॥ 15 पुरा स्तम्भमध्याङ्क्ष आविर्बभूव स्वभक्तस्य कतु| वचस्तथ्यमाशु । तमानन्दकारुण्यपूर्णान्तरङ्गं बुधा भावयुक्ता भजध्वं नृसिंहम् ॥ 16 श्री नृसिंहहयग्रीवस्तव: पुरा शङ्करार्या धराधीशभृत्यैर्विनिक्षिप्तव<…प्रतप्तस्वदेहा: । स्तुव“न्त स्म यं दाहशान्त्यै जवात्तं बुधा भावयुक्ता भजध्वं नृसिंहम् ॥17 सदेमानि भक्‍त्याख्यसूत्रेण दृब्धान्यमोघानि रत्नानि कण्ठे जना ये । धरिष्य“न्त तान्मु<क्तकान्ता वृणीते सखीभिवृ{ता शा“न्तदान्त्यदिमाभि:॥ —*— 2. श्री नृसिंहसप्तकम् अद्वैतवास्तवमते: प्रणमज्जनानां संपादनाय धृतमानवसिंहरूपम् । प्रह्लादपौषणरतं प्रणतैकवश्र्यं देवं मुदा कमपि नौमि कृपासमुद्रम् ॥ 1 नतजनवचनऋतत्वप्रकाशकालस्य दैघ्र्यमसहिष्णु: । आविर्बभूव तरसा य: स्तम्भान्नौमि तं महाविष्णुम् ॥ 2 वक्षोविदारणं यश्चक्रे हार्दं तमो हन्तुम् । शत्रोरपि करुणा“ब्धं नरहरिवपुषं नमामि तं विष्णुम् ॥ 3 रिपुहृदय“स्थतराजसगुणमेवासृङ्मिषेण करजाग्रै: । धत्ते यस्तं वन्दे प्रह्लादपूर्वभाग्यनिचयमहम् ॥ 4 प्रह्लादं प्रणमज्जन पङ्क्ते: कुर्व“न्त दिविषदो ह्यन्ये । प्रह्लादप्रह्लादं चित्रं कुरुते नमामि यस्तमहम् ॥ 5 शरदिन्दुकुन्दधवलं करजप्रविदारितासुराधीशम् । चरणाम्बुजरतवाक्‍यं तरसैव ऋतं प्रकुर्वदहमीडे ॥ 6 मुखेन रौद्रो वपुषा च सौम्य: सन्कंचनार्थं प्रकटीकरोषि । भयस्य कर्ता भयहृत्त्वमेवेत्याख्याप्रसिद्धिर्यदसंशयाऽभूत् ॥ 7 —*— 338 श्रीविष्णुस्तुतिमञ्जरी–3 3. श्री नृसिंहहयग्रीवस्तव: आकण्ठमत्र्यरूपौ तत्पश्चा“त्संहतुरगरूपधरौ । देवौ कौचित्प्रज्ञामन्यालभ्यां प्रयच्छतां मह्यम् ॥ 1 अद्वैतवास्तवमतिं कलयितुमेवाङ्घ्रिनम्रलोकतते: । स्वीकृतनृसिंहनरहयरूपौ देवौ हृदम्बुजे जयताम् ॥ 2 —*— श्रीरङ्गक्षेत्रे 4. श्रीरङ्गनाथस्तव: क्षीराम्भोधिलसत्फणीन्द्रफलके कामं सदा शायिनी किं चाम्भोजभवस्य भीतिहतये घन्न्ती मधुं कैटभम् । लक्ष्म्युत्सङ्गलसत्पदाम्बुजयुगली कारुण्यवारांनिधि: मुद्रा काचन मु<क्तदानकुशला निद्राति जागर्ति वा ॥ —*— श्री भूवराहक्षेत्रे 5. श्रीभूवराहस्तुति: जायते वरमह: पदप-प्रेक्षणेन तव नम्रजनानाम् । भूवराह करुणामृतराशे त्वां वराह इति तत्कथय“न्त ॥ 1 राजराजपरिपूजितपाद प्राणनाथ सरिदीश्वरपुत्र्या: । श्रीवराहपुरसंस्थितलोकान्भूवराह परिपाहि कृपाब्धे ॥ 2 —*— श्री प-नाभस्तोत्रम् कालटिक्षेत्रे 6. श्री कृष्णषट्कम् भगवत्पदकरपङ्कजपूजितपदप- शङ्खचक्रधर । यदुनन्दन नतनन्दन पाहि सदा मां कृपापयोराशे ॥ 1 नवनीतादप्यधिकं मृदु मम हृदयं प्रणम्ररक्षायाम् । इति बोधयितुं धत्से नवनीतं किं करे कृष्ण ॥ 2 गोगोपमु<क्तदं त्वां गोभारहरं कृपापयोराशिम् । गोपीजनार्चितपदं गोप्राप्त्यै नौमि देवकीसूनुम् ॥ 3 गोवर्धनमन्दरधरधरणाङ्क्षर्वायसे वृथा शौरे । यङ्क्ष“स्त श<क्तरधुना धर मां धरणीरमार्चिताङ्घ्रियुग ॥ 4 अल्पबलकैटभादीन्हत्वा गर्वं वृथा कुरुषे । मोहाभ्िाधानमसुरं जहि शीघ्रं श<क्तर“स्त यदि कृष्ण ॥ 5 शङ्करगुरुवरकरवरकमलार्चितपादप-युग कृष्ण । किङ्करवरजनबृन्दं तोषय तोयालिशयनकमलेश ॥ 6 —*— अनन्तप-नाभक्षेत्रे 7. श्री प-नाभस्तोत्रम् प-नाभ करुणामृतराशे स- हेतुलवशून्यकृपाया: । छ-हारितमहाबलिसंपद्वि- एव तव वीर्यमनन्तम् ॥ 1 नाभ्या: सरस्त्वेन हि वर्णनं तु सत्यं तदा स्या“त्कल प-नाभ । यदा त्वदीयंं विषयीकरोति नाभिं न चेङ्क्षाति कथं प्रमात्वम् ॥ 2 340 श्रीविष्णुस्तुतिमञ्जरी–3 नाभीप-े पुत्रं वक्षसि कान्तां च सन्दधत्तान्त: । स्वपिषि सदा किं विष्णो नम्रायास्मै द्रुतं ब्रूहि ॥ 3 पापाब्धौ बडवानलस्य हि शिखा र्जाान्धकारे रवि: भाग्याब्धौ शरदिन्दुपङ्क्तिरमला त्वन्नामसङ्कीर्तनम् । भक्तानां परिपोषणे च जननी स्वात्मावबोधे पिता कस्तस्माद्विमुखो भवेद्भुवि नरो नो चेन्महापापभाक् ॥ क्षीराम्भोनिधिराजमानफणिराण्मध्ये शयाना सदा लक्ष्मीपाणिपयोजमर्दितपदा कारुण्यवारांनिधि: । कुर्वाणा मधुना च कैटभयुजा युद्धं च दोर्भ्यां मुहु र्मुद्रा काचन मु<क्तदानकुशला निद्राति जागर्ति वा ॥ प-नाभ तव पादसरोजासक्तचित्तमवनीपतिमेनम् । पाहि साश्रितसबन्धुसविद्वल्लोकमादरभरेण सराष्ट्रम् ॥ 6 सामोदं प्रदिशन्तु वङ्क्षिाकुलभूमूलर्क्षराजाय वाग्देवी चन्द्रकलाधरेभवदना: कारुण्यवाराशय: । दीर्घायुदृ{ढगात्रतामलयशांस्याचन्द्रतिग्मांशुभं धर्माध्वन्यधिकां प्रवृत्तिमचलाम“च्छन्नसत्सन्ततिम् ॥ 7 पायासुर्जगद“म्बकेन्दुविलसच्छीर्षेभवक्‍त्रा: सदा राज्ञ्यौ केरलदेशभाग्यलतिके कारुण्ययु“ग्भर्मुदा । दृ“ग्भ: पादविनम्रसौख्यवितते: संपादिकाभिर्जवाद् दत्त्वा सन्ततिमाशु सङ्क्षुणयुतामारोग्यदीर्घायुषी ॥ 8 मोचित: किं गजाधीश प-नाभेन सत्वरम् । दृढभावनया तस्य प-नाभोऽभवङ्क्षजेट् ॥ 9 1. श्रीराजगोपालपङ्क्षारत्नस्तुति: श्रीभूमिपाणिसरसीरुहसेविताङ्घ्रे श्रीवत्सकौस्तुभधर प्रणतार्तिहारिन् । श्रीकण्ठमित्र दिननाथसुधांशुनेत्र श्रीप-नाभ मम देहि पदावलंबम् ॥ 10 नागेन्द्र भोगशयन प्रणतालिवाञ्छा संपूरणामरतरो विधियोनिनाभे । नाकाधिपादिपरिपूजितपादप श्रीप-नाभ मम देहि करावलम्बम् ॥ 11 कमलाकरप-पूजितं करुणादुग्धपयोधिमध्यगम् । भुजगाधिप भोगशायिनं कलये कंचन देवसत्तमम् ॥ 12 —*— श्रृङ्गेरीजगङ्क्षुरु श्री भारतीतीर्थश्रीचरणकृतस्तोत्रयुग्मम् चित्रानदीतीरगत सुन्दरपाण्डयपुरग्रामविराजमान 1. श्रीराजगोपालपङ्क्षारत्नस्तुति: स्वर्णपाण्डयपुरभ्राजद् राजगोपालमादरात् । भक्तकल्पद्रुमं नित्यं नमामोऽभीष्टसिद्धये ॥ 1 सुन्दरपाण्डयपुरे विलसन्तं सुन्दरमूर्तिमुदारचरित्रम् । इ“न्दरया परिसेवितपादं तं दरहासमुखाम्बुजमीडे ॥ 2 रागादिरोगविनिवारणदीक्षितस्य राजाधिराजकमनीयपदाम्बुजस्य । राकासुधांशु रमणीय मुखाम्बुजस्य श्री राजगोपलसुविभोश्चरणौ प्रपङ्क्षे ॥ 3 श्रीविष्णुस्तुतिमञ्जरी–3 श्री राजगोपल यशोविशाल श्रीदेवकीपाल सुरारिकाल । वशीकृतव्याल विशालफाल स्वभक्तजालं परिपाहि नित्यम् ॥ 4 प्रभू राजगोपाल आर्तार्तिहन्ता दयासागरो देवराजादिवन्ङ्क्ष: । सतामाश्रय: सामगेय: सुरूप: सदाऽयं प्रदङ्क्षाज्जगन्मङ्गलानि ॥ 5 —*— 2. गरुडगमनस्तुति: गरुडगमन तव चरणकमलमिह मनसि लसतु मम नित्यम् । मम तापमपाकुरु देव मम पापमपाकुरु देव । जलजनयन विधिनमुचिहरणमुख विबुधविनुत पदप- । भुजगशयन भव मदनजनक मम जननमरणभयहारिन् ॥ शङ्खचक्रधर दुष्टदैत्यहर सर्वलोकशरण । अगणितगुणगण अशरणशरणद विदलित सुररिपुजाल ॥ भक्तवर्यमिह भूरिकरुणया पाहि भारतीतीर्थम् ॥ —*— तिरुपतिगिरौ श्री वेङ्कटेशसुप्रभातस्तोत्रम् कौसल्या सुप्रजा राम पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठ नरशादू{ल कर्तव्यं दैवमा<…कम् ॥ 1 उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज । उत्तिष्ठ कमलाकान्त त्रैलोक्‍यं मङ्गलं कुरु ॥ 2 श्री वेङ्कटेशसुप्रभातस्तोत्रम् मात: समस्तजगतां मधुकैटभारे: वक्षो विहारिणि मनोहरदिव्यमूर्ते । श्रीस्वामिनि श्रितजन पि्रयदानशीले श्रीवेङ्कटेशदयिते तव सुप्रभातम् ॥ 3 तव सुप्रभातमरविन्दलोचने भवतु प्रसन्नमुखचन्द्रमण्डले । विधिशङ्करेन्द्रवनिताभिरर्चिते वृषशैलनाथदयिते दयानिधे ॥ 4 अत्र्यादि सप्त ऋषय: समुपास्य सन्ध्यां आकाशसिन्धुकमलानि मनोहराणि । आदाय पादयुगमर्चयितुं प्रपन्ना: शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 5 पङ्क्षााननाब्जभव षण्मुख वासवाङ्क्षा: त्रैविक्रमादिचरितं विबुधा: स्तुव“न्त । भाषापति: पठति वासर शुद्धिमारात् शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 6 इ{षत्प्रफुल्ल सरसीरुहनारिकेलपू गद्रुमादि सुमनोहरपालिकानाम् । आवाति मन्दमनिल: सह दिव्यगन्धै: शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 7 उन्मील्य नेत्रयुगमुत्तमपञ्जरस्था: पात्रावशिष्टकदलीफलपायसानि । भुक्‍त्वा सलीलमथ केलिशुका: पठ“न्त शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 8 श्रीविष्णुस्तुतिमञ्जरी–3 तन्त्रीप्रहर्षमधुरस्वनया विपङ्क्षया गायत्यनन्तचरितं तव नारदोऽपि । भाषा समग्रमसकृत्करचाररम्यं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 9 भृङ्गावली च मकरन्दरसानुविद्धझ ङ्कारगीत निनदै: सह सेवनाय । निर्यात्युपान्तसरसीकमलोदरेभ्य: शेषाद्रिशेखर विभो तव सुप्रभातम् ॥ 10 योषागणेन वरदध्नि विमथ्यमाने घोषालयेषु दधिमन्थनतीव्रघोषा: । रोषात्कलिं विदधते ककुभश्च कुम्भा: शेषाद्रिशेखर विभो तव सुप्रभातम् ॥ 11 प-ेशमित्रशतपत्रगतालिवर्गा: हतु| श्रियं कुवलयस्य निजाङ्गलक्ष्म्या । भेरीनिनादमिव बिभ्रति तीव्रनादं शेषाद्रिशेखरविभो तव सुप्रभातम् ॥ 12 श्रीमन्नभीष्ट वरदाखिललोकबन्धो श्री श्रीनिवास जगदेकदयैकसिन्धो । श्रीदेवतागृहभुजान्तरदिव्यमूर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 13 श्रीस्वामिपुष्करिणिकाप्लवनिर्मलाङ्गा: श्रेयोऽर्थिनो हर विरिङ्क्षिा सनन्दनाङ्क्षा: । द्वारे वस“न्त वरवेत्रहतोत्तमाङ्गा: श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 14 1. श्रीराजगोपालपङ्क्षारत्नस्तुति: श्रीशेषशैल गरुडाचल वेङ्कटाद्रि नारायणाद्रि वृषभाद्रि वृषाद्रिमुख्याम् । आख्यां त्वदीयवसतेरनिशं वद“न्त श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 15 सेवापरा: शिवसुरेशकृशानुधर्मरक्षो ऽम्बुनाथ पवमान धनाधिनाथा: । बद्धाञ्जलिप्रविलसन्निजशीर्षदेशा: श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 16 धाटीषु ते विहगराज मृगाधिराज नागाधिराज गजराज हयाधिराजा: । स्वस्वाधिकारमहिमाधिकमर्थयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 17 सूर्येन्दुभौमबुधवाक्‍पतिकाव्य सौरिस्व र्भानुकेतु दिविषत्परिषत्प्रधाना: । त्वह्दास दासचरमावधि दासदासा: श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 18 त्वत्पादधूलिभरितस्फुरितोत्तमाङ्गा: स्वर्गापवर्गनिरपेक्षनिजान्तरङ्गा: । कल्पागमाकलनयाऽऽकुलतां लभन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 19 त्वङ्क्षोपुराग्रशिखराणि निरीक्षमाणा: स्वर्गापवर्गपदवीं परमां श्रयन्त: । मत्र्या मनुष्यभुवने मतिमाश्रयन्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥20 श्रीविष्णुस्तुतिमञ्जरी–3 श्री भूमिनायक दयादिगुणामृताब्धे देवाधिदेव जगदेकशरण्यमूर्ते । श्रीमन्ननन्तगरुडादिभिरर्चिताङ्घ्रे श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 21 श्रीप-नाभ पुरुषोत्तम वासुदेव वैकुण्ठ माधव जनार्दन चक्रपाणे । श्रीवत्सचि… शरणागतपारिजात श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥22 कन्दर्पदर्पहरसुन्दरदिव्यमूर्ते कान्ताकुचाम्बुरुहकुड्मलोलदृष्टे । कल्याणनिर्मलगुणाकरदिव्यकीर्ते श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥23 मीनाकृते कमठकोलनृसिंहवर्णिन् स्वामिन् परश्वथतपोधन रामचन्द्र । शेषांशराम यदुनन्दन क“ल्करूप श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 24 एलालवङ्गघनसारसुगन्धतीर्थं दिव्यं वियत्सरिति हेमघटेषु पूर्णम् । धृत्वाऽङ्क्ष वैदिकशिखामणय: प्रहृष्टा: तिष्ठ“न्त वेङ्कटपते तव सुप्रभातम् ॥ 25 भास्वानुदेति विकचानि सरोरुहाणि संपूरयन्ित निनदै: ककुभो विहङ्गा: । श्रीवैष्णवास्सततमर्थितमङ्गलास्ते धामाश्रय“न्त तव वेङ्कट सुप्रभातम् ॥ 26 ब्रह्मादयस्सुरवरास्समहर्षयस्ते सन्तस्सनन्दनमुखास्तव योगिवर्या: । धामा“न्तके तव हि मङ्गलवस्तुहस्ता: श्रीवेङ्कटाचलपते तव सुप्रभातम् ॥ 27 लक्ष्मीनिवास निरवङ्क्षगुणैकसिन्धो संसारसागरसमुत्तरणैकसेतो । वेङ्कटेशस्तोत्रम् 347 वेदान्तवेङ्क्ष निजवैभव भक्तभोग्य श्री वेङ्कटाचलपते तव सुप्रभातम् ॥ 28 इत्थं वृषाचलपतेरिह सुप्रभातम् ये मानवा: प्रतिदिनं पठितुं प्रवृत्ता: । तेषां प्रभातसमये स्मृतिरङ्गभाजां प्रज्ञां परार्थसुलभां परमां प्रसूते ॥ 29 —*— ॥ वेङ्कटेशस्तोत्रम् ॥ कमलाकुचचूचुककुङ्कुमतो नियतारुणितातुलनीलतनो । कमलायतलोचन लोकपते विजयीभव वेङ्कटशैलपते ॥ 1 सचतुर्मुखषण्मुखपङ्क्षामुखप्रमुखाखिलदैवतमौलिमणे । शरणागतवत्सल सारनिधे परिपालय मां वृषशैलपते ॥ 2 अतिवेलतया तव दुर्विषहैरनुवेलकृतैरपराधशतै: । भरितं त्वरितं वृषशैलपते परया कृपया परिपाहि हरे ॥ 3 अधिवेङ्कटशैलमुदारमते जनताभिमताधिकदानरतात् । परदेवतया गदितान्निगमै: कमलादयितान्न परं कलये ॥ 4 कलवेणुरवावशगोपवधूशतकोटिवृता स्मरकोटिसमात् । प्रतिवल्लविकाभिमतात्सुखदात् वसुदेवसुतान्न परं कलये ॥ 5 अभिरामगुणाकर दाशरथे जगदेकधनुर्धर धीरमते । रघुनायक राम रमेश विभो वरदो भव देव दयाजलधे ॥ 6 अवनीतनयाकमनीयकरं रजनीकरचारुमुखाम्बुरुहम् । रजनीचरराजतमोमिहरं महनीयमहं रघुराममये ॥ 7 श्रीविष्णुस्तुतिमञ्जरी–3 सुमुखं सुहृदं सुलभं सुखदं स्वनुजं च सुकायममोघशरम् । अपहाय रघूद्वहमन्यमहं न कथङ्क्षान कङ्क्षान जातु भजे ॥ 8 विना वेङ्कटेशं न नाथो न नाथ: सदा वेङ्कटेशं स्मरामि स्मरामि । हरे वेङ्कटेश प्रसीद प्रसीद पि्रयं वेङ्कटेश प्रयच्छ प्रयच्छ ॥ 9 अहं दूरतस्ते पदाम्भोजयुग्म प्रणामेच्छयाऽऽगत्य सेवां करोमि । सकृत्सेवया नित्यसेवाफलं त्वं प्रयच्छ प्रयच्छ प्रभो वेङ्कटेश ॥ 10 अज्ञानिना मया दोषान् अशेषा“न्वहितान् हरे । क्षमस्व त्वं क्षमस्व त्वं शेषशैलशिखामणे ॥ 11 —*— वेङ्कटेश्वरकरावलम्बस्तोत्रम् नृसिंहयतिप्रणीतम् श्रीशेषशैलसुनिकेतन दिव्यमूर्ते नारायणाच्युत हरे नलिनायताक्ष । लीलाकटाक्षपरिरक्षितसर्वलोक श्रीवेङ्कटेश मम देहि करावम्बम् ॥ 1 ब्रह्मादिन“न्दतपदाम्बुज शङ्खपाणे श्रीमत्सुदश{नसुशोभितदिव्यहस्त । कारुण्यसागर शरण्य सुपुण्यमूर्ते श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ 2 वेदान्तवेङ्क्ष भवसागरकर्णधार श्रीप-नाभ कमलाचितपादप- । लोकैकपावन परात्पर पापहारिन् श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ 3 लक्ष्मीपते निगमलक्ष्य निजस्वरूप कामादिदौषरिहारित बोधदायिन् । दैत्यारिमर्दन जनार्दन वासुदेव श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ 4 तापत्रयं हर विभो रभसान्मुरारे संरक्ष मां करुणया सरसीरुहाक्ष । म“च्छष्यमप्यनुदिनं परिरक्ष विष्णो श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ 5 वेङ्कटेश्वरकरावलम्बस्तोत्रम् श्रीजातरूपनवरत्नलस“त्करीटकस्तूरिकातिलकशोभिललाटदेश । राकेन्दुबिम्बवदनाम्बुज वारिजाक्ष श्रीवेङ्कटेश मम देहि करावलम्बम् ॥6 वन्दारुलोकवरदान वचोविलास रत्नाëहारपरिशोभितकम्बुकण्ठ । केयूररत्न सुविभासि दिगन्तराल श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ 7 दिव्याङ्गदाङ्क्षिातभुजद्वय मङ्गलात्मन् केयूरभूषण सुशोभितदीर्घबाहो । नागेन्द्रकङ्कणकरद्वयकामदायिन् श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ 8 स्वामिन् जगद्धरण वारिधिमध्यमग्नं मामुद्धराङ्क्ष कृपया करुणापयोधे । लक्ष्मीं च देहि विपुलामृणवारणाय श्रीवेङ्कटेश मम देहि करावलम्बम् ॥9 दिव्याङ्गरागपरिचर्चितकोमलाङ्ग पीताम्बरावृततनो तरुणार्कभास । सत्काङ्क्षानाभपरिधान सुपट्टबन्ध श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ 10 रत्नाëदामसुनिबद्धकटिप्रदेश माणिक्‍यदर्पणसुसन्निभजानुदेश । जङ्क्षाद्वयेन परिमोहितसर्वलोक श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ 11 लोकैकपावन लसत्परिशोभिताङ्घ्रे त्वत्पाददश{न दिनेशमहाप्रसादात् । हार्दं तमश्च सकलं लयमाप भूमन् श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ 12 कामादिवैरिनिवहोऽपि्रयतां प्रयात: दारिद्रयमप्यपगतं सकलं दयालो । दीनं च मां समवलोक्‍य दयार्द्रदृष्टया श्रीवेङ्कटेश मम देहि करावलम्बम् ॥ 13 350 श्रीविष्णुस्तुतिमञ्जरी–3 श्री वेङ्कटेशपदपङ्कजषट्पदेन श्रीमन्नृसिंहयतिना रचितं जगत्याम् । एतत्पठ“न्त मनुजा: पुरुषोत्तमस्य ते प्राप्नुव“न्त परमां पदवीं मुरारे:॥ 14 —*— ॥ श्रीवेङ्कटेशप्रपत्ति: ॥ इ{शानां जगतोऽस्य वेङ्कटपतेर्विष्णो: परां प्रेयसीं तद्वक्ष:स्थलनित्यवासरसिकां तत्क्षा“न्तसंवर्धिनीम् । प-ालङ्कृतपाणिपल्लवयुगां प-ासनस्थां श्रियं वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥ 1 श्रीमन् कृपाजलनिधे कृतसर्वलोक सर्वज्ञ शक्त नतवत्सल सर्वशेषिन् । स्वामिन् सुशील सुलभाश्रितपारिजात श्रीवेङ्कटेशचरणौ शरणं प्रपङ्क्षे ॥ 2 आनू पुरार्पितसुजातसुग“न्धपुष्पसौ रभ्यसौरभकरौ समसन्निवेशौ । सौम्यौ सदाऽनुभवनेऽपि नवानुभाव्यौ श्रीवेङ्कटेशचरणौ शरणं प्रपङ्क्षे ॥ 3 सङ्क्षोविकासिसमुदित्वरसान्द्ररागसौ रभ्यनिर्भरसरोरुहसाम्यवार्ताम् । सम्यक्षु साहसपदेषु विलेखयन्तौ श्रीवेङ्कटेशचरणौ शरणं प्रपङ्क्षे ॥ 4 श्रीवेङ्कटेशप्रपत्ति: रेखामयध्वजसुधाकलशातपत्रव ज्राङ्कुशाम्बुरुहकल्पकशङ्खचक्रै: । भव्यैरलङ्कृततलौ परतत्त्वचि…ै: श्रीवेङ्कटेशचरणौ शरणं प्रपङ्क्षे ॥ 5 ताम्रोदरङ्क्षुतिपराजितप-रागौ बाह्यैर्महोभिरभिभूतमहेन्द्रनीलौ । उङ्क्षन्नखांशुभिरुदस्तशशाङ्कभासौ श्रीवेङ्कटेशचरणौ शरणं प्रपङ्क्षे ॥ 6 सप्रेमभीति कमलाकरपल्लवाभ्यां संवाहनेऽपि सपदि क्लममादधानौ । कान्ताववाङ्मनसगोचरसौकुमार्यौ श्रीवेङ्कटेशचरणौ शरणं प्रपङ्क्षे ॥ 7 लक्ष्मीमहीतदनुरूपिनिजानुभावनी लादिदिव्यमहिषीकरपल्लवानाम् । आरुण्यसंक्रमणत: किल सान्द्ररागौ श्रीवेङ्कटेशचरणौ शरणं प्रपङ्क्षे ॥ 8 नित्यानमद्विधिशिवादिकिरीटकोटिप्र त्युप्तदीप्तनवरत्नमह:प्ररोहै: । नीराजनाव्िाधिमुदारमुपादधानौ श्रीवेङ्कटेशचरणौ शरणं प्रपङ्क्षे ॥ 9 विष्णो: पदे परम इत्युदितप्रशंसौ यो मध्व उत्स इति भोग्यतयाऽप्युपात्तौ । भूयस्तथेति तव पाणितलप्रदिष्टौ श्रीवेङ्कटेशचरणौ शरणं प्रपङ्क्षे ॥ 10 352 श्रीविष्णुस्तुतिमञ्जरी–3 पार्थाय तत्सदृशसारथिना त्वयैव यौ दशि{तौ स्वचरणौ शरणं व्रजेति । भूयोऽपि मह्यमिह तौ करदशि{तौ ते श्रीवेङ्कटेशचरणौ शरणं प्रपङ्क्षे ॥ 11 मन्मू<ध्र्न कालियफणे विकटाटवीषु श्रीवेङ्कटाद्रिखिरे शिरसि श्रुतीनाम् । चित्तेऽप्यनन्यमनसां सममाहितौ ते श्रीवेङ्कटेशचरणौ शरणं प्रपङ्क्षे ॥ 12 अम्लानहृष्यदवनीतलकीर्णपुष्पौ श्रीवेङ्कटाद्रिशिखराभरणायमानौ । आन“न्दताखिलमनोनयनौ तवैतौ श्रीवेङ्कटेशचरणौ शरणं प्रपङ्क्षे ॥ 13 प्राय: प्रपन्नजनताप्रथमावगाह्यौ मातुस्स्तनाविव शिशोरमृतायमानौ । प्राप्तौ परस्परतुलामतुलान्तरौ ते श्रीवेङ्कटेशचरणौ शरणं प्रपङ्क्षे ॥ 14 सत्त्वोत्तरैस्सततसेव्यपदाम्बुजेन संसारतारकदयार्द्रदृगङ्क्षालेन । सौम्योपयन्तृमुनिना मम दशि{तौ ते श्रीवेङ्कटेशचरणौ शरणं प्रपङ्क्षे ॥ 15 श्रीश श्रिया घटिकया त्वदुपायभावे प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या । श्रीवेङ्कटेश्वरमङ्गलस्तोत्रम् नित्याश्रिताय विरवङ्क्षगुणाय तुभ्यं स्यां किङ्करो वृषगिरीश न जातु मह्यम् ॥ 16 —*— ॥ श्रीवेङ्कटेश्वरमङ्गलस्तोत्रम् ॥ श्रीवेङ्कटेश्वराय नम: । श्रिय:कान्ताय कल्याण निधये निधयेऽर्थिनाम् । श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥ 1 लक्ष्मीसविभ्रमालोकसुभ्रूव्िाभ्रमचक्षुषे । चक्षुषे सर्वलोकानां वेङ्कटेशाय मङ्गलम् ॥ 2 श्रीवेङ्कटाद्रिश्रृङ्गाग्र मङ्गलाभरणाङ्घ्रये । मङ्गलानां निवासाय श्रीनिवासाय मङ्गलम् ॥ 3 सर्वावयवसौन्दर्यसंपदा सर्वचेतसाम् । सदा संमोहनायास्तु वेङ्कटेशाय मङ्गलम् ॥ 4 नित्याय निरवङ्क्षाय सत्यानन्दचिदात्मने । सर्वान्तरात्मने श्रीमद्वेङ्कटेशाय मङ्गलम् ॥ 5 स्वत: सर्वविदे सर्वशक्तये सर्वशेषिणे । सुलभाय सुशीलाय वेङ्कटेशाय मङ्गलम् ॥ 6 परस्मै ब्रह्मणे पूर्णकामाय परमात्मने । प्रयुञ्जे परतत्त्वाय वेङ्कटेशाय मङ्गलम् ॥ 7 354 श्रीविष्णुस्तुतिमञ्जरी–3 आकालतत्त्वविश्रान्तामात्मानमनुपश्यताम् । अतृप्तामृतरूपाय वेङ्कटेशाय मङ्गलम् ॥ 8 प्राय: स्वचरणौ पुंसां शरण्यत्वेन पाणिना । कृपया दिशते श्रीमद्वेङ्कटेशाय मङ्गलम् ॥ 9 दयामृततर<ङ्गण्यास्तरङ्गैरिव शीतलै: । अपाङ्गै: सिंचते विश्वं वेङ्कटेशाय मङ्गलम् ॥ 10 स्रग्भूषाम्बरहेतीनां सुषमावहमूर्तये । सर्वार्तिशमनायास्तु वेङ्कटेशाय मङ्गलम् ॥ 11 श्रीवैकुण्ठविरक्ताय स्वामिपुष्करिणीतटे । रमया रममाणाय वेङ्कटेशाय मङ्गलम् ॥ 12 श्रीमत्सुन्दरजामातृमुनिमानसवासिने । सर्वलोकनिवासाय श्रीनिवासाय मङ्गलम् ॥ 13 नम: श्रीवेङ्कटेशाय शुद्धज्ञानस्वरूपिणे । वासुदेवाय शान्ताय श्रीनिवासाय मङ्गलम् ॥ 14 मङ्गलाशासनपरैर्मदाचार्यपुरोगमै: । सर्वैश्च पूर्वैराचार्यै: सत्कृतायास्तु मङ्गलम् ॥ 15 —*— श्री वेङ्कटेशसुप्रभातस्तोत्रम् 355 श्रीवेदान्तदेशिककृतम् दयाशतकम् (तिरुपति क्षेत्रे) प्रपङ्क्षे तं गिरिं प्राय: श्रीनिवासानुकम्पया । इक्षुसारस्रवन्त्येव यन्मूत्र्या शर्करायितम् ॥ 1 विगाहे तीर्थ बहुलां शीतलां गुरुसन्ततिम् । श्रीनिवास दयाम्भोधि परीवाह परम्पराम् ॥ 2 कृतिन: कमलावास कारुण्यैका“न्तनो भजे । धत्ते यत्सू<क्त रूपेण त्रिवेदी सर्वयोग्यताम् ॥ 3 पराशर मुखान् वन्दे भगीरथ नये “स्थतान् । कमला कान्त कारुण्य गङ्गाप्लावित मद्विधान् ॥ 4 अशेेष विघन् शमनं अनीकेश्वरमाश्रये । श्रीमत: करुणाम्भोधौ शिक्षा स्रोत इवो“त्थतम् ॥ 5 समस्त जननीं वन्दे चैतन्य स्तन्य दायिनीम् । श्रेयसीं श्रीनिवासस्य करुणामिव रूपिणीम् ॥ 6 वन्दे वृषगिरीशस्य महिषीं विश्व धारिणीम् । तत्कृपाप्रतिघातानां क्षमया वारणं यया ॥ 7 निशामयतु मां नीला यद्भोगपटलैध्र{ुवम् । भावितं श्रीनिवासस्य भक्तदोषेष्वदश{नम् ॥ 8 कमप्यनवधिं वन्दे करुणा वरुणालयम् । वृषशैल तटस्थानां स्वयं व्य<क्तमुपागतम् ॥ 9 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 356 अकिङ्क्षान निधिं सूतिं अपवर्ग त्रिवर्गयो: । अञ्जनाद्रीश्वर दयां अभिष्टौमि निरञ्जनाम् ॥ 10 अनुचर शक्‍त्यादि गुणां अग्रेसर बोध विरचितालोकाम् । स्वाधीन वृषगिरीशां स्वयं प्रभूतां प्रमाणयामि दयाम् ॥ 11 अपि निखिल लोक सुचरितमुष्टिंधय दुरितमूच्र्छनाजुष्टम् । संजीवयतु दये मां अञ्जन गिरिनाथ रञ्जनी भवती ॥ 12 भगवति दये भवत्या वृषगिरिनाथे समाप्लुते तुङ्गे । अप्रतिघ मज्जनानां हस्तालम्बो मदागसां मृग्य: ॥ 13 कृपण जन कल्प लतिकां कृतापराधस्य नि“ष्क्रयामाङ्क्षाम् । वृषगिरिनाथ दये त्वां विद“न्त संसार तारिणीं विबुधा: ॥ 14 वृषगिरि गृहमेधि गुणा: बोध बलैश्वर्य वीर्य श<क्त मुखा: । दोषा भवेयुरेते यदि नाम दये त्वया विनाभूता: ॥ 15 आसृ“ष्ट सन्ततानां अपराधानां निरोधिनीं जगत: । प-ा सहाय करुणे प्रतिसङ्क्षार केलिमाचरसि ॥ 16 अचिदविशिष्टान् प्रलये जन्तूनवलोक्‍य जात निर्वेदा । करण कलेबर योगं वितरसि वृषशैलनाथकरुणे त्वम् ॥ 17 अनुगुण दशार्पितेन श्रीधर करुणे समाहित स्नेहा । शमयसि तम: प्रजानां शास्त्रमयेन “स्थर प्रदीपेन ॥ 18 रूढा वृषाचलपते: पादे मुख का“न्त पत्रलच्छाया । करुणे सुखयसि विनतान् कटाक्ष विटपै: करापचेय फलै: ॥ 19 नयने वृषाचलेन्दो: तारा मैत्रीं दधानया करुण े । दृष्टस्त्वयैव जनिमान् अपवर्गमकृष्टपच्यमनुभवति ॥ 20 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 दयाशतकम् 357 समयोपनतैस्तव प्रवाहै: अनुकम्पे कृत संप्लवा धरित्री । शरणागत सस्य मालिनीयं वृषशैलेश कृषीवलं धिनोति ॥ 21 कलशोदधि संपदो भवत्या: करुणे सन्मति मन्थ संस्कृताया: । अमृतांशमवैमि दिव्य देहं मृत सञ्जीवनमञ्जनाचलेन्दो: ॥ 22 जलधेरिव शीतता दये त्वं वृषशैलाधिपते: स्वभाव भूता । प्रलयारभटी नटीं तदीक्षां प्रसभं ग्राहयसि प्रसत्ति लास्यम् ॥ 23 प्रणत प्रतिकूल मूल घाती प्रतिघ: कोऽपि वृषाचलेश्वरस्य । कलमे यवसापचाय नीत्या करुणे किङ्करतां तवोपयाति ॥ 24 अबहिष्कृत निग्रहान् विदन्त: कमलाकान्त गुणान् स्वतन्त्रतादीन् । अविकल्पमनुग्रहं दुहानां भवतीमेव दये भज“न्त सन्त: ॥ 25 कमलानिलयस्त्वया दयालु: करुणे निष्करुणा निरूपणे त्वम् । अत एव हि तावकाश्रितानां दुरितानां भवति त्वदेव भीति: ॥ 26 अतिलङ्क्षितशासनेेष्वभीक्ष्णं वृषशैलाधिपतिर्विजृ“म्भतौष्मा । पुनरेव दये क्षमा निदानै: भवतीमाद्रियते भवत्यधीनै; ॥ 27 करुणे दुरितेषु मामकेषु प्रतिकारान्तर दुर्जयेषु खिन्न: । कवचायितया त्वयैव शाङ्गी{ विजयस्थानमुपाश्रितो वृषाद्रिम् ॥ 28 मयि तिष्ठति दुष्कृतां प्रधाने मितदोषानितरान् विचिन्वती त्वम् । अपराधगणैरपूर्णकुक्षि: कमलाकान्तदये कथं भवित्री ॥ 29 अहमस्म्यपराध चक्रवती{ करुणे त्वं च गुणेषु सार्वभौमी । विदुषी “स्थतिमीदृशीं स्वयं मां वृषशैलेश्वरपादसात्कुरु त्वम् ॥ 30 अशिथिल करणेऽ“स्मन्नक्षत श्वास वृत्तौ वपुषि गमन योग्ये वासमासादयेयम् । श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 358 वृषगिरि कटकेषु व्यञ्जयत्सु प्रतीतै: मधुमथन दये त्वां वारि धारा विशेषै: ॥ 31 अविदित निज योग क्षेममात्मानभिज्ञं गुण लव रहितं मां गोप्तुकामा दये त्वम् । परवति चतुरैस्ते विभ्रमै: श्रीनिवासे बहुमतिमनपायां विन्दसि श्रीधरण्यो: ॥ 32 फल वितरण दक्षं पक्षपातानभिज्ञं प्रगुणमनुविधेयं प्राप्य प-ासहायम् । महति गुण समाजे मानपूर्वं दये त्वं प्रतिवदसि यथार्हं पाप्मनां मामकानाम् ॥ 33 अनुभवितुमघौघं नालमागामिकाल: प्रशमयितुमशेषं नि“ष्क्रयाभिर्न शक्‍यम् । स्वयमिति हि दये त्वं स्वीकृत श्रीनिवासा शिथिलित भव भीति: श्रेयसे जायसे न: ॥ 34 अवतरण विशेषैरात्म लीलापदेशै: अवमतिमनुकम्पे मन्द चित्तेषु विन्दन् । वृषभ शिखरिनाथस्त्वन्निदेशेन नूनं भजति शरण भाजां भाविनो जन्मभेदान् ॥ 35 परहितमनुकम्पे भावयन्त्यां भवत्यां “स्थरमनुपधि हार्दं श्रीनिवासो दधान: । ललित रुचिषु लक्ष्मी भूमिनीलासु नूनं प्रथयति बहुमानं त्वत्प्रतिच्छन्द बुद्धया ॥ 36 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 दयाशतकम् 359 वृषगिरि सविधेषु व्याजतो वास भाजां दुरित कलुषितानां दूयमाना दये त्वम् । करण विलय काले का“न्दशीक स्मृतीनां स्मरयसि बहु लीलं माधवं सावधाना ॥ 37 दिशि दिशि गति विद्भिदे{शिकैनी{यमाना “स्थरतरमनुकम्पे स्त्यान लग्ना गुणैस्त्वम् । परिगत वृषशैलं पारमारोपयन्ती भवजलधि गतानां पोत पात्री भवित्री ॥ 38 परिमित फल सङ्गात् प्राणिन: किंपचाना: निगम विपणि मध्ये नित्य मुक्तानुषक्तम् । प्रसदनमनुकम्पे प्राप्तवत्या भवत्या वृषगिरि हरिनीलं व्य“ञ्जतं निर्विश“न्त ॥ 39 त्वयि बहुमति हीन: श्रीनिवासानुकम्पे जगति गतिमिहान्यां देवि संमन्यते य: । स खलु विबुध सिन्धौ सन्निकर्षे वहन्त्यां शमयति मृगतृष्णावीचिकाभि: पिपासाम् ॥ 40 आज्ञां ख्यातिं धनमनुचरानाधिराज्यादिकं वा काले दृष्ट्वा कमल वसतेरप्यकिङ्क्षिात्कराणि । प-ाकान्तं प्रणिहितवतीं पालनेऽनन्य साध्ये साराभिज्ञा जगति कृतिन: संश्रयन्ते दये त्वाम् ॥ 41 प्राजापत्य प्रभृति विभवं प्रेक्ष्य पर्याय दु:खं जन्माकाङ्क्षन् वृषगिरिवने जग्मुषां तस्थुषां वा । आशासाना: कतिचन विभोस्त्वत्परिष्वङ्ग धन्यै: अङ्गीकारं क्षणमपि दये हार्द तुङ्गैरपाङ्गै: ॥ 42 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 360 नाभी प- स्फुरण सुभगा नव्य नीलोत्पलाभा क्रीडाशैलं कमपि करुणे वृण्वती वेङ्कटाख्यम् । शीता नित्यं प्रसदनवती श्रह्दधानावगाह्या दिव्या काचिज्जयति महती दीर्घिका तावकीना ॥ 43 य“स्मन् दृष्टे तदितरसुखैर्गम्यते गोष्पदत्वं सत्यं ज्ञानं त्रिभिरवधिभिर्मुक्तमानन्द सिन्धुम् । त्वत्स्वीकारात् तमिह कृतिन: सूरिबृन्दानुभाव्यं नित्यापूर्वं निधिमिव दये निर्विशन्त्यञ्जनाद्रौ ॥ 44 सारं लब्ध्वा कमपि महत: श्रीनिवासाम्बुराशे: काले काले घन रसवती कालिकेवानुकम्पे । व्यक्तोन्मेषा मृगपतिगिरौ विश्वमाप्याययन्ती शीलोपज्ञं क्षरति भवती शीतलं सङ्क्षुणौघम् ॥ 45 भीमे नित्यं भवजलनिधौ मज्जतां मानवानाम् आलम्बार्थं वृषगिरिपतिस्त्वन्निदेशात् प्रयुङ्क्ते । प्रज्ञासारं प्रकृति महता मूल भागेन जुष्टं शाखाभेदै: सुभगमनघं शाश्वतं शास्त्रपाणिम् ॥ 46 विद्वत्सेवा कतक निकषैवी{त पङ्काशयानां प-ा कान्त: प्रणयति दये दर्पणं ते स्वशास्त्रम् । लीलादक्षां त्वदनवसरे लालयन् विप्रलिप्सां माया शास्त्राण्यपि दमयितुं त्वत्प्रपन्न प्रतीपान् ॥ 47 दैवात् प्राप्ते वृषगिरि तटं देहिनि त्वन्निदानात् स्वामिन् पाहीत्यवशवचने विन्दति स्वापमन्त्यम् । देव: श्रीमान् दिशति करुणे दृष्टिमिच्छंस्त्वदीयाम् उद्धातेन श्रुतिपरिषदामुत्तरेणाभिमुख्यम् ॥ 48 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 दयाशतकम् 361 श्रेय: सूतिं सकृदपि दये संमतां य: सखीं ते शीतोदारामलभत जन: श्रीनिवासस्य दृष्टिम् । देवादीनामयमनृणतां देहवत्त्वेऽपि विन्दन् बन्धान्मुक्तो बलिभिरनघै: पूर्यते तत्प्रयुक्तै: ॥ 49 दिव्यापाङ्गं दिशसि करुणे येषु यह्देशिकात्मा क्षिप्रं प्राप्ता वृषगिरिपतिं क्षत्रबन्ध्वादयस्ते । विश्वाचार्या विधि शिव मुखा: स्वाधिकारोपरुद्धा: मन्ये माता जड इव सुते वत्सला मादृशे त्वम् ॥ 50 अतिकृपणोऽपि जन्तुरधिगम्य दये भवतीम् अशिथिल धर्म सेतु पदवीं रुचिरामचिरात् । अमित महोर्मि जालमतिलङ्क्षय भवाम्बु निधिं भवति वृषाचलेश पद पत्तन नित्य धनी ॥ 51 अभिमुख भाव संपदभिसंभविनां भविनां क्वचिदुपलक्षिता क्वचिदभङ्गुर गूढ गति: । विमल रसावहा वृषगिरीश दये भवती सपदि सरस्वतीव शमयत्यघमप्रतिघम् ॥ 52 अपि करुणे जनस्य तरुणेन्दु विभूषणताम् अपि कमलासनत्वमपि धाम वृषाद्रि पते: । तरतमता वशेन तनुते ननु ते वितति: परहित वष्र्मणा परिपचेलिम केलिमती ॥ 53 धृत भुवना दये त्रिविध गत्यनुकूलतरा वृषगिरि नाथ पाद परिरम्भवती भवती । अविदित वैभवापि सुर सिन्धुरिवातनुते सकृदवगाहमानमपतापमपापमपि ॥ 54 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 362 निगमसमाश्रिता निखिल लोक समृद्धि करी भजदघ कूल मुद्रुजगति: परितप्त हिता । प्रकटित हंस मत्स्य कमठाङ्क्षवतार शता विबुध सरि“च्छ्रयं वृषगिरीश दये वहसि ॥ 55 जगति मितंपचा त्वदितरा तु दये ! तरला फल नियमो“ज्झता भवति संतपनाय पुन: । त्वमिह निरङ्कुश प्रशकनादि विभूतिमती वितरसि देहिनां निरवधिं वृषशैल निधिम् ॥ 56 सकरुण लौकिक प्रभु परिग्रह विग्रहयो: नियतिमुपाधि चक्र परिवृत्ति परम्परया । वृषभ महीधरेश करुणे ! वितरङ्गयतां श्रुति मित संपदि त्वयि कथं भविता विशय: ॥ 57 वृषगिरि कृष्ण मेघ जनितां जनितापहरां त्वदभिमतिं सुवृष्टिमुपजीव्य निवृत्त तृष: । बहुषु जलाशयेषु बहुमानमपोह्य दये ! न जहति सत्पथं जगति चातकवत् कृतिन: । 58 त्वदुदय तूलिकाभिरमुना वृषशैल जुषा “स्थर चर शि“ल्पनैव परिक“ल्पत चित्र धिय: । यतिपति यामुन प्रभृतय: प्रथय“न्त दये जगति हितं न नस्त्वयि भरन्यसनादधिकम् ॥ 59 मृदु हृदये दये मृदित काम हिते महिते धृत विबुधे बुधेषु विततात्मधुरे मधुरे । वृषगिरि सार्वभौम दयिते मयि ते महतीं भवुक निधे निधेहि भवमूल हरां लहरीम् ॥ 60 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 दयाशतकम् 363 अकूपारैरेकोदक समय वैत“ण्डक जवै: अनिर्वाप्यां क्ष्िाप्रं क्षपयितुमविङ्क्षाख्य बडबाम् । कृपे त्वं तत्तादृक्‍प्रथिम वृष पृथ्वीधर पति स्वरूप द्वैगुण्य द्विगुण निज बिन्दु: प्रभवसि ॥ 61 विवित्सा वेताली विगम परिशुद्धे्रऽपि हृदये पटु प्रत्याहार प्रभृति पुटपाक प्रचकिता: । नमन्तस्त्वां नारायण शिखरि कूटस्थ करुणे निरुद्ध त्वद्द्रोहा नृपति सुत नीतिं न जहति ॥ 62 अनन्याधीन: सन् भवति परतन्त्र: प्रणमतां कृपे सर्वद्रष्टा गणयति न तेषामपकृतिम् । पतिस्त्वत्पारार्थ्यं प्रथयति वृषक्ष्माधर पति: व्यवस्थां वैयात्यादिति विघटयन्ती विहरसि ॥ 63 अपां पत्यु: शत्रूनसहन मुनेर्धर्मनिगलं कृपे काकस्यैकं हितमिति हिन“स्त स्म नयनम् । विलीन स्वातन्त्र्यो वृषगिरि पतिस्त्वद्विहृतिभि: दिशत्येवं देवो जनित सुगतिं दण्डन गतिम् ॥ 64 निषादानां नेता कपि कुल पति: कापि शबरी कुचेल: कुब्जा सा व्रज युवतयो माल्यकृदिति । अमीषां निमन्त्वं वृषगिरि पतेरुन्नत्िामपि प्रभूतै: स्रोतोभि: प्रसभमनुकम्पे समयसि ॥ 65 त्वया दृष्टस्तुष्टिं भजति परमेष्ठी निजपदे वहन् मूती{रष्टौ विहरति मृडानी परिबृढ: । बिभर्ति स्वाराज्यं वृषशिखरि श्रृङ्गारिकरुणे शुनासीरो देवासुर समरनासीरसुभट: ॥ 66 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 364 दये दुग्धदन्वद्वयत्िायुत सुधासिन्धुनयत: त्वदाश्लेषान्नित्यं जनितमृतसञ्जीवनिदशा: । स्वदन्ते दान्तेभ्य: श्रुति वदन कर्पूर गुलिका: विषुण्वन्तश्चित्तं वृषशिखरि विश्वम्भर गुणा: ॥ 67 जगज्जन्म स्थेम प्रलय रचना केलि रसिको विमुक्‍त्येक द्वारं विघटित कवाटं प्रणयिनाम् । इति त्वय्यायत्तं द्वितयमुपधीकृत्य करुणे विशुद्धानां वाचां वृषशिखरि नाथ: स्तुति पदम् ॥ 68 कलि क्षोभोन्मील“त्क्षति कलुष कूलङ्कष जवै: अनुच्छेदैरेतैरवट तट वैषम्य रहितै: । प्रवाहैस्ते प-ासहचरपरिष्कारिणि कृपे विकल्पन्तेऽनल्पा वृषशिखरिणो निर्झरगुणा: ॥ 69 खिलं चेतो वृत्ते: किमिदमिति विस्मेर भुवनं कृपे सिंहक्ष्माभृत्कृतमुख चमत्कार करणम् । भरन्यास च्छन्न प्रबल वृजिन प्राभृत भृतां प्रतिप्रस्थानं ते श्रुति नगर श्रृङ्गाटक जुष: ॥ 70 त्रिविधचिदचित्सत्ता स्थेम प्रवृत्ति नियामिका वृषगिरि विभोरिच्छा सा त्वं परैरपराहता । कृपण भरभृ“त्कंकुर्वाण प्रभूत गुणान्तरा वहसि करुणे वैचक्षण्यं मदीक्षण साहसे ॥ 71 वृषगिरि पतेर्हृङ्क्षा विश्वावतार सहायिनी क्षपित निखिलावङ्क्षा देवि क्षमादि निषेविता । भुवन जननी पुंसां भोगापवर्ग विधायिनी वितमसि पदे व्य<क्तं नित्यां बिभर्षि दये स्वयम् ॥ 72 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 दयाशतकम् 365 स्वयमुदयिन: सिद्धाङ्क्षाविष्कृताश्च शुभालया: विविध विभव व्यूहावासा: परं च पदं विभो: । वृषगिरि मुखेष्वेते“ष्वच्छावधि प्रतिलब्धये दृढ विनिहिता निश्रेणिस्त्वं दये निज पर्वभि: ॥ 73 हितमिति जगद्दृष्टया क्लृप्तैरक्लृप्त फलान्तरै: अमतिविहितैरन्यैर्धर्मायितैश्च यदृच्छया । परिणत बहुच्छ-ा प-ासहायदये स्वयं प्रदिशसि निजाभिप्रेतं न: प्रशाम्यदपत्रपा ॥ 74 अतिविधि शिवैरैश्वर्यात्मानुभूति रसैर्जनान् अहृदयमिहोपच्छन्ङ्क्षैषामसङ्ग दशार्थिनी । तृषित जनता तीर्थ स्नान क्रम क्षपितैनसां वितरसि दये वीतातङ्का वृषाद्रि पते: पदम् ॥ 75 वृषगिरि सुधा सिन्धौ जन्तुर्दये निहितस्त्वया भवभय परीताप “च्छत्त्यै भजन्नघमर्षणम् । मुषितकलुषो मुक्तेरग्रेसरैरभिपूर्यते स्वयमुपनतै: स्वात्मानन्द प्रभृत्यनुब“न्धभि: ॥ 76 अनितर जुषामन्तर्मूलेऽप्यपाय परिप्लवे कृतविदनघा वि“च्छङ्क्षैषां कृपे यम वश्यताम् । प्रपदन फल प्रत्यादेश प्रसङ्गविवर्जितं प्रतिविधिमुपाधत्से सार्धं वृषाद्रिहितैषिणा ॥ 77 क्षणविलयिनां शास्त्रार्थानां फलाय निवेशिते सुर पितृ गणे निर्वेशात् प्रागपि प्रलयं गते । अधिगत वृषक्ष्माभृन्नाथामकालवशंवदां प्रतिभुवमिह व्याचख्युस्त्वां कृपे निरुपप्लवाम् ॥ 78 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 366 त्वदुपसदनादङ्क्ष श्वो वा महाप्रलयेऽपि वा वितरति निजं पादाम्भोजं वृषाचल शेखर: । तदिह करुणे तत्तत्क्रीडा तरङ्ग परम्परा- तर तमतया जुष्टायास्ते दुरत्ययतां विदु: ॥ 79 प्रणिहित धियां त्वत्संपृक्ते वृषाद्रि शिखामणौ प्रसृमर सुधा धाराकारा प्रसीदति भावना । दृढमिति दये दत्तास्वादं विमु<क्तवलाहकं निभृत गरुतो निध्याय“न्त “स्थराशय चातका: ॥ 80 कृपे विगतवेलया कृत समग्र पोषैस्त्वया कलि ज्वलन दुर्गते जगति कालमेघायितम् । वृष क्षिति धरादिषु “स्थति पदेषु सानुप्लवै: वृषाद्रिपति विग्रहैव्र्यपगताखिलावग्रहै: ॥ 81 प्रसूय विविधं जगत् तदभिवृद्धये त्वं दये समीक्षण विचिन्तन प्रभृतिभि: स्वयं तादृशै: । विचित्रगुण चित्रितां विविध दोष वैदेशिकीं वृषाचल पतेस्तनुं विशसि मत्स्यकूर्मादिकाम् ॥ 82 युगान्त समयोचितं भजति योग निद्रारसं वृषक्षितिभृदीश्वरे विहरण क्रमाज्जाग्रति । उदीर्ण चतुरर्णवीकदन वेदिनीं मेदिनीं समुद्धृतवती दये त्वदभिजुष्टया दंष्ट्रया ॥ 83 सटा पटल भीषणे सरभसाट्टहासोद्भटे स्फुरत्क्रुधि परिस्फुरद्भ्रुकुटिकेऽपि वक्‍त्रे कृते । दये वृषगिरीशितुर्दनुज डिम्भ दत्त स्तना सरोज सदृशा दृशा समुदिताकृतिदृ{श्यसे ॥ 84 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 दयाशतकम् 367 प्रसक्तमधुना विधि प्रणिहितै: सपर्योदकै: समस्त दुरित“च्छदा निगम ग“न्धना त्वं दये । अशेषमविशेषतस्त्रिजगदञ्जनाद्रीशितु: चराचरमचीकरश्चरण पङ्कजेना<ङ्कतम् ॥ 85 परश्वथ तपोधन प्रथन सत्क्रतूपाकृत क्षितीश्वर पशु क्षरत्क्षतज कुङ्कुमस्थासकै: । वृषाचल दयालुना ननु विहर्तुमालिप्यथा: निधाय हृदये दये निहत रक्षितानां हितम् ॥ 86 कृपे कृत जगद्धिते कृपण जन्तु चिन्तामणे रमासहचरं क्षितौ रघुधुरीणयन्त्या त्वया । व्यभज्यत सरित्पति: सकृदवेक्षणात् तत्क्षणात् प्रकृष्ट बहु पातक प्रशम हेतुना सेतुना ॥ 87 कृपे परवतस्त्वया वृष गिरीशितु: क्रीडितं जगद्धितमशेषतस्तदिदमित्थमर्थाप्यते । मदच्छलपरिच्युत प्रणत दुष्कृत पे्रक्षितै: हत प्रबल दानवैर्हलधरस्य हेलाशतै: ॥ 88 प्रभूत विबुधद्विषद्भरण खिन्न विश्वम्भरा- भरापनयन च्छलात् त्वमवतार्य लक्ष्मीधरम् । निराकृतवती दये निगम सौध दीप श्रिया विपश्चिदविगीतया जगति गीतयाऽन्धं तम: ॥ 89 वृषाद्रि हय सादिन: प्रबलदोर्मरुत्प्रे<ङ्खत: “त्वषा स्फुट तटिङ्क्षुणस्त्वदवसेक संस्कारवान् । करिष्यति दये कलि प्रबल घर्म निर्मूलन: पुन: कृत युगाङ्कुरं भुवि कृपाण धाराधर: ॥ 90 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 368 विश्वोपकारमिति नाम सदा दुहानां अङ्क्षापि देवि भवतीमवधीरयन्तम् । नाथे निवेशय वृषाद्रि पतौ दये त्वं न्यस्त स्वरक्षणभरं त्वयि मां त्वयैव ॥ 91 नैसर्गिकेण तरसा करुणे नियुक्ता निमनेतरेऽपि मयि ते विततिर्यदि स्यात् । विस्मापयेद् वृषगिरीश्वरमप्यवार्या वेलातिलङ्क्षन दशेव महाम्बुराशे: ॥ 92 विज्ञात शासन गतिर्विपरीत वृत्त्या वृत्रादिभि: परिचितां पदवीं भजामि । एवंविधे वृषगिरीश दये मयि त्वं दीने विभो: शमय दण्डधरत्वलीलाम् ॥ 93 मा साहसो<क्त घन कङ्क्षाुक वङ्क्षिातान्य: पश्र्यत्सु तेषु विदधाम्यतिसाहसानि । प-ासहायकरुणे न रुण“त्स किं त्वं घोरं कुलिङ्ग शकुनेरिव चेष्टितं मे ॥ 94 विक्षेपमर्हसि दये विपलायितेऽपि व्याजं विभाव्य वृषशैल पतेर्विहारम् । स्वाधीन सत्व सरणि: स्वयमत्र जन्तौ द्राघीयसी दृढतरा गुण वागुरा त्वम् ॥ 95 सन्तन्यमानमपराधगणं विचिन्त्य त्रस्यामि हन्त भवतीं च विभावयामि । अ…ाय मे वृषगिरीश दये जहीमां आशीविष ग्रहण केलि निभामवस्थाम् ॥ 96 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 दयाशतकम् 369 औत्सुक्‍य पूर्वमुपहृत्य महापराधान् मात: प्रसादयितुमिच्छति मे मनस्त्वाम् । आलिह्य तान् निरवशेषमलब्धतृप्ति: ताम्यस्यहो वृषगिरीश धृता दये त्वम् ॥ 97 जह्यात् वृषाचल पति: प्रतिघेऽपि न त्वां धर्मोपतप्त इव शीतलतामुदन्वान् । सा मामरुन्तुदभरन्यसनानुवृत्ति: तद्वीक्षणै: स्पृश दये तव केलिप-ै: ॥ 98 दृष्टेऽपि दुर्बलधियं दमनेऽपि दृप्तं स्नात्वाऽपि धूलिरसिकं भजनेऽपि भीमम् । बद्ध्वा गृहाण वृषशैलपतेर्दये मां त्वद्वारणं स्वयमनुग्रहश्रृङ्खलाभि: ॥ 99 नात: परं किमपि मे त्वयि नाथनीयं मातर्दये मयि कुरुष्व तथा प्रसादम् । बद्धादरो वृषगिरि प्रणयी यथाऽसौ मुक्तानुभूतिमिह दास्यति मे मुकुन्द: ॥ 100 नि:सीम वैभव जुषां मिषतां गुणानां स्तोतुर्दये वृषगिरीश गुणेश्वरीं त्वाम् । तेरेव नूनमवशैरभिन“न्दतं मे सत्यापितं तव बलादकुतोभयत्वम् ॥ 101 अङ्क्षाप्िा तद्वृषगिरीश दये भवत्यां आरम्भ मात्रमनिदं प्रथम स्तुतीनाम् । संदशि{त स्व पर निर्वहणा सहेथा: मन्दस्य साहसमिदं त्वयि व“न्दनो मे ॥ 102 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 370 प्रायो दये त्वदनुभाव महाम्बुराशौ प्राचेतस प्रभृतयोऽपि परं तटस्था: । तत्रावतीर्णमतल स्पृशमाप्लुतं मां प-ापते: प्रहसनोचितमाद्रियेथा: ॥ 103 वेदान्तदेशिक पदे विनिवेश्य बालं देवो दयाशतकमेतदवादयन्माम् । वैहारिकेण विधिना समये गृहीतं वीणा विशेषमिव वेङ्कटशैलनाथ: ॥ 104 अनवधिमधिकृत्य श्रीनिवासानुकम्पाम् अवितथ विषयत्वात् विश्वमव्रीडयन्ती । विविध कुशलनीवी वेङ्कटेश प्रसूता स्तुतिरियमनवङ्क्षा शोभते सत्त्वभाजाम् ॥ 105 शतकमिदमुदारं सम्यगभ्यस्यमानान् वृषगिरिमधिरुह्य व्यक्तमालोकयन्ती । अनितर शरणानामाधिराज्येऽभिषिङ्क्षाेत् शमित विमत पक्षा शाङ्ग{धन्वानुकम्पा ॥ 106 विश्वानुग्रह मातरं व्यतिषजत्स्वर्गापवर्गां सुधास ध्रीचीमिति वेङ्कटेश्वर कविर्भक्‍त्या दयामस्तुत । प-ानामिह यद्विधेय भगवत्सङ्कल्प कल्प द्रुमात् झंझा मारुत धूत चूत नयत: सांपातिकोऽयं क्रम: ॥ 107 कामं सन्तु मिथ: कर“म्बत गुणावङ्क्षानि पङ्क्षानि न: कस्या“स्मञ्छतके सदम्बु कतके दौष श्रुतिं क्षाम्यति । निष्प्रत्यूह वृषाद्रि निर्झर झरत्कार च्छलेनोच्चलन् दीनालम्बन दिव्य दम्पति दया कल्लोल कोलाहल: ॥ 108 —*— श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्री स्थाणुस्तव: 371 श्री स्थाणुस्तव: (त्रिमूर्तिस्तुति:) (शुचीन्द्रे) अम्भोरुहस्थाय चतुर्मुखाय हंसाधिरूढाय हकारधामने । हंसादिदेवाय हरीश्वराय अकाररूपाय नमो विधात्रे ॥ 1 जाग्रत्स्वरूपाय जगज्जनित्रे जटाधरोद्भूति ललाट धामने । जानाति कस्त्वन्महिमानमुक्तं जाकाररूपाय नमो विधात्रे ॥ 2 यवान्न नैवेङ्क्षमहापि्रयाय यज्ञप्रभोक्‍त्रे यजमानधामने । यानादिरूपामलवागधीश यकाररूपाय नामे विधात्रे ॥ 3 ज्ञानात्परज्ञेयपरात्पराय नाथाय नाभीजलजोद्भवाय । ज्ञानामृतायाम्बुजधामधात्रे नकाररूपाय नमो विधात्रे ॥ 4 मायाजगत्सृष्टिकुतूहलाय मान्याय मार्तण्ड कलाधराय । मनो मयाय प्रथमाय कर्त्रे मकाररूपाय नमो विधात्रे ॥ 5 (अजाय नम इति ब्रह्ममन्त्रगर्भा: पङ्क्षा श्लोका:) दिव्याय प-ासनमाधवेशरूपाय देवैरनिशं स्तुताय । दयार्द्रचित्ताय दिगन्तगाय नमो विरिङ्क्षााय जगज्जनित्रे ॥ 6 सूत्रात्मने सोम कलाभिपूर्णदेवाय सर्वाध्वर सत्फलाय । प्रकुर्वते पालनमेव नित्यं ओङ्काररूपाय नम: परस्मै ॥ 7 नन्दात्मजायावनतत्पराय नाकादिलोके नमतां जनानाम् । नागारिवाहाय फलप्रदाय नकाररूपाय नम: परस्मै ॥ 8 मुरान्तकायामरुमोहनाय मोक्षप्रदायात्मविदां जनानाम् । मोहप्रदायाखिलगोपिकानां मोकारूपाय नम: परस्मै ॥ 9 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 372 नारायणायाखिलनायकाय नगन्धरायाम्बुजलोचनाय । नागाङ्कतल्पाय नवाम्बुदाय नाकाररूपाय नम: परस्मै ॥ 10 रामाय राजीवविलोचनाय राधाभुजङ्गाय रतीशपित्रे । रात्र्िाङ्क्षाराधीश्वरमर्दनाय राकाररूपाय नम: परस्मै ॥ 11 यमादियोगाङ्गजनपि्रयाय यज्ञस्वरूपाय यतीश्वराय । यदूत्तमानामधिनायकाय यकाररूपाय नम: परस्मै ॥ 12 नन्दाय नन्दव्रजनायकाय नाभीपुटोद्भूत विधीडिताय । नादान्तरूपाय नृसिंहधामने णाकाररूपाय नम: परस्मै ॥ 13 यज्ञाय यज्ञावनतत्पराय यज्ञै: समाराधितपादुकाय । यथार्थधामने यजुषांपि्रयाय यकार रूपाय नम: परस्मै ॥ 14 (ओं नमो नारायणायेति विष्णुमन्त्रगर्भा: 7-14 श्लोका:) त्रिमूर्तये राजमहीरुहाय त्रिधामरूपाय सुधामयाय । तृणाङ्क्षजान्तं परिपूर्णधामने तीर्थस्वरूपाय नम: परस्मै ॥ 15 नादान्तरूपाय नभ: “स्थताय ज्ञानामृतायागमवल्लभाय । नागेन्द्रभूषाय नगेन्द्रनित्यनकाररूपाय नम: परस्मै ॥ 16 माया तमोध्वंसनभास्कराय मारान्तकायामरव“न्दताय । मत्तेभचर्माम्बर वेष्टिताय नमो मकाराय नम: शिवाय ॥ 17 शिलादसूनोर्हृदि भाविताय श्रीशाङ्ग{बाणाय पुरान्तकाय । शीतांशकोटीरविराजिताय नम: शिकाराय नम: शिवाय ॥ 18 वामाय सद्धामकलेबराय वरप्रदायात्मविदां विशेषात् । वटुस्वरूपाय वटालयाय नमो वकाराय नम: शिवाय ॥ 19 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 जगन्नाथाष्टकम् 373 यज्ञाय यज्ञेशसखाय यज्ञैरिज्याय पूर्णाय यमान्तकाय । यज्ञ प्रहर्त्रेऽखिलयज्ञभोक्‍त्रे नमो यकाराय नम: शिवाय ॥ 20 (नम: शिवायेति पङ्क्षााक्षरशिवमन्त्रगर्भा: 16-20 श्लोका: ।) नमोऽस्तु वागीशहरीश्वराय नगेन्द्रचापाय नदीधराय । नामन शुचीन्द्रेश इति स्तुताय ज्ञानाटवीशाय नम: शिवाय ॥ 21 एवमात्मविदां श्रेष्ठ: स्तुत्वाऽऽनन्दपरोऽभवत् । सर्वज्ञ: शङ्कराचार्य: स्थाणु क्षेत्रे महास्थले ॥ 22 —*— श्रीशङ्करभगवत्पादप्रणीतं जगन्नाथाष्टकम् (जगन्नाथक्षेत्रे) कदाचित्कालिन्दीतटविपिनसङ्गीतकवरो मुदा गोपीनारीवदनकमलास्वादमधुप: । रमाशम्भुब्रह्मामपरपतिगणेशार्चितपदो जगन्नाथ: स्वामी नयनपथगामी भवतु मे ॥ 1 भुजे सव्ये वेणुं शिरसि शिखिपिच्छं कटितटे दुकूलं नेत्रान्ते सहचरकटाक्षं विदधते । सदा श्रीमद्वृन्दावनवसतिलीलापरिचयो जगन्नाथ: स्वामी नयनपथगामी भवतु मे ॥ 2 महाम्भोधेस्तीरे कनकरुचिरे नीलशिखरे वसन् प्रासादान्त:सहजबलभद्रेण बलिना । सुभद्रामध्यस्थ: सकलसुरसेवावसरदो जगन्नाथ: स्वामी नयनपथगामी भवतु मे ॥ 3 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 374 कृपापारावार: सजलजलदश्रेणिरुचिरो रमावाणीसोमस्फुरदमलप-ोद्भवमुखै: । सुरेन्द्रैेराराध्य: श्रुतिगणशिखागीतचरितो जगन्नाथ: स्वामी नयनपथगामी भवतु मे ॥ 4 रथारूढो गच्छन् पथि मिलितभूदेवपटलै: स्तुतिप्रादुर्भावं प्रतिपदमुपाकण्र्य सदय: । दयासिन्धुर्बन्धु: सकलजगतां सिन्धुसुतया जगन्नाथ:स्वामी नयनपथगामी भवतु मे ॥ 5 परब्रह्मापीड: कुवलयदलोत्फुल्लनयनो निवासी नीलाद्रौ निहितचरणोऽनन्तशिरसि । रसानन्दो राधासरसवपुरालिङ्गनसुखो जगन्नाथ: स्वामी नयनपथगामी भवतु मे ॥ 6 न वै प्रार्थ्यं राज्यं न च कनकतां भोग विभवं न याचेऽहं रम्यां निखिलजनकाम्यां वरवधूम् । सदा काले काले प्रमथपतिना गीतचरितो जगन्नाथ: स्वामी नयनपथगामी भवतु मे ॥ 7 हर त्वं संसारंं द्रुततरमसारं सुरपते हर त्वं पापानां विततिमपरां यादवपते । अहो दीनानाथं निहितमचलं पातुमचलं जगन्नाथ: स्वामी नयनपथगामी भवतु मे ॥ 8 —*— श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 जगन्नाथपङ्क्षाकम् 375 जगन्नाथपङ्क्षाकम् रक्ताम्भोरुहदर्पहं जनमहासौन्दर्यनेत्रद्वयं मुक्ताहारविल“म्बहेममुकुटं रत्नोज्ज्वलत्कुण्डलम् । वर्षामेघसमाननीलवपुषं ग्रैवेयहारा“न्वतं पार्श्वे चक्रधरं प्रसन्नवदनं नीलाद्रिनाथं भजे ॥ 1 फुल्लेन्दीवरलोचनं नवघनश्र्यामाभिरामाकृतिं विश्वेशं कमलाविलासविलसत्पादारविन्दद्वयम् । दैत्यारिं सकलेन्दुम“ण्डतमुखं चक्राब्जतम्बद्वयं वन्दे श्रीपुरुषोत्तमं प्रतिदिनं लक्ष्मीनिवासालयम् ॥ 2 उङ्क्षन्नीरदनीलसुन्दरतनुं पूर्णेन्दुबिम्बाननं राजीवोत्पलपत्रनेत्रयुगलं कारण्यवारांनिधिम् । भक्तानां सकलार्तिनाशनकरं चिन्तार्थिचिन्तामणिं वन्दे श्रीपुरुषोत्तमं प्रतिदिनं नीलाद्रिचूडामणिम् ॥ 3 नीलाद्रौ शङ्खमध्ये शतदलकमले रत्नसिंहासनस्थं सर्वालङ्कारयुक्तं नवघनरुचिरं संयुतं चाग्रजेन । भद्राया वामभागे रथचरणयुतं ब्रह्मरुद्रेन्द्रवन्ङ्क्षं वेदानां सारमीशं सुजनपरिवृतं ब्रह्मदारुं स्मरामि ॥ 4 दोर्भ्यां शोभितलाङ्गलं समुसलं कादम्बरीचङ्क्षालं रत्नाëं वरकुण्डलं भुजबलैराक्रान्तभूमण्डलम् । वज्राभामलचारुगण्डयुगलं नागेन्द्रचूडोज्ज्वलं संग्रामे चपलं शशाङ्कधवलं श्रीकामपालं भजे ॥ 5 —*— श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 वेदशैलगत नृसिंहभृजङ्गप्रयातस्तोत्रम् अजोमेशदेवं रजोत्कर्षवद्भूद्रजोत्कर्षवद्भूद्रजोद्धूतभेदम् । द्विजाधीशभेदं रजोपालहेतिं भजे वेदशैलस्फुरन्नारसिंहम् ॥ 1 हिरण्याक्षरक्षोवरेण्याग्रजन्म“स्थरक्रूरवक्षोहरप्रौढदक्षम् । भृतश्रीनखाग्रं परश्रीसुखोग्रं भजे वेदशैलस्फुरन्नारसिंहम् ॥ 2 निजारम्भशुम्भद्भुजास्तम्भडम्भद्दृढाङ्गस्रवद्रक्तसंयुक्तभूतम् । निजाघावनोद्वेललीलानुभूतं भजे वेदशैलस्फुरन्नारसिंहम् ॥ 3 वटुर्जन्यजास्यं स्फुटालोलघाटीसटाझूटमृत्युर्बहिर्गानशौर्यम् । घटोद्भूतपद्भूद्धटस्तूयमानं भजे वेदशैलस्फुरन्नारसिंहम् ॥ 4 पिनाक्‍युत्तमाङ्गं स्वनद्भङ्गरङ्गं ध्रुवाकाशरङ्गं जनश्रीपदाङ्गम् । पिनाकिन्यराजप्रशस्तस्तरस्तं भजे वेदशैलस्फुरन्नारसिंहम् ॥ 5 —*— मालास्तोत्रम् (नीलाद्रौ) मालां मुकुन्दशिरसोऽनुपमप्रमोदलाभाधरीकृतसुरद्रुमका“न्तगन्धाम् । अन्धीकृतालिनिचयां पवनप्रसारिगन्धप्रणाशितजगत्कलुषां नमामि ॥1 यत्पादपङ्कजगलद्रजसोनुषङ्गा ब्रह्मादय: परमसम्पदमापुरस्य । विष्णो: कलेवरसमुज्ज्वलिताङ्गरागस ंसक्तपुष्पनिलयां प्रणतो“स्म मालाम् ॥ 2 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 पाण्डुरङ्गाष्टकम् 377 प-ां हृत्प-वसतिं सपत्नीं या हसत्यसौ । विकस्वरै: सुकुसुमैर्विष्ण्वङ्क“स्थतिगर्विताम् ॥ 3 कुत्र “स्थतेयमाहाषी{न्महिमानं स्रगुज्ज्वला । या श्रीनिधे:शरीरेऽभूत्सर्वाङ्गव्यापिनी चिरम् ॥ 4 जय नीलाद्रिशिखरभूषणाघप्रदूषण । प्रणतार्तिहर श्रीमंस्त्राहि मां शरणागतम् ॥ 5 (श्री स्कन्दपुराणे वैष्णवखण्डे पुरुषोत्तममाहात्म्ये) —*— पाण्डुरङ्गस्मरणम् समचरणसरोजं सान्द्रनीलाम्बुदाभं जघननिहितपाणिं मण्डनं मण्डनानाम् । तरुणतुलसिमालाकंधरं कञ्जनेत्रं सदयधवलहासं विšलं चिन्तयामि ॥ —*— श्रीशङ्करभगवत्पादकृतं पाण्डुरङ्गाष्टकम् महायोगपीठे तटे भीमरथ्या वरं पुण्डरीकाय दातुं मुनीन्द्रै: । समागत्य तिष्ठन्तमानन्दकन्दं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ 1 तडिद्वाससं नीलमेघावभासं रमाम“न्दरं सुन्दरं चित्प्रकाशम् । वरं “त्वष्टकायां समन्यस्तपादं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ 2 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 प्रमाणं भवाब्धेरिदं मामकानां नितम्ब: कराभ्यां धृतो येन तस्मात् । विधातुर्वसत्यै धृतो नाभिकोश: परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ 3 स्फुरत्कौस्तुभालङ्कृतं कण्ठदेशे श्रिया जुष्टकेयूरकं श्रीनिवासम् । शिवं शान्तमीर्ं वरं लोकपालं परब्रह्मरूपं भजे पाण्डुरङ्गम् ॥ 4 शरच्चन्द्रबिम्बाननं चारुहासं लसत्कुण्डलाक्रान्तगण्डस्थलान्तम् । जपारागबिम्बाधरं कञ्जनेत्रं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ 5 किरीटोज्ज्वलत्सर्वदिक्‍प्रान्तभागं सुरैरर्चितं दिव्यरत्नैरनघ्र्यै: । त्रिभङ्गाकृतिं बर्हमाल्यावतंसं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ 6 विभुं वेणुनादं चरन्तं दुरन्तं स्वयं लीलया गोपवेेषं दधानम् । गवां बृन्दकानन्ददं चारुहासं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ 7 अजं रु“क्‍मणीप्राणसंजीवनं तं परं धाम कैवल्यमेकं तुरीयम् । प्रसन्नं प्रसन्नार्तिहं देवदेवं परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ 8 स्तवं पाण्डुरङ्गस्य वै पुण्यदं ये पठन्त्येकचित्तेन भक्‍त्या च नित्यम् । भवाम्भोनिधिं तेऽपि तीत्र्वाऽन्तकाले हरेरालयं शाश्वतं प्रापनुव“न्त ॥ 9 —*— श्रीविट्ठलप्रबोध: (विट्ठलेश्वरकृत:) जयजय तुहिनकरनिकरकुड्मलितकमलावलीनिलीनतया निवृत्तमधुकरनिकरमधुरतरोद्धोषोद्धतिविहतनिद्र भद्र सुभद्राग्रज ॥ 1 जय जय निजमुखकमलामलपरिमलाघ्राणजनितसुखातिशयेनैव सञ्जातसुखनिद्राविद्रावणभियेव नयनयुगलखञ्जरीटोन्मीलनभियेव झङ्काररहितैरलिभिरिवालकशतै: परिवृतवदनारविन्द गोविन्द ॥ 2 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविट्ठलप्रबोध: 379 जय जय निशाकरकरविकचकुवलयकोशनिर्यातदिवाकरकरनिकरकुङ्क्षिात कमलावलिकोश“स्थतिजनितमधुरमधुपानोन्मोदमुदितभृङ्गांगनारवमधुर तरोद्धोषविद्रावितनिद्र निख्िालगोपीजनजनितनिजाधारहिन्दोलान्दोलन चलदमलवलयझणत्कारेण मधुरतरनिनदवीणागीतादिभिरुन्निद्र- नयनखञ्जरीटयुगल ॥ 3 जय जय तत: किङ्क्षिादुन्मीलनोन्नतभ्रूलतासमशरासनच्युतकु सुमविशिखद्वयेनेव गोपीजनवदनशरदिन्दुविभ्रमसङ्क्षारत्खंजनयुगलेनेव हिन्दोलान्दोलनचल दमलसुभगबल्लवीगण्डमण्डलस्फुरत्ताटङ्कमा र्तण्डभ्रमविकसितकमलद्वयेनेवारुणतरामलराधाधरदीधितिकि मी{रितदरहसनप्रकटरदनावलीतुहिनकरप्रतिभटप्रभाजनितशारदशर्वरी- पत्युदयभ्रमविकसितकुमुदद्वयेन प्रकटितनयनयुगेनेक्षितनिखिलनित“म्बनी वृन्द ॥ 4 जय जय निजदृगन्तपातसोपानसमारूढमकरकेतुभिर्निजवदनशरदिन्दुस ंफुल्लातिलोललोचनकुवलयाभिरनल्पाकल्पभूषिताभिर्निजनितम्बबिम्बाल ङ्कृतसुधाकरकरधवल विशदसुभगतल्पाभिर्हरिकरकमलनखशरसंपातप राजितानङ्गपृतनाभिरिव विगलितकङ्क्षिाकांचलनितम्बांबरभूषाभि: अतिसुभगविशदजघनकनकासनोपवेशितपि्रयाभिर्निजनखदृगन्तविविध प्रसूनार्चितवल्लभाभि: सुरतविङ्क्षाविनोदचतुराभिर्भावाधिगमसमये पि्रयवियोगशङ्कयान्तर्नयनद्वारं प्रवेश्य < पहितकपाटाभिरिव निमीलतनयनाभि: क्रीडित ॥ 5 जय जय पुनरतिनिवृ{तिविहितनिद्र जागृहि जागृहि ॥ 6 न यावदेष कुङ्कुमारुणांशुरिंदिरापते पुरन्दरीयदिङ्मुखं समेति तावदु“त्थत: । प्रमार्जयाननाम्बुजं निजाधरं च सुन्दरं कदम्बशोभितान्तरस्वतल्पमन्मथोदयम् ॥ 7 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 न चेदमी शमीतरुप्रसूनतल्पकङ्क्षाुकं नखक्षतं च मेचकाधरं सकुङ्कुमं मुखम् । विलोक्‍य नागरा जनास्त इ{दृशीं तव “स्थतिं प्रभो सभासु भाषितुं समु“ज्झतोक्तयो न हि ॥ 8 स्फुरत्वन्मुखाम्भोजशोभानिवृत्तस्वसौन्दर्यगर्वाचल: शर्वरीश: । ह्रिया मज्जति क्षीरवारांनिधौ तन्नखालिच्छटाभिश्च तुच्छीकृतोऽयम् ॥ 9 दिवाकरोऽयमुत्कटस्त्वदङ्घ्रिपङ्कजार्हणं विधातुमागतोऽम्बुजैस्तदर्हणं सभाजय । कलिन्दजा त्वदाननावलोकनाय दृक्‍सरो जनूंषि संप्रसारयत्यनङ्गकोटिसुन्दर ॥ 10 स्फुरत्सरोजनिर्गतद्विरेफयूथगायका यशोदयावतन्वते दिशं शुभाय दश{नार्थिन: । जगद्विलोचने हरे कुरुष्व सार्थजन्मके कृपां कुरुष्व विट्ठले स्वपादप-सेवके ॥ 11 —*— विट्ठलस्तवराज: । ओं अस्य श्रीविट्ठलस्तवराजस्तोत्रमहामन्त्रस्य भगवान् वेदव्यास ऋषि: अतिजगती छन्द: श्रीविट्ठल: परमात्मा देवता । त्रिमूत्र्यात्मक इति बीजम् । सृष्टिसंरक्षणार्थ इति श<क्त: वरदाभयहस्त इति कीलकम् । मम सर्वाभीष्टफलसिद्धयर्थे जपे विनियोग: । अथ न्यास:– ओ नमो भगवते विट्ठलाय अङ्गुष्ठाभ्यां नम: । ओं तत्वप्रकाशात्मने तर्जनीभ्यां नम: । ओं शङ्खचक्रगदाधरात्मने मध्यमाभ्यां नम: । ओं श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 विट्ठलस्तवराज: 381 सृष्टिसंरक्षणार्थाय अनामिकाभ्यां नम: । ओं त्रिमूत्र्यात्मकाय कनिष्ठिकाभ्यां नम: । ओं वरदाभयहस्ताय करतलकरपृष्ठाभ्यां नम: । एवं हृदयादिन्यास: । भूर्भुवस्सुवरोमिति दिग्बन्ध: । ध्यानम्श्रीगु रुं विट्ठलानन्दं परात्परजगत्प्रभुम् । त्रैलोक्‍यव्यापकं देवं शुद्धमत्यन्तनिर्मलम् ॥ 1 नासाग्रेऽव“स्थतं देवमाब्रह्मस्तम्बसंयुतम् । ऊर्णातन्तुनिभाकारं सूत्रज्ञं विट्ठलं स्वयम् ॥ 2 गङ्गायमुनयोर्मध्ये त्रिकूटं रङ्गम“न्दरम् । ज्ञानं भीमरथीतीरं स्वदेवं पण्डरीपुरम् ॥ 3 रु“क्‍मणीश<क्तहस्तेन क्रीडन्तं चललोचनम् । आज्ञाब्रह्मबिलान्त:स्थज्योतिर्मयस्वरूपकम् ॥ 4 सहस्रदलप-स्थं सर्वाभरणभूषितम् । सर्वदेवसमुत्पन्नं ओमितिज्योतिरूपकम् ॥ 5 समपर्वत ऊध्र्वस्थं श्रोणित्रयसहस्रकम् । स्तम्भो मध्यं यथा स्थानं कलौ वेङ्कटनायकम् ॥ 6 पीतवस्त्रपरीधानं तुलसीवनमालिनम् । शङ्खचक्रधरं देवं वरदाभयहस्तकम् ॥ 7 ऊध्र्वपुण्ड्रमयं देवं चित्राभरणभूषितम् । रत्नसिंहासनं देवं सुवर्णमुकुटोज्ज्वलम् ॥ 8 रत्नकिङ्किणिकेयूरं रत्नमण्डपशोभितम् । पौण्ड्रं च पालिनं रङ्गं यदूनां कुलदीपकम् ॥ 9 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 382 देवारिदैत्यदर्पघन्ं सर्वलोकैकनायकम् । ओं नमश्शा“न्तरूपाय सर्वलोकैकसिद्धये ॥ 10 सर्वदेवस्वरूपाय सर्वयन्त्रस्वरूपिणे । सर्वतन्त्रस्वरूपाय विट्ठलाय नमो नम: ॥ 11 परमन्त्रप्रणाशाय परयन्त्रनिवारिणे । परतन्त्रविनाशाय विट्ठलाय नमो नम: ॥ 12 परात्परस्वरूपाय परमात्मस्वरूपिणे । परब्रह्मस्वरूपाय विट्ठलाय नमो नम: ॥ 13 विश्वरूपस्वरूपाय विश्वव्यापिस्वरूपिणे । विश्वम्भरस्वमित्राय विट्ठलाय नमो नम: ॥ 14 परहंसस्वरूपाय सोहं हंसस्वरूपिणे । हंसमन्त्रस्वरूपाय विट्ठलाय नमो नम: ॥ 15 अनिर्वाच्यस्वरूपाय अखण्डब्रह्मरूपिणे । आत्मतत्वप्रकाशाय विट्ठलाय नमो नम: ॥ 16 क्षराक्षरस्वरूपाय अक्षराय स्वरूपिणे । ओङ्कारवाच्यरूपाय विट्ठलाय नमो नम: ॥ 17 बिन्दुनादकलातीतभिन्नदेहसमप्रभ । अभिन्नायैव विश्वाय विट्ठलाय नमो नम: ॥ 18 भीमातीरनिवासाय पण्डरीपुरवासिने । पाण्डुरङ्गप्रकाशाय विट्ठलाय नमो नम: ॥ 19 सर्वयोगार्थतत्वज्ञ सर्वभूतहिते रत । सर्वलोकहितार्थाय विट्ठलाय नमो नम: ॥ 20 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 विट्ठलस्तोत्रम् 383 य इदं पठते नित्यं त्रिसन्ध्यं स्तौति माधवम् । सर्वयोगप्रदं नित्यं दीर्घमायुष्यवर्धनम् ॥ 21 सर्वे ज्वरा विनश्य“न्त मुच्यते सर्वबन्धनात् । आवर्तनसहस्रात्तु लभते वा“ञ्छतं फलम् ॥ 22 य इदं परमं गुह्यं सर्वत्र न प्रकाशयेत् । स ब्रह्मज्ञानमापनोति भु<क्तं मु<क्तं च विन्दति ॥ 23 सर्वभूतप्रशमनं सर्वदु:खनिवारणम् । सर्वापमृत्युशमनं सर्वराजवशीकरम् ॥ 24 त्रिसन्ध्यं पठते भक्‍त्या निर्भयो भवति ध्रुवम् ॥ 25 संग्रामे संकटे चैव विवादे शत्रुमध्यगे । श्रृङ्खलाबन्धने चैव मुच्यते सर्वकि“ल्वषात् ॥ 26 राजद्वारे सभास्थाने सिंहव्याघ्रभयेषु च । साधकस्तम्भने चैव सर्वत्र विजयी भवेत् ॥ 27 (श्रीरुद्रपुराणे वामकेश्वरतन्त्रे) —*— जीवनजीगोस्वामिकृतं विट्ठलस्तोत्रम् श्रीविट्ठलं नतोऽ“स्म श्रीवल्लभवल्लभं सुमार्तण्डम् । श्रीपुण्डरीकसुखदं रु“क्‍मण्या वल्लभं परमरुचिरम् ॥ 1 श्रीविट्ठलेत्यभिख्यां पूर्णां युक्तां विधातुमिह निकटे । कृत्वेमां वैदभी| कमलां कमलेक्षण “स्थतोऽ“स्म विभो ॥ 2 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 पतितानुद्धृत्य त्वं संख्याऽतीता“न्वदाविहीनतरान् । श्रान्तो भृशं तत: किल कटिदेशे धृतकरोऽसि करुणाब्धे ॥ 3 धृतमनुजाकृतिरस्म्यहमथापि लोकेऽ“स्त कोऽपि मत्सदृश: । इति परिचिचीषया त्वं परिरम्भण उत्सुकोऽसि लोकानाम् ॥ 4 संसारोष्णकरोद्भवतापनिवृत्यै रसस्वरूप हरे । सान्द्रघनाभं धृत्वा विग्रहमन्यादृशं “स्थतोऽसि किल ॥ 5 दरवरमथ ते करगं दृष्ट्वा संसारदरदरं दरताम् । अदरामभजन्नरवर शशधरकरभरमिवान्धकारभर: ॥ 6 स्वीयजनाभयदाने दक्षिणहस्तोऽ“स्त युक्तसंज्ञो मे । इति तथ्यं सूचयितुं नालीकं संबिभर्षि त“स्मंस्त्वम् ॥ 7 त्वयि पुण्डरीकसुखदे गोगणसंवेष्टिते त्रयीनिलये । पापान्धनाशकत्वं युक्तं संज्ञासुखप्रदेऽक्षिचरे ॥ 8 दाक्षिण्यं स्वीकतु| देशेऽ“स्मंस्त्वं “स्थतोऽसि यदपि विभो । वामत्वं त्वय्याप्तं स्वीयव्रजमा त्यजत्यहो विमलम् ॥ 9 ध्यायं ध्यायं नित्यं शैलं गोवर्धनं पि्रयं दासम् । तद्विप्रयोगयोगात् शैलसुरूपं भजस्यथो मौनम् ॥ 10 स्वर्गं वाणीं पृथ्वीं धेनुं करणानि पास्यजस्रमये । तत्सूचनाय विभुरपि गोपाकृतिक: “स्थतोऽसि देशेऽ“स्मन् ॥ 11 सेष्टकमयपादयुगं मम तस्मादिष्टसिद्धये भजत । सौख्याप्त्यै सूचयितुं पादयुगे सेष्टकोऽसि तत्सुखद ॥ 12 स्वचरणनलिनोद्भूतां तटिनीमुग्रोत्तमाङ्गसंपर्कात् । दोषाकरनैकट्याद्भीमाभिख्यायुतामिमां मत्वा ॥ 13 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 विट्ठलस्तोत्रम् 385 युक्तार्था त्वं मा भव मद्भक्तेेष्वथ भवाघसेनायाम् । इति शिक्षयितुं नित्यं तटदेशे वासतत्परोऽस्यस्या: ॥ 14 सुद्विजगणसेव्यस्त्वं सुमनोयुक्त: सुपर्णक: फलद: । समघननील: कल्पद्रुमकल्पोऽनल्पपङ्क्षाशाखोऽसि ॥ 15 सन्मानसवती{ श्रीस्थानं त्वं सन्निलिम्पगणसेव्य: । हंसकरै: पूज्य: किल रक्तोऽन्तमोदद: प्रसन्नश्च ॥ 16 पि्रयपुण्डरीकभक्तासक्ते: प्राप्तस्तदीयसाजात्यम् । किं वा त्वत्सारूप्याल्लोके ख्यात: स पुण्डरीक इति ॥ 17 श्रितपुण्डरीकतटिनीतीरे लक्ष्म्यागतिर्हि युक्ततमा । तव किल निलिम्पभर्तुद्रुमसुमशोभेऽ“स्त कृष्ण रसिकवर ॥ 18 सालोक्‍यं सामीप्यं लोकेऽ“स्मन् पापकारिणां नियतम् । दुर्लभमपि दत्तं तन्मत्सदृशायाथ विट्ठलोऽसि तत: ॥ 19 नखरोडुपै: परीतं चरणतरण्योर्युगं पुरा रचितम् । यङ्क्षपि मग्नं मत्वा तथाविधं निश्चितं हि माम“स्मन् ॥ 20 स्मरणाभिधसूर्यस्तव संसारा“ब्धं ह्यशूशुषच्छ्रेष्ठ: । नामामृतबहुवृष्टया पङ्कं नि:शेषतामगात्पश्चात् ॥ 21 तेन स्वच्छतरोऽहं सोत्कण्ठ: स्वच्छवत्र्मना क्षिप्रम् । उपकण्ठं ते भूमन् संप्राप्त: किल दयामृता“ब्धवर ॥ 22 पतितोद्धरणजविरुदं लोकप्रख्यातमादितस्तस्मात् । एतच्छ्रमनिरतोऽभूर्नो चेद्धेत्वन्तरं न हि प्रकृते ॥ 23 श्रीवल्लभकल्पद्रुमफलरूपत्वं निजेच्छया यत्नात् । स्वीकृतमिह लोके ननु लोकोद्धाराय त“त्प्रयाय भृशम् ॥ 24 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 386 षड्धर्मैर्निजरूपं पुत्रत्वे सप्तधाऽधुना कृत्वा । धरणीतलं सनाथं कृतवानसि शौरिस-नीव मुदा ॥ 25 राजन्यासुरवृन्दं प्राक्काले संहृतं त्वया नियतम् । पाखण्डयसुरविनाश: कृतोऽधुना विप्रविग्रहेण मुहु: ॥ 26 किङ्क्षा स्वीयां भ<क्तं शुद्धाद्वैतानुसारिणीं विपुलाम् । कतु| वेदोद्धारं वारं वारं कृतश्रमोऽसि भृशम् ॥ 27 सांप्रतमिह याम्यायां सरणावतिपापकारिणां कृपया । वससि त्वं तान्नेतुं स्वं लोकं विट्ठल प्रभो युक्तम् ॥ 28 सामोदस्नेहार्पणयोगात्स्नेहा“न्वताश्च सामोदा: । हृदये भव“न्त तस्मात्तेषां त“स्मन् हि कृष्णवत्र्माऽऽस्ते ॥ 29 पङ्क्षाामृतैर्मितैरपि पूजां कुर्व“न्त ये जनास्तेभ्य: । पङ्क्षाामृतमत्यन्तं ददासि दास्यं दयोदधे प्राथ्र्यम् ॥ 30 पङ्क्षाामृतलिप्तस्त्वं ह्यघटितघटनापटो विभास्येवम् । चन्द्रशतै: संवलित: सान्द्रपयोद: किमागत: पृथ्व्याम् ॥ 31 तोयदकान्त नितान्तं तोयासारेण य: पुमान् भक्‍त्या । स्नपयति शीघ्रं तस्मै ददासि तोयदसमं वपुर्नियतम् ॥ 32 घृसृणागुरुपंकैर्ननु कृत्वा त्वां प<ङ्कलं प्रयत्नेन । निष्पङ्का: सामोदा भव“न्त रागा“न्वता विनायासम् ॥ 33 परिमितमथ वास: किल जनाङ्क्षृहीत्वाऽल्पकैगृ{णै रचितम् । स्थूलैर्दिव्यगुणैर्युक्‍त्वानन्तवासोऽयि दीयते सततम् ॥ 34 ये त्वां सालङ्कारं मणिभि: स्वर्णेन परिमितैर्मनुजा: । ननु तानलङ्करोषि ङ्क्षुमण्िासदृशान् सुवर्णकान् भक्‍त्या ॥ 35 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 विट्ठलस्तोत्रम् 387 कृत्वा सुमन:पूजां क्षणिकामप्यापनुव“न्त तेऽजस्रम् । सुमनोऽधिप मत्र्यास्ते सुमनस्त्वं द्विप्रकारकं चित्रम् ॥ 36 भक्‍त्या तव पाददले दत्वा वृन्दादलं विबलमनुज: । दलयति दुरितदलान्यथ प-दलायतविलोचनाऽयि किल ॥ 37 कृष्णत्वान्ननु कृष्णं चूर्णं भक्‍त्या समर्पय“न्त मुहु: । अत्रत्या मनुजास्ते चूर्णयितुं स्वीयकृष्णकर्माण्िा ॥ 38 अमृतान्धोऽधिप जग्ध्वा परिमितमन्नं निजं हि मर्त्यं द्राक् । अमृताब्धौ स्थापयसे चित्रं सघृणोऽसि यत्नत: किं नु ॥ 39 नीराजनैश्च दीपै: स्वयं प्रकाशं प्रकाशयन्त्येते । अज्ञांस्तानपि मलिनान् स्वयं प्रकाशान् करोषि तच्चित्रम् ॥ 40 संसृतिचित्रमयूखो“त्थतधूमैर्धूम्रवीक्षणान् मनुजान् । तेभ्य: स्वीकृतधूपो विमलदृशस्तान् करोष्िा करुणाब्धे ॥ 41 प्राकृतभाषारचितै: स्तवै: स्तुत: स्तोतृमानुषायापि । अप्राकृताकृतिं “त्वह दत्से क्षिप्रं क्षमं क्षमाजलधे ॥42 एतावत्संप्रार्थ्यं दुरितोच्चयरूपिणा मया बहुधा । पतितसमुद्धृतिविरुदं नो विस्मार्यं क्षणान्तरेऽप्यार्य ॥ 43 श्रीगोकुलोत्सवात्मजजीवनजीशर्मणा मुदा स्तोत्रम् । श्रीविट्ठलस्य रचितं तुष्टस्तेनाऽस्तु स प्रभु: सततम् ॥ 44 गोवर्धनगुरुचरणप्रसादत: प्राप्तविट्ठलेशपुर: । कृतकृत्योऽहं भृत्यो भूवं तस्यैव लोकवन्ङ्क्षस्य ॥ 45 रसशशधरनन्दक्षितिमितवर्षे विक्रमस्य सितपक्षे । पौषे सौम्यचतुर्थ्यां पूर्णमभूत्पुण्डरीकपुर एतत् ॥ 46 —*— श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 388 रघुनाथकृतं श्रीविट्ठलेशाष्टकम् श्री गणेशाय नम: । कुरुसदसि कृताभूद्द्रौपदी वस्त्रशेषा सकलनृपवरेन्द्रा यत्र वक्तुं न शक्ता: । हरिचरणरताङ्गी येन तत्रात्मधीरा स भवतु मम भूत्यै विट्ठलेश: सहाय: ॥ 1 प्रथमजननपापप्राप्तसम्प्रेतदेहौ समय इह ममा“स्मन्कृष्णभक्‍त्या समेतौ । गलितपतितवेषावुद्धतौ येन सङ्क्ष: स भवतु मम भूत्यै विट्ठलेश: सहाय: । 2 कमलदलसुनेत्रेणैव भूतेशमाया- ततिभिरिव हि येन भ्रामित: सर्वलोक: । अखिलजगति सर्वस्वीयभक्ता: कृतार्था: स भवतु मम भूत्यै विट्ठलेश: सहाय: ॥ 3 सकलयदुकुलेन्द्रो येन कंसो हतोऽभूत् जननसमयपूर्वं देवकीशूरयोश्च । परिहृतमपि दु:खं यामिका मोहिताश्च स भवतु मम भूत्यै विट्ठलेश: सहाय: ॥ 4 तपनदुहितुरन्त: कालियो मारित: सन् अलिगणसुहितेऽ“स्मंस्तत्फणे येन नृत्यम् । कृतमपि च तदम्भो ल“म्भतं निर्विषत्वं स भवतु मम भूत्यै विट्ठलेश: सहाय: ॥ 5 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीगिरिधार्यष्टकम् कपटकृतशरीरा पूतना प्रापिताऽभ्रं व्रजपतिगृहसुप्तावेकपादेन येन । शकट असुरवेष: प्रेषित: स्थाननाशं स भवतु मम भूत्यै विट्ठलेश: सहाय: ॥ 6 पदनतियुतहस्ता तोषिता येन कुन्ती ह्यसुरकुलसमूहा हिंसिता वीर्यवन्त: । अखिलभुवनभार: प्रेषित: संलघुत्वं स भवतु मम भूत्यै विट्ठलेश: सहाय: ॥ 7 अखिलसुरकुलेन्द्रस्यैव येनाभिमानो गिरिवरधरणेन क्षीणतां प्रापितश्च । जलधरभवधारा: संहृता ग्रावयुक्ता: स भवतु मम भूत्यै विट्ठलेश: सहाय: ॥ 8 विšलेशाष्टकमिदं प्रातरुत्थाय य: पठेत् । भक्‍त्या नत्वा च सुमना: स याति परमां गतिम् ॥ 9 —*— श्रीविट्ठलनाथगोस्वामिविरचितं रघुनाथकृतम् श्रीगिरिधार्यष्टकम् त्रैलोक्‍यलक्ष्मीमदभृत्सुरेश्वरो यदा घनैरन्तकरैर्ववर्ष ह । तदाऽकरोङ्क्ष: स्वबलेन रक्षणं तं गोपबालं गिरिधारिणं भजे ॥ 1 य: पाययन्तीमधिरुह्य पूतनां स्तन्यं पपौ प्राणपरायण: शिशु: । जघान वातायितदैत्यपुंगवं तं गोपबालं गिरिधारिणं भजे ॥ 2 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 नन्दव्रजं य: स्वरुचे“न्दरालयं चक्रे दिवीशां दिवि मोहवृद्धये । गोगोपगोपीजनसर्वसौख्यकृत्तं गोपबालं गिरिधारिणं भजे ॥ 3 यं कामदोग्ध्री गगनाहृतैर्जलै: स्वज्ञातिराज्ये मुदिताभ्यषिंचित् । गोविन्दनामोत्सवकृद्व्रजौकसां तं गोपबालं गिरिधारिणं भजे ॥ 4 यस्याननाब्जं व्रजसुन्दरीजना दिनक्षये लोचनषट्पदैर्मुदा । पिबन्त्यधीरा विरहातुरा भृशं तं गोपबालं गिरिधारिणं भजे ॥ 5 बृन्दावने निर्जरवृन्दव“न्दते गाश्चरयन्य: कलवेणुनि:स्वन:। गोपाङ्गनाचित्तविमोहमन्मथस्तं गोपबालं गिरिधारिणं भजे ॥ 6 य: स्वात्मलीलारसदित्सया सतामाविश्चकाराऽग्निकुमारविग्रहम् । श्रीवल्लभाध्वानुसृतैकपालकस्तं गोपबालं गिरिधारिणं भजे ॥ 7 गोपेन्द्रसूनोर्गिरिधारिणोऽष्टकं पठेदिदं यस्तदनन्यमानस: । स मुच्यते दु:खमहार्णवाद्भृशं प्रापनोति दास्यं गिरिधारिणो ध्रुवम् ॥ 8 प्रणम्य सम्प्रार्थयते तवाग्रतस्त्वदङ्घ्रिरेणुं रघुनाथनामक: । श्रीविšलानुग्रहलब्धसन्मतिस्तत्पूरयैतस्य मनोरथार्णवम् ॥ 9 —*— लक्ष्मीस्तोत्राणि वन्दे लक्ष्मीं परशिवमयीं शुद्धजाम्बूनदाभां तेजोरूपां कनकवसनां सर्वभूषोज्ज्वलाङ्गीम् । बीजापूरं कनककलशं हेमप-ं दधानां आङ्क्षां श<क्तं सकलजननीं विष्णुवामाङ्कसंस्थाम् ॥ —*— श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 महालक्ष्म्यष्टकम् 391 इन्द्रकृत: महालक्ष्म्यष्टकम् इन्द्र उवाच— नमस्तेऽस्तु महामाये श्रीपीठे सुरपूजिते । शङ्खचक्रगदाहस्ते महाल“क्ष्म नमोऽस्तु ते ॥ 1 नमस्ते गरुडारूढे कोलासुरभयङ्करि । सर्वपापहरे देवि महाल“क्ष्म नमोऽस्तु ते ॥ 2 सर्वज्ञे सर्ववरदे सर्वदुष्टभयङ्करि । सर्वदु:खहरे देवि महाल“क्ष्म नमोऽस्तु ते ॥ 3 सिद्धिबुद्धिप्रदे देवि भ<क्तमु<क्तप्रदायिनि । मन्त्रमूर्ते सदा देवि महाल“क्ष्म नमोऽस्तु ते ॥ 4 आङ्क्षन्तरहिते देवि आङ्क्षशक्ते महेश्वरि । योगजे योगसंभूते महाल“क्ष्म नमोऽस्तु ते ॥ 5 स्थूलसूक्ष्ममहारौद्रे महाशक्ते महोदरे । महापापहरे देवि महाल“क्ष्म नमोऽस्तु ते ॥ 6 प-ासन“स्थते देवि परब्रह्मस्वरूपिणि । परमेशि जगन्मातर्महाल“क्ष्म नमोऽस्तु ते ॥ 7 श्वेताम्बरधरे देवि नानालङ्कारभूषिते । जग“त्स्थते जगन्मातर्महाल“क्ष्म नमोऽस्तु ते ॥ 8 महालक्ष्यष्टकस्तोत्रं य: पठेद्भ<क्तमान्नर: । सर्वसिद्धिमवापनोति राज्यं प्रापनोति सर्वदा ॥ 9 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 392 एककालं पठेन्नित्यं महापापविनाशनम् । द्विकालं य: पठेन्नित्यं धनधान्यसम“न्वत: ॥ 19 त्रिकालं य: पठेन्नित्यं महाशत्रुविनाशनम् । महालक्ष्मीर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥ 11 —*— इन्द्रकृतं श्रीस्तोत्रम् पुष्कर उवाच— राजलक्ष्मी“स्थरत्वाय यथेन्द्रेण पुरा श्रिय: । स्तुति: कृता तथा राजन् जयार्थं स्तुतिमाचरेत् ॥ 1 इन्द्र उवाच— नमोऽस्तु सर्वलोकानां जननीम“ब्धसंभवाम् । श्रियमुन्निद्रप-ाक्षीं विष्णुवक्ष:स्थल“स्थताम् ॥ 2 त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी । सन्ध्या रात्रि: प्रभा मूर्तिर्मेधा श्रद्धा सरस्वती ॥ 3 यज्ञविङ्क्षा महाविङ्क्षा गुह्य विङ्क्षा च शोभने । आत्मविङ्क्षा च देवि त्वं विमु<क्तफलदायिनी ॥ 4 आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्त्वमेव च । सौम्यासौम्यैर्जगद्रूपैस्त्वयैतह्देवि पूरितम् ॥ 5 का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपु: । अध्यास्ते देवदेवस्य योगिचिन्त्यंं गदाभृत: ॥ 6 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीस्तोत्रम् 393 त्वया देवि परित्यक्तं सकलं भुवनत्रयम् । विनष्टप्रायमभवत् त्वयेदानीं समेधितम् ॥ 7 दारा: पुत्रास्तथागारं सुहृद्धान्यधनादिकम् । भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान्नृणाम् ॥ 8 शरीरारोग्यमैश्वर्यमरिपक्षक्षय: सुखम् । देवि त्वह्दृष्टिदृष्टानां पुरुषाणां न दुर्लभम् ॥ 9 त्वमम्बा सर्वलोकानां देवदेवो हरि: पिता । त्वयैतद्विष्णुना चाम्ब जगद्वयाप्तं चराचरम् ॥ 10 मानं कोपं तथा कोषं मा गृहं मा परिच्छदम् । मा शरीरं कलत्रंं च त्यजेथा: सर्वपावनि ॥ 11 मा पुत्रान्मा सुहृद्वर्गान् मा पशून्मा विभूषणम् । त्यजेथा मम देवस्य विष्णोर्वक्ष:स्थलालये ॥ 12 सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणै: । त्यजन्ते ते नरा: सङ्क्ष: संत्यक्ता ये त्वयाऽमले ॥ 13 त्वयावलोकिता: सङ्क्ष: शीलाङ्क्षैरखिलैर्गुणै: । कुलैश्वर्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ॥ 14 स श्लाघ्य: स गुणी धन्य: स कुलीन: स बुद्धिमान् । स शूर: स च विक्रान्तो यस्त्वया देवि वीक्षित: ॥। 15 सङ्क्षो वैगुण्यमाया“न्त शीलाङ्क्षा: सकला गुणा: । पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥ 16 न ते वर्णयितुं शक्ता गुणान् जिˆापि वेधस: । प्रसीद देवि प-ाक्ष्िा माऽस्मांस्त्याक्षी: कदाचन ॥ 17 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 पुष्कर उवाच– एवं स्तुता ददौ श्रीश्च वरमिन्द्राय चे“प्सतम् । सु“स्थरत्वं च राज्यस्य संग्रामविजयादिकम् ॥ 18 स्वस्तोत्रपाठश्रवणकतृ{णां भु<क्तमु<क्तदम् । श्रीस्तोत्रं सततं तस्मात्पठेच्च श्रृणुयान्नर: ॥ 19 (अग्निपुराणे) —*— सिद्धिलक्ष्मीस्तोत्रम् ओं अस्य सिद्धिलक्ष्मीस्तोत्रस्य हिरण्य गर्भ ऋषि:, अनुष्टुप् छन्द:, सिद्धिलक्ष्मीदे{वता, मम समस्त दु:खक्लेशपीडादारिद्रयविनाशार्थं सर्वलक्ष्मीप्रसन्नकरणार्थं महाकालीमहालक्ष्मीमहासरस्वतीदेवताप्रीत्यर्थं च सिद्धिलक्ष्मीस्तोत्रजपे विनियोग: । ओं सिद्धिलक्ष्िम अङ्गुष्ठाभ्यां नम: । ओं ह्रीं विष्णुहृदये तर्जनीभ्यां नम: । ओं क्लीं अमृतानन्दे मध्यमाभ्यां नम: । ओं श्रीं दैत्यमालिनी अनामिकाभ्यां नम: । ओं तं तेज:प्रकाशिनी कनिष्ठिकाभ्यां नम: । ओं ह्रीं क्लीं श्रीं ब्राह्मी वैष्णवी माहेश्वरी करतलकरपृष्ठाभ्यां नम: । एवं हृदयादिन्यास: । अथ ध्यानम्– ब्राह्मीं च वैेष्णवीं भद्रां षड्भुजां चतुर्मुखाम् । त्रिनेत्रां च त्रिशूलां च प-चक्रगदाधराम् ॥ 1 पीताम्बरधरां देवीं नानालङ्कारभूषिताम् । तेज: पुञ्जधरां श्रेष्ठां ध्यायेद्बालकुमारिकाम् ॥ 2 ओङ्कारलक्ष्मीरूपेण विष्णुहृदयमव्ययम् । विष्णुमानन्दमध्यस्थं ह्रींकारबीजरूपिणी ॥ 3 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 सिद्धिलक्ष्मीस्तोत्रम् ओं क्लीं अमृतानन्दभद्रे सङ्क्ष आनन्ददायिनी । ओं श्रीं दैत्यभक्षरदा श<क्तमालिनी शत्रुमर्दिनी ॥ 4 तेज:प्रकाश्िानी देवी वरदा शुभकारिणी । ब्राह्मी च वैेष्णवी भद्रा कालिका रक्तशाम्भवी ॥ 5 आकारब्रह्मरूपेण ओङ्कारं विष्णुमव्ययम् । सिद्धिलक्ष्िम पराल“क्ष्म लक्ष्यल“क्ष्म नमोऽस्तु ते ॥ 6 सूर्यकोटिप्रतीकाशं चन्द्रकोटिसमप्रभम् । तन्मध्ये निकरे सूक्ष्मं ब्रह्मरूपव्यवस्थितम् ॥ 7 ओंकारपरमानन्दं कि्रयते सुखसम्पदा । सर्वमङ्गलमाङ्गल्ये श्िावे सर्वार्थसाधिके ॥ 8 प्रथमे त्र्यम्बका गौरी द्वितीये वैष्णवी तथा । तृतीये कमला प्रोक्ता चतुर्थे सुरसुन्दरी ॥ 9 पङ्क्षामे विष्णुपत्नी च षष्ठे च वैष्णवी तथा । सप्तमे च वरारोहा अष्टमे वरदायिनी ॥ 10 नवमे खड्गत्रिशूला दशमे देवदेवता । एकादशे सिद्धिलक्ष्मीर्द्वादशे ललिता“त्मका ॥ 11 एतत्स्तोत्रं पठन्तस्त्वां स्तुव“न्त भुवि मानवा: । सर्वोपद्रवमुक्तास्ते नात्र कार्या विचारणा ॥ 12 एकमासं द्विमासं वा त्रिमासं च चतुर्थकम् । पङ्क्षामासं च षण्मासं त्रिकालं य: पठेन्नर: ॥ 13 ब्राह्मणा: क्लेश्िाता दु:खदरिद्रा भयपीडिता: । जन्मान्तरसहस्रेषु मुच्यन्ते सर्वक्लेशत: ॥ 14 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 अलक्ष्मीर्लभते लक्ष्मीमपुत्र: पुत्रमुत्तमम् । धन्यं यशस्यमायुष्यं व<…चौरभयेषु च ॥ 15 शाकिनीभूतवेतालसर्वव्याधिनिपातके । राजद्वारे महाघोरे संग्रामे रिपुसंकटे ॥ 16 सभास्थाने श्मशाने च कारागेहारिबन्धने । अशेषभयसंप्राप्तौ सिद्धिलक्ष्मीं जपेन्नर: ॥ 17 इ{श्वरेण कृतं स्तोत्रं प्राणिनां हितकारणम् । स्तुव“न्त ब्राह्मणा नित्यं दारिद्रयं न च वर्धते ॥ 18 या श्री: प-वने कदम्बशिखरे राज्ञां गृहे कुञ्जरे श्वेते चाश्वयुते वृषे च युगले यज्ञे च यूप“स्थते । शङ्खे देवकुले नरेन्द्रभवने गङ्गातटे गोकुले सा श्री“स्तष्ठतु सर्वदा मम गृहे भूयात्सदा निश्चला ॥ 19 (श्रीब्रह्माण्डपुराणे) —*— देवकृतं लक्ष्मीस्तोत्रम् क्षमस्व भगवत्यम्ब क्षमाशीले परात्परे । शुद्धसत्त्वस्वरूपे च कोपादिपरिवर्जिते ॥ 1 उपमे सर्वसाध्वीनां देवीनां देवपूजिते । त्वया विना जगत्सर्वं मृततुल्यं च निष्फलम् ॥ 2 सर्वसंपत्स्वरूपा त्वं सर्वेेेषां सर्वरूपिणि । रासेश्वर्यधिदेवी त्वं त्वत्कला: सर्वयोषित: ॥ 3 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 लक्ष्मीस्तोत्रम् 397 कैलासे पार्वती त्वं च क्षीरोदे सिन्धुकन्यका । स्वर्गे च स्वर्गलक्ष्मीस्त्वं मत्र्यलक्ष्मीश्च भूतले ॥ 4 वैकुण्ठे च महालक्ष्मीदे{वदेवी सरस्वती । गङ्गा च तुलसी त्वं च सावित्री ब्रह्मलोकत: ॥ 5 कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम् । रासे रासेश्वरी त्वं च वृन्दावनवने वने ॥ 6 कृष्णपि्रया त्वं भाण्डीरे चन्द्रा चन्दनकानने । विरजा चम्पकवने शतश्रृङ्गे च सुन्दरी ॥ 7 प-ावती प-वने मालती मालतीवने । कुन्ददन्ती कुन्दवने सुशीला केतकीवने ॥ 8 कदम्बमाला त्वं देवी कदम्बकाननेऽपि च । राजलक्ष्मी राजगृहे गृहलक्ष्मीगृ{हे गृहे ॥ 9 इत्युक्‍त्वा देवता: सर्वा मुनयो मनवस्तथा । रुरुदुर्नम्रवदना: शुष्ककण्ठोष्ठतालुका: ॥ 10 इति लक्ष्मीस्तवं पुण्यं सर्वदेवै: कृतं शुभम् । य: पठेत्प्रातरुत्थाय स वै सर्वं लभेद्ध्रुवम् ॥ 11 अभार्यो लभते भार्यां विनीतां सुसुतां सतीम् । सुशीलां सुन्दरीं रम्यामतिसुपि्रयवादिनीम् ॥ 12 पुत्रपौत्रवतीं शुद्धां कुलजां कोमलां वराम् । अपुत्रो लभते पुत्रं वैष्णवं चिरजीविनम् ॥ 13 परमैश्वर्ययुक्तं च विङ्क्षावन्तं यश“स्वनम् । भ्रष्टराज्यो लभेद्राज्यं भ्रष्टश्रीर्लभते श्रियम् ॥ 14 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 398 हतबन्धुर्लभेद्वंन्धुं धनभ्रष्टो धनं लभेत् । कीर्तिहीनो लभेत्कीर्तिं प्रतिष्ठां च लभेद्ध्रुवम् ॥ 15 सर्वमङ्गलदं स्तोत्रं शोकसन्तापनाशनम् । हर्षानन्दकरं शश्वद्धर्ममोक्षसुहृत्प्रदम् ॥ 16 —*— अगस्त्यप्रणीतम् लक्ष्मीस्तोत्रम् प-े प-पलाशाक्षि जय त्वं श्रीपतिपि्रये । जगन्मातर्महालक्ष्मी: संसारार्णवतारिणि ॥ 1 महाल“क्ष्म नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि । हरिपि्रये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥ 2 प-ालये नमस्तुभ्यं नमस्तुभ्यं शिवपि्रये । सर्वभूतहितार्थाय वसुवृष्टिं सदा कुरु ॥ 3 जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं कृपावति । दयावति नमस्तुभ्यं विश्वेश्वरि नमो नम: ॥ 4 नम: क्षीरा“ब्धतनये नमस्त्रैलोक्‍यधारिणि । शशिवक्‍त्रे नमस्तुभ्यं रक्ष मां शरणागतम् ॥ 5 रक्ष त्वं देवि देवेशि देवदेवेशवल्लभे । दारिद्रयात्त्राहि मां ल“क्ष्म कृपां कुरु ममोपरि ॥ 6 नमस्त्रैलोक्‍यजननि नमस्त्रैलोक्‍यपावनि । ब्रह्मादयो नम“न्त त्वां जगदानन्ददायिनि ॥ 7 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 लक्ष्मीस्तोत्रम् 399 विष्णुप्रये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते । आर्तिह“न्त्र नमस्तुभ्यं समृद्धिं कुरु मे रमे ॥ 8 प-वासे नमस्तुभ्यं चपलायै नमो नम: । चञ्चलायै नमस्तुभ्यं ललितायै नमो नम: ॥ 9 नम: प्रङ्क्षुम्नमातस्ते पाहि मां त्वां नमाम्यहम् । परिपालय मां मात: सर्वथा शरणागतम् ॥ 10 शरणं त्वां प्रपन्नोऽ“स्म कमले कमला नने । त्राहि त्राहि महाल“क्ष्म परित्राणपरायणे ॥ 11 पा“ण्डत्यं शोभते नैव न शोभन्ते गुणा नरे । शीलं चापि न शोभेत महाल“क्ष्म त्वया विना ॥ 12 तावद्विराजते रूपं तावच्छीलं विराजते । तावङ्क्षुना नराणां च यावल्लक्ष्मी: प्रसीदति ॥ 13 ल“क्ष्म त्वयालङ्कृतमानवा ये पापैर्विमुक्ता नृपलोकमान्या: । गुणैर्विहीना गुणिनो भव“न्त विशीलिन: शीलवतां वरिष्ठा: ॥ 14 लक्ष्मीर्भूषयते रूपं लक्ष्मीर्भूषयते कुलम् । लक्ष्मीर्भूषयते विङ्क्षां सर्वाल्लक्ष्मीर्विशिष्यते ॥ 15 ल“क्ष्म त्वङ्क्षुणकीर्तने कमलभूर्यायादलं जिह्मतां रुद्राङ्क्षा रविचन्द्रदेवपतयो वक्तुं च नैव क्षमा: । अस्माभिस्तव रूपलक्षणगुणा वक्तुं कथं पार्यते मातर्मां परिपाहि विश्वजननि कृत्वा ममेष्टं ध्रुवम् ॥ 16 दीनार्तिभीतं क्षुधया प्रपीडितं वासोविहीनं तव पार्श्वमागतम् । कृपां विधत्से मम लक्ष्िम सत्वरं धनप्रदे मां धननायकं कुरु ॥ 17 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 400 मां विलोक्‍य जननी हरिपि्रये निर्धनं तव समीप मागतम् । देहि मे झटिति ल“क्ष्म कराग्रं वस्त्रकाङ्क्षानवरान्नमद्भुतम् ॥ 18 त्वमेव जननी लक्ष्मी: पिता लक्ष्मीस्त्वमेव च । भ्राता त्वं च सखा लक्ष्मीर्विङ्क्षा लक्ष्मीस्त्वमेव च ॥ 19 त्राहि त्राहि महाल“क्ष्म त्राहि त्राहि सुरेश्वरि । त्राहि त्राहि जगन्मातर्दारिङ्क्ष्रात्त्राहि वेगत: ॥ 20 नमस्तुभ्यं जगद्धात्रि विधात्र्यै ते नमो नम: । धर्मध्वजे नमस्तुभ्यं नम: संपत्तिदायिनि ॥ 21 दारिद्रयार्णवमग्नोऽहं निमग्नोऽहं रसातले । मज्जमानं करं धृत्वाऽप्युद्धर त्वं रमे द्रुतम् ॥ 22 किं ल“क्ष्म बहुनोक्तेन ज“ल्पतं च पुन: पुन: । अन्यन्मे शरणं ना“स्त सत्यं सत्यं हरिपि्रये ॥ 23 एतच्छ्रुत्वाऽगस्त्यवाक्‍यं हर्षपूर्णा हरिपि्रया । उवाच मधुरां वाणीं तुष्टाऽहं तव सुव्रत ॥ 24 श्रीरुवाच– यत्त्वयोक्तमिदं स्तोत्रं ये पठिष्य“न्त मानवा: । ये च श्रृण्व“न्त वै भक्‍त्याऽहं तेेषां वशवर्तिनी ॥ 25 नित्यं पठ“न्त ये भक्‍त्या तेषां दैन्यं विनश्यति । ऋणं नश्र्यति शीघ्रं च वियोगो नैव जायते ॥ 26 य: पठेत्प्रातरुत्थाय श्रद्धाभ<क्तसम“न्वत: । गृहे तस्य सदा तिष्ठेन्नित्यं श्री: पतिना सह ॥ 27 सुखसौभाग्यसंपन्नो मनुष्यो बुद्धिमान्भवेत् । पुत्रवान् पशुमान्श्रेष्ठो भुक्‍त्वा भोगांश्च मानव: ॥ 28 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीमहालक्ष्मीस्तुति: कीर्तिमांश्च महाभाग्यो नारायणपदं लभेत् । अपुत्रा: पुत्रिण: स“न्त पुत्रिण: स“न्त पौत्रिण: ॥ 29 निर्धना: सधना: स“न्त जीव“न्त शरदां शतम् । इदं स्तोत्रं महापुण्यं महालक्ष्म्या: प्रकीर्तितम् । विष्णुप्रसादजननं चतुर्वर्गफलप्रदम् ॥ 30 राजद्वारे जयश्चैव शत्रोश्चैव पराजय: । भूतप्रेतपिशाचानां व्याघ्राणां न भयं तथा ॥ 31 न शस्त्रानलतोयौघाद्भयं तस्य प्रजायते । दुर्वृत्तानां च पापानां बहुहानिकरं परम् ॥ 32 मन्दुराकरिशालासु गवां गोष्ठे समाहित: । पठेत्तह्दोषशान्त्यर्थं महापातकनाशनम् ॥ 33 सर्वसौख्यकरं नृणामायुरारोग्यदं तथा । अगस्त्यमुनिना प्रोक्तं प्रजानां हितकाम्यया ॥ 34 —*— श्रीमहालक्ष्मीस्तुति: शुद्धलक्ष्म्यै बुद्धिलक्ष्म्यै वरलक्ष्म्यै नमो नम: । नमस्ते सौभाग्यलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 1 वचोलक्ष्म्यै काव्यलक्ष्म्यै गानलक्ष्म्यै नमो नम: । नमस्ते श्रृङ्गारलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 2 धनलक्ष्म्यै धान्यलक्ष्म्यै धरालक्ष्म्यै नमो नम: । नमस्तेऽष्टैश्वर्यलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 3 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 402 गृहलक्ष्म्यै ग्रामलक्ष्म्यै राज्यलक्ष्म्यै नमो नम: । नमस्ते साम्राज्यलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 4 शा“न्तलक्ष्म्यै दा“न्त लक्ष्म्यै क्षा“न्तलक्ष्म्यै नमो नम: । नमोऽस्त्वात्मानन्दलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 5 सत्यलक्ष्म्यै दयालक्ष्म्यै सौख्यलक्ष्म्यै नमो नम: । नम: पातिव्रत्यलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 6 गजलक्ष्म्यै राजलक्ष्म्यै तेजोलक्ष्म्यै नमो नम: । नम: सर्वोत्कर्षलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 7 सत्वलक्ष्म्यै तत्वलक्ष्म्यै बोधलक्ष्म्यै नमो नम: । नमस्ते विज्ञानलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 8 स्थैर्यलक्ष्म्यै वीर्यलक्ष्म्यै धैर्यलक्ष्म्यै नमो नम: । नमस्तेऽस्त्वौदार्यलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 9 सिद्धिलक्ष्म्यै ऋद्धिलक्ष्म्यै विङ्क्षालक्ष्म्यै नमो नम: । नमस्ते कल्याणलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 10 कीर्तिलक्ष्म्यै मूर्तिलक्ष्म्यै वर्चोलक्ष्म्यै नमो नम: । नमस्ते त्वनन्तलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 11 जपलक्ष्म्यै तपोलक्ष्म्यै व्रतलक्ष्म्यै नमो नम: । नमस्ते वैराग्यलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 12 मन्त्रलक्ष्म्यै तन्त्रलक्ष्म्यै यन्त्रलक्ष्म्यै नमो नम: । नमो गुरुकृपालक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 13 सभालक्ष्म्यै प्रभालक्ष्म्यै कलालक्ष्म्यै नमो नम: । नमस्ते लावण्यलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 14 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीमहालक्ष्मीस्तुति: वेदलक्ष्म्यै नादलक्ष्म्यै शास्त्रलक्ष्म्यै नमो नम: । नमस्ते वेदान्तलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 15 क्षेत्रलक्ष्म्यै तीर्थलक्ष्म्यै वेदिलक्ष्म्यै नमो नम: । नमस्ते सन्तानलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 16 योगलक्ष्म्यै भोगलक्ष्म्यै यज्ञलक्ष्म्यै नमो नम: । क्षीरार्णवपुण्यलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 17 अन्नलक्ष्म्यै मनोलक्ष्म्यै प्रज्ञालक्ष्म्यै नमो नम: । विष्णुवक्षोभूषलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 18 धर्मलक्ष्म्यै अर्थलक्ष्म्यै कामलक्ष्म्यै नमो नम: । नमस्ते निर्वाणलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 19 पुण्यलक्ष्म्यै क्षेमलक्ष्म्यै श्रद्धालक्ष्म्न्यै नमो नम: । नमस्ते चैतन्यलक्ष्म्न्यै महालक्ष्म्यै नमो नम: ॥ 20 भूलक्ष्म्यै ते भुवर्लक्ष्म्यै सुवर्लक्ष्म्यै नमो नम: । नमस्ते त्रैलोक्‍यलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 21 महालक्ष्म्यै जनलक्ष्म्यै तपोलक्ष्म्यै नमो नम: । नम: सत्यलोकलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 22 भावलक्ष्म्यै वृद्धिलक्ष्म्यै भव्यलक्ष्म्यै नमो नम: । नमस्ते वैकुण्ठलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 23 नित्यलक्ष्म्यै सत्यलक्ष्म्यै वंशलक्ष्म्यै नमो नम: । नमस्ते कैलासलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 24 प्रकृतिलक्ष्म्यै श्रीलक्ष्म्यै स्व“स्तलक्ष्मै नमो नम: । नमस्ते गोलोकलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 25 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 404 श<क्तलक्ष्म्यै भ<क्तलक्ष्म्यै मु<क्तलक्ष्म्यै नमो नम: । नमस्ते त्रिमूर्तिलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 26 नमश्चक्रराजलक्ष्म्यै आदिलक्ष्म्यै नमो नम: । नमो ब्रह्मानन्दलक्ष्म्यै महालक्ष्म्यै नमो नम: ॥ 27 —*— श्रीशङ्करभगवत्पादकृतं कनकधारास्तोत्रम् अङ्गं हरे: पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् । अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवताया: ॥ 1 मुग्धा मुहुर्विदधती वदने मुरारे: प्रेमत्रपाप्रणिहितानि गतागतानि । माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसम्भवाया: ॥ 2 विश्वामरेन्द्रपदविभ्रमदानदक्षमा नन्दहेतुरधिकं मुरविद्विषोऽपि । इ{षन्निषीदतु मयि क्षणमीक्षणार्ध< मन्दीवरोदरसहोदरमि“न्दराया: ॥ 3 आमीलिताक्षमधिगम्य मुदा मुकुन्दमा नन्दकन्दमनिमेषमनङ्गतन्त्रम् । आकेकर“स्थतकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनाया: ॥ 4 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 कनकधारास्तोत्रम् बाˆन्तरे मधुजित: श्रितकौस्तुभे या हारावलीव हरिनीलमयी विभाति । कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु मे कमलालयाया: ॥ 5 कालाम्बुदालिललितोरसि कैटभारे र्धाराधरे स्फुरति या तटिदङ्गनेव । मातु: समस्तजगतां महनीयमूर्ति र्भद्राण्िा मे दिशतु भार्गवनन्दनाया: ॥ 6 प्राप्तं पदं प्रथमत: खलु यत्प्रभावा न्माङ्गल्यभाजि मधुमाथिनि मन्मथेन । मय्यापतेत्तदिह मन्थरमीक्षणार्धं मन्दालसं च मकरालयकन्यकाया: ॥ 7 दङ्क्षाह्दयानुपवनो द्रविणाम्बुधारा म“स्मन्नकिङ्क्षानविहङ्गशिशौ विषण्णे । दुष्कर्मघर्ममपनीय चिराय दूरं नारायणप्रणयिनीनयनाम्बुवाह; ॥ 8 इष्टाविशिष्टमतयोऽपि यया दयार्द्र दृष्टया त्रिविष्टपपदं सुलभं लभन्ते । दृष्टि: प्रहृष्टकमलोदरदीप्तिरिष्टां पुष्टिं कृषीष्ट मम पुष्करविष्टराया: ॥ 9 गीदे{वतेति गरुडध्वजसुन्दरीति शाकम्भरीति शशिशेखरवल्लभेति । सृष्टिस्थितिप्रलयकेलिषु सं“स्थतायै तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ 10 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 406 श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै रत्यै नमोऽस्तु रमणीयगुणार्णवायै । शक्‍त्यै नमोऽस्तु शतपत्रनिकेतनायै पुष्टयै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ 11 नमोऽस्तु नालीकनिभाननायै नमोऽस्तु दुग्धोदधिजन्मभूम्यै । नमोऽस्तु सोमामृतसोदरायै नमोऽस्तु नारायणवल्लभायै ॥ 12 संपत्कराणि सकले“न्द्रयनन्दनानि साम्राज्यदानविभवानि सरोरुहाक्षि । त्वद्वन्दनानि दुरिताहरणोङ्क्षतानि मामेव मातरनिशं कलयन्तु मान्ये ॥ 13 यत्कटाक्षसमुपासनाविधि: सेवकस्य सकलार्थसंपद: । संतनोति वचनाङ्गमानसैस्त्वां मुरारिहृदयेश्वरीं भजे ॥ 14 सरसिजनिलये सरोजहस्ते धवलतमांशुकगन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ 15 दिग्ध“स्तभि: कनककुम्भमुखासृष्टस्ववा {हिनीविमलचारुजलाप्लुताङ्गीम् । प्रातर्नमामि जगतां जननीमशेष लोकाधिनाथगृहिणीममृता“ब्धपुत्रीम् ॥ 16 कमले कमलाक्षवल्लभे त्वं करुणापूरतरङ्गतिैरपाङ्गै: । अवलोकय मामकिङ्क्षानानां प्रथमं पात्रमकृत्रिमं दयाया: ॥ 17 स्तुव“न्त ये स्तुतिभिरमूभिरन्वहं त्रयीमयींं त्रिभुवनमातरं रमाम् । श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 लक्ष्मीलहरी 407 गुणाधिका गुरुतरभाग्यभाजिनो भव“न्त ते भुवि बुधभाविताशया: ॥ 18 —*— जगन्नाथकविरचिता लक्ष्मीलहरी समुन्मीलन्नीलाम्बुजनिकरनीराजितरुचां अपाङ्गानां भङ्गैरमृतलहरीश्रेणिमसृणै: । ह्रिया हीनं दीनं भृशमुदरलीनं करुणया हरिश्यामा सा मामवतु जडसामाजिकमपि ॥ 1 समुन्मीलत्वन्त:करणकरुणोङ्क्षारचतुर: करिप्राणत्राणप्रणयिनि दृगन्तस्तव मयि । यमासाङ्क्षोन्माङ्क्षद्द्विपनियुतगण्डस्थलगलन् मदक्लिन्नद्वारो भवति सुखसारो नरपति: ॥ 2 उरस्यस्य भ्रश्यत्कबरभरनिर्यत्सुमनस: पत“न्त स्वर्बाला: स्मरशरपराधीनमनस: । सुरास्तं गाय“न्त स्फुरिततनु गङ्गाधरमुखा: तवायं दृक्‍पातो यदुपरि कृपातो विलसति ॥ 3 समीपे सङ्गीतस्वरमधुरभङ्गी मृगदृशां विदूरे दानान्धद्विरदकलभोह्दामनिनद: । बहिर्द्वारे तेषां भवति हयहेषाकलकलो दृगेषा ते येषामुपरि कमले देवि सदया ॥ 4 अगण्यैरिन्द्राङ्क्षैरपि परमपुण्यै: परिचितो जगज्जन्मस्थानप्रलयरचनाशिल्पनिपुण: । श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 408 उदङ्क्षात्पीयूषाम्बुधिलहरिलीलामनुहरन् अपाङ्गस्तेऽमन्दं मम कलुषवृन्दं दलयतु ॥ 5 नमन्मौलिश्रेणित्रिपुरपरिप“न्थप्रतिलसत् कपर्दव्यावृत्तित्फुरितफणिफूत्कारचकित: । लसत्फुल्लाम्भोजम्रदिमहरण: कोऽपि चरण: चिरं चेतश्चारी मम भवतु वारीशदुहितु: ॥ 6 प्रवालानां दीक्षागुरुरपि च लाक्षारुणरुचां नियन्त्री बन्धूकङ्क्षुतिनिकरबन्धूकृतिपटु: । नृणामन्तध्र्वान्तं निबिडमपहतु| तव किल प्रभात श्रीरेषा चरणरुचिवेेषा विजयते ॥ 7 प्रभातप्रोन्मीलत्कमलवनसंचारसमये शिखा: किञ्जल्कानां विदधति रुजं यत्र मृदुला: । तदेतन्मातस्ते चरणमरुणश्लाघ्यकरुणं कठोरा मद्वाणी कथमियमिदानीं प्रविशतु ॥ 8 “स्मतज्योत्स्नामज्जद्द्विजमणिमयूखामृतझरै: निषिङ्क्षान्तीं विश्वं तव विमलमूर्तिं स्मरति य: । अमन्दं स्यन्दन्ते वदनकमलादस्य कृतिनो विव्िाक्तौ वै कल्पा: सततमविकल्पा नवगिर: ॥ 9 शरौ मायाबीजौ हिमकरकलाक्रान्तशिरसौ विधायोर्ध्वं बिन्दुं स्फुरितमिति बीजं जलधिजे । जपेङ्क्ष: स्वच्छन्दं स हि पुनरमन्दं गजघटा- मदभ्राम्यद्भृङ्गैर्मुखरयति वेश्मानि विदुषाम् ॥ 10 स्मरो नामं नामं त्रिजगदभिरामं तव पदं प्रपेदे सिद्धिं यां कथमिव नरस्तां कथयतु । श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 लक्ष्मीलहरी 409 यया पातं पातं पदकमलयो: पर्वतचरो हरो हा रोषार्द्रामनुनयति शैलेन्द्रतनयाम् ॥ 11 हरन्तो नि:शङ्कं हिमकरकलानां रुचिरतां किरन्त: स्वच्छन्दं किरणमयपीयूषनिकरम् । विलुम्पन्तु प्रौढा हरिहृदयहारा: पि्रयतमा: ममान्त:सन्तापं तव चरणशोणाम्बुजनखा: ॥ 12 मिषान्माणिक्‍यानां विगलितनिमेषं निमिषतां अमन्दं सौन्दर्यं तव चरणयोरम्बुधिसुते । पदालङ्काराणां जयति कलनिक्‍वाणनपटु: उदङ्क्षान्नुह्दाम: स्तुतिवचनलीलाकलकल: ॥ 13 मणिज्योत्स्नाजलैर्निजतनुरुचां मांसलतया जटालं ते जङ्क्षायुगलमघभङ्गाय भवतु । भ्रमन्ती यन्मध्ये दरदलितशोणाम्बुजरुचां दशां माला नीराजनमिव विधत्ते मधुरिपो: ॥ 14 हरङ्क्षर्वं सर्वं करिपतिकराणां मृदुतया भृशं भाभिर्दम्भं कनकमयरम्भावनिरुहाम् । लसज्जानुज्योस्ना तरणि परिणद्धं जलधिजे तवोरुद्वन्द्वं न: श्लथयतु भवोरुज्वरभयम् ॥ 15 कलत्क्वाणां काङ्क्षाीं मणिगणजटालामधिवहन् वसान: कौसुम्भं वसनमसनं कौस्तुभरुचाम् । मुनिव्रातै: प्रात: शुचिवचनजातैरतिनुतं नितम्बस्ते बिम्बं हसति नवमम्बाम्बरमणे: ॥ 16 जग“न्मथ्याभूतं मम निगदतां वेदवचसां अभिप्रायो नाङ्क्षावधि हृदयमध्याविशदयम् । श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 410 इदानीं विश्वेेषां जनकमुदरं ते विमृशतो विसन्देहं चेतोऽजनि गरुडकेतो: पि्रयतमे ॥ 17 अनल्पैर्वादीन्द्रैरगणितमहायु<क्तनिवहै: निरस्ता विस्तारं क्वचिदकलयन्ती तनुमपि । असत्ख्यातिव्याख्याधिकचतुरिमाख्यातमहिमा वलग्ने लग्नेयं सुगतमतसिद्धान्तसरणि: ॥ 18 निदानं श्रृङ्गारप्रकरमकरन्दस्य कमले महानेवालम्बो हरिनयनरोलम्बवरयो: । निधानं शोभानां निधनमनुतापस्य जगतो जवेनाभीतिं मे दिशतु तव नाभीसरसिजम् ॥ 19 गभीरामुद्वेलां प्रथमरसकल्लोलमिलितां विगाढुं ते नाभीविमलसरसीं गौर्मम मनाक् । पदं यावन्न्यस्यत्यहह विनिमग्नैव सहसा नहि क्षेमं सूते गुरुमहिमभूतेष्वविनय: ॥ 20 कुचौ ते दुग्धाम्भोनिधिकुलशिखामण्डनमणे हरेते सौभाग्यं यदि सुरगिरेश्चित्रमिह किम् । त्रिलोकीलावण्याहरणनवलीलानिपुणयो: ययोर्दत्ते भूय: करमखिलनाथो मधुरिपु: ॥ 21 हरक्रोधत्रस्यन्मदन नवदुर्गद्वयतुलां दधत्कोकद्वन्द्वङ्क्षुतिदमनदीक्षाधिगुरुताम् । तवैतद्वक्षोजद्वितयमरविन्दाक्षमहिले मम स्वान्तध्वान्तं किमपि च नितान्तं गमयतु ॥ 22 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 लक्ष्मीलहरी 411 अनेकब्रह्माण्ड“स्थतिनियमलीलाविलसिते दयापीयूषाम्भोनिधिसहजसंवासभवने । विधोश्चित्तायामे हृदयकमले ते तु कमले मनाङ् मन्निस्तारस्मृतिरपि च कोणे निवसतु ॥ 23 मृणालीनां लीला: सहजलवणिमन लघयतां चतुर्णां सौभाग्यं तव जननि दोष्णां वदतु क: । लुठ“न्त स्वच्छन्दं मरकतशिलामांसलरुच: श्रुतीनां स्पर्धां ये दधत इव कण्ठे मधुरिपो: ॥ 24 अलभ्यं सौरभ्यं कविकुलनयस्यारुचिरता तथापि त्वद्धस्ते निवसदरविन्दं विकसितम् । कलापे काव्यानां प्रकृतिकमनीयस्तुतिविधौ गुणोत्कर्षाधानं प्रथितमुपमानं समजनि ॥ 25 अनल्पं जल्पन्तु प्रतिहतधिय: पल्लवतुलां रसज्ञामज्ञानां क इव कमले मन्थरयतु । त्रपन्तु श्रीभिक्षावितरणवशीभूतजगतां कराणां सौभाग्यं तव तुलयितुं तुङ्गरसना: ॥ 26 समाहार: श्रीणां विरचितविहारो हरिदृशां परीहारो भक्तप्रभवभवसन्तापसरणे: । प्रहार: सर्वासामपि च विपदां विष्णुदयिते ममोद्धारोपायं तव सपदि हारो विमृशतु ॥ 27 अलङ्कुर्वाणानां मणिगणघृणीनां लवणिमा यदीयाभिर्भाभिर्भजति महिमानं लघुरपि । सुपर्वश्रेणीनां जनितपरसौभाग्यविभवा: तवाङ्गुल्यस्ता मे ददतु हरिवामेऽभिलषितम् ॥ 28 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 412 तपस्तेपे तीव्रं किमपि परितप्य प्रतिदिनं तव ग्रीवालक्ष्मीलवपरिचयादाप्तविभवम् । हरि: कम्बुं चुम्बत्यथ वहति पाणौ किमधिकं वदामस्तत्रायं प्रणयवशतोऽस्यै स्पृहयति ॥ 29 अभूदप्रत्यूह: सकलहरिदुल्लासनविधि: विलीनो लोकानां स हि नयनतापोऽपि कमले । तवा“स्मन्पीयूषं किरति वदने रम्यवदने कुतो हेतोश्चेतो विधुरयमुदेति स्म जलधे: ॥ 30 मुखाम्भोजे मन्द“स्मतमधुरकान्त्या विकसता द्विजानां ते हीरावलिविहितनीराजनरुचाम् । इयं ज्योस्ना कापि स्रवदमृतसन्दोहसरसा ममोङ्क्षह्दारिद्य्रज्वरतरुणतापं तिरयतु ॥ 31 कुलै: कस्तूरीणां भृशमनिशमाशास्यमपि च प्रभातप्रोन्मीलन्नलिननिवहैरश्रुतचरम् । वहन्त: सौरभ्यं मृदुगतिविलासा मम शिवं तव श्वासा नासापुटविहितवासा विदधताम् ॥ 32 कपोले ते दोलायितललितलोलालकवृते विमुक्ता ध“म्मल्लादभिलसति मुक्तावलिरियम् । स्वकीयानां बन्दीकृतमसहमानैरिव बलात् निबध्योर्ध्वं कृष्टा तिमिरनिकुरुम्बैर्विधुकला ॥ 33 प्रसादो यस्यायं नमदमितगीर्वाणमुकुटप्रस र्पज्ज्योत्स्नाभिश्चरणतलपीठार्चितविधि: । दृगम्भोजं तत्ते गतिहसितमत्तेभगमने वने लीनैदी{नै: कथय कथमीयादिह तुलाम् ॥ 34 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 लक्ष्मीलहरी 413 दुरापा दुर्वृत्तैदु{रितदमने दारणभरा दयार्द्रा दीनानामुपरि दलदिन्दीवरनिभा । दहन्ती दारिद्य्रद्रुमकुलमुदारद्रविणदा त्वदीया दृष्टिर्मे जननि दुरदृष्टं दलयतु ॥ 35 तव श्रोत्रे फुल्लोत्पलसकलसौभाग्यजयिनी सदैव श्रीनारायणगुणगणौघप्रणयिनी । रवैदी{नां लीनामनिशमवधानातिशयिनी ममाप्येतां वाचं जलधितनये गोचरयताम् ॥ 36 प्रभाजालै: प्राभातिकदिनकराभापनयनं तवेदं खेदं मे विघटयतु ताटङ्कयुगलम् । महिमन यस्यायं प्रलयसमयेऽपि क्रतुभुजां जगत्पायं पायं स्वपिति निरपायं तव पति: ॥ 37 निवासो मुक्तानां निबिडतरनीलाम्बुदनिभ: तवायं ध“म्मल्लो विमलयतु मल्लोचनयुगम् । भृशं य“स्मन्कालागुरुबहुलसौरभ्यनिवहै: पत“न्त श्रीभिक्षार्थिन इव मदान्धा मधुलिह: ॥ 38 विलग्नौ ते पार्श्वद्वयपरिसरे मत्तकरिणौ करोन्नीतैरङ्क्षान्मणिकलशमुग्धास्यगलितै: । निषिङ्क्षान्तौ मुक्तामणिगणजयैस्त्वां जलकणै: नमस्यामो दामोदरगृहिणि दारिद्य्रदलिता: ॥ 39 अये मातर्ल“क्ष्म त्वदरुणपदाम्भोजनिकटे लुठन्तं बालं मामविरलगलद्बाष्पजटिलम् । सुधासेकस्निग्धैरतिमसृणमुग्धै: करतलै: स्पृशन्ती मा रोदीरिति वद समाश्वास्यसि कदा ॥ 40 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 414 रमे प-े ल“क्ष्म प्रणतजनकल्पद्रुमलते सुधाम्भोधे: पुत्रि त्रिदशनिकरोपास्तचरणे । परे नित्यं मातर्गुणमयि परब्रह्ममहिले जगन्नाथस्याकर्णय मृदुलवर्णावलिमिमाम् ॥ 41 —*— श्रीवेदान्तदेशिककृता श्रीस्तुति: मानातीतप्रथितविभवां मङ्गलं मङ्गलानां वक्ष:पीठं मधुविजयिनो भूषयन्तीं स्वकान्त्या । प्रत्यक्षानुश्रविकमहिमप्रार्थिनीनां प्रजानां श्रेयोमूर्तिं श्रियमशरणस्त्वां शरण्यां प्रपङ्क्षे ॥ 1 आविर्भाव: कलशजलधावध्वरे वाऽपि यस्या: स्थानं यस्या: सरसिजवनं विष्णुवक्ष:स्थलं वा । भूमा यस्या भुवनमखिलं देवि दिव्यं पदं वा स्तोकप्रज्ञैरनवधिगुणा स्तूयसे सा कथं त्वम् ॥ 2 स्तोतव्यत्वं दिशति भवती देहिभि: स्तूयमाना तामेव त्वामनितरगति: स्तोतुमाशंसमान: । सिद्धारम्भ: सकलभुवनश्लाघनीयो भवेयं सेवापेक्षा तव चरणयो: श्रेयसे कस्य न स्यात् ॥ 3 यत्संकल्पाद्भवति कमले यत्र देहिन्यमीषां जन्मस्थेमप्रलयरचना जङ्गमाजङ्गमानाम् । तत्कल्याणं किमपि यमिनामेकलक्ष्यं समाधौ पूर्णं तेज: स्फुरति भवतीपादलाक्षारसाङ्कम् ॥ 4 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीस्तुति: 415 निष्प्रत्यूहप्रणयघटितं देवि नित्यानपायं विष्णुस्त्वं चेत्यनवधिगुणं द्वन्द्वमन्योन्यलक्ष्यम् । शेेषश्चित्तं विमलमनसां मौलयश्च श्रुतीनां संपङ्क्षन्ते विहरणविधौ यस्य शय्याविशेषा: ॥ 5 उह्देश्यत्वं जननि भजतोरु“ज्झतोपाधिगन्धं प्रत्यग्रूपे हविषि युवयोरेकशेषित्वयोगात् । प-े पत्युस्तव च निगमैर्नित्यम“न्वष्यमाणो नावच्छेदं भजति महिमा नर्तयन् मानसं न: ॥ 6 पश्यन्तीषु श्रुतिषु परित: सूरिवृन्देन सार्धं मध्येकृत्य त्रिगुणफलकं निर्मितस्थानभेदम् । विश्वाधीशप्रणयिनि सदा विभ्रमङ्क्षूतवृत्तौ ब्रह्मेशाङ्क्षा दधति युवयोरक्षशारप्रचारम् ॥ 7 अस्येशाना त्वमसि जगत: संश्रयन्ती मुकुन्दं लक्ष्मी: प-ा जलधितनया विष्णुपत्नी“न्दरेति । यन्नामानि श्रुतिपरिपणान्येवमावर्तयन्तो नावर्तन्ते दुरितपवनप्रेरिते जन्मचक्रे ॥ 8 त्वामेवाहु: कतिचिदपरे त्व“त्प्रयं लोकनाथं किं तैरन्त:कलहमलिनै: किचिदुत्तीर्य मग्नै: । त्वत्संप्रीत्यै विहरति हरौ संमुखीनां श्रुतीनां भावारूढौ भगवति युवां दम्पती दैवतं न: ॥ 9 आपन्नार्तिप्रशमनविधौ बद्धदीक्षस्य विष्णो: आचख्युस्त्वां पि्रयसहचरीमैकमत्योपपन्नाम् । प्रादुर्भावैरपि समतनु: प्राध्वमन्वीयसे त्वं दूरो“त्क्षप्तैरिव मधुरता दुग्धराशेस्तरङ्गै: ॥ 10 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 416 धत्ते शोभां हरिमरकते तावकी मूर्तिराङ्क्षा तन्वी तुङ्गस्तनभरनता तप्तजाम्बूनदाभा । यस्यां गच्छन्त्युदयविलयैर्नित्यमानन्दसिन्धौ इच्छावेगोल्लसितलहरीविभ्रमं व्यक्तयस्ते ॥ 11 आसंसारं विततमखिलं वाङ्मयं यद्विभूति: यद्भ्रूभङ्गात्कुसुमधनुष: किङ्करो मेरुधन्वा । यस्यां नित्यं नयनशतकैरेकलक्ष्यो महेन्द्र: प-े तासां परिणतिरसौ भावलेशैस्त्वदीयै: ॥ 12 अग्रे भर्तु: सरसिजमये भद्रपीठे निषण्णां अम्भोराशेरधिगतसुधासंप्लवादु“त्थतां त्वाम् । पुष्पासारस्थगितभुवनै: पुष्कलावर्तकाङ्क्षै: क्लृप्तारम्भा: कनककलशैरभ्यषिङ्क्षान्गजेन्द्रा: ॥ 13 आलोक्‍य त्वाममृतसहजे विष्णुवक्ष:स्थलस्थां शापाक्रान्ता: शरणमगमन्सावरोधा: सुरेन्द्रा: । लब्ध्वा भूयस्त्रिभुवनमिदं लक्षितं त्वत्कटाक्षै: सर्वाकार“स्थरसमुदयां संपदं निर्विश“न्त ॥ 14 आर्तत्राणव्रतिभिरमृतासारनीलाम्बुवाहै: अम्भोजानामुषसि मिषतामन्तरङ्गैरपाङ्गै: । यस्यां यस्यां दिशि विहरते देवि दृष्टिस्त्वदीया तस्यां तस्यामहमहमिकां तन्वते संपदोघा: ॥ 15 योगारम्भत्वरित मनसो युष्मदैकान्त्ययुक्तं धर्मं प्राप्तुं प्रथममिह ये धारयन्ते धनायाम् । तेेषां भूमेर्धनपतिगृहादम्बरादम्बुधेर्वा धारा निर्यान्त्यधिकमधिकं वा“ञ्छतानां वसूनाम् ॥ 16 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीस्तुति: 417 श्रेयस्कामा: कमलनिलये चित्रमामनयवाचां चूडापीडं तव पदयुगं चेतसा धारयन्त: । छत्रच्छाया सुभगशिरसश्चामरस्मेरपार्श्वा: श्लाघाशब्दश्रवणमुदिता: स्र“ग्वण: संचर“न्त ॥ 17 ऊरीकतु| कुशलमखिलं जेतुमादीनरातीन् दूरीकतु| दुरितनिवहं त्यक्तुमाङ्क्षामविङ्क्षाम् । अम्ब स्तम्बावधिकजननग्रामसीमान्तरेखां आलम्बन्ते विमलमनसो विष्णुकान्ते दयां ते ॥ 18 जाताकाङ्क्षा जननि युवयोरेकसेवाधिकारे मायालीढं विभवमखिलं मन्यमानास्तृणाय । प्रीत्यै विष्णोस्तव च कृतिन: प्रीतिमन्तो भजन्ते वेलाभङ्गप्रशमनफलं वैदिकं धर्मसेतुम् ॥ 19 सेवे देवि त्रिदशमहिलामौलिमालार्चितं ते सिद्धिक्षेत्रं शमितविपदां संपदां पादप-म् । य“स्मन्नीषन्नमितशिरसो यापयित्वा शरीरं वर्तिष्यन्ते वितमसि पदे वासुदेवस्य धन्या: ॥ 20 सानुप्रासप्रकटितदयै: सान्द्रवात्सल्यदिग्धै: अम्ब स्निग्धैरमृतलहरीलब्धसब्रह्मचर्यै: । धर्मे तापत्रयविरचिते गाढतप्तं क्षणं मां आकिङ्क्षान्यग्लपितमनघैराद्रियेथा: कटाक्षै: ॥ 21 संपङ्क्षन्ते भवभयतमीभानवस्त्वत्प्रसादात् भावा: सर्वे भगवति हरौ भ<क्तमुद्वेलयन्त: । याचे किं त्वामहमिह यत: शीतलोदारशीला भूयो भूयो दिशसि महतां मङ्गलानां प्रबन्धान् ॥ 22 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 418 माता देवि त्वमसि भगवान्वासुदेव: पिता मे जात: सोऽहं जननि युवयोरेकलक्ष्यं दयाया: । दत्तो युष्मत्परिजनतया देशिकैरप्यतस्त्वं किं ते भूय: पि्रयमिति किल स्मेरवक्‍त्रा विभासि ॥ 23 कल्याणानामविकलनिधि: काऽपि कारुण्यसीमा नित्यामोदा निगमवचसां मौलिमन्दारमाला । संपह्दिव्या मधुविजयिन: सन्निधत्तां सदा मे सैषा देवी सकलभुवनप्रार्थनाकामधेनु: ॥ 24 उपचितगुरुभक्तेरु“त्थतं वेङ्कटेशात् कलिकलुषनिवृत्त्यै कल्प्यमानं प्रजानाम् । सरसिजनिलयाया: स्तोत्रमेतत्पठन्त: सकलकुशलसीमा सार्वभौमा भव“न्त ॥ 25 —*— श्रीवत्सचि…मिश्रकृत: श्रीस्तव: । स्व“स्त श्रीर्दिशतादशेषजगतां स्वर्गापवर्ग“स्थती: स्वर्गं दुर्गतिमापवर्गिकपदं सर्वं च कुर्वन्हरि: । यस्या वीक्ष्य मुखं तदिङ्गतिपराधीनो विधत्तेऽखिलं क्रीडेयं खलु नान्यथाऽस्य रसदा स्यादैकरस्यात्तया ॥ 1 हे श्रीदे{वि समस्तलोकजननि त्वां स्तोतुमीहामहे युक्तां भावय भारतीं प्रगुणय प्रेमप्रधानां धियम् । भ<क्तं बन्धय नन्दयाश्रितमिमं दासं जनं तावकं लक्ष्यं लक्ष्िम कटाक्षवीचिविसृतेस्ते स्याम चामी वयम् ॥ 2 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीस्तव: 419 स्तोत्रं नाम किमामन“न्त कवयो यङ्क्षन्यदीयान्गुणान् अन्यत्र त्वसतोऽधिरोप्य भणिति: सा तर्हि वन्ध्या त्वयि । सम्यक्‍सत्यगुणाभिवर्णनमथो ब्रूयु: कथं तादृशी वाग्वाचस्पतिनाप्यशक्‍यरचना त्वत्सङ्क्षुणार्णोनिधौ ॥ 3 ये वाचां मनसां च दुग्र{हतया ख्याता गुणास्तावका: तानेव प्रति साम्बुजिˆमुदिता यन्मामिका भारती । हास्यं तत्तु न मन्महे न हि चकोर्येकाऽखिलां च“न्द्रकां नालं पातुमिति प्रगृह्य रसनामासीत सत्यां तृषि ॥ 4 क्षोदीयानपि दुष्टबुद्धिरपि नि:स्नेहोऽप्यनीहोऽपि ते कीर्तिं देवि लिहन्नहं न च बिभेम्यज्ञो न जि…ेमि च । दुष्येत्सा तु न तावता न हि शुना लीढाऽपि भागीरथी दुष्येच्चापि न लज्जते न च बिभेत्यार्तिस्तु शाम्येच्छुन: ॥ 5 ऐश्वर्यं महदेव वाऽल्पमथवा दृश्येत पुंसां हि यत् तल्लक्ष्म्या: समुदीक्षणात्तव यत: सार्वत्रिकं वर्तते । तेनैतेन न विस्मयेमहि जगन्नाथोऽपि नारायणो धन्यं मन्यत इ{क्षणात्तव यत: स्वात्मानमात्मेश्वर: ॥ 6 ऐश्वर्यं यदशेषपुंसि यदिदं सौन्दर्यलावण्ययो: रूपं यच्च हि मङ्गलं किमपि यल्लोके सदित्युच्यते । तत्सर्वं त्वदधीनमेव यदत: श्रीरित्यभेदेन वा यद्वा श्रीमदितीदृशेन वचसा देवि प्रथामश्नाुते ॥ 7 देवि त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते यङ्क्षप्येवमथापि नैव युवयो: सर्वज्ञता हीयते । यन्नास्त्येव तदज्ञतामनुगुणां सर्वज्ञताया विदु: व्योमाम्भोजमिदन्तया खलु विदन् भ्रान्तोऽयमित्युच्यते ॥ 8 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 420 लोके वनस्पतिबृहस्पतितारतम्यं यस्या: कटाक्षपरिणाममुदाहर“न्त । सा भारती भगवती तु यदीयदासी तां देवदेवमहिषीं श्रियमाश्रयाम: ॥ 9 यस्या: कटाक्षमृदुवीक्षणदीक्षितेन सङ्क्ष: समुल्लसितपल्लवमुल्ललास । विश्वं विपर्ययसमुत्थविपर्ययं त्वां तां देवदेवमहिषी{ श्रियमाश्रयाम: ॥ 10 —*— लक्ष्मीस्तुति: जय“न्त जगतां मातु: स्तनकुङ्कुमबिन्दव: । मुकुन्दाश्लेषसंक्रान्तकौस्तुभश्रीविड“म्बन: ॥ 1 पायात्पयोधिदुहितु: कपोलामलचन्द्रमा: । यत्र संक्रान्तबिम्बेन हरिणा हरिणायितम् ॥ 2 देवेऽर्पितवरणस्रजि बहुमाये वहति कैटभीरूपम् । जयति सुरासुरहसिता लज्जाजिह्मेक्षणा लक्ष्मी: ॥ 3 तल्पीकृताहिरगणितगरुडो हाराभिहतविधिर्जयति । फणशतपीतश्वासो रागान्धाया: श्रिय: केलि: ॥ 4 स्मेराननेन हरिणा सस्पृहमाकारवेदिनाकलितम् । जयति पुरुषायिताया: कमलाया: कैटभीध्यानम् ॥ 5 कमलासनकमलेक्षणकमलारिकिरीटकमलभृद्वाहै: । नुतपदकमला कमला करधृतकमला करोतु मे कमलम् ॥ 6 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 लक्ष्मीस्तुति: 421 किञ्जल्कराजिरिव नीलसरोजलग्ना लेखेव काङ्क्षानमयी निकषोपलस्था । सौदामिनी जलदमण्डलगामिनीव पायादुर:स्थलगता कमला मुरारे: ॥ 7 दन्तै: कोररकिता “स्मतैर्विकसिता भ्रूविभ्रमै: पत्रिता दोर्भ्यां पल्लविता नखै: कुसुमिता लीलाभिरुद्वेलिता । उत्तुङ्गस्तनमण्डलेन फलिता भक्ताभिलाषे हिता काचित्कल्पलता सुरासुरनुता पायात्सुधाब्धे: सुता ॥ 8 उत्तुङ्गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणे: अन्तर्बिम्िबतमिन्द्रनीलनिकरच्छायानुकारिङ्क्षुति । लज्जाव्याजमुपेत्य नम्रवदना स्पष्टं मुरारेर्वपु: पश्यन्ती मुदिता मुदेऽस्तु भवतां लक्ष्मीर्विवाहोत्सवे ॥ 9 आख्याते हसितं पितामह इति त्रस्तं कपालीति च व्यावृत्तं गुरुरित्ययं दहन इत्याविष्कृता भीरुता । पौलोमीपतिरत्यसूयितमथ व्रीडाविनम्रश्रिया पायाद्व: पुरुषोत्तमोऽयमिति यो न्यस्त: स पुष्पाञ्जलि: ॥ 10 क्रीडाभिन्नहिरण्यशु<क्तकुहरे रक्तात्मनाव“स्थतान् हारं हारमुदारकुङ्कुमरसानव्याजभव्यान्नखै: । वीरश्रीकुचकुम्भसीमिन् लिखतो वीरस्य पत्रावली: तत्कालोचित भावबन्धमधुरं मन्द“स्मतं पातु व: ॥ 11 प-ाया: स्तनहेमस-नि मणिश्रेणीसमाकर्षके किङ्क्षिात्कङ्क्षाुकस“न्धसन्निधिगते शौरे: करे तस्करे । सङ्क्षो जागृहि जागृहीति वलयध्वानैध्र{ुवं गर्जता कामेन प्रतिबोधिता: प्रहरिका रोमाङ्कुरा: पान्तु व: । 12 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 यादृग्जानासि जाम्बूनदगिरिशिखरे का“न्तरिन्दो: कलानां इत्यौत्सुक्‍येन पत्यौ “स्मतमधुरमुखाम्भोरुहं भाषमाणे । लीलादोलायमानश्रुतिकमलमिलद्भृङ्गसंगीतसाक्षी पायादम्भोधिजाया: कुसुमशरकलानाट्यनान्दीनकार: ॥। 13 उष्ठिन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्या: । भूयस्तत्कालका“न्तद्विगुणितसुरतप्रीतिना शौरिणा व: शय्यामालिङ्गय नीतं वपुरलसलसद्बाहु लक्ष्म्या: पुनातु ॥ 14 —*— यामुनाचार्यकृता ॥ चतु:श्लोकी ॥ कान्तस्ते पुरुषोत्तम: फण्िापति: शय्याऽऽसनं वाहनं वेदात्माविहगेश्वरो यवनिका माया जगन्मोहिनी । ब्रह्मेशादिसुरव्रजस्सदय्िात: त्वह्दासदासीगण: श्रीरित्येव च नाम ते भगवति ! ब्रूम: कथं त्वां वयम् ॥ 1 यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभु: नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वत: । तां त्वां दास इति प्रपन्न इति च स्तोष्याम्यहं निर्भय: लोकैकेश्वरि लोकनाथदयिते ! दान्तं दशां ते विदन् ॥ 2 इ{षत्त्वत्करुणानिरीक्षणसुधासन्धुक्षणाद्रक्ष्यते नष्टं प्राक्तदलाभतस्त्रिभुवनं संप्रत्यनन्तोदयम् । श्रेयो न ह्यरविन्दलोचनमन: कान्ताप्रसादादृते संसृत्यक्षरवैष्णवाध्वसु नृणां संभाव्यते कर्हिचित् ॥ 3 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 गोदास्तुति: 423 शान्तानन्तमहाविभूति परमं यद्ब्रह्मरूपं हरे: मूर्तं ब्रह्म ततोऽपि त“त्प्रयतरं रूपं यदत्यद्भुतम् । यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणि तान्याहु: स्वैरनुरूप रूपविभवैर्गाढोपगूढानि ते ॥ 4 आकारत्रयसंपन्नामरविन्दनिवास्िानीम् । अशेषजगदीशित्रीं वन्दे वरदवल्लभाम् ॥ 5 —*— श्रीवेदान्तदेशिकविरचिता गोदास्तुति: श्रीविष्णुचित्त कुल नन्दनकल्पवल्लीं श्रीरङ्गराज हरिचन्दन योग दृश्याम् । साक्षात् क्षमां करुणया कमलामिवान्यां गोदामनन्यशरण: शरणं प्रपङ्क्षे ॥ 1 वैदेशिक: श्रुति गिरामपि भूयसीनां वर्णेषु माति महिमा न हि मादृशां ते । इत्थं विदन्तमपि मां सहसैव गोदे मौन द्रुहो मुखरय“न्त गुणास्त्वदीया: ॥ 2 त्वत्प्रेयस: श्रवणयोरमृतायमानां तुल्यां त्वदीय मणि नूपुर शि“ञ्जतानाम् । गोदे त्वमेव जननि त्वदभिष्टवार्हां वाचं प्रसन्न मधुरां मम संविधेहि ॥ 3 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 424 कृष्णान्वयेन दधतीं यमुनानुभावं तीर्थैर्यथावदवगाह्य सरस्वतीं ते । गोदे विकस्वर धियां भवती कटाक्षात् वाच: स्फुर“न्त मकरन्दमुच: कवीनाम् ॥ 4 अस्मादृशामपकृतौ चिरदीक्षितानाम् अ…ाय देवि दयते यदसौ मुकुन्द: । तन्निश्चितं नियमितस्तव मौलि दामन तन्त्री निनादमधुरैश्च गिरां निगुम्भै: ॥ 5 शोणाऽधरेपि कुचयोरपि तुङ्गभद्रा वाचां प्रवाह निवहेऽपि सरस्वती त्वम् । अप्राकृतैरपि रसैर्विरजा स्वभावात् गोदाऽपि देवि कमितुर्ननु नर्मदाऽसि ॥ 6 वल्मीकत: श्रवणतो वसुधात्मनस्ते जातो बभूव स मुनि: कविसार्वभौम: । गोदे किमद्भुतमिदं यदमी स्वदन्ते वक्‍त्रारविन्द मकरन्द निभा: प्रबन्धा: ॥ 7 भोक्तुं तव पि्रयतमं भवतीव गोदे भ<क्तं निजां प्रणय भावनया गृणन्त: । उच्चावचैर्विरह संगमजैरुदन्तै: श्रृङ्गारय“न्त हृदयं गुरवस्त्वदीया: ॥ 8 मात: समु“त्थतवतीमधिविष्णुचित्तं विश्वोपजीव्यममृतं वचसा दुहानाम् । ताप“च्छदं हिम रुचेरिव मूर्तिमन्यां सन्त: पयोधि दुहितु: सहजां विदुस्त्वाम् ॥ 9 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 गोदास्तुति: 425 तातस्तु ते मधुभिद: स्तुति लेश वश्यात् कर्णामृतै: स्तुति शतैरनवाप्त पूर्वम् । त्वन्मौलि गन्ध सुभगामुपहृत्य मालां लेभे महत्तर पदानुगुणं प्रसादम् ॥ 10 दिग्दक्षिणाऽपि परि प“क्‍त्रम पुण्य लभ्यात् सर्वोत्तरा भवति देवि तवावतारात् । यत्रैव रङ्गपतिना बहुमान पूर्वं निद्रालुनापि नियतं निहिता: कटाक्षा: ॥ 11 प्रायेण देवि भवतीव्यपदेश योगात् गोदावरी जगदिदं पयसा पुनीते । यस्यां समेत्य समयेषु चिरं निवासात् भागीरथीप्रभृतयोऽपि भव“न्त पुण्या: ॥ 12 नागेशय: सुतनु पक्षिरथ: कथं ते जात: स्वयंवर पति: पुरुष: पुराण: । एवं विधा: समुचितं प्रणयं भवत्या: सन्दश{य“न्त परिहासगिर: सखीनाम् ॥ 13 त्वद्भुक्त माल्य सुरभीकृत चारुमौले: हित्वा भुजान्तरगतामपि वैजयन्तीम् । पत्युस्तवेश्वरि मिथ: प्रतिघातलोला: बर्हातपत्र रुचिमारचय“न्त भृङ्गा: ॥ 14 आमोदवत्यपि सदा हृदयंगमाऽप्िा रागा“न्वताऽपि ललिताऽपि गुणोत्तराऽपि । मौलिस्रजा तव मुकुन्दकिरीट भाजा गोदे भवत्यधरिता खलु वैजयन्ती ॥ 15 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 426 त्वन्मौलिदामनि विभो: शिरसा गृहीते स्वच्छन्द क“ल्पत सपीति रस प्रमोदा: । मञ्जु स्वना मधुलिहो विदधु: स्वयं ते स्वायंवरं कमपि मङ्गलतूर्य घोषम् ॥ 16 विश्वासमान रजसा कमलेन नाभौ वक्ष:स्थले च कमलास्तन चन्दनेन । आमोदितोऽपि निगमैर्विभुरङ्घ्रियुग्मे धत्ते नतेन शिरसा तव मौलि मालाम् ॥ 17 चूडा पदेन परिगृह्य तवोत्तरीयं मालामपि त्वदलकैरधिवास्य दत्ताम् । प्रायेण रङ्गपतिरेष बिभर्ति गोदे सौभाग्य संपदभिषेक महाधिकारम् ॥ 18 तुङ्गैरकृत्रिमगिर: स्वयमुत्तमाङ्गै: यं सर्वगन्ध इति सादरमुद्वह“न्त । आमोदमन्यमधिगच्छति मालिकाभि: सोऽपि त्वदीय कुटिलालक वासिताभि: ॥ 19 धन्ये समस्त जगतां पितुरुत्तमाङ्गे त्वन्मौलि माल्य भर संभरणेन भूय: । इन्दीवर स्रजमिवादधति त्वदीयानि आकेकराणि बहुमान विलोकितानि ॥ 20 रङ्गेश्वरस्य तव च प्रणयानुबन्धात् अन्योन्य माल्य परिवृत्तिमभिष्टुवन्त: । वाचालय“न्त वसुधे रसिकास्त्रिलोकीं न्यूनाधिकत्व समता विषयैर्विवादै: ॥ 21 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 गोदास्तुति: 427 दूर्वा दल प्रतिमया तव देह कान्त्या गोरोचना रुचिरया च रुचे“न्दराया: । आसीदनु“ज्झत शिखावल कण्ठशोभं माङ्गल्यदं प्रणमतां मधुवैरि गात्रम् ॥ 22 अर्च्यं समच्र्य नियमैर्निगम प्रसूनै: नाथं त्वया कमलया च समेयिवांसम् । मातश्चिरं निरविशन् निजमाधिराज्यं मान्या मनु प्रभृतयोऽपि महीक्षितस्ते ॥ 23 आर्द्रापराधिन्िा जनेऽप्यभिरक्षणार्थं रङ्गेश्वरस्य रमया विनिवेङ्क्षमाने । पार्श्वे परत्र भवती यदि तत्र नासीत् प्रायेण देवि वदनं परिवर्तितं स्यात् ॥ 24 गोदे गुणैरपनयन् प्रणतापराधान् भ्रूक्षेप एव तव भोग रसानुकूल: । कर्मानुबन्िध फलदान रतस्य भर्तु: स्वातन्त्र्य दुव्र्यसन मर्मभिदा निदानम् ॥ 25 रङ्गे तटिङ्क्षुणवतो रमयैव गोदे कृष्णाम्बुदस्य घटितां कृपया सुवृष्टया । दौर्गत्य दुर्विष विनाश सुधा नदीं त्वां सन्त: प्रपङ्क्ष शमयन्त्यचिरेण तापान् ॥ 26 जातापराधमपि मामनुकम्प्य गोदे गोप्त्री यदि त्वमसि युक्तमिदं भवत्या: । वात्सल्य निर्भरतया जननी कुमारं स्तन्येन वर्धयति दष्ट पयोधराऽपि ॥ 27 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 428 शतमख मणि नीला चारु कल्हार हस्ता स्तन भर नमिताङ्गी सान्द्र वात्सल्य सिन्धु: । अलक विनिहिताभि: स्र“ग्भराकृष्टनाथा विलसतु हृदि गोदा विष्णुचित्तात्मजा न: ॥ 28 इति विकसित भक्तेरु“त्थतां वेङ्कटेशात् बहुगुण रमणीयां व<क्त गोदास्तुतिं य: । स भवति बहुमान्य: श्रीमतो रङ्गभर्तु: चरण कमलसेवां शाश्वतीमभ्युपैष्यन् ॥ 29 —*— पुण्डरीककृतं तुलसीस्तोत्रम् जगद्धात्रि नमस्तुभ्यं विष्णोश्च पि्रयवल्लभे । यतो ब्रह्मादयो देवा: सृष्टि“स्थत्यन्तकारिण: ॥ 1 नमस्तुलसि कल्याणि नमो विष्णुपि्रये शुभे । नमो मोक्षप्रदे देवि नम: संपत्प्रदायिके ॥ 2 तुलसी पातु मां नित्यं सर्वापद्भयोऽपि सर्वदा । कीर्तितापि स्मृता वापि पवित्रयति मानवम् ॥ 3 नमामि शिरसा देवीं तुलसीं विलसत्तनुम् । यां दृष्ट्वा पापिनो मत्र्या मुच्यन्ते सर्वकि“ल्बषात् ॥ 4 तुलस्या रक्षितं सर्वं जगदेतच्चराचरम् । या विनिर्ह“न्त पापानि दृष्टा वा पापिभिर्नरै: ॥ 5 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 तुलसीस्तोत्रम् 429 नमस्तुलस्यतितरां यस्यै बद्ध्वा बलिं कलौ । कलय“न्त सुखं सर्वं स्त्रियो वैश्यास्तथापरे ॥ 6 तुलस्या नापरं किंचिह्दैवतं जगतीतले । यथा पवित्रितो लोको विष्णुसङ्गेन वैष्णव: ॥ 7 तुलस्या: पल्लवं विष्णो: शिरस्यारोपितं कलौ । आरोपयति सर्वाणि श्रेयांसि वरमस्तके ॥ 8 तुलस्यां सकला देवा वस“न्त सततं यत: । अतस्तामर्चयेल्लोके सर्वान्देवान्समर्चयन् ॥ 9 नमस्तुलसि सर्वज्ञे पुरुषोत्तम वल्लभे । पाहि मां सर्वपापेभ्य: सर्वसंपत्प्रदायिके ॥ 10 इति स्तोत्रं पुरा गीतं पुण्डरीकेण धीमता । विष्णुमर्चयता नित्यं शोभनैस्तुलसीदलै: ॥ 11 तुलसी श्रीर्महालक्ष्मीर्विङ्क्षाऽविङ्क्षा यश“स्वनी । धम्र्या धर्मानना देवी देवदेवमन:पि्रया ॥ 12 लक्ष्मीपि्रयसखी देवी ङ्क्षौर्भूमिरचला चला । षोडशैतानि नामानि तुलस्या: कीर्तयन्नर: ॥ 13 लभते सुतरां भ<क्तमन्ते विष्णुपदं लभेत् । तुलसी भूर्महालक्ष्मी: प<-नी श्रीहरिपि्रया ॥ 14 तुलसी श्रीसखि शुभे पापहारिणि पुण्यदे । नमस्ते नारदनुते नारायणमन:पि्रये ॥ 15 —*— श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 430 वेदान्तदेशिककृता भूस्तुति: सङ्कल्पकल्पलतिकामवधिं क्षमाया: स्वेच्छा वराह महिषीं सुलभानुकम्पाम् । विश्वस्य मातरमकिङ्क्षान कामधेनुं विश्वम्भरामशरण: शरणं प्रपङ्क्षे ॥ 1 त्वं व्याहृति: प्रथमत: प्रणव: पि्रयस्ते संवेदयत्यखिलमन्त्र गणस्तमेव । इत्थं प्रतीत विभवामितरे“ष्वदानीं स्तोतुं यथावदवने क इवार्हति त्वाम् ॥ 2 नित्यं हिताहित विपर्यय बद्धभावे त्वद्वीक्षणैक विनिवत्र्य बहु व्यपाये । मुग्धाक्षरैरखिलधारिणि मोदमाना मात: स्तनन्धयधियं मयि वर्तयेथा: ॥ 3 सङ्कल्प किङ्कर चराचर चक्रवालं सर्वातिशायिनमनन्तशयस्य पुंस: । भूमानमात्मविभवै: पुनरुक्तयन्ती वाचामभूमिरपि भूमिरसि त्वमेका ॥ 4 वेधस्तृणावधि विहार परिच्छदं ते विश्वं चराचरतया व्यतिभिङ्क्षमानम् । अम्ब त्वदाश्रिततया परिपोषयन्ती विश्वम्भरस्य दयिताऽसि तदेक नामा ॥ 5 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 भूस्तुति: 431 सर्वंसहेत्यवनिरित्यचलेति मात: विश्वम्भरेति विपुलेति वसुन्धरेति । अन्यानि चान्यविमुखान्यभिधान वृत्त्या नामान्यमूनि कथय“न्त तवानुभावम् ॥ 6 तापान् क्षिपन् प्रसविता सुमनो गणानां प्रच्छाय शीतल तल: प्रदिशन् फलानि । त्वत्सङ्गमात् भवति माधवि लब्ध पोष: शाखा शतैरधिगतो हरिचन्दनोऽसौ ॥ 7 स्मेरेण वर्धित रसस्य मुखेन्दुना ते निस्पन्दतां विजहतो निजया प्रकृत्या । विश्रा“न्त भूमिरसि तत्वतरङ्गपङ्क्ते: वेलेव विष्णुजलधेरपृथग्भवन्ती ॥ 8 स्वाभाविके वसुमति श्रुतिभिर्विभाव्ये पत्युर्महिमिन् भवतीं प्रतिपन्न वासाम् । शङ्के विमान वहन प्रतिमा समाना: स्तम्बेरम प्रभृतयोऽपि वह“न्त सत्त्वा: ॥ 9 संभावयन् मधुरिपु: प्रणयानुरोधात् वक्ष:स्थलेन वरुणालय राजकन्याम् । विश्वम्भरे बहुमुखप्रतिपन्न भोग: शेषात्मना तु भवतीं शिरसा दधाति ॥ 10 क्रीडा वराह दयिते कृतिन: क्षितीन्द्रा: संक्रन्दनस्तदितरेऽपि दिशामधीशा: । आमोदय“न्त भुवनान्यलिकाश्रितानां अम्ब त्वदङ्घ्रि रजसां परिणाम भेदै: ॥ 11 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 432 भूतेेषु यत् त्वदभिमान विशेष पात्रं पोषं तदेव भजतीति विभावयन्त: । भूतं प्रभूत गुणपङ्क्षाकमाङ्क्षमेव प्रायो निदश{नतया प्रतिपादय“न्त ॥ 12 कान्तस्तवैष करुणा जलधि: प्रजानां आज्ञातिलङ्क्षन वशादुपजात रोष: । अ…ाय विश्व जननि क्षमया भवत्या सर्वावगाहन सहामुपयात्यवस्थाम् ॥ 13 आश्वासनाय जगतां पुरुषे पर“स्मन् आपन्न रक्षण दशामभिनेतुकामे । अन्तर्हितेतर गुणादबला स्वभावात् औदन्वते पयसि मज्जनमभ्यनैषी: ॥ 14 पूर्वं वराह वपुषा पुरुषोत्तमेन प्रीतेन भोगि सदने समुदीक्षिताया: । पादाहता: प्रलय वारिधयस्तवासन् उद्वाह मङ्गल विधेरुचिता मृदङ्गा: ॥ 15 व्योमातिलङ्क्षिनि विभो: प्रलयाम्बु राशौ वेशन्त लेश इव मातुमशक्‍य मूर्ते: । सङ्क्ष: समुद्र वसने सरसैरकाषी{: आनन्द सागरमपारमपाङ्ग पातै: ॥ 16 दंष्ट्रा विदारित महासुर शोणिताङ्कै: अङ्गै: पि्रयस्तव दधे परिरम्भ लीलाम् । सा ते पयोधिजल केलि समु“त्थताया: सैर“न्ध्रकेव विदधे नवमङ्गरागम् ॥ 17 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 भूस्तुति: 433 अन्योन्य संवलन जृ“म्भत तूर्य घौषै: संवर्तसिन्धुसलिलैर्विहिताभिषेका । एकातपत्रयसि विश्वमिदं गुणै: स्वै: अध्यास्य भर्तुरधिकोन्नतमंस पीठम् ॥ 18 भर्तुस्तमालरुचिरे भुज मध्य भागे पर्याय मौ<क्तकवती पृषतै: पयोधे: । तापानुबन्ध शमनी जगतां त्रयाणां तारापथे स्फुरसि तारकिता निशेव ॥ 19 आसक्त वासव शरासन पल्लवैस्त्वां संवृद्धये शुभ तटिङ्क्षुण जाल रम्यै: । देवेश दिव्य महिषीं धृत सिन्धु तोयै: जीमूत रत्न कलशैरभिषिङ्क्षाति ङ्क्षौ: ॥ 20 आविर्मदैरमरद“न्तभिरुह्यमानां रत्नाकरेण रुचिरां रशनागुणेन । मातस्त्रिलोक जननीं वन मालिनीं त्वां माया वराह महिषीमवय“न्त सन्त: ॥ 21 निष्कण्टक प्रशमयोग निषेवणीयां छाया विशेष परिभूत समस्त तापाम् । स्वर्गापवर्गसरणिं भवतीमुश“न्त स्वच्छन्द सूकरवधूमवधूत पङ्काम् ॥ 22 गण्डोज्ज्वलां गहन कुन्तल दश{नीयां शैलस्तनीं तरल निर्झरलम्ब हाराम् । श्यामां स्वतस्त्रियुग सूकर गेहिनि त्वं व्य<क्तं समुद्र वसनामुभयीं बिभर्षि ॥ 23 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 434 नि:संशयैर्निगम सीमनि विष्णुपत्नि प्रख्यापितं भृगु मुखैर्मुनिभि: प्रतीतै: । पश्यन्त्यनन्य पर धी रस संस्तुतेन सन्त: समाधि नयनेन तवानुभावम् ॥ 24 संचोदिता करुणया चतुर: पुमर्थान् व्यातन्वती विविध मन्त्र गणोपगीता । संचिन्त्यसे वसुमति “स्थर भ<क्त बन्धै: अन्तर्बहिश्च बहुधा प्रणिधान दक्षै: ॥ 25 क्रीडा गृहीत कमलादि विशेष चि…ां विश्राणिताभयवरां वसुधे सभूतिम् । दौर्गत्य दुर्विषविनाश सुधानदीं त्वां संचिन्तयन् हि लभते धनदाधिकारान् ॥ 26 उद्वेलकल्मष परम्परितादमर्षात् उत्तंसितेन हरिमञ्जलिनाऽप्यधृष्यम् । आक“स्मकोऽयमधिगम्ययति प्रजानां अम्ब त्वदीय करुणा परिणाम एव ॥ 27 प्रत्येकमब्द नियुतैरपि दुव्र्यपोहात् प्राप्ते विपाकसमये जनितानुतापात् । नित्यापराध निवहाच्चकितस्य जन्तो: गन्तुं मुकुन्द चरणौ शरणं क्षमे त्वम् ॥ 28 त्राणाभिस“न्ध सुभगेऽपि सदा मुकुन्दे संसार तन्त्र वहनेन विलम्बमाने । रक्षा विधौ तनुभृतामनघानुकम्पा मात: स्वयं वितनुषे महतीमपेक्षाम् ॥ 29 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 सीतास्तुति: 435 धर्म द्रुहं सकलदुष्कृति सार्वभौमम् आत्मानभिज्ञमनुतापलवोज्झितं माम् । वैतान सूकरपतेश्चरणारविन्दे सर्वंसहे ननु समर्पयितुं क्षमा त्वम् ॥ 30 तापत्रयीं निरवधिं भवतीदयार्द्रा: संसारघर्मजनितां सपदि क्षिपन्त: । मातर्भजन्तु मधुरामृत वर्ष मैत्रीं माया वराह दयिते मयि ते कटाक्षा: ॥ 31 पत्युर्दक्षिण पाणि पङ्कजपुटे विन्यस्त पादाम्बुजा वामं पन्नग सार्वभौम सदृशं पर्यङ्कयन्ती भुजम् । पौत्र स्पश{ लसत्कपोल फलका फुल्लारविन्देक्षणा सा मे पुष्यतु मङ्गलान्यनुदिनं सर्वाणि सर्वंसहा ॥ 32 ‘अस्येशाना जगत’ इति या श्रूयते विष्णुपत्नी तस्या: स्तोत्रं विरचितमिदं वेङ्कटेशेन भक्‍त्या । श्रद्धा भ<क्त प्रचय गुरुणा चेतसा संस्तुवानो यङ्क्षत्काम: सपदि लभते तत्र तत्र प्रतिष्ठाम् ॥ 33 —*— सीतास्तुति: उन्मृष्टं कुचसीमिन् पत्रमकरं दृष्ट्वा हठालिङ्गनात् कोपो मास्तु पुनर्लिखाम्यमुमिति स्मेरे रघूणां वरे । कोपेनारुणितोऽश्रुपातदलित: प्रेम्णा च विस्तारितो दत्तो मैथिलकन्यया दिशतु न: क्षेमं कटाक्षाङ्कुर: ॥ —*— श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 विश्वनाथचक्रवत्िा{ठकुरकृतम् बृन्दादेव्यष्टकम् गाङ्गेयचाम्पेय तडिद्विनि“न्द रोचि: प्रवाहस्नपितात्मबृन्दे । बन्धूकबन्धुङ्क्षतिदिव्यवासोबृन्दे नुमस्ते चरणारविन्दम् ॥ 1 बिम्बाधरोदित्वरमन्दहास्य नासाग्रमुक्ताङ्क्षुति दीपितास्ये । विचित्ररत्नाभरणश्रियाëे वृन्दे नुमस्ते चरणारविन्दम् ॥ 2 समस्तवैकुण्ठशिरोमणौ श्रीकृष्णस्य बृन्दावन धन्य धामिन् । दत्ताधिकारे वृषभानुपुत्र्या बृन्दे नुमस्ते चरणारविन्दम् ॥ 3 त्वदाज्ञया पल्लवपुष्पभृङ्ग मृगादिभिर्माधवकेलिकुञ्जा: । मध्वादिभिर्भा“न्त विभूष्यमाणा: वृन्दे नुमस्ते चरणारविन्दम् ॥ 4 त्वदीयदौत्येन निकुञ्जयूनो: अत्युत्कयो: केलिविलाससिद्धि: । त्वत्सौभगं केन निरुच्यतां तद्बृन्दे नुमस्ते चरणारविन्दम् ॥ 5 रासाभिलाषो वसतिश्च वृन्दावने त्वदीशाङ्घ्रिसरोजसेवा । लभ्या च पुंसां कृपया तवैव बृन्दे नुमस्ते चरणारविन्दम् ॥ 6 त्वं कीत्र्यसे सात्वततन्त्रविद्भि: लीलाभिधाना किल कृष्णश<क्त: । तवैव मूर्तिस्तुलसी नृलोके बृन्दे नुमस्ते चरणारविन्दम् ॥ 7 भक्‍त्या विहीना अपराधलेशै: क्षिप्ताश्च कामादितरङ्गमध्ये । कृपामयि त्वां शरणं प्रपन्ना: बृन्दे नुमस्ते चरणारविन्दम् ॥ 8 बृन्दाष्टकं य: श्रृणुयात्पठेच्च बृन्दावनाधीश पदाब्जभृङ्ग: । स प्राप्य बृन्दावननित्यवासं तत्प्रेमसेवां लभते कृतार्थ: ॥ 9 —*— श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीराधिकाष्टकम् 437 श्रीराधिकाष्टकम् रस-वलित-मृगाक्षी मौलि माणिक्‍य लक्ष्मी: प्रमुदितमुरवैरि प्रेम वापीमराली । व्रज वर वृषभानो: पुण्य गीर्वाण वल्ली स्नपयतु निजदास्ये राधिका मां कदा नु ॥ 1 स्फुरदरुण दुकूल ङ्क्षोतितोङ्क्षन्नितम्ब स्थलमभि वरकाङ्क्षाीलास्य मुल्लासयन्ती । कुचकलश विलास स्फीत मुक्तासर:श्री: स्नपयतु निजदास्ये राधिका मां कदा नु ॥ 2 सरसिजवर गर्भाखर्व का“न्त: समुङ्क्षत्- तरुणिम घनसाराश्लिष्ट कैशोर सीधु: । दरविकसित हास्य स्य“न्द बिम्बाधराग्रा स्नपयतु निजदास्ये राधिका मां कदा नु ॥ 3 अतिचटुलतरं तं काननान्तर्मिलन्तं व्रजनृपतिकुमारं वीक्ष्य शङ्काकुलाक्षी । मधुर मधु वचोभि: संस्तुता नेत्रभङ्गया स्नपयतु निजदास्ये राधिका मां कदा नु ॥ 4 व्रजकुलमहिलानां प्राणभूताऽखिलानां पशुप पति गृहिण्या: कृष्णवत् प्रेमपात्रम् । सुललित ललितान्त: स्नेह फुल्लान्तरात्मा स्नपयतु निजदास्ये राधिका मां कदा नु ॥ 5 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 438 निरवधि सविशाखा शाखियूथ प्रसूनै: स्रजमिह रजयन्ती वैजयन्तीं वनान्ते । अघविजय वरोर: प्रेयसी श्रेयसी सा स्नपयतु निजदास्ये राधिका मां कदा नु ॥ 6 प्रकटितनिवासं स्निग्धवेणुप्रणादै: द्रुतगतिहरिमारात् प्राप्य कुञ्जे “स्मताक्षी । श्रवणकुहरकण्डूं तन्वती नम्रवक्‍त्रा स्नपयतु निजदास्ये राधिका मां कदा नु ॥ 7 अमलकमलराजिस्पश{वात प्रशीते निजसरसि निदाघे सायमुल्लासिनीयम् । परिजनगणयुक्ता क्रीडयन्ती बकारिं स्नपयतु निजदास्ये राधिका मां कदा नु ॥ 8 पठति विमलचेता: मिष्टराधाष्टकं य: परिहृत निखिलाशासन्तति: कातर: सन् । पशुपपति कुमार: कम्रमामोदितस्तं निजजनगणमध्ये राधिकायास्तनोति ॥ 9 —*— श्रीकृष्णदासकविराजविरचितं ॥ श्रीराधिकाष्टकम् ॥ कुङ्कुमाक्तकाङ्क्षानाब्ज गर्वहारि गौरभा पीतनाङ्क्षिाताब्ज गन्धकीर्ति नि“न्दसौरभा । वल्लवेशसूनु सर्ववा“ञ्छतार्थ साधिका मह्यमात्मपादप- दास्यदाऽस्तु राधिका ॥ 1 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीराधिकाष्टकम् 439 कौरविन्द का“न्तनि“न्द चित्रपत्रशाटिका कृष्ण मत्तभृङ्गकेलि फुल्लपुष्प वाटिका । कृष्ण नित्यसङ्गमार्थप-बन्धुराधिका मह्यमात्मपादप-दास्यदाऽस्तु राधिका ॥ 2 सौकुमार्य सृष्ट पल्लवालिकीर्ति निग्रहा चन्द्रचन्दनोत्पलेन्दु सेव्यशीतविग्रहा । स्वाभिमश{वल्लवीशकामतापबाधिका मह्यमात्मपादप-दास्यदाऽस्तु राधिका ॥ 3 विश्ववन्ङ्क्ष यौवताभिव“न्दतापि या रमा रूप नव्ययौवनादिसम्पदा न यत्समा । शीलहार्दलीलया च सा यतोऽ“स्त नाधिका मह्यमात्मपादप-दास्यदास्तु राधिका ॥ 4 रासलास्य गीतनर्मसत्कलालि प“ण्डता प्रेम रम्यरूपवेश सङ्क्षुणालि म“ण्डता । विश्वनव्य गोपयोषिदालितोपि याऽधिका मह्यमात्मपादप-दास्यदाऽस्तु राधिका ॥ 5 नित्य नव्य रूपकेलि कृष्णभाव सम्पदा कृष्णरागबन्धगोपयौवतेषु कम्पदा । कृष्णरूपवेशकेलिलग्नसत्समाधिका मह्यमात्मपादप-दास्यदाऽस्तु राधिका ॥ 6 स्वेदकम्प कण्टकाश्रु गङ्क्षदादि सङ्क्षिाता मर्षहर्ष वामतादि भाव भूषणाङ्क्षिाता । कृष्ण नेत्रतोषिरत्नमण्डनालिदाधिका मह्यमात्मपादप-दास्यदाऽस्तु राधिका ॥ 7 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 440 या क्षणार्ध कृष्ण विप्रयोगसन्ततोदिता- नेकदैन्य चापलादि भावबृन्दमोदिता । यत्नलब्धकृष्णसङ्ग निर्गताखिलाधिका मह्यमात्मपादप-दास्यदाऽस्तु राधिका ॥ 8 अष्टकेन यस्त्वनेन नौति कृष्णवल्लभां दश{नेऽपि शैलजादि योषिदालिदुर्लभाम् । कृष्णसङ्गन“न्दतात्मदास्यसीधुभाजनं तं करोति न“न्दतालिसङ्क्षायाशु सा जनम् ॥ 9 —*— व्रजमोहनदासकृतं ॥ श्रीराधास्तोत्रम् ॥ जय जय वृषभानुन“न्दनि रमणीशिरोमणि राधिके । जय जय मोहन नागरशेखर मदनमोहन मनोहारिके ॥ 1 जय जय बृन्दाविपिनविहारिणि श्यामसुन्दरसुखदायिके । जय जय ललितादिकवशवर्तिनि नन्दनन्दनहृदि शायिके ॥ 2 जय जय गोपीजन रतिनायका लिङ्गन सुखजीविके । जय जय प्रेम सुधामयि सुन्दरि पीताम्बरधरसेविके ॥ 3 जय जय नीलाम्बरवरधारिणि व्रजपतिसुतहृतवंशिके । जय जय शास्त्रागमान्तरवर्तिनि सिद्धसतीकुलवंशिके ॥ 4 जय जय रासविनोदविमोहिनि रासेश्वरि रसवर्धिके । जय जय कान्त्यामृतमदख“ण्डनि रूपवतीमदमर्दिके ॥ 5 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीराधाकृपाकटाक्षस्तवराज: जय जय केशिनिषूदनकर्षिणि भावविशेषविभूषिके । जय जय पूर्णानन्दमुकुटमणे ब्िाम्बाधररसपोषिके ॥ 6 जय जय गोकुलमण्डनम“ण्डनि अधर“स्मतशोभिके । जय जय दामोदर सङ्गानन्द निरन्तरलोभिके ॥ 7 जय जय जगदाह्लादकहृदये सङ्कीर्तनमिति भावके । सुजनकण्ठभूषणमिदं वर्णित व्रजमोहनदासके ॥ 8 —*— श्रीराधाकृपाकटाक्षस्तवराज: मुनीन्द्रबृन्दव“न्दते त्रिलोकशोकहारिणि प्रसन्नवक्‍त्रपङ्कजे निकुञ्जभूविलासिनि । व्रजेन्द्र भानुन“न्दनि व्रजेन्द्रसूनुसङ्गते कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥ 1 अशोकवृक्षवल्लरीवितानमण्डप“स्थते प्रवालबालपल्लव प्रभारुणाङ्घ्रिकोमले । वराभयस्फुरत्करे प्रभूतसम्पदालये कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥ 2 अनङ्गरङ्गमङ्गल प्रसङ्ग भङ्गुर भ्रुवां सविभ्रमं ससम्भ्रमं दृगन्तबाणपातनै: । निरन्तरं वशीकृत प्रतीतिनन्दनन्दने कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥ 3 तडित्सुवर्णचम्पक प्रदीप्तगौरविग्रहे मुखप्रभापरास्तकोटिशारदेन्दुमण्डले । श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 442 विचित्रचित्रसङ्क्षारच्चकोरशाबलोचने कदा करिष्यसीह मां कृपाकटाक्ष भाजनम् । 4 मदोन्मदातियौवने प्रमोद मान म“ण्डते पि्रयानुरागर“ञ्जते कलाविलासप“ण्डते । अनन्यधन्य कुञ्जराज्यकामकेलिकोविदे कदा करिष्यसीह मां कृपाकटाक्ष भाजनम् ॥ 5 अशेषहावभावधीर हीरहारभूषिते प्रभूतशातकुम्भ कुम्भकुम्भकुम्भसुस्तनि । प्रशस्तमन्दहास्यचूर्णपूर्ण सौख्यसागरे कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥ 6 मृणालवालवल्लरी तरङ्गरङ्गदोर्लते लताग्रलास्यलोलनीललोचनावलोकने । ललल्लुल“न्मलन्मनोज्ञ मुग्धमोहनाश्रिते कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥ 7 सुवर्णमालिकाङ्क्षिातत्रिरेखकम्बुकण्ठगे त्रिसूत्रमङ्गलीगुण त्रिरत्नदीप्तिदीधिते । सलोल नीलकुन्तलप्रसूनगुच्छगु“म्फते कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥ 8 नितम्बबिम्बलम्बमान पुष्पमेखलागुणे प्रशस्तरत्नकि<ङ्कणीकलापमध्यमञ्जुुले । करीन्द्रशुण्डद“ण्डकावराह सौभगोरुके कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥ 9 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीराधाकुण्डाष्टकम् अनेकमन्त्रनादमञ्जुनूपुरारवस्खलत्स माज राजहंसवंश निक्वणातिगौरवे । विलोलहेमवल्लरीविड“म्बचारुचङ्क्रमे कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥ 10 अनन्तकोटि विष्णुलोकनम्रप-जार्चिते हिमाद्रिजा पुलोमजा विरिङ्क्षाजा वरप्रदे । अपारसिद्धिऋद्धिदिग्ध सम्पदङ्गुलीनखे कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥ 11 मखेश्वरि कि्रयेश्वरि स्वधेश्वरि सुरेश्वरि त्रिवेदभारतीश्वरि प्रमाणशासनेश्वरि । रमेश्वरि क्षमेश्वरि प्रमोदकाननेश्वरि व्रजेश्वरि व्रजाधिपे श्रीराधिके नमोस्तु ते ॥ 12 इमीममद्भुतं स्तवं निशम्य भानुन“न्दनी करोतु सन्ततं जनं कृपाकटाक्षभाजनम् । भवेत्तदैव सङ्क्षिात त्रिरूपकर्मनाशनं भवेत्तदा व्रजेन्द्रसूनु मण्डल प्रवेशनम् ॥ 13 —*— श्रीराधाकुण्डाष्टकम् वृषभदनुजनाशात् नर्मधर्मो<क्तरङ्गै: निखिलनिजतनूभिर्यत् स्वहस्तेन पूर्णम् । प्रकटितमपि बृन्दारण्यराज्ञा प्रमोदै: तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ 1 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 444 व्रजभुवि मुरशत्रो: प्रेयसीनां निकामै: असुलभं अपि तूर्णं प्रेमकल्पद्रुमं तम् । जनयति हृदि भूमौ स्नातुरुच्चै: पि्रयं यत् तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ 2 अघरिपुरपि यत्नादत्र देव्या: प्रसाद- प्रसरकृतकटाक्षप्राप्तिकाम: प्रकामम् । अनुसरति यदुच्चै: स्नानसेवानुबन्धै: तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ 3 व्रजभुवनसुधांशो: प्रेमभूमिर्निकामं व्रजमधुरकिशोरी मौलिरत्नपि्रयेव । परिचितमपि नामन यच्च तेनैव तस्या: तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ 4 अपि जन इह कश्चित् यस्य सेवाप्रसादै: प्रणयसुरलता स्यात्तस्य गोष्ठेन्द्रसूनो: । सपदि किल मदीशा दास्यपुष्पप्रशस्या तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ 5 ततमधुरनिकुञ्जा: क्लृप्तनामान उच्चै: निजपरिजनवर्गै: संविभज्याश्रितास्तै: । मधुकररुतरम्या यस्य राज“न्त काम्या: तदति सुरभि राधाकुण्डमेवाश्रयो मे ॥ 6 ततभुवि वरवेङ्क्षं यस्य नर्मातिहृङ्क्षं मधुरमधुरवार्तां गोष्ठचन्द्रस्य भङ्गया । प्रथयितुमित इ{शप्राणसख्यालिभि: सा तदतिसुरभि राधाकुण्ड एवाश्रयो मे ॥ 7 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 गरुडपङ्क्षााशत्स्तोत्रम् अनुदिनमतिरङ्गै: प्रेममत्तालिसङ्क्षै: वरसरसिजगन्धै: हारिवारिप्रपूर्णे । विहरत इह य“स्मन् दम्पती तौ प्रमत्तौ तदतिसुरभि राधाकुण्डमेवाश्रयो मे ॥ 8 —*— वेदान्तदेशिककृतं गरुडपङ्क्षााशत्स्तोत्रम् परव्यूहवर्णक: अङ्गेष्वानन्द मुख्य श्रुतिशिखर मिलह्दण्डकं गण्डपूर्वं प्रागेवाभ्यस्य षट्सु प्रतिदिशमनघं न्यस्य शुद्धास्त्रबन्धा: । पक्षि व्यत्यस्त पक्षि द्वितय मुख पुट प्रस्फुटोदार तारं मन्त्रं गारुत्मतं तं हुतवह दयिता शेखरं शीलयाम: ॥ 1 वेद: स्वार्थाधिरूढो बहिरबहिरभिव्य<क्तमभ्येति यस्यां सिद्धि: साङ्कर्षणी सा परिणमति यया सापवर्गत्रिवर्गा । प्राणस्य प्राणमन्ये प्रणिहितमनसो यत्र निर्धारय“न्त प्राची सा ब्रह्मविङ्क्षा परिचितगहना पातु गारुत्मती न: ॥ 2 नेत्रं गायत्रमूचे त्रिवृदिति च शिरो नामधेयं यजूंषि छन्दांस्यङ्गानि धिष्ण्यात्मभिरजनि शफैर्विग्रहो वामदेव्यम् । यस्य स्तोमात्मनोऽसौ बृहदितर गरुत्तादृशामनय पुच्छ: स्वाच्छन्ङ्क्षं न: प्रसूतां श्रुतिशतशिखराभिष्टुतात्मा गरुत्मान् ॥ 3 यो यं धत्ते स्वनिष्ठं वहनमपि वर: स्पशि{तो येन यस्मै यस्माद् यस्याहवश्रीर्विदधति भजनं यत्र यत्रेति सन्त: । प्रायो देव: स इत्थं हरिगरुडभिदाक“ल्पतारोह वाह स्वाभाव्य: स्वात्मभव्य: प्रदिशतु शकुनिब्र{ह्मसब्रह्मतां न: ॥ 4 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 एको विष्णोर्द्वितीयस्त्रिचतुरविदितं पङ्क्षावणी{रहस्यं षाड्गुण्यं स्मेर सप्त स्वर गतिरणिमाङ्क्षष्टसंपन्नवात्मा । देवो दवी{करारिर्दश शत नयनाराति साहस्र लक्षै: विक्रीडत्पक्ष कोटिर्विघटयतु भयं वीत संख्योदयो न: ॥ 5 सत्याङ्क्षै: सात्वतादि प्रथित महिमभि: पङ्क्षाभिव्र्यूहभेदै: पङ्क्षााभिख्यो निरुन्धन् भवगरल भवं प्राणिनां पङ्क्षा भावम् । प्राणापानादि भेदात् प्रतितनु मरुतो दैवतं पङ्क्षा वृत्ते: पङ्क्षाात्मा पङ्क्षाधाऽसौ पुरुष उपनिषद्घोषितस्तोषयेन्न: ॥ 6 श्लिष्यद्भोगीन्द्र भोगे श्रुति निकर निधौ मूर्तिभेदे स्वकीये वर्णव्यक्तीर्विचित्रा: परिकलयति यो वक्‍त्र बाहूरु पादै: । प्राण: सर्वस्य जन्तो: प्रकटित परम ब्रह्मभाव: स इत्थं क्लेशं छिन्दन् खगेश: सपदि विपदि न: सन्निधि: सन्निधत्ताम् ॥7 अग्रे तिष्ठन् उदग्रो मणि मुकुर इवानन्य दृष्टेर्मुरारे: पायान्माया भुजङ्गी विषमविषभयाद् गाढमस्मान् गरुत्मान् । क्षुभ्यत्क्षीरा“ब्ध पाथ: सहभवगरल स्पश{शङ्की स शङ्के छायां धत्ते यदीयां हृदि हरि हृदयारोह धन्यो मणीन्द्र: ॥ 8 2. अमृतहरणवर्णक: । आहर्तारं सुधाया दुरधिगम महाचक्रदुर्ग“स्थताया: जेतारं वज्रपाणे: सह विबुधगणैराहवे बाहुवेगात् । विष्णौ संप्रीयमाणे वर विनिमयतो विश्वविख्यातकीर्तिं देवं याऽसूत साऽसौ दिशतु भगवती शर्म दाक्षायणी न: ॥ 9 वित्रासाद् वीतिहोत्रं प्रथममधिगतैर“न्तके मन्दधामन भूयस्तेनैव सार्धं भय भर तरलैर्व“न्दतो देवबृन्दै: । श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 गरुडपङ्क्षााशत्स्तोत्रम् कल्पान्त क्षोभ दक्षं कथमपि कृपया संक्षिपन् धाम चण्डं भित्त्वाऽण्डं निर्जिहानो भवभयमिह न: खण्डयत्वण्डजेन्द्र: ॥ 10 क्षुण्ण क्षोणीधराणि क्षुभित चतुर कूपार तिम्यङ्क्षरु“न्त त्रुट्यत्तारासराणि स्थपुटित विबुध स्थानकानि क्षिपेयु: । पाताल ब्रह्म सौधावधि विहित मुधा वर्तनान्यस्मदार्तिं ब्रह्माण्डस्यान्तराले बृहति खगपतेरर्भक क्रीडितानि ॥ 11 संविच्छस्त्रं दिशन्त्या सह विजय चमूराशिष: प्रेषयन्त्या संबधन्न्त्या तनुत्रं सुचरितमशनं पक्कणं निर्दिशन्त्या । एनोऽस्मद्वैनतेयो नुदतु विनतया क्लृप्तरक्षाविशेष: कद्रू संकेत दास्य क्षपण पण सुधा लक्ष भैक्षं जिघृक्षु: ॥ 12 विक्षेपै: पक्षतीनां अनिभृतगतिभिर्वादितव्योमतूर्यो वाचालाम्भोधि वीचीवलय विरचितालोकशब्दानुबन्ध: । दिक्कन्या कीर्यमाण क्षरदुडु निकर व्याजलाजाभिषेको नाकोन्माथाय गच्छन् नरकमपि समये नागहन्ता निहन्तु ॥ 13 ऋक्षाक्ष क्षेप दक्षो मिहिर हिमकरोत्तालतालाभिघाती वेला वा: केलि लोलो विव्िाध घनघटाकन्दुकाघात शीला: । पायान्न: पातकेभ्य: पतग कुलपते: पक्षविक्षेप जातो वात: पाताल हेलापटह पटरवारम्भसंरम्भ धीर: ॥ 14 किं निर्घात: किमर्क: परिपतति दिव: किं समिद्धोऽयमौर्व: किं“स्वत् कार्तस्वराद्रिर्ननु विदितमिदं व्योमवत्र्मा गरुत्मान् । आसीदत्याजिहीर्षत्यभिपतति हरत्यत्ति हा तात हाम्बेत्या लापोङ्क्षुक्त भिल्लाकुलजठर पुट: पातु न: पत्रिनाथ: ॥ 15 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 आसृक्वाक्तैरसृ“ग्भदु{रुपरम तृषा शातनी शातदंष्ट्राको टी लोटत्करोटी विकट कटकटाराव घोरावतारा । भिन्ङ्क्षात् सार्धं पुलिन्ङ्क्षा सपदि परिहृत ब्रह्मगा जिह्मगारे: उद्वेल्लद्भिल्ल पल्ली निगरण करणा पारणा कारणां न: ॥ 16 स्वच्छन्दस्वर्गिबृन्द प्रथमतम महोत्पात निर्घात घोर: स्वान्तध्वान्तं निरुन्ध्याद् धुत धरणि पयोराशिराशीविषारे: । प्रत्युङ्क्षद्भिल्लपल्ली भट रुधिर सरिल्लोल कल्लोल मालाहा ला निर्वेश हेला हलहल बहुलो हर्ष कोलाहलो न: ॥ 17 सान्द्र क्रोधानुबन्धात् सरसि नखमुखे पादपे गण्डशैले तुण्डाग्रे कण्ठरन्ध्रे तदनु च जठरे निर्विशेषं युयुत्सू । अव्यादस्मान् अभव्यादविदित नखर श्रेणि दंष्ट्रानिवेशौ जीवग्राहं गृहीत्वा कमठ करटिनौ भक्षयन् पक्षिमल्ल: ॥ 18 अल्प: कल्पान्त लीला नटमकुट सुधा सूति खण्डो बहूनां नि:सारस्त्वद्भुजाद्रेरनुभवतु मुदा मन्थनं त्वेष सिन्धु: । राका चन्द्रस्तु राहो: स्वमिति कथयत: प्रेक्ष्य कद्रूकुमारान् सान्तर्हासं खगेन्द्र: सपदि हृतसुधस्त्रायतां आयतान्न: ॥ 19 आरादभ्यु“त्थतैरावतं अमित जवोदङ्क्षादुच्चै:श्रवस्कं जातक्षोभं निमथ्नन् दिशि दिशि दिविषद्वाहिनीशं क्षणेन । भ्राम्यन्सव्यापसव्यं सुमहति मिषति स्वर्गिसार्थे सुधार्थं प्रेङ्खन्नेत्र: श्रियं न: प्रकटयतु चिरं पक्षवान्मन्थशैल: ॥ 20 अस्थानेषु ग्रहाणामनियत विहितानन्त वक्रातिचारा विश्वोपाधि व्यवस्था विगमविलुलित प्रागवागादि भेदा: । द्वित्रा: सुत्राम भक्त ग्रह कलह विधावण्डजेन्द्रस्य चण्डा: पक्षोत्क्षेपा विपक्ष क्षपण सरभसा: शर्म मे निर्मिमीरन् ॥ 21 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 गरुडपङ्क्षााशत्स्तोत्रम् तत्तत्प्रत्यर्थि सारावधि विहित मृषा रोष गन्धो रुषान्धै: एक: क्रीडन्ननेकै: सुरपति सुभटैरक्षतो रक्षतान्न: । अन्योन्याबद्ध लक्षापहरण विहितामन्द मात्सर्यतुङ्गै: अङ्गैरेव स्वकीयैरहमहमिकया मानितो वैनतेय: ॥ 22 अस्तव्योमान्तमन्तर्हित निखिल हरिन्मण्डलं चण्डभानो: लुण्टाकैर्यैरकाण्डे जगदखिलमिदं शर्वरी वर्वरीति । प्रेङ्खोलत्स्वर्गगोलस्खलदुडुनिकर स्कन्ध बन्धान् निरुन्धन् रंहोभिस्तैर्मदम्हो हरतु तरलित ब्रह्म स-ा गरुत्मान् ॥ 23 य: स्वाङ्गे संगरान्तर्गरुदनिल लव स्त“म्भते जम्भशत्रौ कुण्ठास्त्रे सन्नकण्ठं प्रणयति पवये पक्षलेशं दिदेश । सोऽस्माकं संविधत्तां सुरपति पृतना द्वन्द्व युद्धैक मल्लो माङ्गल्यं वालखिल्य द्विजवर तपसां कोऽपि मूर्तो विवर्त: ॥ 24 रुद्रान् विद्राव्य सेन्द्रान् हुतवहसहितं गन्धवाहं गृहीत्वा कालं निष्काल्य धूत्वा निऋ{ति धनपती पाशिनं क्लेशयित्वा । सर्पाणां छा<-कानां अमृत मय पण प्रापण प्राप्तदर्पो निर्बाधं क्वापि सर्पन् अपहरतु हरेरौपवाह्यो मदंह: ॥ 25 नागदमनवर्णक: भुग्न भ्रूभ्रू{कुटीभृद् भ्रमदमितगरुत्क्षोभित क्ष्मान्तरिक्ष: चक्राक्षो वक्रतुण्ड: खरतर नखर: क्रूरदंष्ट्राकराल: । पायादस्मान् अपायाद् भयभर विगलह्दन्दशूकेन्द्र शूक: शौरे: संक्रन्दनादि प्रतिभट पृतना क्रन्दन: स्यन्दनेन्द्र: ॥ 26 अर्यम्णा धुर्ययोक्‍त्र ग्रहण भय भृता सा“न्त्वतोऽनूरुबन्धात् कोदण्डज्यां जिघृक्षेदिति चकितधिया श<ङ्कत: शङ्करेण । श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 तल्पे कल्पेत मा ते मतिरिति हरिणाऽप्यादरेणानुनीत: पक्षीन्द्रस्त्रायतां न: फणधर महिषी पत्रभङ्गापहारी ॥ 27 छायाताक्ष्र्यानहीनां फणमणि मुकुर श्रेणि विस्पष्ट बिम्बान् त्राणापेक्षा धृत स्वप्रतिकृति मनसा वीक्ष्य जातानुकम्प: । तेषां दृष्ट्वाऽथ चेष्टा: प्रतिगरुड गणाशङ्कया तुङ्गरोष: सर्पन् दर्पोद्धतो न: शमयतु दुरितं सर्पसन्तान हन्ता ॥ 28 उच्ङ्क्षासाकृष्ट तारागण घटित मृषा मौ<क्तकाकल्पशिल्प: पक्षव्याधूत पाथो निधि कुहर गुहागर्भ दत्तावकाश: । दृष्टिं दष्ट्रांग्र दूतीं पृथुषु फण भृतां प्रेषयन्नुत्तमाङ्गे(षु) अङ्गैरङ्गानि रुन्धन्नवतु पिपतिषु: पत्रिणामग्रणीर्न: ॥ 29 आ वेध: सौध श्रृङ्गादनुपरत गतेरा भुजङ्गेन्द्रलोकात् श्रेणी बन्धं वितन्वन् क्षण परिणमितालात पात प्रकार: । पायान्न: पुण्य पाप प्रचय मय पुनर्गर्भ कुम्भी निपातात् पातालस्यान्तराले बृहति खगपतेर्निर्विघातो निपात: ॥ 30 प्रत्यग्राकीर्ण तत्तत्फण मणि निकरं शङ्कुला कोटि वक्रं तुण्डाग्रं संक्ष्णुवान: कुलगिरि कठिने कर्परे कूर्मभर्तु: । पाताल क्षेत्र पक्व द्विरसन पृतना शालि विच्छेद शाली शैलीं न: सप्तशैली लघिमद रभस: सौतु साध्वीं सुपर्ण: ॥ 31 पर्यस्यत्पन्नगीनां युगपदसमयानर्भकान् गर्भकोशाद् ब्रह्म स्तम्ब प्रकम्प व्यतिषजदखिलोदन्वदुन्निद्र घोषम् । चक्षुश्चक्षु: श्रुतीनां सपदि बधिरयत् पातु पत्रीश्वरस्य क्षिप्र क्षिप्त क्षमाभृत्क्षण घटित नभ: स्फोटमास्फोटितं न: ॥ 32 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 गरुडपङ्क्षााशत्स्तोत्रम् तोय स्कन्धो न सिन्धो: समघटत मिथ: पक्ष विक्षेप भिन्न: पातालं न प्रविष्टं पृथुनि च विवरे र“श्मभि“स्तग्मरश्मे: । तावद्ग्रस्ताहि वक्‍त्र क्षरित विषमषी पङ्ककस्तूरिकाङ्क: प्रत्यायात: स्वयूथ्यै: “स्थत इति विदित: पातु पत्रीश्वरो न: ॥ 33 बद्धस्पर्धैरिव स्वैर्बहुभिरभिमुखैरेककण्ठं स्तुवाने तत्तद्विश्वोपकार प्रणयि सुरगण प्रार्थित प्राणरक्षे । पायान्न: प्रत्यहं ते कमपि विषधरं प्रेषयामीति भीते संधित्सौ सर्पराजे सकरुणमरुणानन्तरं धाम दिव्यम् ॥ 34 क्वाप्यस्थ्ना शर्कराëं क्वचन घनतरासृक्‍छटा शीधु दिग्धं निर्मोकै: क्वापि कीर्णं विषयमपरतो म“ण्डतं रत्नखण्डै: । अध्यारूढै: स्ववारेष्वहमहमिकया वध्य वेषं दधानै: काले खेलन् भुजङ्गै: कलयतु कुशलं काद्रवेयान्तको न: ॥ 35 4. परिष्कारवर्णक: । वामे वैकुण्ठशय्या फणिपतिकटको वासुकि ब्रह्मसूत्रो रक्षेन्नस्तक्षकेन ग्रथित कटितटश्चारुकाको{ट हार: । प-ं कर्णेऽपसव्ये प्रथिमवति महाप-मन्यत्र बिभ्रत् चूडायां शङ्खपालं गुलिकमपि भुजे दक्षिणे पक्षिमल्ल: ॥ 36 वत्त्र्याभ स्व“स्तकाग्र स्फुरदरुण शिखा दीप्र रत्नप्रदीपै: बधन्द्भिस्तापमन्तर्बहुल विषमषी गन्ध तैलाभिपूर्णै: । नित्यं नीराजनार्थै: निज फण फलकैर्घूर्णमानानि तूर्णं भोगैरापूरयेयुर्भुजग कुलरिपो र्भूषणानीषणां न: ॥ 37 अङ्गप्रत्यङ्गलीनामृतरस विसर स्पश{ लोभादिवान्त:त्रा साद्ध्रासानुबन्धादिव सहज मिथो वैर शङ्कोत्तरङ्गात् । श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 रुद्रागाढोपगूढोच्ङ्क्षसन निबिडित स्थान योगादिवास्मद्- भद्राय स्युर्भजन्तो भगवति गरुडे गाढतां गूढपाद: ॥ 38 कोटीरे रत्नकोटि प्रतिफलिततया नैकधा भिन्नमूर्ति: वल्मीकस्थान् स्वयूथ्यानभित इव निजैर्वेष्टनै: क्लृप्तरक्ष: । क्षेमं न: सौतु हेमाचल विधृत शरन्मेघ लेखानुकारी रोचिश्चूडाल चूडामणिरुरग रिपोरेष चूडाभुजङ्ग: ॥ 39 द्राघीय: कर्णपाश ङ्क्षुति परिभवन व्रीलयेव स्वभोगं संक्षिप्याश्नान् समीरं दरविनतमुखो नि:श्वसन् मन्दमन्दम् । आसीदङ्क्षण्ड भित्ति प्रतिफलन मिषात् क्वापि गूढं विविक्षु: क्षिप्रं दोषान् क्षिपेन्न: खगपति कुहना कुण्डल: कुण्डलीन्द्र: ॥40 वालाग्र ग्र“न्थ बन्ध ग्रथित पृथु शिरो रत्न सन्दश{नीयो मुक्ता शुभ्रोदराभो हरिमणि शकल श्रेणि दृश्येतरांश: । विष्वग्दम्भोलिधाराव्रण किण विषमोत्तम्भनस्तब्ध वृत्ति: व्यालाहारस्य हृङ्क्षो हरतु स मदघं हार दवी{करेन्द्र: ॥ 41 वैकक्ष्य स्र“ग्वशेषच्छुरणपरिणमच्छस्त्रबन्धानुबन्धो वक्ष: पीठाधिरूढो भुजग दमयितुब्र{ह्म सूत्रायमाण: । अश्रान्त स्वैर निद्रा विरचित विविधोच्ङ्क्षास निश्वास वेगक्षा मोच्छूनाकृतिर्न: क्षपयतु दुरितं कोऽपि कद्रू कुमार: ॥ 42 श्लिष्यद्रुद्रासुकीर्ति स्तन तट घुसृणा लेप संक्रान्तसारस् फारामोदाभिलाषोन्नमित पृथु फणा चक्रवालाभिराम: । प्राय: प्रेय: पटीरद्रुम विटपधिया श्लिष्ट पक्षीन्द्र बाहु: व्याहन्यादस्मदीयं वृजिनभरमसौ वृन्दशो दन्दशूक: ॥ 43 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 गरुडपङ्क्षााशत्स्तोत्रम् ग्रस्तानन्तर्निविष्टान् फणिन इव शुचा गाढमाश्लिष्य दु:ख्यन् क्षुण्णानेक: स्वबन्धून् क्षुधमिव कुपित: पीडयन् वेष्टनेन । व्यालस्ताक्ष्र्योदरस्थो विपुलगळगुहावाहि फूत्कारवात्या- पौन:पुन्येन हन्यात् पुनरुदरगुहा गेह वास्तव्यतां न: ॥ 44 गाढासक्तो गरुत्मत्कटितट निकटे रक्त चण्डातकाङ्के फक्कत्काङ्क्षाी महिमन फणिमणि महसा लोहिताङ्गो भुजङ्ग: । सत्तासांसिद्धिकं न: सपदि बहुविधं कर्मबन्धं निरुन्ध्याद् विन्ध्याद्य्रालीन सन्ध्या घन घटित तटित्का“न्त चातुर्य धुर्य: ॥45 5. अद्भुतवर्णक: । वेगोत्तानं वितानं व्यजनमनुगुणं वैजयन्ती जयन्ती मित्रं नित्याभ्यमित्रं युधि विजयरथो युग्ययोगानपेक्ष: । दासो निष्पर्युदासो दनु तनय भिदो नि:सहाय: सहायो दोधूयेतास्मदीयं दुरितमधरितारातिपक्ष: स्वपक्षै: ॥ 46 उक्षा दक्षान्तकस्य स्खलति वलजित: कुञ्जर: खञ्जरीति: क्लान्तो धातु: शकुन्तोऽनुग इति दयया सामि रुद्धस्यदोऽपि । ग्राहग्रस्त द्विपेन्द्र क्षति भय चकिताकुण्ठ वैकुण्ठ चिन्ता- नासीरोदार मूर्तिर्नरक विहतये स्याद्विहङ्गेश्वरो न: ॥ 47 वेगोद्वेल: सुवेल: किमिदमिति मिथो म“न्त्रतो वानरेन्द्रै: माया मानुष्यलीलामभिनयति हरौ लब्ध सेवा विशेष: । वैदेही कर्णपूर स्तबक सुरभिणा य: समाश्लेषि दोष्णा तृष्णा पारिप्लवानां स भवतु गरुडो दु:ख वारिप्लवो न: ॥ 48 दुग्धोदन्वत्प्रभूत: स्वकमहिम पृथुर्विष्णुना कृष्णनामन पिञ्छा कल्पानुकल्प: समघटि सुदृढो यत्प्रदिष्ट: किरीट: । वीरो वैरोचनास्त्रव्रण किण गुणितोदग्रनिर्घात वात: संघातं सर्वघाती स हरतु महतामस्मदत्याहितानाम् ॥ 49 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 रुन्ध्यात् संवर्त संन्ध्या घनपटल कनत्पक्ष विक्षेप हेलावा तूलास्फाल तूलाङ्क्षाल निचय तुलाधेय दैतेय लोक: । आस्माकै: कर्म पाकैरभिगत महितानीकमप्रत्यनीकै: दीव्यन् दिव्यापदानैर्दनुज विजयिनो वैजयन्ती शकुन्त: ॥ 50 यत्पक्षस्था त्रिवेदी त्रिगुण जलनिधिर्लङ्क्षयते यङ्क्षुणज्ञै: वर्गस्त्रैवर्गिकाणां गतिमिह लभते नाथवद् यत्सनाथ: । त्रैकाल्योप“स्थतात् स त्रियुग निधिरघादायतात् त्रायतां न: त्रातानेकस्त्रिधामन्स्त्रिदश रिपु चमू मोहनो वाहनेन्द्र: ॥ 51 सैकां पङ्क्षााशतं यामतनुत विनतानन्दनं नन्दयिष्यन् कृत्वा मौलौ तदाज्ञां कविकथक घटा केसरी वेङ्कटेश: । तामेतां शीलयन्त: शमित विषधर व्याधि दैवाधिपीडा: काङ्क्षा पौरस्त्य लाभा: कृतमितर फलैस्ताक्ष्र्यकल्पा भव“न्त ॥ 52 —*— वेदान्तदेशिककृत: गरुडदण्डक: नम: पन्नग नद्धाय वैकुण्ठ वश वर्तिने । श्रुति सिन्धु सुधोत्पाद मन्दराय गरुत्मते ॥ 1 गरुडमखिल वेद नीडाधिरूढं द्विषत्पीडनोत्कण्ठिताकुण्ठ वैकुण्ठ पीठीकृतस्कन्धमीडे स्वनीडागतिप्रीतरुद्रासुकीर्तिस्तनाभोगगाढोपगू ढस्फुरत्कण्टकव्रातवेधव्यथावेपमानद्विजिˆाधिपाकल्प विष्फार्यमाण स्फटावाटिका रत्न रोचिश्छटा राजि नीराजितं का“न्त कल्लोलिनी राजितम् ॥ 2 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 गरुडदण्डक: 455 जय गरुड सुपर्ण दवी{कराहार देवाधिपाहारहारिन् दिवौकस्पति क्षिप्त दम्भोलि धारा किणाकल्प कल्पान्त वातूल कल्पोदयानल्प वीरायितोङ्क्षच्चमत्कार दैत्यारि जैत्रध्वजारोह निर्धारितोत्कर्ष संकर्षणात्मन् गरुत्मन् मरुत्पङ्क्षाकाधीश सत्यादि मूर्ते न कश्चित् समस्ते नमस्ते पुनस्ते नम: ॥ 3 नम इदमजहत्सपर्याय पर्याय निर्यात पक्षानिलास्फालनोद्वेल पाथोधि वीची चपेटाहतागाध पाताल भाङ्कार संक्रुद्ध नागेन्द्रपीडासृणी भाव भास्वन्नख श्रेणये चण्ड तुण्डाय नृत्यद्भुजङ्गभ्रुवे वजि्रणे दंष्ट्रया तुभ्यं अध्यात्मविङ्क्षा विधेया विधेया भवह्दास्यमापादयेथा दयेथाश्च मे ॥ 4 मनुरनुगत पक्षि वक्‍त्र स्फुरत्तारकस्तावकश्चित्रभानुपि्रयाशेखरस्त्रायतां नस्त्रिवर्गापवर्ग प्रसूति: परव्योम धामन् वलद्वेषिदर्प ज्वलद्वालखिल्य प्रतिज्ञावतीर्ण “स्थरां तत्त्व बुद्धिं परां भ<क्तधेनुं जगन्मूलकन्दे मुकुन्दे महानन्ददोग्ध्रीं दधीथा मुधाकामहीनामहीनामहीनान्तक ॥ 5 षट्त्रिंशङ्क्षण चरणो नर परिपाटी नवीन गुम्भ गुण: । विष्णुरथ दण्डकोऽयं विघटयतु विपक्ष वाहिनी व्यूहम् ॥ 6 विचित्र सिद्धिद: सोऽयं वेङ्कटेश विपश्चिता । गरुडध्वज तोषाय गीतो गरुड दण्डक: ॥ 7 गरुड: सौवर्णा<ङ्कतपत्रमारुतहृताहिव्रातकान्ताकुच स्फूर्जन्मौ<क्तकभूषण: खगपति: पूर्णेन्दुबिम्बानन: । प-ाधीश्वरपादप-युगलस्पशा{मलाङ्गानत: पायाद्वो विनतासुतो हरकृपालोकैकपात्रीकृत: ॥ 8 —*— श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 श्रीशङ्करभगवत्पादकृतं हनुमत्पङ्क्षारत्नस्तोत्रम् वीताखिलविषयेच्छं जातानन्दाश्रुपुलकमत्यच्छम् । सीतापतिदूताङ्क्षं वातात्मजमङ्क्ष भावये हृङ्क्षम् ॥ 1 तरुणारुणमुखकमलं करुणारसपूरपूरितापाङ्गम् । संजीवनमाशासे मञ्जुलमहिमानमञ्जनाभाग्यम् ॥ 2 शम्बरवैरिशरातिगमम्बुजदलविपुललोचनोदारम् । कम्बुगलमनिलदिष्टं बिम्बोज्ज्वलितोष्ठमेकमवलम्बे ॥ 3 दूरीकृतसीतार्ति: प्रकटीकृतरामवैभवस्फूर्ति: । दारितदशमुखकीर्ति: पुरतो मम भातु हनुमतो मूर्ति: ॥ 4 वानर निकराध्यक्षं दानवकुलकुमुदरविकरसदृक्षम् । दीनजनावनदीक्षं पवनतप:पाकपुञ्जमद्राक्षम् ॥ 5 एतत्पवनसुतस्य स्तोत्रं य: पठति पङ्क्षारत्नाख्यम् । चिरमिह निखिलान् भोगान् भुक्‍त्वा श्रीरामभ<क्तभाग्भवति ॥ 6 —*— श्रीहनुमत्स्तोत्रम् (विभीषणकृतम्) श्रीहनुमते नम: । अस्य श्रीहनुमत्स्तोत्रमहामन्त्रस्य, विभीषण ऋषि:, अनुष्टुप् छन्द:, हनुमान् देवता । मम शत्रुमुखस्तम्भनार्थे सर्वकार्यसिद्धयर्थे च जपे विनियोग: । ध्यानम्— श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीहनुमत्स्तोत्रम् 457 चन्द्राभं चरणारविन्दयुगलं कौपीन मौञ्जीधरं नाभ्यां वै कटिसूत्रयुक्तवसनं यज्ञोपवीतावृतम् । हस्ताभ्यामवलम्ब्य चाञ्जलिमथो हारावली कुण्डलं बिभ्रह्दीर्घशिखं प्रसन्नवदनं दिव्याञ्जनेयं भजे ॥ मन्त्र:– ओ नमो हनुमते रुद्राय । मम सर्वदुष्टजन मुखस्तम्भनं कुरु कुरु । मम सर्वकार्यसिद्धिं कुरु कुरु । ऐं ह्रां ह्रीं ह्रूं फट् स्वाहा । (अष्टवारं जपेत् ।) आपन्नाखिललोकर्तिहारिणे श्रीहनूमते अकस्मादागत क्लेशनाशनाय नमोऽस्तु ते ॥ 1 सीता-वियुक्त-श्रीराम-शोक-दु:खभयावह । तापत्रयार्ति-शमन ! दैत्यापह ! नमोऽस्तु ते ॥ 2 आधि-व्याधि-महामारी-ग्रहपीडा-प्रहारिणे ॥ प्राणापहन्त्रे दैत्यानां राम-प्राणात्मने नम: ॥ 3 संसारसागराज्ञान भ्रमि-विभ्रान्त-चेतसाम् । शरणागत-मत्र्यानां शरण्याय नमोऽस्तु ते ॥ 4 राजद्वारे प्रयाणे च प्रवेशे शत्रु-सङ्कटे । गज-सिंह-व्याघ्र-चौर-भीषणेऽध्वनि कानने ॥ 5 प्रपन्नार्त्ति-विनाशाय वाय्वात्मज ! नमोऽस्तु ते । प्रदोषे वा प्रभाते वा ये स्मरन्त्यञ्जनीसुतम् ॥ 6 अर्थसिद्धिं यश: कीर्तिं प्रापनुयुर्नाऽत्र संशय: । कारागृहे प्रयाणे च सङ्ग्रामे देशविप्लवे ॥ 7 ये स्मर“न्त हनूमन्तं तेषां नैव विपत्तय: । वज्रदेहाय कालाग्निरुद्रायामिततेजसे ॥ 8 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 दुष्ट-दैत्य-महादर्प-ज्वालनाय महात्मने । ब्रह्मास्त्र-स्तम्भनायास्मै नम: श्रीरुद्रमूर्त्तये ॥ 9 जप्त्वा स्तोत्रमिमं मन्त्रं वसुवारं जपेन्नर: । राजद्वारे सभास्थाने प्राप्तवादे जयो ध्रुवम् ॥ 10 विभीषणेन प्रोक्तं च य: पठेत् सततं नर: । सर्वापद्भयो विमुच्येत नात्र कार्या विचारणा ॥ 11 —*— ॥ अच्युतयतिकृतं हनुमदष्टकम् श्रीरघुराजपदाब्जनिकेतन पङ्कजलोचन मङ्गलराशे चण्डमहाभुजदण्डसुरारिविखण्डनपण्डित पाहि दयालो । पातकिनं च समुद्धर मां महतां हि सतामपि मानमुदारं त्वां भजतो मम देहि दयाघन हनुमन् स्वपदाम्बुजदास्यम् ॥ 1 संसृतितापमहानलदग्धतनूरुहमर्मतनोरतिवेलं पुत्रधनस्वजनात्मगृहादिषु सक्‍तमतेरतिकिल्बिषमूर्ते: । केनचिदप्यमलेन पुराकृतपुण्यसुपुञ्जलवेन विभो वै त्वां भजतो मम देहि दयाघन हनुमन् स्वपदाम्बुजदास्यम् ॥ 2 संसृतिकूपमनल्पमघोरनिदाघनिदानमजस्रमशेषं प्राप्य सुदु:खसहस्रभुजङ्गविषैकसमाकुलसर्वतनोर्मे । घोरमहाकृपणापदमेव गतस्य हरे पतितस्य भवाब्धौ त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् ॥ 3 संसृतिसिन्धुविशालकरालमहाबलकालझषग्रसनार्तं व्यग्रसमग्रधियं कृपणं च महामदनक्रसुचक्रहृतासुम् । श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 हनुमदष्टकम् 459 कालमहारसनोर्मिनिपीडितमुद्धर दीनमनन्यगतिं मां त्वां भजतो मम देहि दयाघन हे हनुमन्स्वपदाम्बुजदास्यम् ॥ 4 संसृतिघोरमहागहने चरतो मणिरञ्जितपुण्यसुमूर्ते: मन्मथभीकरघोरमहोग्रमृगप्रवरार्दितगात्रसुसन्धे: । मत्सरतापविशेषनिपीडितबाह्यमतेश्च कथंचिदमेयं त्वां भजतो मम देहि दयाघन हे हनुमन्स्वपदाम्बुजदास्यम् ॥ 5 संसृतिवृक्षमनेकशताघनिदानमनन्तविकर्मसुशाखं दु:खफलं करणादिपलाशमनङ्गसुपुष्पमचिन्त्यसुमूलम् । तं ह्यधिरुह्य हरे पतितं शरणागतमेव विमोचय मूढं त्वां भजतो मम देहि दयाघन हे हनुमन्स्वपदाम्बुजदास्यम् ॥ 6 संसृतिपन्नगवक्‍त्रभयङ्करदंष्ट्रमहाविषदग्धशरीरं प्राणविनिर्गमभीतिसमाकुलमन्दमनाथमतीव विषण्णम् । मोहमहाकुहरे पतितं दययोद्धर मामजितेन्द्रियकामं त्वां भजतो मम देहि दयाघन हे हनुमन् स्वपदाम्बुजदास्यम् ॥ 7 इन्द्रियनामकचौरगणैर्हृततत्त्वविवेकमहाधनराशिं संसृतिजालनिपातितमेव महाबलिभिश्च विखण्डितकायम् । त्वत्पदप-मनुत्तममाश्रितमाशु कपीश्वर पाहि कृपालो त्वां भजतो मम देहि दयाघन हे हनुमन्स्वपदाम्बुजदास्यम् ॥ 8 ब्रह्ममरुङ्क्षणरुद्रमहेन्द्रकिरीटसुकोटिलसत्पदपीठं दाशरथिं जपति क्षितिमण्डल एष निधाय सदैव हृदब्जे । तस्य हनूमत एव शिवंकरमष्टकमेतदनिष्टहरं वै य: सततं हि पठेत्स नरो लभतेऽच्युतरामपदाब्जनिवासम् ॥ 9 —*— श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 460 हनूमान् अशेषलङ्कापतिसैन्यहन्ता श्रीरामसेवाचरणैककर्ता । अनेकदु:खाहतलोकगोप्ता त्वसौ हनूमांस्तव सौख्यकर्ता ॥ कृतक्रोधे यस्मिन्नमरनगरी मङ्गलरवा नवातङ्का लङ्का समजनि वनं वृश्चति सति । सदा सीताकान्तप्रणतिमतिविख्यातमहिमा हनूमानव्याद्व: कपिकुळशिरोमण्डनमणि: ॥ हनुन् ! रक्ष अञ्जनागर्भसंभूत कपीन्द्रसचिवोत्तम । रामपि्रय नमस्तुभ्यं हनुमन् रक्ष सर्वदा ॥ सीताशीर्वादसंपन्न समस्तावयवाक्षत । लोललाङ्गूलपातेन ममारातीन्निवारय ॥ —*— श्रीमद्भागवतकथाप्रस्तावक ॥ श्रीपुरुषोत्तमनामसहस्रम् ॥ पुराणपुरुषो विष्णु: पुरुषोत्तम उच्यते । नामनं सहस्रं वक्ष्यामि तस्य भागवतोद्धृतम् ॥ 1 यस्य प्रसादाद्वागीशा: प्रजेशा विभवोन्नता: । क्षुद्रा अपि भवन्त्याशु श्रीकृष्णं तं नतोऽस्म्यहम् ॥ 2 अनन्ता एव कृष्णस्य लीला नामप्रवर्तिका: । श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीपुरुषोत्तमनामसहस्रम् उक्‍ता भागवते गूढा: प्रकटा अपि कुत्रचित् ॥ 3 अतस्तानि प्रवक्ष्यामि नामानि मुरवैरिण: । सहस्रं यैस्तु पठितं पठितं स्याच्छुकामृतम् ॥ 4 कृष्णनामसहस्रस्य ऋषिरग्निर्निरूपित: । गायत्री च तथा छन्दो देवता पुरुषोत्तम: ॥ 5 विनियोग: समस्तेषु पुरुषार्थेषु वै मत: । बीजं भक्‍तपि्रय: शक्‍ति: सत्यवागुच्यते हरि: ॥ 6 भक्‍तोद्धरणयत्नस्तु मन्त्रोऽत्र परमो मत: । अवतारितभक्‍तांश: कीलकं परिकीर्तितम् ॥ 7 अस्त्रं सर्वसमर्थश्च गोविन्द: कवचं मतम् । पुरुषो ध्यानमत्रोक्‍त: सिद्धि: शरणसंस्मृति: ॥ 8 (प्रथमस्कन्धीयनामानि) श्रीकृष्ण: सच्चिदानन्दो नित्यलीलाविनोदकृत् । सर्वागमविनोदी च लक्ष्मीश: पुरुषोत्तम: ॥ 9 आदिकाल: सर्वकाल: कालात्मा माययावृत: । भक्‍तोद्धारप्रयत्नात्मा जगत्कर्ता जगन्मय: ॥ 10 नामलीलापरो विष्णुव्र्यासात्मा शुकमोक्षद: । व्यापिवैकुण्ठदाता च श्रीमद्भागवतागम: ॥ 11 शुकवागमृताब्धीन्दु: शौनकाङ्क्षखिलेष्टद: । भक्‍तिप्रवर्तकस्त्राता व्यासचिन्ताविनाशक: ॥ 12 सर्वसिद्धान्तवागात्मा नारदाङ्क्षखिलेष्टद: । अन्तरात्मा ध्यानगम्यो भक्‍तिरत्नप्रदायक: ॥ 13 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 462 मुक्‍तोपसृप्य: पूर्णात्मा मुक्‍तानां रतिवर्धन: । भक्‍तकार्यैकनिरतौ द्रौण्यस्त्रविनिवारक: ॥ 14 भक्‍तस्मयप्रणेता च भक्‍तवाक्‍परिपालक: । ब्रह्मण्यदेवो धर्मात्मा भक्‍तानां च परीक्षक: ॥ 15 आसन्नहितकर्ता च मायाहितकर: प्रभु: । उत्तराप्राणदाता च ब्रह्मास्त्रविनिवारक: ॥ 16 सर्वत: पाण्डवपति: परीक्षिच्छुद्धिकारणम् । गूढात्मा सर्ववेदेषु भक्‍तैकहृदयङ्गम: ॥ 17 कुन्तीस्तुत्य: प्रसन्नात्मा परमाद्भुतकार्यकृत् । भीष्ममुक्‍तिप्रद: स्वामी भक्‍तमोहनिवारक: ॥ 18 सर्वावस्थासु संसेव्य: सम: सुखहितप्रद: । कृतकृत्य: सर्वसाक्षी भक्‍तस्त्रीरतिवर्धन: ॥ 19 सर्वसौभाग्यनिलय: परमाश्चर्यरूपधृक् । अनन्यपुरुषस्वामी द्वारकाभाग्यभाजनषम् ॥ 20 बीजसंस्कारकर्ता च परीक्षिज्ज्ञानपोषक: । सर्वत्रपूर्णगुणक: सर्वभूषणभूषित: ॥ 21 सर्वलक्षणदाता च धृतराष्ट्रविमुक्‍तिद: । सन्मार्गरक्षको नित्यं विदुरप्रीतिपूरक: ॥ 22 लीलाव्यामोहकर्ता च कालधर्मप्रवर्तक: । पाण्डवानां मोक्षदाता परीक्षिद्भाग्यवर्धन: ॥ 23 कलिनिग्रहकर्ता च धर्मादीनां च पोषक: । सत्सङ्गज्ञानहेतुश्च श्रीभागवतकारणम् ॥ 24 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीपुरुषोत्तमनामसहस्रम् प्राकृतादृष्टमार्गश्च श्रोतव्य: सकलागमै: । (द्वितीयस्कन्धीयनामानि) कीर्तितव्य: शुद्धभावै: स्मर्तव्यश्चात्मवित्तमै: ॥ 25 अनेकमार्गकर्ता च नानाविधगतिप्रद: । पुरुष: सकलाधार: सत्त्वैकनिलयात्मभू: ॥ 26 सर्वध्येयो योगगम्यो भक्‍त्या ग्राह्य: सुरपि्रय: । जन्मादिसार्थककृतिली{लाकर्ता पति: सताम् ॥ 27 आदिकर्ता तत्त्वकर्ता सर्वकर्ता विशारद: । नानावतारकर्ता च ब्रह्माविर्भावकारणम् ॥ 28 दशलीलाविनोदी च नानासृष्टिप्रवर्तक: । अनेककल्पकर्ता च सर्वदोषविवर्जित: ॥ 29 (तृतीयस्कन्धीयनामनि) वैराग्यहेतुस्तीर्थात्मा सर्वतीर्थफलप्रद: । तीर्थशुद्धैकनिलय: स्वमार्गपरिपोषक: ॥ 30 तीर्थकीतिर्भक्‍तगम्यो भक्‍तानुशयकार्यकृत् । भक्‍ततुल्य: सर्वतुल्य: स्वेच्छासर्वप्रवर्तक: ॥ 31 गुणातीतोऽनवङ्क्षात्मा सर्गलीलाप्रवर्तक: । साक्षात्सर्वजगत्कर्ता महदादिप्रवर्तक: ॥ 32 मायाप्रवर्तक: साक्षी मायारतिविवर्धन: । आकाशात्मा चतुर्मूर्तिश्चतुर्धा भूतभावन: ॥ 33 रज:प्रवर्तको ब्रह्मा मरीच्यादिपितामह: । वेदकर्ता यज्ञकर्ता सर्वकर्ताऽमितात्मक: ॥ 34 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 464 अनेकसृष्टिकर्ता च दशधासृष्टिकारक: । यज्ञाङ्गो यज्ञवाराहो भूधरो भूमिपालक: ॥ 35 सेतुर्विधरणो जैत्रो हिरण्याक्षान्तक: सुर: । दितिकश्यपकामैकहेतुसृष्टिप्रवर्तक: ॥ 36 देवाभयप्रदाता च वैकुण्ठाधिपतिर्महान् । सर्वगर्वप्रहारी च सनकाङ्क्षखिलार्थद: ॥ 37 सर्वाश्वासनकर्ता च भक्‍ततुल्याहवप्रद: । काललक्षणहेतुश्च सर्वार्थज्ञापक: पर: ॥ 38 भक्‍तोन्नतिकर: सर्वप्रकारसुखदायक: । नानायुद्धप्रहरणो ब्रह्मशापविमोचक: ॥ 39 पुष्टिसर्गप्रणेता च गुणसृष्टिप्रवर्तक: । कर्दमेष्टप्रदाता च देवहूत्यखिलार्थद: ॥ 40 शुक्लनारायण: सत्यकालधर्मप्रवर्तक: । ज्ञानावतार: शान्तात्मा कपिल: कालनाशक: ॥ 41 त्रिगुणाधिपति: सांख्यशास्त्रकर्ता विशारद: । सर्गदूषणहारी च पुष्टिमोक्षप्रवर्तक: ॥ 42 लौकिकानन्ददाता च ब्रह्मानन्दप्रवर्तक: । भक्‍तिसिद्धान्तवक्‍ता च सगुणज्ञानदीपक: ॥ 43 आत्मप्रद: पूर्णकामो योगात्मा योगभावित: । जीवन्मुक्‍तिप्रद: श्रीमानन्यभक्‍तिप्रवर्तक: ॥ 44 कालसामथ्र्यदाता च कालदोषनिवारक: । गर्भोत्तमज्ञानदाता कर्ममार्गनियामक: ॥ 45 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीपुरुषोत्तमनामसहस्रम् सर्वमार्गनिराकर्ता भक्‍तिमार्गैकपोषक: । सिद्धिहेतु: सर्वहेतु: सर्वाश्चर्यैककारणम् ॥ 46 चेतनाचेतनपति: समुद्रपरिपूजित: । सांख्याचार्यस्तुत: सिद्धपूजित: सर्वपूजित: ॥ 47 (चतुर्थस्कन्धीयनामानि) विसर्गकर्ता सर्वेश: कोटिसूर्यसमप्रभ: । अनन्तगुणगम्भीरो महापुरुषपूजित: ॥ 48 अनन्तसुखदाता च ब्रह्मकोटिप्रजापति: । सुधाकोटिस्वास्थ्यहेतु: कामधुक्कोटिकामद: ॥ 49 समुद्रकोटिगम्भीरस्तीर्थकोटिसमाˆय: । सुमेरुकोटिनिष्कम्प: कोटिब्रह्माण्डविग्रह: ॥ 50 कोट्यश्वमेधपापघनो वायुकोटिमहाबल: । कोटीन्दुजगदानन्दी शिवकोटिप्रसादकृत् ॥ 51 सर्वसङ्क्षुणमाहात्म्य: सर्वसङ्क्षुणभाजनम् । मन्वादिप्रेरको धर्मो यज्ञनारायण: पर: ॥ 52 आकूतिसूनुदे{वेन्द्रो रुचिजन्माऽभयप्रद: । दक्षिणापतिरोजस्वी कि्रयाशक्‍ति: परायण: ॥ 53 दत्तात्रेयो योगपतिर्योगमार्गप्रवर्तक: । अनसूयागर्भरत्नमृषिवंशविवर्धन: ॥ 54 गुणत्रयविभागज्ञश्चतुर्वर्गविशारद: । नारायणो धर्मसूनुर्मूर्तिपुण्ययशस्कर: ॥ 55 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 466 सहस्रकवचच्छेदी तप:सारो नरपि्रय: । विश्वानन्दप्रद: कर्मसाक्षी भारतपूजित: ॥ 56 अनन्ताद्भुतमाहात्म्यो बदरीस्थानभूषणम् । जितकामो जितक्रोधो जितसङ्गो जितेन्द्रिय: ॥ 57 उर्वशीप्रभव: स्वर्गसुखदायी स्थितिप्रद: । अमानी मानदो गोप्ता भगवच्छास्त्रबोधक: ॥ 58 ब्रह्मादिवन्ङ्क्षो हंस: श्रीर्मायावैभवकारणम् । विविधानन्तसर्गात्मा विश्वपूरणतत्पर: ॥ 59 यज्ञजीवनहेतुश्च यज्ञस्वामीष्टबोधक: । नानासिद्धान्तगम्यश्च सप्ततन्तुश्च षड्गुण: ॥ 60 प्रतिसर्गजगत्कर्ता नानालीलाविशारद: । ध्रुवपि्रयो ध्रुवस्वामी चिन्तिताधिकदायक: ॥ 61 दुर्लभानन्तफलदो दयानिधिरमित्रहा । अङ्गस्वामी कृपासारो वैन्यो भूमिनियामक: ॥ 62 भूविदोग्धा प्रजाप्राणपालनैकपरायण: । यशोदाता ज्ञानदाता सर्वधर्मप्रदश{क: ॥ 63 पुरञ्जनो जगन्मित्रं विसर्गान्तप्रदश{न: । प्रचेतसां पतिश्चित्रभक्‍तिहेतुर्जनार्दन: ॥ 64 स्मृतिहेतुब्रह्मभावसायुज्यादिप्रद: शुभ: । विजयी स्थितिलीलाब्धिरच्युतो विजयप्रद: ॥ 65 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीवेङ्कटेश्वरमङ्गलस्तोत्रम् श्रीपुरुषोत्तमनामसहस्रम् (पङ्क्षामस्कन्धीयनामानि) स्वसामथ्र्यप्रदो भक्‍तकीर्तिहेतुरधोक्षज: । पि्रयव्रतपि्रयस्वामी स्वेच्छावादविशारद: ॥ 66 सङ्गयगम्य: स्वप्रकाश: सर्वसङ्गविवर्जित: । इच्छायां च समर्यादस्त्यागमात्रोपलम्भन: ॥ 67 अचिन्त्यकार्यकर्ता च तर्कागोचरकार्यकृत् । श्रृङ्गाररसमर्यादा आग्नीध्ररसभाजनम् ॥ 68 नाभीष्टपूरक: कर्ममर्यादादश{नोत्सुक: । सर्वरूपोऽद्भुततमो मर्यादापुरुषोत्तम: ॥ 69 सर्वरूपेषु सत्यात्मा कालसाक्षी शशिप्रभ: । मेरुदेवीव्रतफलमृषभो भगलक्षण: ॥ 70 जगत्सन्तर्पको मेघरूपी देवेन्द्रदर्पहा । जयन्तीपतिरत्यन्तप्रमाणाशेषलौकिक: ॥ 71 शतधान्यस्तभूतात्मा शतानन्दो गुणप्रसू: । वैष्णवोत्पादनपर: सर्वधर्मोपदेशक: ॥ 72 परहंसकि्रयागोप्ता योगचर्याप्रदश{क: । चतुर्थाश्रमनिर्णेता सदानन्दशरीरवान् ॥ 73 प्रदशि{तान्यधर्मश्च भरतस्वाम्यपारकृत् । यथावत्कर्मकर्ता च सङ्गानिष्टप्रदश{क: ॥ 74 आवश्यकपुनर्जन्मकर्ममार्गप्रदश{क: । यज्ञरूपमृग: शान्त: सहिष्णु: सत्पराक्रम: ॥ 75 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 468 रहूगणगतिज्ञश्च रहूगणविमोचक: । भवाटवीतत्त्ववक्‍ता बहिर्मुखहिते रत: ॥ 76 गयस्वामी स्थानवंशकर्ता स्थानविभेदकृत् । पुरुषावयवो भूमिविशेषविनिरूपक: ॥ 77 जम्बूद्वीपपतिर्मेरुनाभिप-रुहाश्रय: । नानाविभूतिलीलाëो गङ्गोत्पत्तिनिदानकृत् ॥ 78 गङ्गामाहात्म्यहेतुश्च गङ्गारूपोऽतिगूढकृत् । वैकुण्ठदेहहेत्वम्बुजन्मकृत् सर्वपावन: ॥ 79 शिवस्वामी शिवोपास्यो गूढ: सङ्कर्षणात्मक: । स्थानरक्षार्थमत्स्यादिरूप: सर्वैकपूजित: ॥ 80 उपास्यनानारूपात्मा ज्योतीरूपो गतिप्रद: । सूर्यनारायणो वेदकान्तिरुज्ज्वलवेषधृक् ॥ 81 हंसोऽन्तरिक्षगमन: सर्वप्रसवकाणम् । आनन्दकर्ता वसुदो बुधो वाक्‍पतिरुज्ज्वल: ॥ 82 कालात्मा कालकालश्च कालच्छेदकृदुत्तम: । शिशुमार: सर्वमूर्तिराधिदैविकरूपधृक् ॥ 83 अनन्तसुखभोगाëो विवरैश्वर्यभाजनम् । सङ्कर्षणो दैत्यपति: सर्वाधारो बृहद्वपु: ॥ 84 अनन्तनरकच्छेदी स्मृतिमात्रार्तिनाशन:। सर्वानुग्रहकर्ता च मर्यादाभिन्नशास्त्रकृत् ॥ 85 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीपुरुषोत्तमनामसहस्रम् (षष्ठस्कन्धीयनामानि) कालान्तकभयच्छेदी नामसामथ्र्यरूपधृक् । उद्धारानर्हगोप्त्रात्मा नामादिप्रेरकोत्तम: ॥ 86 अजामिलमहादुष्टमोचकोऽघविमोचक: । धर्मवक्‍ताऽक्लिष्टवक्‍ता विष्णुधर्मस्वरूपधृक् ॥ 87 सन्मार्गप्रेरको धर्ता त्यागहेतुरधोक्षज: । वैकुण्ठपुरनेता च दाससंवृद्धिकारक: ॥ 88 दक्षप्रसादकृद्धंसगुह्यस्तुतिविभावन: । स्वाभिप्रायप्रवक्‍ता च मुक्‍तजीवप्रसूतिकृत् ॥ 89 नारदप्रेरणात्मा च हर्यश्वब्रह्मभावन: । शबलाश्वहितो गूढवाक्‍यार्थज्ञापनक्षम: ॥ 90 गूढार्थज्ञापन: सर्वमोक्षानन्दप्रतिष्ठित: । पुष्टिप्ररोहहेतुश्च दासैकज्ञातहृङ्क्षत: ॥ 91 शान्तिकर्ता सुहितकृत् स्त्रीप्रसू: सर्वकामधुक् । पुष्टिवंशप्रणेता च विश्वरूपेष्टदेवता ॥ 92 कवचात्मा पालनात्मा वर्मोपचितिकारणम् । विश्वरूपशिरश्र्छेदी त्वाष्ट्रयज्ञविनाशक: ॥ 93 वृत्रस्वामी वृत्रगम्यो वृत्रव्रतपरायण: । वृत्रकीर्तिवृ{त्रमोक्षो मघवत्प्राणरक्षक: ॥ 94 अश्वमेधहरिर्भोक्‍ता देवेन्द्रामीवनाशक: । संसारमोचकश्चित्रकेतुबोधनतत्पर: ॥ 95 मन्त्रसिद्धि: सिद्धिहेतु: सुसिद्धिफलदायक: । महादेवतिरस्कर्ता भक्‍त्यै पूर्वार्थनाशक: ॥ 96 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 470 देवब्राह्मणविद्वेषवैमुख्यज्ञापक: शिव: । आदित्यो दैत्यराजश्च महत्पतिरचिन्त्यकृत् ॥ 97 मरुतां भेदकस्त्राता व्रतात्मा पुंप्रसूतिकृत् । (सप्तमस्कन्धीयनामानि) कर्मात्मा वासनात्मा च ऊतिलीलापरायण: ॥ 98 समदैत्यसुर: स्वात्मा वैषम्यज्ञानसंश्रय: । देहाङ्क्षुपाधिरहित: सर्वज्ञ: सर्वहेतुवित् ॥ 99 ब्रह्मवाक्‍स्थापनपर: स्वजन्मावधिकार्यकृत् । सदसद्वासनाहेतुस्त्रिसत्यो भक्‍तमोचक: ॥ 100 हिरण्यकशिपुद्वेषी प्रविष्टात्माऽतिभीषण: । शान्तिज्ञानादिहेतुश्च प्रह्लादोत्पत्तिकारणम् ॥ 101 दैत्यसिद्धान्तसद्वक्‍ता तप:सार उदारधी: । दैत्यहेतुप्रकटनो भक्‍तिचि…प्रकाशक: ॥ 102 सद्द्वेषहेतु: सद्द्वेषवासनात्मा निरन्तर: । नैष्ठुर्यसीमा प्रह्लादवत्सल: सङ्गदोषहा ॥ 103 महानुभाव: साकार: सर्वाकार: प्रमाणभू: । स्तम्भप्रसूतिनृ{हरिनृ{सिंहो भीमविक्रम: ॥ 104 विकटास्यो ललज्जिˆो नखशस्त्रो जवोत्कट: । हिरण्यकशिपुच्छेदी क्रूरदैत्यनिवारक: ॥ 105 सिंहासनस्थ: क्रोधात्मा लक्ष्मीभयविवर्धन: । ्रब्रह्माङ्क्षत्यन्तभयभूरपूर्वाचिन्त्यरूपधृक् ॥ 106 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीपुरुषोत्तमनामसहस्रम् भक्‍तैकशान्तहृदयो भक्‍तस्तुत्य: स्तुतिपि्रय: । भक्‍ताभ्गलेहनोद्धूतक्रोधपुञ्ज: प्रशान्तधी: ॥ 107 स्मृतिमात्रभयत्राता ब्रह्मबुद्धिप्रदायक: । गोरूपधार्यमृतप: शिवकीर्तिविवर्धन: ॥ 108 धर्मात्मा सर्वकर्मात्मा विशेषात्माश्रमप्रभु: । संसारमग्नस्वोद्धर्ता सन्मार्गाखिलतत्त्ववाक् ॥ 109 आचारात्मा सदाचारो मन्वन्तरविभावन: । (अष्टमस्कन्धीयनामानि) स्मृत्याशेषाशुभहरो गजेन्द्रस्मृतिकारणम् ॥ 110 जातिस्मरणहेत्वेकपूजाभक्‍तिस्वरूपद: । यज्ञो भयान्मनुत्राता विभुब्र{ह्मव्रताश्रय: ॥ 111 सत्यसेनो दुष्टघाती हरिर्गजविमोचक: । वैकुण्ठो लोककर्ता च, अजितोऽमृतकारणम् ॥ 112 उरुक्रमो भूमिहर्ता सार्वभौमो बलिपि्रय: । विभु: सर्वहितैकात्मा विष्वक्‍सेन: शिवपि्रय: ॥ 113 धर्मसेतुलो{कधृति: सुधामान्तरपालक: । उपहर्ता योगपतिबृ{हद्भानु: कि्रयापति: ॥ 114 चतुर्दशप्रमाणात्मा धर्मो मन्वादिबोधक: । लक्ष्मीभोगैकनिलयो देवमन्त्रप्रदायक: ॥ 115 दैत्यव्यामोहक: साक्षाङ्क्षरुडस्कन्धसंश्रय: । लीलामन्दरधारी च दैत्यवासुकिपूजित: ॥ 116 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 472 समुद्रोन्मथनायत्तोऽविघन्कर्ता स्ववाक्‍यकृत् । आदिकूर्म: पवित्रात्मा मन्दराघर्षणोत्सुक: ॥ 117 श्वासैजदब्धिवावी{चि: कल्पान्तावधिकार्यकृत् । चतुर्दशमहारत्नो लक्ष्मीसौभाग्यवर्धन: ॥ 118 धन्वन्तरि: सुधाहस्तो यज्ञभोक्‍तार्तिनाशन: । आयुर्वेदप्रणेता च देवदैत्याखिलार्चित: ॥ 119 बुद्धिव्यामोहको देवकार्यसाधनतत्पर: । स्त्रीरूपो मायया वक्‍ता दैत्यान्त:करणपि्रय: ॥ 120 पायितामृतदेवांशो युद्धहेतुस्मृतिप्रद: । सुमालिमालिवधकृन्माल्यवत्प्राणहारक: ॥ 121 कालनेमिशिरश्र्छेदी दैत्ययज्ञविनाशक: । इन्द्रसामथ्र्यदाता च दैत्यशेषस्थितिपि्रय: ॥ 122 शिवव्यामोहको मायी भृगुमन्त्रस्वशक्‍तिद: । बलिजीवनकर्ता च स्वर्गहेतुव्र{तार्चित: ॥ 123 अदित्यानन्दकर्ता च कश्यपादितिसम्भव: । उपेन्द्र इन्द्रावरजो वामनब्रह्मरूपधृक् ॥ 124 ब्रह्मादिसेवितवपुर्यज्ञपावनतत्पर: । याच्ञोपदेशकर्ता च ज्ञापिताशेषसंस्थिति: ॥ 125 सत्यार्थप्रेरक: सर्वहर्ता गर्वविनाशक: । त्रिविक्रमस्त्रिलोकात्मा विश्वमूर्ति: पृथुश्रवा: ॥ 126 पाशबद्धबलि: सर्वदैत्यपक्षोपमर्दक: । सुतलस्थापितबलि: स्वर्गाधिकसुखप्रद: ॥ 127 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीपुरुषोत्तमनामसहस्रम् कर्मसम्पूर्तिकर्ता च स्वर्गसंस्थापितामर: । ज्ञातत्रिविधधर्मात्मा महामीनोऽब्धिसंश्रय: ॥ 128 सत्यव्रतपि्रयो गोप्ता मत्स्यमूर्तिधृतश्रुति: । श्रृङ्गबद्धधृतक्षोणि: सर्वार्थज्ञापको गुरु: ॥ 129 (नवमस्कन्धीयनामानि) इ{शसेवकलीलात्मा सूर्यवंशप्रवर्तक: । सोमवंशोद्भवकरो मनुपुत्रगतिप्रद: ॥ 130 अम्बरीषपि्रय: साधुदु{र्वासोगर्वनाशक: । ब्रह्मशापोपसंहर्ता भक्‍तकीर्तिविवर्धन: ॥ 131 इवाकुवंशजनक: सगराङ्क्षखिलार्थद: । भगीरथमहायत्नो गङ्गाधौताङ्घ्रिपङ्कज: ॥ 132 ब्रह्मस्वामी शिवस्वामी सगरात्मजमुक्‍तिद: । खट्वाङ्गमोक्षहेतुश्च रघुवंशविवर्धन: ॥ 133 रघुनाथो रामचन्द्रो रामभद्रो रघुपि्रय: । अनन्तकीर्ति: पुण्यात्मा पुण्यश्लोकैकभास्कर: ॥ 134 कोशलेन्द्र: प्रमाणात्मा सेव्यो दशरथात्मज: । लक्ष्मणो भरतश्चैव शत्रुघनो व्यूहविग्रह: ॥ 135 विश्वामित्रपि्रयो दान्तस्ताडकावधमोक्षद: । वायव्यास्त्राब्धिनिक्षिप्तमारीचश्च सुबाहुहा ॥ 136 वृषध्वजधनुर्भङ्गप्राप्तसीतामहोत्सव: । सीतापतिभृ{गुपतिगर्वपर्वतनाशक: ॥ 137 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 474 अयोध्यास्थमहाभोगयुक्‍तलक्ष्मीविनोदवान् । कैकयीवाक्‍यकर्ता च पितृवाक्‍परिपालक: ॥ 138 वैराग्यबोधकोऽनन्यसात्त्विकस्थानबोधक: । अहल्यादु:खहारी च गुहस्वामी सलक्ष्मण: ॥ 139 चित्रकूटपि्रयस्थानो दण्डकारण्यपावन: । शरभङ्गसुतीक्ष्णादिपूजितोऽगस्त्यभाग्य भू: ॥ 140 ऋषिसम्प्रार्थितकृतिर्विराधवधपण्डित: । छिन्नशूर्पणखानास: खरदूषणघातक: ॥ 141 एकबाणहतानेकसहस्रबलराक्षस: । मारीचघाती नियतसीतासंबन्धशोभित: ॥ 142 सीतावियोगनाट्यश्च जटायुर्वधमोक्षद: । शबरीपूजितो भक्‍तहनुमत्प्रमुखावृत: ॥ 143 दुन्दुभ्यस्थिप्रहरण: सप्ततालविभेदन: । सुग्रीवराज्यदो वालिघाती सागरशोषण: ॥ 144 सेतुबन्धनकर्ता च विभीषणहितप्रद: । रावणादिशिरश्र्छेदी राक्षसाघौघनाशक: ॥ 145 सीताऽभयप्रदाता च पुष्पकागमनोत्सुक: । अयोध्यापतिरत्यन्तसर्वलोकसुखप्रद: ॥ 146 मथुरापुरनिर्माता सुकृतज्ञस्वरूपद: । जनकज्ञानगम्यश्च ऐलान्तप्रकटश्रुति: ॥ 147 हैहयान्तकरो रामो दुष्टक्षत्रविनाशक: । सोमवंशहितैकात्मा यदुवंशविवर्धन: ॥ 148 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीपुरुषोत्तमनामसहस्रम् (दशमस्कन्धीयनामानि) परब्रह्मावतरण: केशव: क्लेशनाशन: । भूमिभारावतरणो भक्‍तार्थाखिलमानस: ॥ 149 सर्वभक्‍तनिरोधात्मा लीलानन्तनिरोधकृत् । भूमिष्ठपरमानन्दो देवकीशुद्धिकारणम् ॥ 150 वसुदेवज्ञाननिष्ठसमजीवनिवारक: । सर्ववैराग्यकरणस्वलीलाधारशोधक: ॥ 151 मायाज्ञापनकर्ता च शेषसम्भारसम्भृति: । भक्‍तक्लेशपरिज्ञाता तन्निवारणतत्पर: ॥ 152 आविष्टवसुदेवांशो देवकीगर्भभूषणम् । पूर्णतेजोमय: पूर्ण: कंसाधृष्यप्रतापवान् ॥ 153 विवेकज्ञानदाता च ब्रह्माङ्क्षखिलसंस्तुत: । सत्यो जगत्कल्पतरुर्नानारूपविमोहन: ॥ 154 भक्‍तिमार्गप्रतिष्ठाता विद्वन्मोहप्रवर्तक: । मूलकालगुणद्रष्टा नयनानन्दभाजनम् ॥ 155 वसुदेवसुखाब्धिश्च देवकीनयनामृतम् । पितृमातृस्तुत: पूर्वसर्ववृत्तान्तबोधक: ॥ 156 गोकुलागतिलीलाप्तवसुदेवकरस्थिति: । सर्वेशत्वप्रकटनो मायाव्यत्ययकारक: ॥ 157 ज्ञानमोहितदुष्टेश: प्रपङ्क्षाास्मृतिकारणम् । यशोदानन्दनो नन्दभाग्यभूगोकुलोत्सव: ॥ 158 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 476 नन्दपि्रयो नन्दसूनुर्यशोदाया: स्तनन्धय: । पूतनासुपय:पाता मुग्धभावातिसुन्दर: ॥ 159 सुन्दरीहृदयानन्दो गोपीमन्त्राभिमन्त्रित: । गोपालाश्चर्यरसकृत् शकटासुरखण्डन: ॥ 160 नन्दव्रजजनानन्दी नन्दभाग्यमहोदय: । तृणावर्तवधोत्साहो यशोदाज्ञानविग्रह: ॥ 161 बलभद्रपि्रय: कृष्ण: सङ्कर्षणसहायवान् । रामानुजो वासुदेवो गोष्ठाङ्गणगतिपि्रय: ॥ 162 किङ्किणीरवभावज्ञो वत्सपुच्छावलम्बन: । नवनीतपि्रयो गोपीमोहसंसारनाशक: ॥ 163 गोपबालकभावज्ञश्चौर्यविङ्क्षाविशारद: । मृत्स्नाभक्षणलीलास्यमाहात्म्यज्ञानदायक: ॥ 164 धराद्रोणप्रीतिकर्ता दधिभाण्डविभेदन: । दामोदरो भक्‍तवश्यो यमलार्जुनभञ्जन: ॥ 165 बृहद्वनमहाश्चर्यो वृन्दावनगतिपि्रय: । वत्सघाती बालकेलिर्बकासुरनिषूदन: ॥ 166 अरण्यभोक्‍ताप्यथवा बाललीलापरायण: । प्रोत्साहजनकश्चैवमघासुरनिषूदन: ॥ 167 व्यालमोक्षप्रद: पुष्टो ब्रह्ममोहप्रवर्धन: । अनन्तमूर्ति: सर्वात्मा जङ्गमस्थावराकृति: ॥ 168 ब्रह्ममोहनकर्ता च स्तुत्य आत्मा सदापि्रय: । पौगण्डलीलाभिरतिर्गोचारणपरायण: ॥ 169 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीपुरुषोत्तमनामसहस्रम् वृन्दावनलतागुल्मवृक्षरूपनिरूपक: । नादब्रह्मप्रकटनो वय:प्रतिकृतिस्वन: ॥ 170 बर्हिनृत्यानुकरणो गोपालानुकृतिस्वन: । सदाचारप्रतिष्ठाता बलश्रमनिराकृति: ॥ 171 तरुमूलकृताशेषतल्पशायी सखिस्तुत: । गोपालसेवितपद: श्रीलालितपदाम्बुज: ॥ 172 गोपसम्प्रार्थितफलदाननाशितधेनुक: । कालीयफणिमाणिक्‍यरञ्जितश्रीपदाम्बुज: ॥ 173 दृष्टिसञ्जीविताशेषगोपगोगोपिकापि्रय: । लीलासम्पीतदावाग्नि: प्रलम्बवधपण्डित: ॥ 174 दावाग्न्यावृतगोपालदृष्टयाच्छादनव<…प: । वर्षाशरद्विभूतिश्रीर्गोपीकामप्रबोधक: ॥ 175 गोपीरत्नस्तुताशेषवेणुवाङ्क्षविशारद: । कात्यायनीव्रतव्याजसर्वभावाश्रिताङ्गन: ॥ 176 सत्सङ्गतिस्तुतिव्याजस्तुतवृन्दावनाङ्घ्रिप: । गोपक्षुच्छान्तिसंव्याजविप्रभार्याप्रसादकृत् ॥ 177 हेतुप्राप्तेन्द्रयागस्वकार्यगोसवबोधक: । शैलरूपकृताशेषरसभोगसुखावह: ॥ 178 लीलागोवर्धनोद्धारपालितस्वव्रजपि्रय: । गोपस्वच्छन्दलीलार्थगर्गवाक्‍यार्थबोधक: ॥ 179 इन्द्रधेनुस्तुतिप्राप्तगोविन्देन्द्राभिधानवान् । व्रतादिधर्मसंसक्‍तनन्दक्लेशविनाशक: ॥ 180 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 478 नन्दादिगोपमात्रेष्टवैकुण्ठगतिदायक: । वेणुवादस्मरक्षोभमत्तगोपीविमुक्‍तिद: ॥ 181 सर्वभावप्राप्तगोपीसुखसंवर्धनक्षम: । गोपीगर्वप्रणाशार्थतिरोधानसुखप्रद: ॥ 182 कृष्णभावव्याप्तविश्वगोपीभावितवेशधृक् । राधाविशेषसम्भोगप्राप्तदोषनिवारक: ॥ 183 परमप्रीतिसङ्गीतसर्वाद्भुतमहागुण: । मानापनोदनाक्रन्दगोपीदृष्टिमहोत्सव: ॥ 184 गोपिकाव्याप्तसर्वाङ्ग: स्त्रीसम्भाषाविशारद:। रासोत्सवमहासौख्यगोपीसम्भोगसागर: ॥ 185 जलस्थलरतिव्याप्तगोपीदृष्टयभिपूजित: । शास्त्रानपेक्षकामैकमुक्‍तिद्वारविवर्धन: ॥ 186 सुदश{नमहासर्पग्रस्तनन्दविमोचक: । गीतमोहितगोपीधृक्शङ्खचूडविनाशक: ॥ 187 गुणसङ्गीतसन्तुष्टिर्गोपीसंसारविस्मृति: । अरष्टिमथनो दैत्यबुद्धिव्यामोहकारक: ॥ 188 केशिघाती नारदेष्टो व्योमासुरविनाशक: । अक्रूरभक्‍तिसंराद्धपादरेणुमहानिधि: ॥ 189 रथावरोहशुद्धात्मा गोपीमानसहारक: । ह्रदसन्दशि{ताशेषवैकुण्ठाक्रूरसंस्तुत: ॥ 190 मथुरागमनोत्साहो मथुराभाग्यभाजनम् । मथुरानगरीशोभादश{नोत्सुकमानस: ॥ 191 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीपुरुषोत्तमनामसहस्रम् दुष्टरञ्जकघाती च वायकार्चितविग्रह: । वस्त्रमालासुशोभाङ्ग: कुब्जालेपनभूषित: ॥ 192 कुब्जासुरूपकर्ता च कुब्जारतिवरप्रद: । प्रसादरूपसन्तुष्टहरकोदण्डखण्डन: ॥ 193 शकलाहतकंसाप्तधनूरक्षकसैनिक: । जाग्रत्स्वपन्भयव्याप्तमृत्युलक्षणबोधक: ॥ 194 मथुरामल्ल ओजस्वी मल्लयुद्धविशारद: । सङ्क्ष:कुवलयापीडघाती चाणूरमर्दन: ॥ 195 लीलाहतमहामल्ल:शलतोशलघातक: । कंसान्तको जितामित्रो वसुदेवविमोचक: ॥ 196 ज्ञाततत्त्वपितृज्ञानमोहनामृतवाङ्क्षय: । उग्रसेनप्रतिष्ठाता यादवाधिविनाशक: ॥ 197 नन्दादिसान्त्वनकरो ब्रह्मचर्यव्रते स्थित: । गुरुशूश्रूषणपरो विङ्क्षापारमितेश्वर: ॥ 198 सान्दीपनिमृतापत्यदाता कालान्तकादिजित् । गोकुलाश्वासनपरो यशोदानन्दपोषक: ॥ 199 गोपिकाविरहव्याजनमनोगतिरतिप्रद: । समोद्भवभ्रमरवाक् गोपिकामोहनाशक: ॥ 200 कुब्जारतिप्रदोऽक्रूरपवित्रीकृतभूगृह: । पृथादु:खप्रणेता च पाण्डवानां सुखप्रद: ॥ 201 (दशमस्कन्धोत्तराधी{यनामानि) जरासन्धसमानीतसैन्यघाती विचारक: । श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 480 यवनव्याप्तमथुराजनदत्तकुशस्थलि: ॥ 202 द्वारकाद्भुतनिर्माणविस्मापितसुरासुर: । मनुष्यमात्रभोगार्थभूम्यानीतेन्द्रवैभव: ॥ 203 यवनव्याप्तमथुरानिर्गमानन्दविग्रह: । मुचुकुन्दमहाबोधयवनप्राणदर्पहा ॥ 204 मुचुकुन्दस्तुताशेषगुणकर्ममहोदय: । फलप्रदानसन्तुष्टिर्जन्मान्तरितमोक्षद: ॥ 205 शिवब्राह्मणवाक्‍याप्तजयभीतिविभावन: । प्रवर्षणप्रार्थिताग्निदानपुण्यमहोत्सव: ॥ 206 रुक्‍मिणीरमण: कामपिता प्रङ्क्षुमन्भावन: । स्यमन्तकमणिव्याजप्राप्तजाम्बवतीपति: ॥ 207 सत्यभामाप्राणपति: कालिन्दीरतिवर्धन: । मित्रविन्दापति: सत्यापतिवृ{षनिषूदन: ॥ 208 भद्रावाञ्छितभर्ता च लक्ष्मणावरणक्षम: । इन्द्रादिप्रार्थितवधनरकासुरसूदन: ॥ 209 मुरारि: पीठहन्ता च ताम्रादिप्राणहारक: । षोडशस्त्रीसहस्रेश: छत्रकुण्डलदानकृत् ॥ 210 पारिजाताहरणो देवेन्द्रमदनाशक: । रुक्‍मिणीसमसर्वस्त्रीसाध्यभोगरतिप्रद: ॥ 211 रुक्‍मिणीपरिहासोक्‍तिवा<क्तरोधानकारक: । शम्बरान्तकसत्पुत्रविवाहहतरुक्‍मिक: । उषापहृतपौत्रश्रीर्बाणबाहुनिवारक: ॥ 213 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीपुरुषोत्तमनामसहस्रम् शीतज्वरभयव्याप्तज्वरसंस्तुतषड्गुण: । शङ्करप्रतियोद्धा च द्वन्द्वयुद्धविशारद: ॥ 214 नृगपापप्रभेत्ता च ब्रह्मस्वगुणदोषदृक् । विष्णुभक्‍तिविरोधैकब्रह्मस्वविनिवारक: ॥ 215 बलभद्राहितगुणो गोकुलप्रीतिदायक: । गोपीस्नेहैकनिलयो गोपीप्राणस्थितिप्रद: ॥ 216 वाक्‍यातिगामियमुनाहलाकर्षणवैभव: । पौण्ड्रकत्याजितस्पर्ध: काशीराजविभेदन: ॥ 217 काशीनिदाहकरण: शिवभस्मप्रदायक: । द्विविदप्राणघाती च कौरवाखर्वगर्वनुत् ॥ 218 लाङ्गलाकृष्टनगरीसंविग्नाखिलनागर: । प्रपन्नाभयद: साम्बप्राप्तसन्मानभाजनम् ॥ 219 नारदान्विष्टचरणो भक्‍तविक्षेपनाशक: । सदाचारैकनिलय: सुधर्माध्यासितासन: ॥ 220 जरासन्धावरुद्धेन विज्ञापितनिजक्लम: । मन्त्र्युद्धवादिवाक्‍योक्‍तप्रकारैकपरायण: ॥ 221 राजसूयादिमखकृत् सम्प्रार्थितसहायकृत् । इन्द्रप्रस्थप्रयाणार्थमहत्सम्भारसम्भृति: ॥ 222 जरासन्धवधव्याजमोचिताशेषभूमिप: । सन्मार्गबोधको यज्ञक्षितिवारणतत्पर: ॥ 223 शिशुपालहतिव्याजजयशापविमोचक: । दुर्योधनाभिमानाब्धिशोषबाणवृकोदर: ॥ 224 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 482 महादेववरप्राप्तपुरशाल्वविनाशक: । दन्तवाक्‍त्रवधव्याजविजयाघौघनाशक: ॥ 225 विदूरथप्राणहर्ता न्यस्तशस्त्रास्त्रविग्रह: । उपधर्मविलिप्ताङ्गसूतघाती वरप्रद: ॥ 226 बल्वलप्राणहरणपालितर्षिश्रुतिकि्रय: । सर्वतीर्थाघनाशार्थतीर्थयात्राविशारद: ॥ 227 ज्ञानकि्रयाविभेदेष्टफलसाधनतत्पर: । सारथ्यादिकि्रयाकर्ता भक्‍तवश्यत्वबोधक: ॥ 228 सुदामरङ्कभार्यार्थभूम्यानीतेन्द्रवैभव: । रविग्रहनिमित्ताप्तकुरुक्षेत्रैकपावन: ॥ 229 नृपगोपीसमस्तस्त्रीपावनार्थाखिलकि्रय: । ऋषिमार्गप्रतिष्ठाता वसुदेवमखकि्रय: ॥ 230 वसुदेवज्ञानदाता देवकीपुत्रदायक: । अर्जुनस्त्रीप्रदाता च बहुलाश्वस्वरूपद: ॥ 231 श्रुतदेवेष्टदाता च सर्वश्रुतिनिरूपित: । महादेवाङ्क्षतिश्रेष्ठो भक्‍तिलक्षणनिर्णय: ॥ 232 वृकग्रस्तशिवत्राता नानावाक्‍यविशारद: । नरगर्वविनाशार्थहृतब्राह्मणबालक: ॥ 233 लोकालोकपरस्थानस्थितबालकदायक: । द्वारकास्थमहाभोगनानास्त्रीरतिवर्धन: ॥ 234 मनस्तिरोधानकृतव्यग्रस्त्रीचित्तभावित: । (एकादशस्कन्धीयनामानि) श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीपुरुषोत्तमनामसहस्रम् मुक्‍तिलीलाविहरणो मौशलव्याजसंहृति: ॥ 235 श्रीभागवतधर्मादिबोधको भक्‍तिनीतिकृत् । उद्धवज्ञानदाता च पङ्क्षाविंशतिधा गुरु: ॥ 236 आचारमुक्‍तिभक्‍त्यादिवक्‍ता शब्दोद्भवस्थिति: । हंसो धर्मप्रवक्‍ता च सनकाङ्क्षुपदेशकृत् ॥ 237 भक्‍तिसाधनवक्‍ता च योगसिद्धिप्रदायक: । नानाविभूतिवक्‍ता च शुद्धधर्मावबोधक: ॥ 238 मार्गत्रयविभेदात्मा नानाशङ्कानिवारक: । भिक्षुगीताप्रवक्‍ता च शुद्धसांख्यप्रवर्तक: ॥ 239 मनोगुणविशेषात्मा ज्ञापकोक्‍तपुरूरवा: । पूजाविधिप्रवक्‍ता च सर्वसिद्धान्तबोधक: ॥ 240 लघुस्वमार्गवक्‍ता च स्वस्थानगतिबोधक:। यादवाङ्गोपसंहर्ता सर्वाश्चर्यगतिकि्रय: ॥ 241 (द्वादशस्कन्धीयनामानि) कालधर्मविभेदार्थवर्णनाशनतत्पर: । बुद्धो गुप्तार्थवक्‍ता च नानाशास्त्रव्िाधायक: ॥ 242 नष्टधर्ममनुष्यादिलक्षणज्ञापनोत्सुक: । आश्रयैकगतिज्ञाता कल्कि: कलिमलापह: ॥ 243 शास्त्रवैराग्यसम्बोधो नानाप्रलयबोधक: । विशेषत: शुकव्याजपरीक्षिज्ज्ञानबोधक: ॥ 244 शुकेष्टगतिरूपात्मा परीक्षिह्देहमोक्षद: । शब्दरूपो नादरूपो वेदरूपो विभेदन: ॥ 245 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 484 व्यास: शाखाप्रवक्‍ता च पुराणार्थप्रवर्तक: । मार्कण्डेयप्रसन्नात्मा वटपत्रपुटेशय: ॥ 246 मायाव्याप्तमहामोहदु:खशान्तिप्रवर्तक: । महादेवस्वरूपश्च भक्‍तिदाता कृपानिधि: ॥ 247 आदित्यान्तर्गत: कालो द्वादशात्मा सुपूजित: । श्रीभागवतरूपश्च सर्वार्थफलदायक: ॥ 248 इतीदं कीर्तनीयस्य हरेर्नामसहस्रकम् । पङ्क्षासप्ततिविस्तीर्णं पुराणान्तरभाषितम् ॥ 249 य एतत्प्रातरुत्थाय श्रद्धावान् सुसमाहित: । जपेदर्थाहितमति: स गोविन्दपदं व्रजेत् ॥ 250 सर्वधर्मविनिर्मुक्‍त: सर्वसाधनवर्जित: । एतद्धारणमात्रेण कृष्णस्य पदवीं व्रजेत् ॥ 251 हर्यावेशितचित्तेन श्रीभागवतसागरात् । समुद्धृतानि नामानि चिन्तामणिनिभानि हि ॥ कण्ठस्थितान्यर्थदीप्त्या बाधन्तेऽज्ञानजं तम: । भक्‍तिं श्रीकृष्णदेवस्य साधयन्ति विनिश्चितम् ॥ 253 किम्बहूक्‍तेन भगवान् नामभि: स्तुतषड्गुण: । आत्माभावं नयत्याशु भक्‍तिं च कुरुते दृढाम् ॥ 254 य: कृष्णभक्‍तिमिह वाञ्छति साधनौघै: नामानि भासुरयशांसि जपेत्स नित्यम् । तं वै हरि: स्वपुरुषं कुरुतेऽतिशीघ्रमा त्मार्पणं समधिगच्छति भावतुष्ट: ॥ 255 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 पुरुषोत्तमसहस्रनामावलि: 485 श्रीकृष्ण कृष्णसख वृष्णिवृषावनिध्रुक्राज न्यवंशदहनानपवर्गवीर्य । गोविन्द गोपवनिताव्रजभृत्यगीत तीर्थश्रव: श्रवणमङ्गल पाहि भृत्यान् ॥ 256 —*— पुरुषोत्तमसहस्रनामावलि: (भागवतकथाऽनुसारिणी) (प्रथमस्कन्धत:) श्रीकृष्णाय नम: । सच्चिदानन्दाय । नित्यलीलाविनोदकृते । सर्वागमविनोदिने । लक्ष्मीशाय । पुरुषोत्तमाय । आदिकालाय । सर्वकालाय । कालात्मने । माययाऽऽवृताय । भक्‍तोद्धारप्रयत्नात्मने । जगत्कर्त्रे । जगन्मयाय । नामलीलापराय । विष्णवे । व्यासात्मने । शुकमोक्षदाय । व्यापिवैकुण्ठदात्रे । श्रीमद्भागवतागमाय । शुकवागमृताब्धीन्दवे नम: । 20 शौनकाङ्क्षखिलेष्टदाय नम: । भक्‍तिप्रवर्तकाय । त्रात्रे । व्यासचिन्ताविनाशकाय । सर्वसिद्धान्तवागात्मने । नारदाङ्क्षखिलेष्टदाय । अन्तरात्मने । ध्यानगम्याय । भक्‍तिरत्नप्रदायकाय । मुक्‍तोपसृप्याय । पूर्णात्मने । मुक्‍तानां रतिवर्धनाय । भक्‍तकार्यैकनिरताय । द्रौण्यस्त्रविनिवारकाय । भक्तस्मयप्रणेत्रे । भक्तवाक्‍परिपालकाय । ब्रह्मण्यदेवाय । धर्मात्मने । भक्‍तानां परीक्षकाय । आसन्निहितकर्त्रे । नम: । 40 मायाहितकराय नम: । प्रभवे । उत्तराप्राणदात्रे । ब्रह्मास्त्रविनिवारकाय । सर्वत: पाण्डवपतये । परीक्षिच्छुद्धिकारणाय । श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 सर्ववेदेषु गूढात्मने । भक्‍तैकहृदयङ्गमाय । कुन्तीस्तुत्याय । प्रसन्नात्मने । परमाद्भुतकार्यकृते । भीष्ममुक्‍तिप्रदाय । स्वामिने । भक्‍तमोह< नवारकाय । सर्वावस्थासु संसेव्याय । समाय । सुखहितप्रदाय । कृतकृत्याय । सर्वसाक्षिणे । भक्‍तस्त्रीरतिवर्धनाय नम: । 60 सर्वसौभाग्यनिलयाय नम: । परमाश्चर्यरूपधृषे । अनन्यपुरुषस्वामिने । द्वारकाभाग्यभाजनाय । बीजसंस्कारकर्त्रे । परीक्षिज्ज्ञानपोषकाय । सर्वत्र पूर्णगुणकाय । सर्वभूषणभूषिताय । सर्वलक्षणदात्रे । धृतराष्ट्रविमुक्‍तिदाय । नित्यं सन्मार्गरक्षकाय । विदुरप्रीतिपूरकाय । लीलाव्यामोहकर्त्रे । कालधर्मप्रवर्तकाय । पाण्वानां मोक्षदात्रे । परीक्षिद्भाग्यवर्धनाय । कलिनिग्रहकर्त्रे । धर्मादीनां पोषकाय । सत्सङ्गज्ञानहेतवे । श्रीभागवतकारणाय नम: । (80) (द्वितीय स्कन्धत:) प्राकृतादृष्टमार्गाय नम: । सकलागमै: श्रोतव्याय । शुद्धभावै: कीर्तितव्याय । आत्मवित्तमै: स्मर्तव्याय । अनेकमार्गकर्त्रे । नानाविधगतिप्रदाय । पुरुषाय । सकलाधाराय । सत्वैकनिलयात्मभुवे । सर्वध्येयाय । योगगम्याय । भक्‍त्या ग्राह्याय । सुरपि्रयाय । जन्मादिसार्थककृतये । लीलाकर्त्रे । सतां पतये । आदिकर्त्रे । तत्त्वकर्त्रे । सर्वकर्त्रे । विशारदाय नम: (100) नानावतारकर्त्रे नम: । ब्रह्माविर्भावकारणाय । दशलीलाविनोदिने । नानासृष्टिप्रवर्तकाय । अनेककल्पकर्त्रे । सर्वदोषविवर्जिताय । (तृतीयस्कन्धत:) वैराग्यहेतवे । तीर्थात्मने । सर्वतीर्थफलप्रदाय । तीर्थशुद्धैकनिलयाय । स्वमार्गपरिपोषकाय । तीर्थकीर्तये । भक्‍तगम्याय । भक्‍तानुशयकार्यकृते । भक्‍ततुल्याय । सर्वतुल्याय । स्वेच्छासर्वप्रव र्तकाय । गुणातीताय । अनवङ्क्षात्मने । सर्गलीलाप्रवर्तकाय नम: । 120 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 पुरुषोत्तमसहस्रनामावलि: 487 साक्षात्सर्वजगत्कर्त्रे नम: । महदादिप्रवर्तकाय । मायाप्रवर्तकाय । साक्षिणे । मायारतिविवर्धनाय । आकाशात्मने । चतुर्मूर्तये । चतुर्धा भूतभावनाय । रज:प्रवर्तकाय । ब्रह्मणे । मरीच्यादिपितामहाय । वेदकर्त्रे । यज्ञकर्त्रे । सर्वकर्त्रे । अमितात्मकाय । अनेकसृष्टिकर्त्रे । दशधासृष्टिकारकाय । यज्ञाङ्गाय । यज्ञवाराहाय । भूधराय नम: ॥ 140 भूमिपालकाय नम: । सेतवे । विधरणाय । जैत्राय । हिरण्याक्षान्तकाय । सुराय । दितिकश्र्यपकामैकहेतुसृष्टिप्रवर्तकाय । देवाभयप्रदात्रे । वैकुण्ठाधिपतये । महते । सर्वगर्वप्रहारिणे । सनकाङ्क्षखिलार्थदाय । सर्वाश्वासनकर्त्रे । भक्‍ततुल्याहवप्रदाय । काललक्षणहेतवे । सर्वार्थज्ञापकाय । पराय । भक्‍तोन्नतिकराय । सर्वप्रकारसुखदायकाय । नानायुद्धप्रहरणाय नम: । 160 ब्रह्मशापविमोचकाय नम: । पुष्टिसर्गप्रणेत्रे । गुणसृष्टिप्रवर्तकाय । कर्दमेष्टप्रदात्रे । देवहूत्यखिलार्थदाय । शुक्लनारायणाय । सत्यकालधर्मप्रवर्तकाय । ज्ञानावताराय । शान्तात्मने । कपिलाय । कालनाशकाय । त्रिगुणाधिपतये । सांख्यशास्त्रकर्त्रे । विशारदाय । सर्गदूषणहारिणे । पुष्टिमोक्षप्रवर्तकाय । लौकिकानन्ददात्रे । ब्रह्मानन्दप्रवर्तकाय । भक्‍तिसिद्धान्तवक्‍त्रे । सगुणज्ञानदीपकाय नम: । 180 आत्मप्रदाय नम: । पूर्णकामाय । योगात्मने । योगभाविताय । जीवन्मुक्‍तिप्रदाय । श्रीमते । अन्यभक्‍तिप्रवर्तकाय । कालसामथ्र्यदात्रे । कालदोषनिवारकाय । गर्भोत्तमज्ञानदात्रे । कर्ममार्गनियामकाय । सर्वमार्गनिराकर्त्रे । भक्‍तिमार्गैकपोषकाय । सिद्धिहेतवे । सर्वहेतवे । सर्वाश्चर्यैककारणाय । चेतनाचेतनपतये । समुद्रपरिपूजिताय । सांख्याचार्यस्तुताय । सिद्धपूजिताय नम: । 200 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 सर्वपूजिताय नम: (चतुर्थस्कन्धत:) विसर्गकर्त्रे । सर्वेशाय । कोटिसूर्यसमप्रभाय । अनन्तगुणगम्भीराय । महापुरुषपूजिताय । अनन्तसुखदात्रे । ब्रह्मकोटिप्रजापतये । सुधाकोटिस्वास्थ्यहेतवे । कामधुक्कोटिकामदाय । समुद्रकोटिगम्भीराय । तीर्थकोटिसमाˆयाय । सुमेरुकोटिनिष्कम्पाय । कोटिब्रह्माण्डविग्रहाय । कोट्यश्वमेधपापघनय । वायुकोटिमहाबलाय । कोटीन्दुजगदानन्दिने । शिवकोटिप्रसादकृते । सर्वसङ्क्षुणमाहात्म्याय । सर्वसङ्क्षुणभाजनाय नम: । 220 मन्वादिप्रेरकाय नम: । धर्माय । यज्ञनारायणाय । पराय । आकृतिसूनवे । देवेन्द्राय । रुचिजन्मने । अभयप्रदाय । दक्षिणापतये। ओजस्विने । कि्रयाशक्‍तये । परायणाय । दत्तात्रेयाय । योगपतये । योगमार्गप्रवर्तकाय । अनसूयागर्भरत्नाय । ऋषिवंशविवर्धनाय । गुणत्रयविभागज्ञाय । चतुर्वर्गविशारदाय । नारायणाय नम: । 240 धर्मसूनवे नम: । मूर्तिपुण्ययशस्कराय । सहस्रकवचच्छेदिने । तप: साराय । नरपि्रयाय । विश्वानन्दप्रदाय । कर्मसाक्षिणे । भारतपूजिताय । अनन्ताद्भुतमाहात्म्याय । बदरीस्थानभूषणाय । जितकामाय । जितक्रोधाय । जितसङ्गाय । जितेन्द्रियाय । उर्वशीप्रभवाय । स्वर्गसुखदायिने । स्थितिप्रदाय । अमानिने । मानदाय । गोप्त्रे नम: । 260 भगवच्छास्त्रबोधकाय नम: । ब्रह्मादिवन्ङ्क्षाय । हंसाय । श्रियै । मायावैभवकारणाय। विविधानन्दसर्गात्मने । विश्वपूरणतत्पराय । यज्ञजीवनहेवे । यज्ञस्वामिने । इष्टबोधकाय । नानासिद्धान्तगम्याय । सप्ततन्तवे । षड्गुणाय । प्रतिसर्गजगत्कर्त्रे । नानालीलाविशारदाय । ध्रुवपि्रयाय । ध्रुवस्वामिने । चिन्तिताधिकदायकाय । दुर्लभानन्तफलदाय । दयानिधये नम: ॥ 280 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 पुरुषोत्तमसहस्रनामावलि: 489 ओं अमित्रघने नम: । अङ्गस्वामिने । कृपासाराय । वैन्याय । भूमिनियामकाय । भूविदोग्ध्रे । प्रजाप्राणपालनैकपरायणाय । यशोदात्रे । ज्ञानदात्रे । सर्वधर्मप्रदश{काय । पुरञ्जनाय । जगन्मित्राय । विसर्गान्तप्रदश{नाय । प्रचेतसां पतये । चित्रभक्‍तिहेतवे । जनार्दनाय । स्मृतिहेतुब्रह्मभाव सायुज्यादिप्रदाय । शुभाय । (पङ्क्षामस्कन्धत:) विजयिने स्थितिलीलाब्धये नम: । 300 ओं अच्युताय नम: । विजयप्रदाय । स्वसामथ्र्य प्रदाय । भक्‍तकीर्तिहेतवे । अधोक्षजाय । पि्रयव्रतपि्रयस्वामिने । स्वेच्छावादविशा रदाय । सङ्गयगम्याय । स्वप्रकाशाय । सर्वसङ्गविवर्जिताय । इच्छायां समर्यादाय । त्यागमात्रोपलम्भनाय । अचिन्त्य कार्यकर्त्रे । तर्कागेचरकार्यकृते । श्रृङ्गाररसमर्यादायै । आग्नीध्ररसभाजनाय । नाभीष्टपूरकाय । कर्ममर्यादादश{नोत्सुकाय । सर्वरूपाय । अद्भुततमाय नम: । 320 मर्यादापुरुषोत्तमाय नम: । सर्वरूपेषु सत्यात्मने । कालसाक्षिणे । शशिप्रभाय । मेरुदेवीव्रतफलाय । ऋषभाय । भगलक्षणाय । जगत्सन्तर्पकाय । मेघरूपिणे । देवेन्द्रदर्पघने । जयन्तीपतये । अत्यन्तप्रमाणाशेषलौकिकाय । शताधान्यस्तभूतात्मने । शतनन्दाय । गुणप्रसुवे । वैष्णवोत्पादनपराय । सर्वधर्मोपदेशकाय । परहंसकि्रयागो प्त्रे । योगचर्याप्रवर्तकाय । चतुर्थाश्रमनिर्णेत्रे नम: । 340 सदानन्दशरीवते नम: । प्रदशि{तान्यधर्माय । भरतस्वामिने । अपारकृते । यथावत्कर्मकर्त्रे । सङ्गानिष्टप्रदश{काय । आवश्र्यकपुनर्जन्मक र्ममार्गप्रदश{काय । यज्ञरूपमृगाय । शान्ताय । सहिष्णवे । सत्पराक्रमाय । रहूगणगतिज्ञाय । रहूगणविमोचकाय । भवाटवीतत्त्वव क्‍त्रे । बहिर्मुखहिते रताय । गयस्वामिने । स्थानवंशकर्त्रे । श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 स्थानविभागकृते । पुरुषावयवाय । भूमिविशेषविनिरूपकाय नम: । 360 जम्बूद्वीपपतये नम: । मेरुनाभिप-रुहाश्रयाय । नानाविभूतिलीलाëाय । गङ्गोत्पत्तिनिदानकृते । गङ्गामाहात्म्यहेतवे । गङ्गारूपाय । अतिगूढकृते । वैकुण्ठदेहहेत्वम्बुजन्मकृते । सर्वपावनाय । शिवस्वामिने । शिवोपास्याय । गूढाय । सङ्कर्षणात्मकाय । स्थानरक्षार्थ मत्स्यादिरूपाय । सर्वैकपूजिताय । उपास्यनानारूपात्मने । ज्योतीरूपाय । गतिप्रदाय । सूर्यनारायणाय । वेदकान्तये नम: । 380 उज्ज्वलवेषधृशे नम: । हंसाय । अन्तरिक्षगमनाय । सर्वप्रसवकारणाय । आनन्दकर्त्रे । वसुदाय । बुधाय । वाक्‍पतये । उज्ज्वलाय । कालात्मने । कालकालाय । कालच्छेदकृते । उत्तमाय । शिशुमाराय । सर्वमूर्तये । आधिदैविकरूपधृशे । अनन्तसुखभोगाëाय । विवरैश्वर्य भाजनाय । सङ्कर्षणाय । दैत्यपतये नम: । 400 सर्वाधाराय नम: । बृहद्वपुषे । अनन्तनरकच्छेदिने । स्मृतिमात्रार्तिनाशनाय । सर्वानुग्रहकर्त्रे । मर्यादाभिन्नशास्त्रकृते । (षष्ठस्कन्धत:) कालान्तकभयच्छेदिने । नामसामथ्र्यरूपधृशे । उद्धारानर्हगोप्त्रात्मने । नामादिप्रेरकोत्तमाय । अजामिलमहादुष्टमो चकाय । अघविमोचकाय । धर्मवक्‍त्रे । अक्लिष्टवक्‍त्रे । विष्णुधर्मस्वरूपधृशे । सन्मार्गप्रेरकाय । धर्त्रे । त्यागहेतवे । अधोक्षजाय । वैकुण्ठपुरनेत्रे नम: ॥ 420 दाससंवृद्धिकारकाय नम: । दक्षप्रसादकृते । हंसगुह्यस्तुतिवि भावनाय । स्वाभिप्रायप्रवक्‍त्रे । मुक्‍तजीवप्रसूतिकृते । नारदप्रेरणात्मने । हर्यश्वब्रह्मभावनाय । शबलाश्वहिताय । गूढवाक्‍यार्थज्ञापनक्षमाय । गूढार्थज्ञापनाय । सर्वमोक्षानन्दप्रतिष्ठिताय । पुष्टिप्ररोहहेतवे । श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 पुरुषोत्तमसहस्रनामावलि: 491 दासैकज्ञातहृङ्क्षताय । शान्तिकर्त्रे । सुहितकृते । स्त्रीप्रसुवे। सर्वकामदुहे । पुष्टिवंशप्रणेत्रे । विश्वरूपेष्टदेवतायै । कवचात्मने नम: । 440 ओं पालनात्मने नम: । वर्मोपचितिकारणाय । विश्वरूपशिरच्छेदिने । त्वाष्ट्रयज्ञविनाशकाय । वृत्रस्वामिने । वृत्रगम्याय । वृत्रव्रतपरायणाय । वृत्रकीर्तये । वृत्रमोक्षाय । मघवत्प्राणरक्षकाय । अश्वमेधहविर्भोक्‍त्रे । देवेन्द्रामीवनाशकाय । संसारमोचकाय । चित्रकेतुबोधनतत्पराय । मन्त्रसिद्धये । सिद्धिहेतवे । सुसिद्धिफलदायकाय । महादेवतिरस्कर्त्रे । भक्‍त्यै पूर्वार्थनाशकाय । देवब्राह्मण विद्वेषवैमुख्यज्ञापकाय नम: । 460 शिवाय नम: । आदित्याय । दैत्यराजाय । महत्पतये । अचिन्त्यकृते । मरुतां भेदकाय । त्रात्रे । व्रतात्मने । पुंप्रसूतिकृते। (सप्तमस्कन्धत:) कर्मात्मने । वासनात्मने । ऊतिलीलापरायणाय । समदैत्यसुराय । स्वात्मने । वैषम्यज्ञानसंश्रयाय । देहाङ्क्षुपाधिरहिताय । सर्वज्ञाय । सर्वहेतुविदे । ब्रह्मवाक्‍स्थापनपराय । स्वजन्मावधिकार्यकृते नम:। 480 ओं सदसद्वासनाहेतवे नम: । त्रिसत्याय । भक्‍तमोचकाय । हिरण्यकशिपुद्वेषिणे । प्रविष्टात्मने । अतिभीषणाय । शान्तिज्ञानादिहे तवे । प्रह्लादोत्पत्तिकारणाय । दैत्यसिद्धान्तसद्वक्‍त्रे । तप:साराय । उदारधिये । दैत्यहेतुप्रकटनाय । भक्‍तिचि…प्रकाशकाय । सद्द्वेषहेतवे । सद्द्वेषवासनात्मने । निरन्तराय । नैष्ठुर्यसीमने । प्रह्लादवत्सलाय । सङ्गदोषघने । महानुभावाय नम: । 500 ओं साकाराय नम: । सर्वाकाराय । प्रमाणभुवे । स्तम्भप्रसूतये । नृहरये । नृसिंहाय । भीमविक्रमाय । विकटास्याय । ललज्जिˆाय । नखशस्त्राय । जवोत्कटाय । हिरण्यकशिपुच्छेदिने । क्रूरदैत्यनिवारकाय । श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 सिंहासनस्थाय । क्रोधात्मने । लक्ष्मीभयविवर्धनाय । ब्रह्माङ्क्षत्यन्तभ यभुवे । अपूर्वाचिन्त्यरूपधृशे । भक्‍तैकशान्तहृदयाय । भक्‍तस्तुत्याय नम: । 520 ओं स्तुतिपि्रयाय नम: । भक्‍ताङ्गलेहनोद्धूतक्रोधपुञ्जाय । प्रशान्तधिये । स्मृतिमात्रभयत्रात्रे । ब्रह्मबुद्धिप्रदायकाय । गोरूपधारिणे । अमृतपाय । शिवकीर्तिविवर्धनाय । धर्मात्मने । सर्वकर्मात्मने । विशेषात्मने । आश्रमप्रभवे । संसारमग्नस्वोद्धर्त्रे । सन्मार्गाखिलत त्ववाचे । (अष्टमस्कन्धत:) आचारात्मने । सदाचाराय । मन्वन्तरविभावनाय । स्मृत्याशेषाशुभहराय । गजेन्द्रस्मृतिकारणाय । जातिस्मरणहेत्वेक-पूजाभक्‍तिस्वरूपदाय नम: ॥ 540 ओं यज्ञाय नम: । भयान्मनुत्रात्रे । विभवे । ब्रह्मव्रताश्रयाय । सत्यसेनाय । दुष्टघातिने । हरये । गजविमोचकाय । वैकुण्ठाय । लोककर्त्रे । अजिताय । अमृतकारणाय । उरुक्रमाय । भूमिहर्त्रे । सार्वभौमाय । बलिपि्रयाय । विभवे । सर्वहितैकात्मने । विष्वक्‍सेनाय । शिवपि्रयाय नम: । 560 धर्मसेतवे नम: । लोकधृतये । सुधामान्तरपालकाय । उपहर्त्रे । योगपतये । बृहद्भानवे । कि्रयापतये । चतुर्दशप्रमाणात्मने । धर्माय । मन्वादिबोधकाय । लक्ष्मीभोगैकनिलयाय । देवमन्त्रप्रदायकाय । दैत्यव्यामोहकाय । साक्षाङ्क्षरुडस्कन्धसंश्रयाय । लीलामन्दरधारिणे । दैत्यवासुपूकिजिताय । समुद्रोन्मथनायत्ताय । अविघन्कर्त्रे । स्ववाक्‍यकृते । आदिकूर्माय नम: ॥ 580 ओं पवित्रात्मने नम:। मन्दराघर्षणोत्सुकाय । श्वासैजदब्धिवावी{चये । कल्पान्तावधिकार्यकृते । चतुर्दशमहारत्नाय । लक्ष्मीसौभाग्यवर्धनाय । धन्वन्तरये । सुधाहस्ताय । यज्ञभोक्‍त्रे । श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 पुरुषोत्तमसहस्रनामावलि: 493 आर्तिनाशनाय । आयुर्वेदप्रणेत्रे । देवदैत्याखिलार्चिताय । बुद्धिव्यामोहकाय । देवकार्यसाधनतत्पराय । मायया स्त्रीरूपाय । वक्‍त्रे । दैत्यान्त: करणपि्रयाय । पायितामृतदेवांशाय । युद्धहेतुस्मृतिप्रदाय । सुमालिमालिवधकृते नम: । 600 माल्यवत्प्राणहारकाय नम: । कालनेमिशिरश्र्छेदिने । दैत्ययज्ञवि नाशकाय । इन्द्रसामथ्र्यदात्रे । दैत्यशेषस्थितिपि्रयाय । शिवव्यामोहकाय । मायिने । भृगुमन्त्रस्वशक्‍तिदाय । बलिजीवनकर्त्रे । स्वर्गहेतवे । ब्रह्मार्चिताय । अदित्यानन्द कर्त्रे । कश्र्यपादितिसंभवाय । उपेन्द्राय । इन्द्रावरजाय । वामनब्रह्मरूपधृशे । ब्रह्मादिसेवितवपुषे । यज्ञपावनतत्पराय । याच्ञोपदेशकर्त्रे । ज्ञापिताशेषसंस्थितय नम: । 620 सत्यार्थप्रेरकाय नम: । सर्वहर्त्रे । गर्वविनाशकाय । त्रिविक्रमाय । त्रिलोकात्मने । विश्वमूर्तये । पृथुश्रवसे । पाशबद्धबलये । सर्वदैत्यपक्षोपमर्दकाय । सुतलस्थापितबलये । स्वर्गाधिकसुखप्रदाय । कर्मसंपूर्तिकर्त्रे । स्वर्गसंस्थापितामराय । ज्ञातत्रिविधधर्मात्मने । महामीनाय । अब्धिसंश्रयाय । सत्यव्रतपि्रयाय । गोप्त्रे । मत्स्यमूर्तिधृतश्रुतये । श्रृङ्गबद्धधृतक्षोणये नम: । 640 ओं सर्वार्थज्ञापकाय नम: । गुरवे । (नवमस्कन्धत:) इ{शसेवकलीलात्मने । सूर्यवंशप्रवर्तकाय । सोमवंशोद्भवकराय । मनुपुत्रगतिप्रदाय । अम्बरीषपि्रयाय । साधवे । दुर्वासोगर्वनाशकाय । ब्रह्मशापोपसंहर्त्रे । भक्‍तकीर्तिविवर्धनाय । इक्ष्वाकुवंशजनकाय । सगराङ्क्षखिलार्थदाय । भगीरथमहायत्नाय । गङ्गाधौताङ्घ्रिपङ्कजाय । ब्रह्मस्वामिने । शिवस्वामिने । सगरात्मजमुक्‍तिदाय । खट्वाङ्गमोक्षहेतवे । रघुवंशविवर्धनाय नम: । 660 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 ओं रघुनाथाय नम: । रामचन्द्राय । रामभद्राय । रघुपि्रयाय । अनन्तकीर्तये । पुण्यात्मने । पुण्यश्लोकैकभास्कराय । कोशलेन्द्राय । प्रमाणात्मने । सेव्याय । दशरथात्मजाय । लक्ष्मणाय । भरताय । शत्रुघनय । व्यूहविग्रहाय । विश्वामित्रपि्रयाय । दान्ताय । ताडकावधमोक्षदाय । वायव्यास्त्राब्धिनिक्षिप्तमारीचाय । सुबाहुघने नम: । 680 वृषध्वजधनुर्भङ्गप्राप्तसीतामहोत्सवाय । सीतापतये । भृगुपतिगर्व पर्वतनाशकाय । अयोध्यास्थमहाभोगयुक्‍तलक्ष्मीविनोदवते । कैकयीवाक्‍यकर्त्रे । पितृवाक्‍परिपालकाय । वैराग्यबोधकाय । अनन्यसात्विकस्थानबोधकाय । अहल्यादु:खहारिणे । गुहस्वामिने । सलक्ष्मणाय । चित्रकूटपि्रयस्थानाय । दण्डकारण्यपावनाय । शरभङ्गसुतीक्ष्णादिपूजिताय । अगस्त्य भाग्यभुवे । ऋषिसंप्रार्थितकृतये । विराधवधपण्हिताय । छिन्नशूर्पणखानासाय । खरदूषणघातकाय । एकबाणहतानेकसहस्रबलराक्षसाय नम: । 700 मारीचघातिने नम: । नियतसत्तासंबन्धशोभिताय । सीतावियोगनाट्याय । जटायुर्वधमोक्षदाय । शबरीपूजिताय । भक्‍तहनुमत्प्रमुखावृताय । दुन्दुभ्यस्थिप्रहरणाय । सप्ततालविभेदनाय । सुग्रीवराज्यदाय । वालिघातिने । सागरशोषिणे । सेतुबन्धकर्त्रे । विभीषणहितप्रदाय । रावणादिशिरश्र्छेदिने । राक्षसाघौघनाशकाय । सीताऽभयप्रदात्रे । पुष्पकागमनोत्सुकाय । अयोध्यापतये । अत्यन्तसर्वलोकसुखप्रदाय । मथुरापुर निर्मात्रे नम: । 720 सुकृतज्ञस्वरूपदाय नम: । जनकज्ञानगम्याय । ऐलान्तप्रकटश्रुतये । हैहयान्तकराय । रामाय । दुष्टक्षत्र विनाशकाय । सोमवंशहितैकात्मने । यदुवंशविवर्धनाय । (दशमस्कन्धत:) श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 पुरुषोत्तमसहस्रनामावलि: 495 परब्रह्मावतरणाय । केशवाय । क्लेशनाशनाय । भूमिभारावतरणाय । भक्‍तार्थाखिलमानसाय । सर्वभक्‍तनिरोधात्मने । लीलानन्तनिरोधकृते । भूमिष्ठपरमानन्दाय । देवकीशुद्धिकारणाय । वसुदेवज्ञाननिष्ठसमजीव< नवारकाय । सर्ववैराग्यकरणस्वलीलाधारशोधकाय । मायाज्ञापनकर्त्रे नम: । 740 शेषसंभारसंभृतये नम: । भक्‍तक्लेशपरिज्ञात्रे । तन्निवारणत त्पराय । आविष्टवसुदेवांशाय । देवकीगर्भभूषणाय । पूर्णतेजोमयाय । पूर्णाय । कंसाधृष्यप्रतापवते । विवेकज्ञानदात्रे । ब्रह्माङ्क्षखिलसंस्तुताय । सत्याय । जगत्कल्पतरवे । नानारूपविमोहनाय । भक्‍तिमार्गप्रतिष्ठात्रे । विद्वन्मोहप्रवर्तकाय । मूलकालगुणद्रष्ट्रे । नयनानन्दभाजनाय । वसुदेवसुखाब्धये । देवकीनयनामृताय । पितृमातृस्तुताय नम: ॥ 760 पूर्वसर्ववृत्तान्तबोधकाय नम: । गोकुलागतिलीलाप्तवसु देवकरस्थितये । सर्वेशत्वप्रकटनाय । मायाव्यत्ययकारकाय । ज्ञानमोहितदुष्टेशाय । प्रपङ्क्षाास्मृतिकारणाय । यशोदानन्दनाय । नन्दभाग्यभूगोकुलोत्सवाय । नन्दपि्रयाय । नन्दसूनवे । यशोदाया: स्तनन्धयाय । पूतनासुपय:पात्रे । मुग्धभावातिसुन्दराय । सुन्दरीहृदयानन्दाय । गोपीमन्त्राभिमन्त्रिताय । गोपालाश्चर्यरसकृते । शकटासुरखण्डनाय । नन्दव्रजजनानन्दिने । नन्दभाग्यमहोदयाय । तृणावर्तवधोत्साहाय नम: । 780 यशोदाज्ञानविग्रहाय नम: । बलभद्रपि्रयाय । कृष्णाय । संकर्षणसहायवते । रामानुजाय । वासुदेवाय । गोष्ठाङ्गणगतिपि्रयाय । किङ्किणीरवभावज्ञाय । वत्सपुच्छावलम्बनाय । नवनीतपि्रयाय । गोपीमोहसंसारनाशकाय । गोपबालकभावज्ञाय । चौर्यविङ्क्षाविशारदाय । मृत्स्नाभक्षणलीलास्यमाहात्म्यज्ञानदायकाय । धराद्रोणप्रीतिकर्त्रे । श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 दधिभाण्डविभेदनाय । दामोदराय । भक्‍तवश्र्याय । यमलार्जुनभञ्जनाय । बृहद्वनमहाश्चर्याय नम: । 800 बृन्दावनगतिपि्रयाय नम: । वत्सघातिने । बालकेलये । बकासुरनिषूदनाय । अरण्यभोक्‍त्रे । बाललीलापरायणाय । प्रोत्साहजनकाय । अघासुरनिषूदनाय । व्यालमोक्षप्रदाय । पुष्टाय । ब्रह्ममोहप्रवर्धनाय । अनन्तमूर्तये । सर्वात्मने । जङ्गमस्थावराकृतये । ब्रह्ममोहनकर्त्रे । स्तुत्याय । आत्मने । सदापि्रयाय । पौगण्डलीलाभिरतये । गोचारणपरायणाय नम: । 820 बृन्दावनलतागुल्मवृक्षरूपनिरूपकाय नम: । नादब्रह्मप्रकटनाय । वय: प्रतिकृतिस्वनाय । बर्हिनृत्यानुकरणाय । गोपालानुकृतिस्वनाय । सदाचारप्रतिष्ठात्रे । बलश्रमनिराकृतये । तरुमूलकृताशेषतल्पशायिने । सखिस्तुताय । गोपालसेवितपदाय । श्रीलालितपदाम्बुजाय । गोपसंप्रार्थितफलदाननाशितधेनुकाय । कालीयफणिमाणिक्‍यर< ञ्जतश्रीपदाम्बुजाय । दृष्टिसञ्जीविताशेषगोपगोगोपिकापि्रयाय । लीलासंपीतदावाग्नये । प्रलम्बवधपण्डिताय । दावाग्न्यावृतगोपालदृ ष्टयाच्छादनव<…पाय । वर्षाशरद्विभूतिश्रिये । गोपीकामप्रबोधकाय । गोपीरत्नस्तुता-शेषवेणुवाङ्क्षविशारदाय नम: । 840 कात्यायनीव्रतव्याजसर्वभावाश्रिताङ्गनाय नम: । सत्सङ्गतिस् तुतिव्याजस्तुतवृन्दावनांघि्रपाय । गोपक्षुच्छान्ति संव्याज विप्रभार्याप्रसा दकृते । हेतुप्राप्तेन्द्रयागस्वकार्यगोसवबोधकाय नम: । शैलरूपक ृताशेषरसभोगसुखावहाय । लीलागोवर्धनोद्धारपालितस्वव्रजपि्रयाय । गोपस्वच्छन्दलीलार्थगर्गवाक्‍यार्थबोधकाय । इन्द्रधेनुस्तुतिप्राप्तगो विन्देन्द्राभिधानवते । व्रतादिधर्मसंसक्‍तनन्दक्लेश विनाशकाय । नन्दादिगोपमात्रेष्टवैकुण्ठगतिदायकाय । वेणुवादस्मरक्षोभमत्तगोपी श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 पुरुषोत्तमसहस्रनामावलि: 497 विमुक्‍तिदाय । सर्वभावप्राप्तगोपी सुखसंवर्धनक्षमाय । गोपीगर्वप्र णाशार्थ तिरोधानसुखप्रदाय । कृष्णभावव्याप्तविश्वगोपी भावितवे शधृषे । राधाविशेष-संभोगप्राप्तदोषनिवारकाय । परमप्रीतिसंगीत सर्वाद्भुतमहागुणाय । मानापनोदनाक्रन्दगोपीदृष्टिमहोत्सवाय । गोपिकाव्याप्तसर्वाङ्गाय । स्त्रीसंभाषविशारदाय । रासोत्सवमहासौ ख्यगोपी-संभोगसागराय नम: । 860 जलस्थलरतिव्याप्तगोपीदृष्टयभिपूजिताय नम: । शास्त्रानपेक्षका मैकमुक्‍तिद्वारविवर्धनाय । सुदश{नमहासर्पग्रस्तनन्दविमोचकाय । गीतमोहितगोपीधृक्‍शंखचूडविनाशकाय । गुणसंगीतसन्तुष्टये । गोपीसंसारविस्मृतये । अरिष्टमथनाय । दैत्यबुद्धिव्यामोहकारकाय । कैशिघातिने । नारदेष्टाय । व्योमासुरविनाशकाय । अक्रूरभक्‍तिस ंराद्धपादरेणुमहानिधये । रथावरोहशुद्धात्मने । गोपीमानसहारकाय । ह्रदसन्दशि{ताशेषवैकुण्ठाक्रूरसंस्तुताय । मथुरागमनोत्साहाय । मथुराभाग्यभाजनाय । मथुरानगरीशोभादश{नोत्सुकमानसाय । दुष्टरञ्जकघातिने । वायकार्चितविग्रहाय नम: । 880 ओं वस्त्रमालासुशोभाङ्गाय नम: । कुब्जालेपनभूषिताय । कुब्जासुरूपकर्त्रे । कुब्जारतिवरप्रदाय । प्रसादरूपसन्तुष्टहरकोदण्ड खण्डनाय । शकलाहतकंसाप्तधनूरक्षकसैनिकाय । जाग्रत्स्वपन्भयव् याप्तमृत्युलक्षणबोधकाय । मथुरामल्लाय । ओजस्विने । मल्लयुद्धविशारदाय । सङ्क्ष: कुवलयापीडघातिने । चाणूरमर्दनाय । लीलाहतमहामल्लाय । शलतोशलघातकाय । कंसान्तकाय । जितामित्राय । रथावरोह शुद्धात्मने । गोपीमानसहारकाय । वसुदेवविमोचकाय । ज्ञाततत्वपितृज्ञानमोहनामृतवाङ्क्षयाय । उग्रसेन प्रतिष्ठात्रे । यादवाधिविनाशकाय नम: ॥ 900 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 ओं नन्दादिसान्त्वनकराय नम: । ब्रह्मचर्यव्रते स्थिताय । गुरुशुश्रूषणपराय । विङ्क्षापारमितेश्वराय । सान्दीपनिमृतापत्यदात्रे । कालान्तकादिजिते । गोकुलाश्वासनपराय । यशोदानन्दपोषकाय । गोपिकाविरहव्याजमनोगतिरतिप्रदाय । समोद्भवभ्रमरवाचे । गोपिकामोहनाशकाय । कुब्जारतिप्रदाय । अक्रूरपवित्रीकृतभूगृहाय । पृथादु:खप्रणेत्रे । पाण्डवानां सुखप्रदाय । (उत्तरार्धत:) जरासन्धसमानीतसैन्यघातिने । विचारकाय । यवनव्याप्तमथुराज नदत्तकुशस्थलिने । द्वारकाद्भुतनिर्माणविस्मापितसुरासुराय । मनुष्यमात्रभोगार्थभूम्यानीतेन्द्रवैभवाय नम: । 920 यवनव्याप्तमथुरानिर्गमानन्दविग्रहाय नम: । मुचुकुन्दमहा बोधयवनप्राणदर्पघने । मुचुकुन्दस्तुताशेषगुणकर्ममहोदयाय । फलप्रदानसन्तुष्टये । जन्मान्तरितमोक्षदाय । शिवब्राह्मणवाक्‍याप्तज यभीतिविभावनाय । प्रवर्षणप्रार्थिताग्निदानपुण्य-महोत्सवाय । रुक्‍मिणीरमणाय । कामपित्रे । प्रङ्क्षुमन्भावनाय । स्यमन्तकमणिव् याजप्राप्तजाम्बवतीपतये । सत्यभामाप्राणपतये ।कालिन्दीरतिवर्धनाय । मित्रविन्दापतये । सत्यापतये । वृषनिषूदनाय । भद्रावाञ्छितभर्त्रे । लक्ष्मणावरणक्षमाय । इन्द्रादिप्रार्थित-वधनरकासुरसूदनाय । मुरारये नम: । 940 पीठहन्त्रे नम: । ताम्रादिप्राणहारकाय । षोडशस्त्रीसहस्रेशाय । छत्रकुण्डलदानकृते । पारिजातापहरणाय । देवेन्द्रमदनाशकाय । रुक्‍मिणीसमसर्वस्त्रीसाध्यभोगरतिप्रदाय । रुक्‍मिणीपरिहासोक्‍तिवा क्‍तिरोधानकारकाय । पुत्रपौत्रमहाभाग्यगृहधर्मप्रवर्तकाय । शम्बरान्तकसत्पुत्रविवाहहतरुक्‍मिकाय । उषापहृतपौत्रश्रिये । बाणबाहुनिवारकाय । शीतज्वरभयव्याप्तज्वरसंस्तुतषड्गुणाय । श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 पुरुषोत्तमसहस्रनामावलि: 499 शङ्करप्रतियोद्ध्रे । द्वन्द्वयुद्धविशारदाय । नृगपापप्रभेत्त्रे । ब्रह्मस्वगुणदोषदृशे । विष्णुभक्‍तिविरोधैकब्रह्मस्वविनिवारकाय । बलभद्राहितगुणाय । गोकुलप्रीतिदायकाय नम: । 960 गोपीस्नेहैकनिलयाय नम: । गोपीप्राणस्थितिप्रदाय । वाक्‍यातिगामियमुनाहलाकर्षणवैभवाय । पौण्ड्रकत्याजितस्पर्धाय । काशीराजविभेदनाय । काशीनिदाहकरणाय । शिवभस्मप्रदायकाय । द्विविदप्राणघातिने । कौरवाखर्वगर्वनुदे । लाङ्गलाकृष्टन गरीसंविग्नाखिलनागराय । प्रपन्नाभयदाय । साम्बप्राप्त सन्मानभाजनाय । नारदान्विष्टचरणाय । भक्‍तविक्षेपनाशकाय । सदाचारैकनिलयाय । सुधर्माध्यासिताननाय । जरासन्धावरुद्धेन विज्ञापितनिजक्लमाय । मन्त्र्युद्धवादिवाक्‍योक्‍तप्रकारैकपरायणाय । राजसूयादिमखकृते । संप्रार्थितसहायकृते नम: । 980 इन्द्रप्रस्थप्रयाणार्तमहत्संभारसंभृतये नम: । जरासन्धवधव् याजमोचिताशेषभूमिपाय । सन्मार्गबोधकाय । यज्ञक्षितिवारणत त्पराय । शिशुपालहतिव्याजजयशापविमोचकाय । दुर्योधनाभिमा नाब्धिशोषबाणवृकोदराय । महादेववरप्राप्तपुरशाल्वविनाशकाय । दन्तवक्‍त्रवधव्याजविजयाघौघनाशकाय । विदूरथप्राणहर्त्रे । न्यस्तश स्त्रास्त्रविग्रहाय । उपधर्मविलिप्ताङ्गसूतघातिने । वरप्रदाय । बल्वकप्रा णहरणपालितर्षिनुतिकि्रयाय । सर्वतीर्थाघनाशार्थतीर्थयात्राविशा रदाय । ज्ञानकि्रयाविभेदेष्टफलसाधनतत्पराय । सारथ्यादिकि्रयाक र्त्रे । भक्‍तवश्र्यत्वबोधकाय । सुदामरङ्क-भार्यार्थभूम्यानीतेन्द्रवैभवाय । रविग्रह निमित्ताप्त कुरुक्षेत्रैकपावनाय । नृपगोपी समस्तस्त्रीपावनार्थाखिलकि्रयाय नम: । 1000 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 ओं ऋषिमार्गप्रतिष्ठात्रे नम: । वसुदेवमखकि्रयाय । वसुदेवज्ञानदात्रे । देवकीपुत्रदायकाय । अर्जुनस्त्रीप्रदात्रे । बहुलाश्वस्वरूपदाय । श्रुतदेवेष्टदात्रे । सर्वश्रुतिनिरूपिताय । महादेवाङ्क्षतिश्रेष्ठाय । भक्‍तिलक्षणनिर्णयाय । वृकग्रस्तशिवत्रात्रे । नानावाक्‍यविशारदाय । नरगर्वविनाशार्थ-हृतब्राह्मणबालकाय । लोकालोकपरस्थानस्थितबालकदायकाय । द्वारकास्थमहाभोगना नास्त्रीरतिवर्धनाय । मनस्तिरोधानकृत-व्यग्रस्त्रीचित्तभाविताय । (एकादशस्कन्धत:) मुक्‍तिलीलाविहरणाय । मौशलव्याजसंहृतये । श्रीभागवतधर्मादिबोधकाय । भक्‍तिनीतिकृते नम: । 1020 ओं उद्धवज्ञानदात्रे नम: । पङ्क्षाविंशतिधा गुरवे । आचारभक्‍तिमुक्‍त्यादिवक्‍त्रे । शब्दोद्भवस्थितये । हंसाय । धर्मप्रवक्‍त्रे । सनकाङ्क्षुपदेशकृते । भक्‍तिसाधनवक्‍त्रे । योगसिद्धिप्रदायकाय । नानाविभूतिवक्‍त्रे । शुद्धधर्मावबोधकाय । मार्गत्रयविभेदात्मने । नानाशङ्कानिवारकाय । भिक्षुगीताप्रवक्‍त्रे । शुद्धसांख्यप्रवर्तकाय । मनोगुणविशेषात्मने । ज्ञापकोक्‍तपुरूरवसे । पूजाविधिप्रवक्‍त्रे । सर्वसिद्धान्तबोधकाय । लघुस्वमार्गवक्‍त्रे नम: । 1040 ओं स्वस्थानगतिबोधकाय नम: । यादवाङ्गोपसंहर्त्रे । सर्वाश्चर्यगतिकि्रयाय । (द्वादशस्कन्धत:) कालधर्मवि भेदार्थवर्णनाशनतत्पराय । बुद्धाय । गुप्तार्थवक्‍त्रे । नानाशास्त्रविधायकाय । नष्टधर्ममनुष्यादिलक्षणज्ञापनोत्सुकाय । आश्रयैकगत्िाज्ञात्रे । क“ल्कने । कलिमलापहाय । शास्त्रवैराग्यसंबोधाय । नानाप्रलयबोधकाय । विशेषत: शुकव्याजपरीक्षिज्ज्ञानबोधकाय । शुकेष्टगतिरूपात्मने । परीक्षिह्देहमोक्षदाय । शब्दरूपाय । नादरूपाय । वेदरूपाय । विभेदनाय नम: । 1060 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 विष्णो: अष्टोत्तरशतनामस्तोत्रम् 501 ओं व्यासाय नम: । शाखाप्रवक्‍त्रे । पुराणार्थप्रवर्तकाय । मार्कण्डेयप्रसन्नात्मने । वटपत्रपुटेशयाय । मायाव्याप्तमहा मोहदु:खशान्तिप्रवर्तकाय । महादेवस्वरूपाय । भक्‍तिदात्रे । कृपानिधये । आदित्यान्तर्गताय । कालाय । द्वादशात्मने । सुपूजिताय । श्रीभागवतरूपाय । सर्वार्थफलदायकाय नम: । 1075 —*— विष्णो: अष्टोत्तरशतनामस्तोत्रम् विष्णुर्जिष्णुर्वषट्कारो देवदेवो वृषाकपि: । दामोदरो दीनबन्धुरादिदेवोऽदिते: सुत: ॥ 1 पुण्डरीक: परानन्द: परमात्मा परात्पर: । परशुधारी विश्वात्मा कृष्ण: कलिमलापह: ॥ 2 कौस्तुभोद्भासितोरस्को नरो नारायणो हरि: । हरो हरपि्रय: स्वामी वैकुण्ठो विश्वतोमुख: ॥ 3 हृषीकेशोऽप्रमेयात्मा वराहो धरणीधर: । वामनो वेदवक्ता च वासुदेव: सनातन: ॥ 4 रामो विरामो विरजो रावणारी रमापति: । वैकुण्ठवासी वसुमान् धनदो धरणीधर: ॥ 5 धर्मेशो धरणीनाथो ध्येयो धर्मभूतां वर: । सहस्रशीर्षा पुरुष: सहस्राक्ष: सहस्रपात्॥ 6 सर्वग: सर्ववित्सर्व: शरण्य: साधुवल्लभ: । कौसल्यानन्दन: श्रीमान् रक्ष:कुलविनाशक: ॥ 7 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 जगत्कर्ता जगद्धर्ता जगज्जेता जनार्तिहा । जानकीवल्लभो देवो जयरूपो जलेश्वर: ॥ 8 क्षीराब्िधवासी क्षीराब्िधतनयावल्लभस्तथा । शेषशायी पन्नगारिवाहनो विष्टरश्रवा: ॥ 9 माधवो मधुरानाथो मोहदो मोहनाशन: । दैत्यारि: पुण्डरीकाक्षो ह्यच्युतो मधुसूदन: ॥ 10 सोमसूर्याग्निनयनो नृसिंहो भक्तवत्सल: । नित्यंो निरामय: शुद्धो नरदेवो जगत्प्रभु: ॥ 11 हयग्रीवो जितरिपुरुपेन्द्रो रु“क्‍मणीपति: । सर्वदेवमय: श्रीश: सर्वाधार: सनातन: ॥ 12 साम्य सौम्यप्रद: स्रष्टा विष्वक्‍सेनो जनार्दन: । यशोदातनयो योगी योगशास्त्र परायण: ॥ 13 रुद्रात्मको रुद्रमूर्ति: राघवो मधुसूदन: । इति ते कथितं ङ्क्षिं नामनमष्टोत्तरं शतम्॥ 14 सर्वपापहरं पुण्यं विष्णोरमिततेजस: । दु:खदारिद्रय दौर्भाग्यनाशनं सुखवर्धनम्॥ 15 सर्वसम्पत्करं सौम्यं महापातकनाशनम् । प्रातरुत्थाय विप्रेन्द्र पठेदेकाग्रमानस: । तस्य नश्र्य“न्त विपदां राशय: सिद्धिमाप्नुयात् ॥ 16 —शाक्तप्रमोदत: —*— श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 विष्णोरष्टोत्तरशतनामावलि: 503 विष्णोरष्टोत्तरशतनामावलि: ओं विष्णवे नम: । जिष्णवे । वषट्काराय । देवदेवाय । वृषाकपये । दामोदराय । दीनबन्धवे । आदिदेवाय । अदिते: सुताय । पुण्डरीकाय । परानन्दाय । परमात्मने । परात्पराय । परशुधारिणे । विश्वात्मने । कृष्णाय । कलिमलापहाय । कौस्तुभोद्भासितोरस्काय । नराय । नारायणाय नम: । 20 ओं हरये नम: । हराय । हरपि्रयाय । स्वामिने । वैकुण्ठाय । विश्वतोमुखाय । हृषीकेशाय । अमेयात्मने । वराहाय । धरणीधराय । वामनाय । वेदवक्‍त्रे । वासुदेवाय । सनातनाय । रामाय । विरामाय । विरजाय । रावणारये । रमापतये । वैकुण्ठवासाय नम: । 40 ओं वसुमते नम: । धनदाय । धरणीधराय । धर्मेशाय । धरणीनाथाय । ध्येयाय । धर्मभृतां वराय । सहस्रशीष्र्णे । पुरुषाय । सहस्राक्षाय । सहस्रपदे । सर्वगाय । सर्वविदे । सर्वाय । शरण्याय । साधुवल्लभाय । कौसल्यानन्दनाय । श्रीमते । रक्ष:कुलविनाशकाय । जगत्कर्त्रे नम: । 60 ओं जगद्धर्त्रे नम: । जगज्जेत्रे । जनार्तिघने । जानकीवल्लभाय । देवाय । जयरूपाय । जलेश्वराय । क्षीरा“ब्धवासिने । क्षीरा“ब्धतनयावल्लभाय । शेषशायिने । पन्नगारिवाहनाय । विष्टरश्रवसे । माधवाय । मथुरानाथाय । मोहदाय । मोहनाशनाय । दैत्यारये । पुण्डरीकाक्षाय । अच्युताय । मधुसूदनाय नम: । 80 सोमसूर्याग्निनयनाय नम: । नृसिंहाय । भक्तवत्सलाय । नित्याय । निरामयाय । शुद्धाय । नरदेवाय । जगत्प्रभवे । हयग्रीवाय । जितरिपवे । उपेन्द्राय । रु“क्‍मणीपतये । सर्वदेवमयाय । श्रीशाय । सर्वाधाराय । श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 सनातनाय । सौम्याय । सौम्यप्रदाय । स्रष्ट्रे । विष्वक्‍सेनाय नम: । 100 ओं जनार्दनाय नम: । यशोदातनयाय । योगिने । योगशास्त्र परायणाय । रुद्रात्मकाय । रुद्रमूर्तये । राघवाय । मधुसूदनाय नम: । 108 —*— श्रीरङ्गनाथाष्टोत्तरशतनामस्तोत्रम् अस्य श्रीरङ्गनाथाष्टोत्तरशतनामस्तोत्रमहामन्त्रस्य,वेदव्यासो भगवानृषि:, अनुष्टुप् छन्द:, भगवान् श्रीमहाविष्णुदे{वता । श्रीरङ्गशायीति बीजम्, श्रीकान्त इति श<क्त:, श्रीप्रद इति कीलकम्, मम समस्तपापनाशार्थे जपे विनियोग: । धौम्य उवाच— श्रीरङ्गशायी श्रीकान्त: श्रीप्रद: श्रितवत्सल: । अनन्तो माधवो जेता जगन्नाथो जगङ्क्षुरु: ॥ 1 सुरवर्य: सुराराध्य: सुरराजानुज: प्रभु: । हरिर्हतारिर्विश्वेश: शाश्वत: शम्भुरव्यय: ॥ 2 भक्तार्तिभञ्जनो वाग्मी वीरो विख्यातकीर्तिमान् । भास्कर: शास्त्रतत्वज्ञो दैत्यशास्ताऽमरेश्वर: ॥ 3 नारायणो नरहरिनी{रजाक्षो नरपि्रय: । ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्माङ्गो ब्रह्मपूजित: ॥ 4 कृष्ण: कृतज्ञो गोविन्दो हृषीकेशोऽघनाशन: । विष्णुर्जिष्णुर्जितारति: सज्जनपि्रय इ{श्वर: ॥ 5 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीरङ्गनाथाष्टोत्तरशतनामस्तोत्रम् त्रिविक्रमस्त्रिलोकेशस्त्रय्यर्थस्त्रिगुणात्मक: । काकुत्स्थ: कमलाकान्त: कालियोरगमर्दन: ॥ 6 कालाम्बुदश्र्यामलाङ्ग: केशव: क्लेशनाशन: । केशिप्रभञ्जन: कान्तो नन्दसूनुररिन्दम: ॥ 7 रु“क्‍मणीवल्लभ: शौरिर्बलभद्रो बलानुज: । दामोदरो हृषीकेशो वामनो मधुसूदन: ॥ 8 पूत: पुण्यजनध्वंसी पुण्यश्लोकशिखामणि: । आदिमूर्तिर्दयामूर्ति: शान्त मूर्तिरमूर्तिमान् ॥ 9 परं ब्रह्म परं धाम पावन: पवनो विभु: । चन्द्रश्र्छन्दोमयो राम: संसाराम्बुधितारक: ॥ 10 आदितेयोऽच्युतो भानु: शङ्कर: शिव ऊर्जित: । महेश्वरो महायोगी महाशा<क्तर्मह“त्प्रय: ॥ 11 दुर्जनध्वंसकोऽशेषसज्जनोपा“स्तसत्फलम् । पक्षीन्द्रवाहनोऽक्षोभ्य: क्षीरा“ब्धशयनो विधु: ॥ 12 जनार्दनो जगद्धेतुर्जितमन्मथविग्रह: । चक्रपाणि: शङ्खधारी शाङ्गी{ खड्गी गदाधर: ॥ 13 एवं विष्णो: शतं नामनं अष्टोत्तरमिहेरितम् । स्तोत्राणामुत्तमं गुह्यं नामरत्नस्तवाभिधम् ॥ 14 सर्वथा सर्वरोगध्नं चि“न्ततार्थफलप्रदम् । त्वं तु शीघ्रं महाराज गच्छ रङ्ग स्थलं शुभम् ॥ 15 स्नात्वा तुलाके{ कावेर्यां माहात्म्यश्रवणं कुरु । गवाश्ववस्त्र धान्यान्नभूमिकन्या प्रदो भव ॥ 16 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 द्वादश्र्यां पायसान्नेन सहस्रं दश भोजय । नामरत्नस्तवाख्येन विष्णोरष्टशतेन च । स्तुत्वा श्रीरङ्गनाथं त्वं अभीष्टफलमाप्नुहि ॥ 17 —*— श्रीरङ्गनाथाष्टोत्तरशतनामावलि: ओं श्रीरङ्गशायिने नम: । श्रीकान्ताय । श्री प्रदाय । श्रितवत्सलाय । अनन्ताय । माधवाय । जेत्रे । जगन्नाथाय । जगङ्क्षुरवे । सुरवर्याय । सुराराध्याय । सुरराजानुजाय । प्रभवे । हरये । हतारये । विश्वेशाय । शाश्वताय । शम्भवे । अव्ययाय । भक्तार्ति भञ्जनाय नम: । 20 ओं वा“ग्मने नम: । वीराय । विख्यातकीर्तिमते । भास्कराय । शास्त्रतत्त्वज्ञाय । दैत्यशास्त्रे । अमरेश्वराय । नारायणाय । नरहरये । नीरजाक्षाय । नरपि्रयाय । ब्रह्मण्याय । ब्रह्मकृते । ब्रह्मणे । ब्रह्माङ्गाय । ब्रह्मपूजिताय । कृष्णाय । कृतज्ञाय । गोविन्दाय । हृषीकेशाय नम: । 40 ओं अघनाशनाय नम: । विष्णवे । जिष्णवे । जितारातये । सज्जनपि्रयाय । इ{श्वराय । त्रिविक्रमाय । त्रिलोकेशाय । त्रय्यर्थाय । त्रिगुणात्मकाय । काकुत्स्थाय । कमलाकान्ताय । कालियोरगमर्दनाय । कालाम्बुदश्र्यामलाङ्गाय । केशवाय । क्लेशनाशनाय । केशिप्रभञ्जनाय । कान्ताय । नन्दसूनवे । अरिन्दमाय नम: । 60 ओं रु“क्‍मणीवल्लभाय नम: । शौरये । बलभद्राय । बलानुजाय । दामोदराय । हृषीकेशाय । वामनाय । मधुसूदनाय । पूताय । पुण्यजनध्वंसिने । पुण्यश्लोक शिखामणये । आदिमूर्तये । दयामूर्तये । श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीकृष्णस्तुति: - मङ्गलम् 507 शान्तमूर्तये । अमूर्तिमते । परस्मै ब्रह्मणे । परस्मै धामने । पावनाय । पवनाय । विभवे नम: । 80 ओं चन्द्राय नम: । छन्दोमयाय । रामाय । संसाराम्बुधितारकाय । आदितेयाय । अच्युताय । भानवे । शङ्कराय । शिवाय । ऊर्जिताय । महेश्वराय । महायोगिने । महाशक्तये । मह“त्प्रयाय । दुर्जनध्वंसकाय । अशेषसज्जनोपा“स्तसत्फलाय । पक्षीन्द्रवाहनाय । अक्षोभ्याय । क्षीरा“ब्धशयनाय । विधवे नम: । 100 ओं जनार्दनाय नम: । जगद्धेतवे । जितमन्मथविग्रहाय । चक्रपाणये । शङ्खधारिणे । शा<ङ्ग{णे । खड्गिने । गदाधराय नम: । 108 —*— श्रीकृष्णस्तुति: - मङ्गलम् नम: परमकल्याण नमस्ते विश्वमङ्गल । वासुदेवाय शान्ताय यदूनां पतये नम: ॥ 1 नमोस्तु ते महायोगिन् प्रपन्नमनुशाधि माम् । यथा त्वच्चरणाम्भोजे रति: स्यादनपायिनी ॥ 2 कृष्णाय वासुदेवाय देवकीनन्दनाय च । नन्दगोपकुमाराय गोविन्दाय नमो नम: ॥ 3 नम: पङ्कजनाभाय नम: पङ्कजमालिने । नम: पङ्कजनेत्राय नमस्ते पङ्कजाङ्घ्रये ॥ 4 नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविन्दाय नमो नम: ॥ 5 श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीविष्णुस्तुतिमञ्जरी–3 508 राधिकालित्िच्ताङ्गाय नमो रासविहारिणे । राजीवायतनेत्राय रसिकेशाय ते नम: ॥ 6 मुग्धगोपवधूत्तुङ्गकुचमण्डलमर्दिने । मुरलीगानलोलाय मुकुन्दायास्तु मङ्गलम् ॥ 7 नित्योत्सवो भवेत्तेषां नित्य श्रीर्नित्यमङ्गलम् । येषां हृदिस्थो भगवान् मङ्गलायतनं हरि: ॥ 8 लाभस्तेषां जयस्तेषां कुतस्तेषां पराभव: । येषामिन्दीवरश्यामो हृदये सुप्रतिष्ठित: ॥ 9 नन्दहस्तमवलम्ब्य पाणिना मन्दमन्दमरविन्दलोचन: । सङ्क्षारन् क्वणितकिङ्किणीरव: सन्ततं मम तनोतु मङ्गलम् ॥ 10 —*— श्र:वीळश्रऋळवैॠ1्रैुु3.ाू5व्भ्त्र्श्रन्त्रुश्रळँ, छत्र्क्षीेळीँ 17, 2010 श्रीवेङ्कटेश्वरमङ्गलस्तोत्रम् श्रीवेङ्कटेश्वरमङ्गलस्तोत्रम्श्रीवेङ्कटेश्वरमङ्गलस्तोत्रम्