|| kShurikOpaniShat || kaivalyanaaDIkaantasthaparaabhUminivaasinam | kShurikOpaniShadyOgabhaasuraM raamamaashrayE || OM sahanaavavatu || saha nau bhunaktu || saha vIryaM karavaavahai || tEjasvinaavadhItamastu maa vidviShaavahai || OM shaantiH shaantiH shaantiH || OM kShurikaaM sampravakShyaami dhaaraNaaM yOgasiddhayE | yaM praapya na punarjanma yOgayuktasya jaayatE || 1 || vEdatattvaarthavihitaM yathOktaM hi svayaMbhuvaa | niHshabdaM dEshamaasthaaya tatraasanamavasthitaH || 2 || kUrmO&~ggaanIva saMhRutya manO hRudi nirudhya cha | maatraadvaadashayOgEna praNavEna shanaiH shanaiH || 3 || pUrayEtsarvamaatmaanaM sarvadvaaraM nirudhya cha | urOmukhakaTigrIvaM ki~jchidbhUdayamunnatam || 4 || praaNaansandhaarayEttasminaasaabhyantarachaariNaH | bhUtvaa tatra gataH praaNaH shanairatha samutsRujEt || 5 || sthiramaatraadRuDhaM kRutvaa a~gguShThEna samaahitaH | dvE gulphE tu prakurvIta ja~gghE chaiva trayastrayaH || 6 || dvE jaanunI tathOrubhyaaM gudE shishnE trayastrayaH | vaayOraayatanaM chaatra naabhidEshE samaashrayEt || 7 || tatra naaDI suShumnaa tu naaDIbhirbahubhirvRutaa || aNu raktashcha pItaashcha kRuShNaastaamraa vilOhitaaH || 8 || atisUkShmaaM cha tanvIM cha shuklaaM naaDIM samaashrayEt | tatra saMchaarayEtpraaNaanUrNanaabhIva tantunaa || 9 || tatO raktOtpalaabhaasaM puruShaayatanaM mahat daharaM puNDarIkaM tadvEdaantEShu nigadyatE || 10 || tadbhittvaa kaNThamaayaati taaM naaDIM pUrayanyataH | manasastu kShuraM gRuhya sutIkShNaM buddhinirmalam || 11 || paadasyOpari yanmadhyE tadrUpaM naama kRuntayEt | manOdvaarENa tIkShNEna yOgamaashritya nityashaH || 12 || indravajra iti prOktaM marmaja~gghaanukIrtanam | taddhyaanabalayOgEna dhaaraNaabhirnikRuntayEt || 13 || UrvOrmadhyE tu saMsthaapya marmapraaNavimOchanam | chaturabhyaasayOgEna Chindedanabhisha~gkitaH ||14 || tataH kaNThaantarE yOgI samUhannaaDisa~jchayam | EkOttaraM naaDishataM taasaaM madhyE varaaH smRutaaH || 15 || suShumnaa tu parE lInaa virajaa brahmarUpiNI | iDaa tiShThati vaamEna pi~ggalaa dakShiNEna cha || 16 || tayOrmadhyE varaM sthaanaM yastaM vEda sa vEdavit | dvaasaptatisahasraaNi pratinaaDIShu taitilam || 17 || ChidyatE dhyaanayOgEna suShumnaikaa na ChidyatE | yOganirmaladhaarENa kShurENaanalavarchasaa || 18 || ChindEnnaaDIshataM dhIraH prabhaavaadiha janmani | jaatIpuShpasamaayOgairyathaa vaasyati taitilam || 19 || EvaM shubhaashubhairbhaavaiH saa naaDIti vibhaavayEt | tadbhaavitaaH prapadyantE punarjanmavivarjitaaH || 20 || tapOvijitachittastu niHshabdaM dEshamaasthitaH | niHsa~ggatattvayOgaj~jO nirapEkShaH shanaiH shanaiH || 21 || paashaM Chittvaa yathaa haMsO nirvisha~gkaM khamutkramEt | Chinnapaashastathaa jIvaH saMsaaraM taratE sadaa || 22 || yathaa nirvaaNakaalE tu dIpO dagdhvaa layaM vrajEt | tathaa sarvaaNi karmaaNi yOgI dagdhvaa layaM vrajEt || 23 || praaNaayaamasutIkShNEna maatraadhaarENa yOgavit | vairaagyOpalaghRuShTEna Chittvaa taM tu na badhyatE || 24 || amRutatvaM samaapnOti yadaa kaamaatsa muchyatE | sarvEShaNaavinirmuktashChittvaa taM tu na badhyata ityupaniShat || OM saha naavavatu || saha nau bhunaktu || saha vIryaM karavaavahai || tEjasvinaavadhItamastu maa vidviShaavahai || OM shaantiH shaantiH shaantiH || || iti kShurikOpaniShatsamaaptaa || For corrections Mail to urbhaskar@yahoo.com