|| akShyupaniShat || yatsaptabhUmikaavidyaavEdyaanandakalEvaram | vikalEvarakaivalyaM raamachandrapadaM bhajE || OM saha naavavatu saha nau bhunaktu saha vIryaM karavaavahai | tEjasvinaavadhItamastu maa vidviShaavahai || OM shaantiH shaantiH shaantiH || hariH OM || atha ha saaMkRutirbhagavaanaadityalOkaM jagaama | tamaadityaM natvaa chaakShuShmatIvidyayaa tamastuvat | OM namO bhagavatE shrIsUryaa&yaakShitEjasE namaH | OM khEcharaaya namaH | OM mahaasEnaaya namaH | OM tamasE namaH | OM rajasE namaH | OM sattvaaya namaH | OM asatO maa sadgamaya | tamasO maa jyOtirgamaya | mRutyormaa&mRutaM gamaya | haMsO bhagavaa&~jChuchirUpaH pratirUpaH | vishvarUpaM ghRuNinaM jaatavEdasaM hiraNmayaM jyotIrUpaM tapantam | sahasrarashmiH shatadhaa vartamaanaH puruShaH prajaanaamudayatyESha sUryaH | OM namO bhagavatE shrIsUryaayaadityaayaakShitEjasE&hovaahini vaahini svaahEti | EvaM chaakShuShmatIvidyayaa stutaH shrIsUryanaaraayaNaH suprItO&bravIchchaakShuShmatIvidyaaM braahmaNO yO nityamadhItE na tasyaakShirOgO bhavati | na tasya kulE&ndhO bhavati | aShTau braahmaNaangraahayitvaatha vidyaasiddhirbhavati | ya EvaM vEda sa mahaanbhavati || 1 || atha ha saaMkRutiraadityaM paprachCha bhagavan brahmavidyaaM mE brUhIti | tamaadityO hovaacha | saaMkRutE shRuNu vakShyaami tattvaj~jaanaM sudurlabham | yEna vij~jaatamaatrENa jIvanmuktO bhaviShyasi || 1 || sarvamEkamajaM shaantamanantaM dhruvamavyayam | pashyanbhUtaarthachidrUpaM shaanta aasva yathaasukham || 2 || avEdanaM viduryOgaM chittakShayamakRutrimam | yOgasthaH kuru karmaaNi nIrasO vaatha maa kuru || 3 || viraagamupayaatyantarvaasanaasvanuvaasaram | kriyaasUdaararUpaasu kramatE mOdatE&nvaham || 4 || graamyaasu jaDachEShTaasu satataM vichikitsatE | nOdaaharati marmaaNi puNyakarmaaNi sEvatE || 5 || ananyOdvEgakaarINi mRudukarmaaNi sEvatE | paapaadbibhEti satataM na cha bhOgamapEkShatE || 6 || snEhapraNayagarbhaaNi pEshalaanyuchitaani cha | dEshakaalOpapannaani vachanaanyabhibhaaShatE || 7 || manasaa karmaNaa vaachaa sajjanaanupasEvatE | yataH kutashchidaanIya nityaM shaastraaNyavEkShatE || 8 || tadaasau prathamaamekaaM praaptO bhavati bhUmikaam | EvaM vichaaravaanyaH syaatsaMsaarOttaraNaM prati || 9 || sa bhUmikaavaanityuktaH shEShastvaarya iti smRutaH | vichaaranaamnImitaraamaagatO yOgabhUmikaam || 10 || shrutismRutisadaachaaradhaaraNaadhyaanakarmaNaH | mukhyayaa vyaakhyayaakhyaataa~jChrayati shrEShThapaNDitaan || 11 || padaarthapravibhaagaj~jaH kaaryaakaaryavinirNayam | jaanaatyadhigatashchaanyO gRuhaM gRuhapatiryathaa || 12 || madaabhimaanamaatsaryalObhamOhaatishaayitaam | bahirapyaasthitaamIShatyajatyahirIva tvacham || 13 || itthaMbhUtamatiH shaastragurusajjanasEvayaa | sarahasyamashEShENa yathaavadadhigachChati || 14 || asaMsargaabhidhaamanyaaM tRutIyaaM yogabhUmikaam | tataH patatyasau kaantaH puShpashayyaamivaamalaam || 15 || yathaavachChaastravaakyaarthE matimaadhaaya nishchalaam | taapasaashramavishraantairadhyaatmakathanakramaiH | shilaashayyaasanaasIno jarayatyaayuraatatam || 16 || vanaavanivihaarENa chittOpashamashObhinaa | asa~ggasukhasaukhyEna kaalaM nayati nItimaan || 17 || abhyaasaatsaadhushaastraaNaaM karaNaatpuNyakarmaNaam | jantOryathaavadEvEyaM vastudRuShTiH prasIdati || 18 || tRutIyaaM bhUmikaaM praapya buddhO&nubhavati svayam || 19 || dviprakaarasaMsargaM tasya bhEdamimaM shruNu | dvividhO&yamasaMsargaH saamaanyaH shrEShTha Eva cha || 20 || naahaM kartaa na bhoktaa cha na baadhyo na cha baadhakaH | ityasaMjanamarthEShu saamaanyaasa~gganaamakam || 21 || praakkarmanirmitaM sarvamIshvaraadhInamEva vaa | sukhaM vaa yadi vaa duHkhaM kaivaatra tava kartRutaa || 22 || bhOgaabhOgaa mahaarOgaaH saMpadaH paramaapadaH | viyOgaayaiva saMyOgaa aadhayO vyaadhayO dhiyaam || 23 || kaalashcha kalanOdyuktaH sarvabhaavaananaaratam | anaasthayEti bhaavaanaaM yadabhaavanamaantaram | vaakyaarthalabdhamanasaH samaanyO&saavasa~ggamaH || 24 || anEna kramayOgEna saMyEgEna mahaatmanaam | naahaM kartEshvaraH kartaa karma vaa praaktanaM mama || 25 || kRutvaa dUratarE nUnamiti shabdaarthabhaavanam | yanmaunamaasanaM shaantaM tachChrEShThaasa~gga uchyatE || 26 || santOShaamOdamadhuraa prathamOdEti bhUmikaa | bhUmiprOditamaatrO&ntaramRutaa~gkurikEva saa || 27 || EShaa hi parimRuShTaantaH saMnyaasaa prasavaikabhUH | dvitIyaaM cha tRutIyaaM cha bhUmikaaM praapnuyaattataH || 28 || shrEShThaa sarvagataa hyEShaa tRutIyaa bhUmikaatra hi | bhavati projjhitaashEShasaMkalpakalanaH pumaan || 29 || bhUmikaatritayaabhyaasaadaj~jaanE kShayamaagatE | samaM sarvatra pashyanti chaturthIM bhUmikaaM gataaH || 30 || advaitE sthairyamaayaatE dvaitE cha prashamaM gatE | pashyanti svapnavallOkaM chaturthIM bhUmikaaM gataaH || 31 || bhUmikaatritayaM jaagrachchaturthI svapna uchyatE || 32 || chittaM tu sharadabhraaMshavilayaM pravilIyatE | sattvaavashESha evaastE pa~jchamIM bhUmikaaM gataH || 33 || jagadvikalpo nOdEti chittasyaatra vilaapanaat | pa~jchamIM bhUmikaamEtya suShuptapadanaamikaam | shaantaashEShavishEShaaMshastiShThatyadvaitamaatrakaH || 34 || galitadvaitanirbhaasO muditO&taHprabOdhavaan | suShuptamana evaastE pa~jchamIM bhUmikaaM gataH || 35 || antarmukhatayaatiShThanbahirvRuttiparO&pi san | parishraantatayaa nityaM nidraaluriva lakShyatE || 36 || kurvannabhyaasamEtasyaaM bhUmikaayaaM vivaasanaH | ShaShThIM turyaabhidhaamanyaaM kramaatpatati bhUmikaam || 37 || yatra naasannasadrUpO naahaM naapyahaMkRutiH | kEvalaM kShINamananamaastE&dvaitE&tinirbhayaH || 38 || nirgranthiH shaantasandeho jIvanmukto vibhaavanaH | anirvaaNO&pi nirvaaNashchitradIpa iva sthitaH || 39 || ShaShThyaaM bhUmaavasau sthitvaa saptamIM bhUmimaapnuyaat || 40 || vidEhamuktataatrOktaa saptamI yOgabhUmikaa | agamyaa vachasaaM shaantaa saa sImaa sarvabhUmiShu || 41 || lOkaanuvartanaM tyaktvaa tyaktvaa dEhaanuvartanam | shaastraanuvartanaM tyaktvaa svaadhyaasaapanayaM kuru || 42 || O~gkaaramaatramakhilaM vishvapraaj~jaadilakShaNam | vaachyavaachyakataabhEdaabhEdEnaanupalabdhitaH || 43 || akaaramaatraM vishvaH syaadukaarataijasaH smRutaH | praaj~jO makaara ityEvaM paripashyEtkramENa tu || 44 || samaadhikaalaatpraagEva vichintyaatiprayatnataH | sthUlasUkShmakramaatsarvaM chidaatmani vilaapayEt || 45 || chidaatmaanaM nityashuddhabuddhamuktasadadvayaH | paramaanandasandEho vaasudEvO&haOmiti || 46 || aadimadhyaavasaanEShu duHkhaM sarvamidaM yataH | tasmaatsarvaM parityajya tattvaniShThO bhavaanagha || 47 || avidyaatimiraatItaM sarvaabhaasavivarjitam | aanandamamalaM shuddhaM manOvaachaamagOcharam || 48 || praj~jaanaghanamaanandaM brahmaasmIti vibhaavayEt || 49 || ityupaniShat || OM saha naavavatu | saha nau bhunaktu | saha vIryaM karavaavahai | tEjasvinaavadhItamastu maa vidviShaavahai || OM shaantiH shaantiH shaantiH || hariH OM tatsat || ityalakShyupaniShat || For corrections Mail to urbhaskar@yahoo.com