|| kalisantaranOpaniShat || OM saha naavavatu | saha nau bhunaktu | saha vIryaMkaravaavahai | tEjasvinaavadhItamastu maa vidviShaavahai | OM shaantiH shaantiH shaantiH | hariH OM | dvaaparaantE naaradO brahmaaNaM jagaama kathaM bhagavan gaaM paryaTan kaliM santarEyamiti | sa hOvaacha brahmaa saadhu pRuShTO&smi sarvashrutirahasyaM gOpyaM tachChRuNu yEna kalisaMsaaraM tariShyasi | bhagavata aadipuruShasya naaraayanasya naamOchchaaraNamaatrENa nirdhRutakalirbhavatIti || 1 || naaradaH punaH paprachCha tannaama kimiti | sa hOvaacha hiraNyagarbhaH | harE raama harE raama raama raama harE harE | harE kRuShNa harE kRuShNa kRuShNa kRuShNa harE harE || iti ShODashakaM naamnaaM kalikalmaShanaashanam | naataH paratarOpaayaH sarvavEdEShu dRushyatE || ShODashakalaavRutasya jIvasyaavaraNavinaashanam | tataH prakaashatE paraM brahma mEghaapaayE ravirashmimaNDalIvEti || 2 || punarnaaradaH paprachCha bhagavan kO&sya vidhiriti | taM hOvaacha naasya vidhiriti | sarvadaa shuchirashuchirvaa paThan braahmaNaH salOkataaM samIpataaM sarUpataaM saayujyamEti | yadaasya ShODashakasya saardhatrikOTIrjapati tadaa brahmahatyaaM tarati | tarati vIrahatyaam | svarNastEyaat pUtO bhavati | vRuShalIgamanaat pUtO bhavati | pitRudEvamanuShyaaNaamapakaaraat pUtO bhavati | sarvadharmaparityaagapaapaat sadyaH shuchitaamaapnuyaat | sadyO muchyatE sadyO muchyatE ityupaniShat || 3 || OM saha naavavatu | saha nau bhunaktu | saha vIryaMkaravaavahai | tEjasvinaavadhItamastu maa vidviShaavahai | OM shaantiH shaantiH shaantiH | For corrections Mail to urbhaskar@yahoo.com