|| kaivalyOpaniShat || kaivalyOpaniShadvEdyaM kaivalyaanandatundilam | kaivalyagirijaaraamaM svamaatraM kalayE&nvaham || OM sahanaavavatu | saha nau bhunaktu | saha vIryaM karavaavahai | tEjasvinaavadhItamastu | maa vidviShaavahai || OM shaantiH shaantiH shaantiH || OM athaashvalaayanO bhagavantaM paramEShThinamupasamEtyOvaacha | adhIhi bhagavanbrahmavidyaaM variShThaaM sadaa sadbhiH sEvyamaanaaM nigUDhaam | yathaa&chiraatsarvapaapaM vyapOhya paraatparaM puruShaM yaati vidvaan || 1 || tasmai sa hOvaacha pitaamahashcha shraddhaabhaktidhyaanayOgaadavaihi || 2 || na karmaNaa na prajayaa dhanEna tyaagEnaikE amRutatvamaanashuH | parENa naakaM nihitaM guhaayaaM vibhraajatE yadyatayO vishanti || 3 || vEdaantavij~jaanasunishrchitaarthaaH saMnyaasayOgaadyatayaH shuddhasattvaaH | tE brahmalOkEShu paraantakaalE paraamRutaaH parimuchyanti sarvE || 4 || viviktadeshE cha sukhaasanasthaH shuchiH samagrIvashiraHsharIraH | antyaashramasthaH sakalEndriyaaNi nirudhya bhaktyaa svaguruM praNamya || 5 || hRutpuNDarIkaM virajaM vishuddhaM vichintya madhyE vishadaM vishOkam | achintyamavyaktamanantarUpaM shivaM prashaantamamRutaM brahmayOnim || 6 || tamaadimadhyaantavihInamEkaM vibhuM chidaanandamarUpamadbhutam | umaasahaayaM paramEshvaraM prabhuM trilOchanaM nIlakaNThaM prashaantam | dhyaatvaa munirgachChati bhUtayOniM samastasaakShiM tamasaH parastaat || 7 || sa brahmaa sa shivaH sEndraH sO&kSharaH paramaH svaraaT | sa Eva viShNuH sa praaNaH sa kaalO&gniH sa chandramaaH || 8 || sa Eva sarvaM yadbhUtaM yachcha bhavyaM sanaatanam | j~jaatvaa taM mRutyumatyEti naanyaH panthaa vimuktayE || 9 || sarvabhUtasthamaatmaanaM sarvabhUtaani chaatmani | sampashyanbrahma paramaM yaati naanyEna hEtunaa || 10 || aatmaanamaraNiM kRutvaa praNavaM chOttaraaraNim | j~jaananirmathanaabhyaasaatpaapaM dahati paNDitaH || 11 || sa Eva maayaaparimOhitaatmaa sharIramaasthaaya karOti sarvam | stryannapaanaadivichitrabhOgaiH sa Eva jaagratparitRuptimEti || 12 || svapnE sa jIvaH sukhaduHkhabhOktaa svamaayayaa kalpitajIvalOkE | suShuptikaalE sakalE vilInE tamO&bhibhUtaH sukharUpamEti || 13 || punashcha janmaantarakarmayOgaatsa Eva jIvaH svapiti prabuddhaH | puratrayE krIDati yashcha jIvastatastu jaataM sakalaM vichitram | aadhaaramaanandamakhaNDabOdhaM yasmi~MllayaM yaati puratrayaM cha || 14 || EtasmaajjaayatE praaNO manaH sarvEndriyaaNi cha | khaM vaayurjyOtiraapashcha pRuthvI vishvasya dhaariNI || 15 || yatparaM brahma sarvaatmaa vishvasyaayatanaM mahat | sUkShmaatsUkShmataraM nityaM tattvamEva tvamEva tat || 16 || jaagratsvapnasuShuptyaadiprapachaM yatprakaashatE | tadbrahmaahamiti j~jaatvaa sarvabandhaiH pramuchyatE || 17 || triShu dhaamasu yadbhOgyaM bhOktaa bhOgashcha yadbhavEt | tEbhyO vilakShaNaH saakShI chinmaatrO&haM sadaashivaH || 18 || mayyEva sakalaM jaataM mayi sarvaM pratiShThitam | mayi sarvaM layaM yaati tadbrahmaadvayamasmyaham || 19 || || prathamaH khaNDaH || 1 || aNOraNIyaanahamEva tadvanmahaanahaM vishvamahaM vichitram | puraatanO&haM puruShO&hamIshO hiraNmayO&haM shivarUpamasmi || 20 || apaaNipaadO&hamachintyashaktiH pashyaamyachakShuH sa shRuNOmyakarNaH | ahaM vijaanaami viviktarUpO na chaasti vEttaa mama chitsadaa&ham || 21 vEdairanEkairahamEva vEdyO vEdaantakRudvEdavidEva chaaham | na puNyapaapE mama naasti naashO na janma dEhEndriyabuddhirasti || 22 || na bhUmiraapO na cha vahnirasti na chaanilO mE&sti na chaambaraM cha | EvaM viditvaa paramaatmarUpaM guhaashayaM niShkalamadvitIyam || 23 samastasaakShiM sadasadvihInaM prayaati shuddhaM paramaatmarUpam || yaH shatarUdriyamadhItE sO&gnipUtO bhavati suraapaanaatpUtO bhavati sa brahmahatyaayaaH pUtO bhavati sa suvarNastEyaatpUtO bhavati sa kRutyaakRutyaatpUtO bhavati tasmaadavimuktamaashritO bhavatyatyaashramI sarvadaa sakRudvaa japEt || anEna j~jaanamaapnOti saMsaaraarNavanaashanam | tasmaadEvaM viditvainaM kaivalyaM padamashnutE kaivalyaM padamashnuta iti || 24 || dvitIyaH khaNDaH || 2 || OM sahanaavavatu | saha nau bhunaktu | saha vIryaM karavaavahai | tEjasvinaavadhItamastu | maa vidviShaavahai || OM shaantiH shaantiH shaantiH || ityatharvavEdIyaa kaivalyOpaniShatsamaaptaa || For corrections Mail to urbhaskar@yahoo.com