|| atharvashira upaniShat || atharvavEdIya shaiva upaniShat || atharvashirasaamarthamanarthaprOchavaachakam | sarvaadhaaramanaadhaaraM svamaatratraipadaakSharam || OM bhadraM karNEbhiH shRuNuyaama dEvaa bhadraM pashyEmaakShabhiryajatraaH | sthiraira~gaistuShTuvaagM sastanUbhiH | vyashEma dEvahitaM yadaayuH || svasti na indrO vRuddhashravaaH svasti naH pUShaa vishvavEdaaH | svasti nastaarkShyO ariShTanEmiH svasti nO bRuhaspatirdadhaatu || OM shaantiH shaantiH shaantiH || OM dEvaa ha vai svargaM lokamaayaMstE rudramapRuchCankO bhavaanitI | sO&bravIdahamEkaH prathamamaasaM vartaami cha bhavishyaami cha naanyaH kashchinmattO vyatirikta iti | sO&ntaraadantaraM praavishat dishashchaantaraM praavishat sO&haM nityaanityO&haM vyaktaavyaktO brahmaabrahmaahaM praa~jchaH pratya~jchO&haM dakShiNaa~jcha uda~jchOhaM adhashchOrdhva chaahaM dishashcha pratidishashchaahaM pumaanapumaan striyashchaahaM gaayatryahaM saavitryahaM triShTubjagatyanuShTup chaahaM CandO&haM gaarhapatyO dakShiNaagniraahavanIyO&haM satyO&haM gaurahaM gauryahamRugahaM yajurahaM saamaahamatharvaa~ggirasO&haM jyEShThO&haM shrEShThO&haM variShThO&hamaapO&haM tEjO&haM guhyOha&maraNyO&hamakSharamahaM kSharamahaM puShkaramahaM pavitramahamugraM cha madhyaM cha bahishcha purastaajjyOtirityahamEva sarvEbhyO maamEva sa sarvaH samaaM yO maaM vEda sa sarvaandEvaanvEda sarvaashcha vEdaansaa~ggaanapi brahma braahmaNaishcha gaaM gObhirbraahmaaNaanbraahmaNEna havirhaviShaa aayuraayuShaa satyEna satyaM dharmENa dharmaM tarpayaami svEna tEjasaa | tatO ha vai tE dEvaa rudramapRuchCan tE dEvaa rudramapashyan | tE dEvaa rudramadhyaayan tatO dEvaa UrdhvabaahavO rudraM stuvantI || 1|| OM yO vai rudraH sa bhagavaanyashcha brahmaa tasmai vai namOnamaH ||1|| yO vai rudraH sa bhagavaan yashcha viShNustasmai vai namOnamaH ||2|| yO vai rudraH sa bhagavaanyashcha skandastasmai vai namOnamaH ||3|| yO vai rudraH sa bhagavaanyashchEndrastasmai vai namOnamaH ||4|| yO vai rudraH sa bhagavaanyashchaagnistasmai vai namOnamaH ||5|| yO vai rudraH sa bhagavaanyashcha vaayustasmai vai namOnamaH ||6|| yO vai rudraH sa bhagavaanyashcha sUryastasmai vai namOnamaH ||7|| yO vai rudraH sa bhagavaanyashcha sOmastasmai vai namOnamaH ||8|| yO vai rudraH sa bhagavaanyE chaaShTau grahaastasmai vai namOnamaH ||9|| yO vai rudraH sa bhagavaanye chaaShTau pratigrahaastasmai vai namOnamaH ||10|| yO vai rudraH sa bhagavaanyachcha bhUstasmai vai namOnamaH ||11|| yO vai rudraH sa bhagavaanyachcha bhuvastasmai vai namOnamaH ||12|| yO vai rudraH sa bhagavaanyachcha svastasmai vai namOnamaH ||13|| yO vai rudraH sa bhagavaanyachcha mahastasmai vai namOnamaH ||14|| yO vai rudraH sa bhagavaanyaa cha pRuthivI tasmai vai namOnamaH ||15|| yO vai rudraH sa bhagavaanyachchaantarikShaM tasmai vai namOnamaH ||16|| yO vai rudraH sa bhagavaanyaa cha dyaustasmai vai namOnamaH ||17|| yO vai rudraH sa bhagavaanyaashchaapastasmai vai namOnamaH ||18|| yO vai rudraH sa bhagavaanyachcha tEjastasmai vai namOnamaH ||19|| yO vai rudraH sa bhagavaanyashcha kaalastasmai vai namOnamaH ||20|| yO vai rudraH sa bhagavaanyashcha yamastasmai vai namOnamaH ||21|| yO vai rudraH sa bhagavaanyashcha mRutyustasmai vai namOnamaH ||22|| yO vai rudraH sa bhagavaanyachchaamRutaM tasmai vai namOnamaH ||23|| yO vai rudraH sa bhagavaanyachchaakaashaM tasmai vai namOnamaH ||24|| yO vai rudraH sa bhagavaanyachcha vishvaM tasmai vai namOnamaH ||25|| yO vai rudraH sa bhagavaanyaachcha sthUlaM tasmai vai namOnamaH ||26|| yO vai rudraH sa bhagavaanyachcha sUkShmaM tasmai vai namOnamaH ||27|| yO vai rudraH sa bhagavaanyachcha shuklaM tasmai namOnamaH ||28|| yO vai rudraH sa bhagavaanyachcha kRuShNaM tasmai vai namOnamaH ||29|| yO vai rudraH sa bhagavaanyachcha kRutsnaM tasmai vai namOnamaH ||30|| yO vai rudraH sa bhagavaanyachcha satyaM tasmai vai namOnamaH ||31|| yO vai rudraH sa bhagavaanyachcha sarvaM tasmai vai namOnamaH ||32|||| 2|| bhUstE aadirmadhyaM bhuvaH svastE shIrShaM vishvarUpO&si brahmaikastvaM dvidhaa tridhaa vRuddhistaM shaantistvaM puShTistvaM hutamahutaM dattamadattaM sarvamasarvaM vishvamavishvaM kRutamakRutaM paramaparaM paraayaNaM cha tvam | apaama sOmamamRutaa abhUmaaganma jyOtiravidaama dEvaan | kiM nUnamasmaankRuNavadaraatiH kimu dhUrtiramRutaM maartyasya | sOmasUryapurastaat sUkShmaH puruShaH | sarvaM jagaddhitaM vaa EtadakSharaM praajaapatyaM sUkShmaM saumyaM puruShaM graahyamagraahyENa bhaavaM bhaavEna saumyaM saumyEna sUkShmaM sUkShmENa vaayavyaM vaayavyEna grasati svEna tEjasaa tasmaadupasaMhartrE mahaagraasaaya vai namO namaH | hRudisthaa dEvataaH sarvaa hRudi praaNaaH pratiShThitaaH | hRudi tvamasi yO nityaM tisrO maatraaH parastu saH | tasyOttarataH shirO dakShiNataH paadau ya uttarataH sa O~gkaaraH ya O~gkaaraH sa praNavaH yaH praNavaH sa sarvavyaapI yaH sarvavyaapI sO&nantaH yO&nantastattaaraM yattaaraM tatsUkShmaM tachCuklaM yachCuklaM tadvaidyutaM yadvaidyutaM tatparaM brahma yatparaM brahma sa ekaH ya ekaH sa rudraH ya rudraH yO rudraH sa IshaanaH ya IshaanaH sa bhagavaan mahEshvaraH || 3|| atha kasmaaduchyata O~gkaarO yasmaaduchchaaryamaaNa Eva praaNaanUrdhvamutkraamayati tasmaaduchyatE O~gkaaraH | atha kasmaaduchyatE praNavaH yasmaaduchchaaryamaaNa Eva RugyajuHsaamaatharvaa~ggirasaM brahma braahmaNEbhyaH praNaamayati naamayati cha tasmaaduchyatE praNavaH | atha kasmaaduchyatE sarvavyaapI yasmaaduchchaaryamaaNa Eva sarvaaMlOkaanvyaapnOti snEhO yathaa palalapiNDamiva shaantarUpamOtaprOtamanupraaptO vyatiShaktashcha tasmaaduchyatE sarvavyaapI | atha kasmaaduchyatE&nantO yasmaaduchchaaryamaaNa Eva tiryagUrdhvamadhastaachchaasyaantO nOpalabhyatE tasmaaduchyatE&nantaH | atha kasmaaduchyatE taaraM yasmaaduchchaaramaaNa Eva garbhajanmavyaadhijaraamaraNasaMsaaramahaabhayaattaarayati traayatE cha tasmaaduchyatE taaram | atha kasmaaduchyatE shuklaM yasmaaduchchaaryamaaNa Eva klandatE klaamayati cha tasmaaduchyatE shuklam | atha kasmaaduchyatE sUkShmaM yasmaaduchchaaryamaaNa Eva sUkShmO bhUtvaa sharIraaNyadhitiShThati sarvaaNi chaa~ggaanyamimRushati tasmaaduchyatE sUkShmam | atha kasmaaduchyatE vaidyutaM yasmaaduchchaaryamaaNa Eva vyaktE mahati tamasi dyOtayati tasmaaduchyatE vaidyutam | atha kasmaaduchyatE paraM brahma yasmaatparamaparaM paraayaNaM cha bRuhadbRuhatyaa bRuMhayati tasmaaduchyatE paraM brahma | atha kasmaaduchyatE EkaH yaH sarvaanpraaNaansaMbhakShya saMbhakShaNEnaajaH saMsRujati visRujati tIrthamEkE vrajanti tIrthamEkE dakShiNaaH pratya~jcha uda~jchaH praa~jchO&bhivrajantyEkE tEShaaM sarvEShaamiha sadgatiH | saakaM sa EkO bhUtashcharati prajaanaaM tasmaaduchyata EkaH | atha kasmaaduchyatE rudraH yasmaadRuShibhirnaanyairbhaktairdrutamasya rUpamupalabhyatE tasmaaduchyatE rudraH | atha kasmaaduchyatE IshaanaH yaH sarvaandEvaanIshatE IshaanIbhirjananIbhishcha paramashaktibhiH | amitvaa shUra NO numO dugdhaa iva dhEnavaH | Ishaanamasya jagataH svardRushamIshaanamindra tasthiSha iti tasmaaduchyatE IshaanaH | atha kasmaaduchyatE bhagavaanmahEshvaraH yasmaadbhaktaa j~jAnEna bhajantyanugRuhNaati cha vaachaM saMsRujati visRujati cha sarvaanbhaavaanparityajyaatmaj~jaanEna yOgEshvairyENa mahati mahIyatE tasmaaduchyatE bhagavaanmahEshvaraH | tadEtadrudracharitam ||4|| EkO ha dEvaH pradishO nu sarvaaH pUrvO ha jaataH sa u garbhE antaH | sa Eva jaataH janiShyamaaNaH pratya~g^janaastiShThati sarvatOmukhaH | ekO rudrO na dvitIyaaya tasmai ya imaaMllOkaanIshata IshanIbhiH | pratya~g^janaastiShThati saMchukOchaantakaalE saMsRujya vishvaa bhuvanaani gOptaa | yO yOniM yOnimadhitiShThatityEkO yenEdaM sarvaM vicharati sarvam | tamIshaanaM puruShaM dEvamIDyaM nichaayyEmaaM shaantimatyantamEti | kShamaaM hitvaa hEtujaalaasya mUlaM buddhyaa saMchitaM sthaapayitvaa tu rudrE | rudramEkatvamaahuH shaashvataM vai puraaNamiShamUrjENa pashavO&nunaamayantaM mRutyupaashaan | tadEtEnaatmannEtEnaardhachaturthEna maatrENa shaantiM saMsRujanti pashupaashavimOkShaNam | yaa saa prathamaa maatraa brahmadEvatyaa raktaa varNEna yastaaM dhyaayatE nityaM sa gachCEtbrahmapadam | yaa saa dvitIyaa maatraa viShNudEvatyaa kRuShNaa varNEna yastaaM dhyaayatE nityaM sa gachCEdvaiShNavaM padam | yaa saa tRutIyaa maatraa IshaanadEvatyaa kapilaa varNEna yastaaM dhyaayatE nityaM sa gachCEdaishaanaM padam | yaa saardhachaturthI maatraa sarvadEvatyaa&vyaktIbhUtaa khaM vicharati shuddhaa sphaTikasannibhaa varNEna yastaaM dhyaayatE nityaM sa gachCEtpadamanaamayam | tadEtadupaasIta munayO vaagvadanti na tasya grahaNamayaM panthaa vihita uttarENa yEna dEvaa yaanti yEna pitarO yEna RuShayaH paramaparaM paraayaNaM chEti | vaalaagramaatraM hRudayasya madhyE vishvaM dEva jaatarUpaM varENyam | tamaatmasthaM yEnu pashyanti dhIraastEShaaM shaantirbhavati nEtarEShaam | yasminkrOdham yaaM cha tRuShNaaM kShamaaM chaakShamaaM hitvaa hEtujaalasya mUlam | buddhyaa saMchitaM sthaapayitvaa tu rudrE rudramEkatvamaahuH | rudrO hi shaashvatEna vai puraaNEnEShamUrjENa tapasaa niyantaa | agniriti bhasma vaayuriti bhasma jalamiti bhasma sthalamiti bhasma vyOmEti bhasma sarvaha vaa idaM bhasma mana Etaani chakShUMShi yasmaadvratamidaM paashupataM yadbhasma naa~ggaani saMspRushEttasmaadbrahma tadEtatpaashupataM pashupaasha vimOkShaNaaya || 5|| yO&gnau rudrO yO&psvantarya OShadhIrvIrudha aavivEsha | ya imaa vishvaa bhuvanaani chaklRupE tasmai rudraaya namO&stvagnayE | yO rudrO&gnau yO rudrO&psvantaryO OShadhIrvIrudha aavivEsha | yO rudra imaa vishvaa bhuvanaani chaklRupE tasmai rudraaya namOnamaH | yO rudrO&psu yO rudra OShadhIShu yO rudrO vanaspatiShu | yEna rudrENa jagadUrdhvadhaaritaM pRuthivI dvidhaa tridhaa dhartaa dhaaritaa naagaa yE&ntarikShE tasmai rudraaya vai namOnamaH | mUrdhaanamasya saMsEvyaapyatharvaa hRudayaM cha yat | mastiShkaadUrdhvaM prErayatyavamaanO&dhishIrShataH | tadvaa atharvaNaH shirO dEvakoshaH samujjhitaH | tatpraaNO&bhirakShati shirO&ntamathO manaH | na cha divO dEvajanEna guptaa na chaantarikShaaNi na cha bhUma imaaH | yasminnidaM sarvamOtaprOtaM tasmaadanyanna paraM ki~jchanaasti | na tasmaatpUrvaM na paraM tadasti na bhUtaM nOta bhavyaM yadaasIt | sahasrapaadEkamUrdhnaa vyaaptaM sa EvEdamaavarIvarti bhUtam | akSharaatsaMjaayatE kaalaH kaalaadvyaapaka uchyatE | vyaapakO hi bhagavaanrudrO bhOgaayamanO yadaa shEtE rudrastadaa saMhaaryatE prajaaH | uchCvaasitE tamO bhavati tamasa aapO&psva~ggulyaa mathitE mathitaM shishirE shishiraM mathyamaanaM phEnaM bhavati phEnaadaNDaM bhavatyaNDaadbrahmaa bhavati brahmaNO vaayuH vaayOrO~gkaaraH OMkaaraatsaavitrI saavityaa gaayatrI gaayatryaa lOkaa bhavanti | archayanti tapaH satyaM madhu kSharanti yadbhuvam | Etaddhi paramaM tapaH | aapO&jyOtI rasO&mRutaM brahma bhUrbhuvaH svarO nama iti ||6|| ya idamatharvashirO braahmaNO&dhItE ashrOtrIyaH shrOtriyO bhavati anupanIta upanItO bhavati sO&gnipUtO bhavati sa vaayupUtO bhavati sa sUryapUtO bhavati sa sarvErdEvair~jaatO bhavati sa sarvairvEdairanudhyaatO bhavati sa sarvEShu tIrtheShu snaatO bhavati tEna sarvaiH kratubhiriShTaM bhavati gaayatryaaH ShaShTisahasraaNi japtaani bhavanti itihaasapuraaNaanaaM rudraaNaaM shatasahasraaNi japtaani bhavanti | praNavaanaamayutaM japtaM bhavati | sa chakShuShaH pa~gi^ktaM punaati | aa saptamaatpuruShayugaanpunaatItyaaha bhagavaanatharvashiraH sakRujjaptvaiva shuchiH sa pUtaH karmaNyO bhavati | dvitIyaM japtvaa gaNaadhipatyamavaapnOti | tRutIyaM japtvaivamEvaanupravishatyOM satyamOM satyamOM satyam || 7|| OM bhadraM karNEbhiriti shaantiH || || ityatharvashira^upaniShatsamaaptaa || For corrections Mail to urbhaskar@yahoo.com