%@@1 % File name : gururaajastava.itx %-------------------------------------------- % Text title : गुरूराजस्तवः % आउथोर् : कृष्णानंद-सरस्वती % Language : Sanskrit % Subject : philosophy/hinduism/religion % Description/comments : % Transliterated by : http://www.webdunia.com % Proofread by : http://www.webdunia.com % Latest update : November 22, 2001 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions: % i1ह्द्र्,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.2 % Site access : % https://sanskritdocuments.org/ % https://sanskritdocuments.org % http://sanskrit.bhaarat.com %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % @@2 % % Commands upto engtitle are % needed for devanaagarii output and formatting. %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} %\documentclass[11pt]{article} %\usepackage{multicol} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\large #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. gurUrAjastavaH ..}## \itxtitle{.. gurUrAjastavaH ..}##\endtitles ## सद्गुरूं भज सद्गुरूं भज सद्गुरूं भज बुद्धिमन् येन संसृतिपारमेष्यसि मुक्{}त इत्यपि गास्यसे । आसुरीं त्यज सम्पदं विपदां पदं मुनिगर्हितां तर्हि तां भज सम्पदं मुनिसंस्तुता भगवत्प्रियाम् ॥ 1॥ गर्व\-पर्वत\-मस्तके तव संस्थितिर्न हि शोभते पातमेष्यसि घातकर्मणि युज्यसे न तु पूज्यसे । सात्त्विकं फलमश्नुषे यदि सत्यवृत्तपरायणो दनुजसूनुरिवामरद्रुममर्हणं भगवत्पदम् ॥ 2॥ दम्भमार्गपरायणं यदि सत्फलाय भवत्यहो इल्वलादिकृताऽपि विप्रवरार्चना विषमा कथम् । कष्टमेष्यसि दुष्टबुद्धिपरायणो यदि चाऽन्तरे मृष्ट मृष्ट परं पदं तव दूरतः स्तवकर्मणाम् ॥ 3॥ मुक्{}तताऽपि मुमुक्षुता कपटौघमूलनिकृन्तनी नीतिरर्भकता तथा यदि नास्ति जन्म निरर्थकम् । केषु ते गणना भवेद् वद विद्यवेद्यसमान्तरे भासुरं जनजन्म कर्म निरर्थकं कुरूषे कुतः ॥ 4॥ साधुचित्तविखण्डनाद् भगवत्प्रियावपि दानवौ तत्र साधुविघर्षणादपि राक्षसौ मुनिभक्षकौ । तेन हीनबलावथो नृपनामदूषकराक्षसौ कृष्णहिंसन\-तत्पराविति कर्मणो गहना गतिः ॥ 5॥ ब्रह्मनिष्ठ\-विमाननान्निज\-सूनुगीतहरेः पदे द्वेष आविरभूद्भवग्रहमान्त्रिके निजसेविते । दानवस्य च दानधमंपरायणस्य च रक्षसः शैवधर्मरतस्य मूलविनाशनोऽप्यघनाशने ॥ 6॥ जीवतामपहापयंछिवतां दिशत्यतिकौशलात् पूर्ववत् स्थितविश्वमेष तिरष्करोत्यतिलीलया । तं गुरूं भज नम्रमोचनकारकं भवतारकं तत्र शात्रवमत्र यच्छात वृक्षतां पितृकानने ॥ 7॥ श्रीगुरोः पदपंकजं भजता सतां सततं हरिः सन्निधाविति सर्वशासनसारमेतदुदीरितम् । तन्महत्वमहाम्बुधेरपरं तटं न हि केचन प्राप्तुवन्ति परावरज्ञा पण्डिताः सनकादयः ॥ 8॥ शब्दमूलमहो गुरूः शिवजीवविश्वभिदास्पदं विश्वजीवशिवादिनामत एष एव हि बुध्यते । वाच्यकोटिनिविष्टमेव हि तत्त्रयं कृतपत्त्रयं लक्ष्यभूतवपुर्गुरूस्तमु जानते न हि केचन ॥ 9॥ वृत्त्यनाश्रितचित्स्वरूपक एष एव समः प्रभो वृत्तिरूढचिदम्बरं खलु जीव ईश इदं जगत् । जन्म\-मृत्यु\-नियामकः परमेश्वरः स तु भोगभुग् जन्म\-मृत्यु\-निवारकः परमेश्वरादतिरिच्यते ॥ 10॥ ब्रह्मरन्ध्रपदं गुरोहृर्दयं शिवस्य निजास्पदं स्थानमेव हि तत्स्वरूप\-विनिर्णयाय भवत्फलम् । हृद्यतो विषयान् भजत्यथ नैव किंचन रन्ध्रगो यच्छति क्रमतः फलं वद मुक्{}तिदोस्त्यनयोऽस्तुकः ॥ 11॥ तत्स्वरूपविमर्शनं गुरूपादुकामनुसंशितं तन्मनुस्तु तदीयपूर्णकृपाभरेण हि लभ्यते । लाभतो गुरूणा सहैक्यविमर्शनं परमं पदं तत्र मुक्{}तिवरांगना वृणुते स्वयं निजसम्पदा ॥ 12॥ तत्र यो विमुखो नरो निजघातकीर्ति निगद्यते तस्य सम्मुखतां भजन् परमद्वयं भवति क्षणात् । ऋक्ष्रुतिः शतधारमित्यपि नौति तां गुरूपादुकां कृष्णभिक्षुरिमं स्तवं पदपंकजेऽर्पयते गुरोः ॥ 13॥ द्रोणपर्वतवासिने नतशासिने मतिकाशिने हारिणे विपदां मुहुर्मम दायिनेऽखिल सम्पदाम् । सच्चिदादिसुखाभिधाय यतीश्वराय सहस्रशः सन्त मे नतयो दयोदकसागराय दिने दिने ॥ 14॥ स्तोत्रमेतदभीष्टसिद्धिद\-मासुरव्रत\-हारकं तारकं निजदेशि\-केन्द्रपदाब्जयोदृर् ढसन्मतेः । यः पठेत् प्रयतः शुचिः सुविचार्य भूरि दिने दिने मुच्यते भवपाशपाशित एवमेव मतिर्मम ॥ 15॥ ॥ इति श्रीमत्कृष्णानंद\-सरस्वतीकृत\-गुरूराजस्तवः सम्पूर्णम् ॥ ## Visit http://www.webdunia.com for additional texts with Hindi meanings. \medskip\hrule\obeylines \medskip {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}