\engtitle{.. gurUtatvavivechanam ..}## \itxtitle{.. gurUtatvavivechanam ..}##\endtitles ## अन्धेनाऽन्धीकृतं विश्वं सचक्षुस्तु सचक्षुषम् । दिदृक्षा चेद्भज त्वं तु देशिकेन्द्रं सचश्रुषम् ॥ 1॥ अन्धस्य गुरूरेकाक्षस्तस्य द्व्यक्षो गुरूर्मतः । द्व्यक्षाणामपि सर्वेषां गुरूस्त्र्यक्षो न तत्समः ॥ 2॥ सहस्राक्षादयः सर्वे द्व्यक्षा एव हि केवलम् । कार्यध्येय\-दृशो यस्मात् त्र्यक्षशिष्यपदे स्थिताः ॥ 3॥ त्र्यक्षस्तु भगवानादिपुरूषः शंकरो भवः । सृष्ट्वा सर्वाणि भूतानि कायमध्येऽथ सदिशन् ॥ 4॥ उभयातीतममलं तृतीयांक्षस्य गोचरम् । ददाति प्रार्थितस्तुष्टः श्रीगुरूः परमेश्वरः ॥ 5॥ स आदिनाथो भगवाननादिर्ज्ञानाम्बुधिः स्वात्मरतिर्महात्मा । श्रीदेशिकेन्द्रः करूणाम्बुराशिर्नानास्वरूपैश्चरतीह लोके ॥ 6॥ क्वचिच्च किंचित् कुरूते मनस्वी क्वचिन्न किंचित् कुरूते प्रमत्तः । बालो यथा क्रीडति सर्वलोके तथैव स क्रीडति पामरेषु ॥ 7॥ स लभ्यते केनचिदेव पुंसा विज्ञायते केनचिदेव पुंसा । प्रस्तूयते केनचिदेव पुंसा शृणोति वा तं स नरोऽपि धन्या ॥ 8॥ ॥ इति श्रीकृष्णानन्दयतिविरचितं गुरूतत्वविवेचनं सम्पूर्णम् ॥ ## Visit http://www.webdunia.com for additional texts with Hindi meanings.