\engtitle{.. shrI jina sahastranAma stotra ..}## \itxtitle{.. shrI jina sahastranAma stotra ..}##\endtitles ## प्रस्तुति H Daa.c. मनस्वी श्रीविद्यालंकार प्रस्तावना पाठ स्वयं भुवे नमस्तुभ्यमुत्पाद्यात्मानमात्मनि । स्वात्मनैव तथोद्भूदवृत्तयेऽचिन्त्यवृत्तये ॥ 1॥ नमस्ते जगतां पत्ये लक्ष्मीभर्त्रे नमोऽस्तु ते । विदांवर नमस्तुभ्यं नमस्ते वदतांवर ॥ 2॥ कर्मशत्रुहणं देवमामनन्तिमनीषिणः । त्वमानमत्सुरेण्मौलि\-भा\-मालार्भ्यचिंत\-क्रसम् ॥ 3॥ ध्यान\-दुर्घण\-निभिन्न्\-घन\-घाति महातरूः । अनन्त\-भव\-सन्तान\-जयादासीरनन्तजित् ॥ 4॥ त्रैलोक्य\-निर्जयावास\-दुर्दर्प्पमतिदुर्जयम् । मृत्युराजं विजित्यासीज्जिन मृत्युंजयो भवान् ॥ 5॥ विधूताशेष\-संसार\-बन्धनो भव्य\-बान्धवः । त्रिपुरारिस्त्वमीशोऽसि जन्म\-मृत्युजरान्तकृत् ॥ 6॥ त्रिकाल\-विजयाशेष\-तत्वभेदात् त्रिधोत्थितम् । केवलाख्यं दधच्चक्षुस्त्रिनेत्रोऽसि त्वमीशिता ॥ 7॥ त्वामन्धकान्तकं प्राहुर्मोहान्धासुर\-मर्द्दनात् । अर्द्ध ते नारयो यस्मादर्धनारीश्वरोऽस्यतः ॥ 8॥ शिवः शिव\-पदाध्यासाद् दुरितारि\-हरो हरः । शंकरः कृतशं लोके शम्भवस्त्वं भवन्सुखे ॥ 9॥ वृषभोऽसि जगज्जेयेष्ठः पुरूः पुरू\-गुणोदयै । नाभेयो नाभि\-सम्भूतेरिक्ष्वाकु\-कुल\-नन्दनः ॥ 10॥ त्वमेकः पुरूषस्कंधस्त्वं द्वे लोकस्य लोचने । त्वं त्रिधा बुद्ध\-सन्मार्गस्त्रिज्ञस्त्रिज्ञान\-धारकः ॥ 11॥ चतुःशरण\-मांगल्यूर्मूतिस्त्वं चतुरस्त्रधीः । पंच\-ब्रह्ममयो देव पावनस्त्वं पुनिहि माम् ॥ 12॥ स्वर्गावतारिणे तुभ्यं सद्योजातात्मने नमः । जन्माभिषेक\-वामाय वामदेव नमोऽस्तु ते ॥ 13॥ सन्न्ष्क्रिआन्तावद्योराय परं प्रशममीयुषे । केवलज्ञान\-संसिद्धावीशानाय नमोऽस्तु ते ॥ 14॥ पुरस्तत्पुरूषत्वेन विमुक्{}त\-पद\-भाजिने । नमस्तत्पुरूषावस्थां भाविनीं तेऽद्य विभ्रते ॥ 15॥ ज्ञानावरणनिर्हासान्नमस्तेऽनन्तचक्षुषे । दर्शनावरणोच्छे दान्न्मस्ते विश्वद्दश्वने ॥ 16॥ नमो दर्शनमोहध्ने क्षायिकामलद्दष्टये । नमश्वारित्रमोहध्ने विरागाय महौजसे ॥ 17॥ नमस्तेऽनन्त\-वीर्याय नमोऽनन्त\-सुखात्मने । नमस्तेऽनन्त\-लोकाय लोकालोकावलोकिने ॥ 18॥ नमस्तेऽनन्त\-दानाय नमस्तेऽनन्त\-लब्धये । नमस्तेऽनन्त\-भोगाय नमोऽनन्तोपगोभिने ॥ 19॥ नमः परम\-योगाय नमस्तुभ्यमयोनये । नमः परम\-पूताय नमस्ते परमर्षये ॥ 20॥ नमः परम\-विद्याय नमः पर\-मत\-च्छिदे । नमः परम\-तत्वाय नमस्ते परमात्मने ॥ 21॥ नमः परमारूपाय नमः परम\-तेजसे । नमः परम\-मार्गाय नमस्ते परमेष्ठिने ॥ 22॥ परर्मद्धिजुषे धाम्ने परम\-ज्योतिषे नमः । नमः पारतेमः प्राप्तधाम्ने परतरात्मने ॥ 23॥ नमः क्षीण\-कलंकाय क्षीण\-बन्ध नमोऽस्तु ते । नमस्ते क्षीण\-मोहाय क्षीण\-दोषाय ते नमः ॥ 24॥ नमः सुगतये तुभ्यं शोभनां गतिमीयुषे । नमस्तेऽतीन्द्रिय\-ज्ञान\-सुखायानिन्द्रियात्मने ॥ 25॥ काय\-बन्धननिर्मोक्षादकायाय नमोस्तु ते । नमस्तुम्यमयोगाय योगिनामधियोगिने ॥ 26॥ अवेदाय नमस्तुभ्यमकषायाय ते नमः । नमः परम\-योगिन्द्र\-वन्दितांघ्रि द्वयाय ते ॥ 27॥ नमः परम\-विज्ञान नमः परम\-संयम । नमः परद्दम्द्दष्ट\-परमार्थाय तायिने ॥ 28॥ नमस्तुभ्यमलेश्याय शुक्ललेश्यांशक\-स्पृशे । नमो भव्येतरावस्थाव्यतीताय विमोक्षिणे ॥ 29॥ संग्यसंज्ञिद्वयावस्था व्यतिरिक्{}तामलात्मने । नमस्ते वीतसंज्ञाय नमः क्षायिकद्दष्टये ॥ 30॥ अनाहाराय तृप्ताय नमः परमभाजुपे । व्यतीताशेषदोषाय भवाब्धेः पारमीयुषे ॥ 31॥ अजराय नमस्तुभ्यं नमस्ते स्तादजन्मिने । अमृत्येव नमस्तुभ्यमचलायाक्षरात्मने ॥ 32॥ अलमास्तां गुणस्त्रोतमनन्तास्तावका गुणाः । त्वां नामस्मृतिमात्रेण पर्युपासिसिपामहे ॥ 33॥ एवं स्तुत्वा जिनं देवं भक्{}त्या परमया सुधीः । पठे दष्टोतरं नाम्नां सहस्त्रं पाप\-शान्तये ॥ 34॥ ॥ इति प्रस्तावना ॥ प्रसिद्धाष्ट\-सहस्रोद्धलक्षणं त्वां गिरां पतिम् । नाम्नामष्टसहस्रोण तोष्टुमोऽभीष्टसिद्धये ॥ 1॥ श्री मान्स्वयम्भूर्वृषभः शंभवः शंभुरात्मभूः । स्वयंप्रभः प्रभुर्भोक्{}ता विश्वभूरपुनर्भवः ॥ 2॥ विश्वात्मा विश्वलोकेशो विश्वतश्चक्षुरक्षरः । विश्वविद्विश्वविद्येशो विश्वयोनिरनश्वरः ॥ 3॥ विश्वद्दश्वा विभुर्धाता विश्वेशो विश्वलोचनः । विश्वव्यापी विधिर्वेधाः शाश्वतो विश्वतोमुखः ॥ 4॥ विश्वकर्मा जगज्ज्येष्ठो विश्वर्मूर्तिजिनेश्वरः । विश्वद्दग् विश्वभूतेशो विश्वज्योतिरनीश्वरः ॥ 5॥ जिनो जिष्णुरमेयात्मा विश्वरीशो जगत्पतिः । अनंत जिद चिन्त्यात्मा भव्यबंधुरबंधनः ॥ 6॥ युगादिपुरूषो ब्रह्मा पञ्चब्रह्ममयः शिवः । परः परतरः सूक्ष्मः परमेष्ठी सनातनः ॥ 7॥ स्वयंज्योतिरजोऽजन्मा ब्रह्मयोनिरयोनिजः । मोहारिविजयी जेता धर्मचक्री दयाध्वजः ॥ 8॥ प्रशान्तारिरनन्तात्मा योगी योगीश्वराचिंतः । ब्रह्मविद् ब्रह्मतत्वज्ञो ब्रह्मोद्याविद्यतीश्वरः ॥ 9॥ शुद्धो बुद्धः प्रबुद्धात्मा सिद्धार्थः सिद्धशासनः । सिद्धः सिद्धांतविद् ध्येयः सिद्धसाध्यो जगद्धितः ॥ 10॥ सहिष्णुरच्युतोऽनन्तः प्रभविष्णुर्भवोद्धवः । प्रभूष्णुरजरोऽजर्यो भ्राजिष्णुर्धीश्वरोऽव्ययः ॥ 11॥ विभावसुरसम्भूष्णुः स्वयंभूष्णुः पुरातनः । परमात्मा परंज्योतिस्रिआजगत्परमेश्वरः ॥ 12॥ ॥ इति श्रीमदादिशतम् ॥ 1 ॥ (प्रत्येक शतक के अंत में उदकचंदनतंदुल... आदि श्लोक pZa.Dhakara अर्घ्य chZa.DhAnA चाहिए |) दिव्यभाषापर्तिदिव्यः पूतवाक्पूतशासनः । पूतात्मा परमज्योतिर्धर्माध्यक्षो दमीश्वरः ॥ 1॥ श्रीपतिर्भगवानर्हन्नरजा विरजाः शुचिः । तीर्थकृत्केवलीशानः पूजार्हः स्नातकोऽमलः ॥ 2॥ अनन्तदीप्तिर्ज्ञानात्मा स्वयम्बुद्धः प्रजापतिः । मुक्{}तः शक्{}तो निराबाधो निष्कलो भुवनेश्वरः ॥ 3॥ निरञ्जनो जगज्ज्योर्तिनिरूक्{}तोक्{}तिरनामयः । अचलस्थितिरक्षोभ्यः कूटस्थः स्थाणुरक्षयः ॥ 4॥ अग्रणीर्ग्रामणीर्नेता प्रणेता न्यायशास्त्रकृत् । शास्ता धर्मपतिर्धर्म्यो धर्मात्मा धर्मतीर्थकृत् ॥ 5॥ वृषध्वजो वृषाधीशो वृषकेतुर्वृषायुधः । वृषो वृषपतिर्भर्ता वृषाभागों वृषोद्भवः ॥ 6॥ हिरण्यनाभिर्भूतात्मा भूतभृद् भूतभावनः । प्रभवो विभवो भास्वान् भवो भावो भवान्तकः ॥ 7॥ हिरण्यगर्भः श्रीगर्भः प्रभूतविभवोऽभवः । स्वयंप्रभः प्रभूतात्मा भूतनाथो जगत्पतिः ॥ 8॥ सवादिः सर्वद्दक् सार्वः सर्वज्ञः सर्वदर्शनः । सर्वात्मा सर्वलोकेशः सर्ववित्सर्वलोकजित् ॥ 9॥ सुगतिः सुश्रुतः सुश्रुत् सुवाक् सूरिर्बहुश्रुतः । विश्रुतः विश्वतः पादो विश्वशीर्षः शुचिश्रवाः ॥ 10॥ सहस्रशीर्षः क्षेत्रज्ञः सहस्राक्षः सहस्रपात् । भूतभव्यभवद्भर्ता विश्वविद्यामहेश्वरः ॥ 11॥ ॥ इति दिव्यादिशतम् ॥ 2 ॥ अर्घ्यम् । स्थविष्ठः स्थविरो जेष्ठः पृष्ठः प्रष्ठो वरिष्ठधीः । स्थेष्ठो गरिष्ठो बंहिष्ठः श्रेष्ठोऽणिष्ठो गरिष्ठगीः ॥ 1॥ विश्वमृद्विश्वसृड् विश्वेड् विश्वभुग्विश्वनायकः । विश्वार्शीविश्वरूपात्मा विश्वजिद्विजितान्तक । ॥ 2॥ विभवो विभयो वीरो विशोको विजरो जरन् । विरागो विरतोऽसंगो विविक्{}तो वीतमत्सरः ॥ 3॥ विनेयजनताबन्धुविलीनाशेषकल्मषः । वियोगो योगविद्विद्वान्विधाता सुविधिः सुधीः ॥ 4॥ क्षान्तिभाक्पृथिवीर्मूतिः शान्तिभाक् सलिलात्मकः । वायुर्मूतिसंगात्मा वह्निर्मूतिरधर्मधक् ॥ 5॥ सुयज्वा यजमानात्मा सुत्वा सुत्रामपूजितः । ऋत्विग्यज्ञपतिर्यज्ञो यज्ञागंगममृतं हविः ॥ 6॥ व्योमर्मूतिरमूर्तात्मा निर्लेपो निर्मलोऽचलः । सोमर्मूतिः सुसौम्यात्मा सूर्यर्मूतिर्महाप्रभः ॥ 7॥ मन्त्रविन्मन्त्रकृन्मन्त्री मन्त्रर्मूतिरन्नतगः । स्वतन्त्रस्तन्त्रकृत्स्वन्तः कृतान्तान्तः कृतान्तकृत् ॥ 8॥ कृती कृतार्थः सत्कृत्यः कृतकृत्यः कृतक्रतुः । नित्यो मृत्यंउज्जयोऽमृत्युस्मृतात्माऽमृतोद्भवः ॥ 9॥ ब्रह्मनिष्ठः परंब्रह्म ब्रह्मत्मा ब्रह्मसंभवः । महाब्रह्मपतिर्ब्रह्मेड् महाप्रह्मपदेश्वरः ॥ 10॥ सुप्रसन्नः प्रसन्नात्मा ज्ञानधर्मदमप्रभुः । प्रशमात्मा प्रशान्तामा पुराणपुरूषोत्तमः ॥ 11॥ ॥ इति स्थविष्ठादिशतम् ॥ 3 ॥ अर्घ्यम् ॥ महाशोकध्वजोऽशोकः कः स्रष्टा पद्मविष्टरः । पद्मेशः पद्मसम्भूतिः पद्मनाभिरनुत्तरः ॥ 1॥ पद्मयोनिर्जगद्योनिरित्यः स्तुत्यः स्तुतीश्वरः । स्तवनार्हो हृषीकेशो जितजेयः कृतक्रियः ॥ 2॥ गणाधिपो गणज्येष्ठो गण्यः पुण्यो गणाग्रणीः । गुणाकरो गुणाम्भोधिर्गुणज्ञो गुणनायकः ॥ 3॥ गुणादरी गुणोच्छेदी निर्गुणः पुण्यगीर्गुणः । शरण्यः पुण्यवाक पूतो वरेण्यः पुण्यनायकः ॥ 4॥ अगण्यः पुण्यधीर्गुण्यः पुण्यकृत्पुण्यशासनः । धर्मारामो गुणग्रामः पुण्यापुण्यनिरोधकः ॥ 5॥ पापापेतो विपापात्मा विपाप्मा वीतकल्मषः । निर्द्वन्द्वो निर्मदः शान्तो निर्मोहो निरूपद्रवः ॥ 6॥ र्निनिमेषो निराहारो निष्क्रियो निरूपप्लवः । निष्कलंगो निरस्तैना निर्धूतागा निरास्रव H ॥ 7॥ विशालो विपुलज्योतिरतुलोऽचिन्त्यवैभवः । सुसंवृतः सुगुप्ता मा सुभूत् सुनयतत्त्ववित् ॥ 8॥ एकविद्यो महाविद्यो मुनिः परिवृढः पतिः । धीशो विद्यानिधिः साक्षी विनेता विहतान्तकः ॥ 9॥ पिता पितामहः पाता पवित्रः पावनो गतिः । त्राता भिषग्वरो वर्यो वरदः परमः पुमान् ॥ 10॥ कविः पुराण पुरूषो वर्षीयान्वृषभः पुरूः । प्रतिष्ठाप्रसवो हेतुर्भुवनैकपितामहः ॥ 11॥ ॥ इति महाशोकध्वजादिशतम् ॥ 4 ॥ अर्घ्यम् ॥ श्री वृक्षलक्षणः श्लक्ष्णो लक्षण्यः शुभलक्षणः । निरक्षः पुण्डरीकाक्षः पुष्कलः पुष्करेक्षणः ॥ 1॥ सिद्धिदः सिद्धसंकल्पः सिद्धात्मा सिद्धसाधनः । बुद्धबोध्यो महाबोधिर्वर्धमानो मर्हद्धिकः ॥ 2॥ वेदांदो वेदविद्वेद्यो जातरूपो विदांवरः । वेदवेद्यः स्वयंवेद्यो विवेदो वदतांवरः ॥ 3॥ अनादिनिधनोऽव्यक्{}तो व्यक्{}तवाख्यक्{}तशासनः । युगादिकृद्युगाधारो युगादिर्जगदादिजः ॥ 4॥ अतीन्द्रोऽतीन्द्रियो धीन्द्रो महेन्द्रोऽतीन्द्रियार्थद्दक् । अनिन्द्रियोऽहमिन्द्रार्च्यो महेन्द्रमहितो महान् ॥ 5॥ उद्धवः कारणं कर्ता पारगो भवतारकः । अग्रह्मो गहनं गुह्मं परार्ध्यः परमेश्वरः ॥ 6॥ अनर्न्तद्धिरमेर्यद्धिरचिर्न्त्यद्धिः समग्रधीः । प्राग्र्यः प्राग्रहरोऽभ्यग्रः प्रत्यग्रोऽग्र्योग्रिमोऽग्रजः ॥ 7॥ महातपा महातेजा महोदर्को महोदयः । महायशा महाधामा महासत्त्वो महाधृतिः ॥ 8॥ महाधैर्यो महावीर्यो महासम्पन्महाबलः । महाशक्{}तिर्महाज्योतिर्महाभूतिर्महाद्युतिः ॥ 9॥ महामतिर्महानीतिर्महाक्षान्तिर्महादयः । महाप्राज्ञो महाभागो महानन्दो महाकविः ॥ 10॥ महामहा महार्कीतिर्महाकान्तिर्महावपुः । महादानो महाज्ञानो महायोगो महागुणः ॥ 11॥ महामहपतिः प्राप्त महाकल्याणपंचकः । महाप्रभुर्महाप्रातिहार्याधीशो महेश्वरः ॥ 12॥ ॥ इति श्रीवृक्षादिशतम् ॥ 5 ॥ अर्घ्यम् ॥ महामुनिर्महामौनी महाध्यानी महादमः । महाक्षमो महाशीलो महायज्ञो महामखः ॥ 1॥ महाव्रतपतिर्मह्यो महाकान्तिधरोऽधिपः । महामैत्री महादेयो महोपायो महोमयः ॥ 2॥ महाकारूणिको मन्ता महोमन्त्रो महायतिः । महानादो महाघोषो महेज्यो महासांपतिः ॥ 3॥ महाध्वरधरो धुर्यो महौदार्यो महिष्ठवाक् । महात्मा महसांधाम मर्हषिर्महितोदयः ॥ 4॥ महाक्लेशांकुशः शूरो महाभूतपतिर्गुरूः । महापराक्रमोऽनन्तो महाक्रोधरिपुर्वशी ॥ 5॥ महाभवाब्धि सन्तारिर्महामोहाद्रिसूदनः । महागुणाकरः क्षान्तो महायोगीश्वरः शमी ॥ 6॥ महाध्यानपतिर्ध्यातमहाधर्मा महाव्रतः । महकर्मारिहाऽऽत्मज्ञो महादेवो महेशित ॥ 7॥ सर्वक्लेशापहः साधुः सर्वदोषहरो हरः । असंख्येयोऽप्रमेयात्मा शमात्मा प्रशमाकरः ॥ 8॥ सर्वयोगीश्वरोऽचिन्त्यः श्रुतात्मा विष्टरश्रवाः । दान्तात्मा दमतीर्थेशो योगात्मा ज्ञानसर्वगः ॥ 9॥ प्रधानमात्मा प्रकृतिः परमः परमोदयः । प्रक्षीणबन्धः कामारिः क्षेमकृत्क्षेमशासनः ॥ 10॥ प्रणवः प्रणयः प्राणः प्राणदः प्रणतेश्वरः । प्रमाणं प्रणिधिर्दक्षो दक्षिणोध्वर्युरध्वरः ॥ 11॥ आनन्दो नन्दनो नन्दो वन्द्योऽनिन्द्योऽभिनन्दनः । कामहा कामदः काम्यः कामधेनुररिञ्जयः ॥ 12॥ ॥ इति महामुन्यादिशतम् ॥ 6 ॥ अर्घ्यम् ॥ असंस्कृत सुसंस्कारः प्राकृतो वैकृतान्तकृत् । अन्तकृत्कान्तगुः कान्तश्चिन्तामणिभीष्टदः ॥ 1॥ अजितो जितकामारिरमितोऽमितशासनः । जितक्रोधो जितामित्रो जितक्लेशो जितान्तकः ॥ 2॥ जिनेन्द्रः परमानन्दो मुनीन्द्रो दुन्दुभिस्वनः । महेन्द्रवन्द्यो योगीन्द्रो यतीन्द्रो नाभिनन्दनः ॥ 3॥ नाभेयो नाभिजोऽजातः सुब्रतो मनुरूत्तमः । अभेद्योऽनत्ययोऽनाश्वानधिकोऽधिगुरूः सुधीः ॥ 4॥ सुमेधा विक्रमी स्वामी दुराधर्षो निरूत्सुकः । विशिष्टः शिष्टभुक् शिष्टः प्रत्ययः कामनोऽनघः ॥ 5॥ क्षेमी क्षेमंकरोऽक्षय्यः क्षेमधर्मपतिः क्षमी । अग्राह्यो ज्ञाननिग्राह्यो ध्यानगम्यो निरूत्तरः ॥ 6॥ सुकृती धातुरिज्यार्हः सुनयश्चतुराननः । श्रीनिवासश्चतुर्वक्{}त्रश्चतुरास्यश्चतुर्मखः ॥ 7॥ सत्यात्मा सत्यविज्ञानः सत्यवाक्यसत्यशासनः । सत्याशीः सत्यसन्धानः सत्यः सत्य परायणः ॥ 8॥ स्थेयान्स्थवीयान्नेदीयान्दवीयान् दूरदर्शनः । अणोरणीयाननणुर्गुरूराद्यो गरीयसाम् ॥ 9॥ सदायोगः सदाभोगः सदातृप्तः सदाशिवः । सदागतिः सदासौख्यः सदाविद्यः सदोदयः ॥ 10॥ सुघोषः सुमुखः सौम्यः सुखदः सुहितः सुहृत् । सुगुप्तो गुप्तिभृद् गोप्ता लोकाध्यक्षो दमीश्वरः ॥ 11॥ ॥ इति असंस्कृतादिशतम् ॥ 7 ॥ अर्घ्यम् ॥ बृहद्बृहस्पतिर्वाग्मी वाचस्पतिरूदारधीः । मनीषी धिषणो धीमांञ्चेमुषीशो गिरांपतिः ॥ 1॥ नैकरूपो नयोत्तुंगो नैकात्मा नैकधर्मकृत् । अविज्ञेयोऽप्रतर्क्यात्मा कृतज्ञः कृतलक्षणः ॥ 2॥ ज्ञानगर्भो दयागर्भो रत्नगर्भः प्रभास्वरः । पद्मगर्भो जगद्गर्भो हेमगर्भः सुदर्शनः ॥ 3॥ लक्ष्मीवांस्रिआदशाध्यक्षो दृढीयानिन ईशिता । मनोहरो मनोज्ञांगो धीरो गंभीरशासनः ॥ 4॥ धर्मयूपो दयायागो धर्मनेमिर्मुनीश्वरः । धर्मचक्रायुधो देवः कर्महा धर्मघोषण H ॥ 5॥ अमोघवागमोघाज्ञो निर्मलोऽमोघशासनः । सुरूपः सुभगस्त्यागी समयज्ञः समाहित H ॥ 6॥ सुस्थितः स्वास्थ्यभाक्स्वस्थो नीरजस्को निरूद्धवः । अलेपो निष्कलंकात्मा वीतरागो गतस्पृहः ॥ 7॥ वश्येन्द्रियो विमुक्{}तात्मा निःसपत्नो जितेन्द्रियः । प्रशान्तोऽनन्तधार्मषिर्मंगलं मलहानघः ॥ 8॥ अनीदृगुपमाभूतो दृष्टिर्दैवमगोचरः । अमूर्तो र्मूतिमानेको नैको नानैकतत्त्वदृक् ॥ 9॥ अध्यात्मगम्यो गम्यात्मा योगविद्योगिवन्दितः । सर्वत्रगः सदाभावी त्रिकालविषयार्थदृक् ॥ 10॥ शंकरः संवदो दान्तो दमी शान्तिपरायणः । अधिपः परमानन्दः परात्मज्ञः परात्परः ॥ 11॥ त्रिजगद्वल्लभोऽभ्यर्च्यस्रिआजगन्मंगलोदयः । त्रिजगत्पतिपूज्यांघ्रिस्रिआलोकाग्रशिखामणिः ॥ 12॥ ॥ इति बृहदादिशतम् ॥ 8 ॥ अर्घ्यम् । त्रिकालदर्शी लोकेशो लोकधाता dR^i.DhavrataH । सर्वलोकातिगः पूज्यः सर्वलोकैकसारथिः ॥ 1॥ पुराणः पुरूषः पूर्वः कृतपूर्वांगविस्तरः । आदिदेवः पुराणाद्यः पुरूदेवोऽधिदेवता ॥ 2॥ युगमुख्यो युगज्येष्ठो युगादिस्थितिदेशकः । कल्याणवर्णः कल्याणः कल्यः कल्याणलक्षणः ॥ 3॥ कल्याणप्रकृतिर्दीप्रकल्याणात्मा विकल्मषः । विकलंकः कलातीतः कलिलघ्नः कलाधरः ॥ 4॥ देवदेवो जगन्नाथो जगद्बन्धुर्जगद्विभुः । जगद्धितैषी लोकज्ञः सर्वगो जगदग्रजः ॥ 5॥ चराचरगुरूर्गोप्पो GU.DhAtmA gU.DhagocharaH | स्योजातः प्रकाशात्मा ज्वलज्ज्वलनसप्रभः ॥ 6॥ आदित्यवर्णो भर्माभः सुप्रभः कनकप्रभः । सुवर्णवर्णो रूक्माभः सूर्यकोटिसमप्रभः ॥ 7॥ तपनीय निभस्तुंगो बालार्काभोऽनलप्रभः । सन्ध्याभ्रवभ्रुर्हेमामस्तप्तचामीकरच्छविः ॥ 8॥ निष्टप्तकनकच्छायाः कनत्काञ्चनसन्निभः । हिरण्यवर्णः स्वर्णाभः शातकुम्भनिभप्रभः ॥ 9॥ द्युम्नाभो जातरूपाभस्तप्तजाम्बू नदद्युतिः । सुधौतकलधौतश्रीः प्रदीप्तो हाटकद्युति । ॥ 10॥ शिष्टेष्यः पुष्टिहः पुष्टः स्पष्टः स्पष्टाक्षरः क्षमः । शत्रुघ्नोऽप्रतिघोऽमोघः प्रशास्ता शासिता स्वभूः ॥ 11॥ शान्तिनिष्ठो मुनिज्ज्येष्ठः शिवतातिः शिवप्रदः । शान्तिदः शान्तिकृच्छान्तिः कान्तिमान्कामितप्रदः ॥ 12॥ शेयोनिधिरधिष्ठानमप्रतिष्ठः प्रतिष्ठितः । सुस्थिरः स्थावरः स्थाणुः प्रथीयान्प्रथितः पृथुः ॥ 13॥ ॥ इति त्रिकालदर्श्यादिशतम् ॥ 9 ॥ अर्घ्यम् ॥ दिग्वासा वातरशनो निर्ग्रन्थेशो निरम्बरः । निष्किञ्चनो निराशंसो ज्ञानचक्षुरमोमुहः ॥ 1॥ तेजोराशिरनन्तौजा ज्ञानाब्धिः शीलसागरः । तेजोमयोऽमितज्योतिर्ज्योतिर्मूतिस्तमोपहः ॥ 2॥ jagachchU.DAmaNirdIptaH शंवान्विघ्नविनायकः । कलिघ्नः कर्मशत्रुघ्नो लोकालोकप्रकाशकः ॥ 3॥ अनिद्रालुरतन्द्रालुर्जागरूकः प्रमामयः । लक्ष्मीपतिर्जगज्ज्योतिर्धर्मराजः प्रजाहितः ॥ 4॥ मुमुक्षुर्बन्धमोक्षज्ञो जिताज्ञो तितन्मथः । प्रशान्तरसशैलूषो भव्यपेटकनायकः ॥ 5॥ मूलकर्ताऽखिलज्योतिर्मलघ्नो मूलकारणम् । आप्तो वागीश्वरः श्रेयाञ्छ्रायसोर्क्{}तिनिरूक्{}तवाक् ॥ 6॥ प्रवक्{}ता वचसामीशो मारजिद्विश्वभाववित् । सुतनुस्तनुनिर्मुक्{}तः सुगतो हतदुर्नयः ॥ 7॥ श्रीशः श्रीश्रितपादाब्जो वीतभीरभयंकरः । उत्सन्नदोषो र्निविघ्नो निश्चलो लोकवत्सलः ॥ 8॥ लोकोत्तरो लोकपतिर्लोकचक्षुरपारधीः । धीरधीर्बुद्धसन्मार्गः शुद्धः सूनृतपूतवाकः ॥ 9॥ प्रज्ञापारमितः प्राज्ञो यतिर्नियमितेन्द्रियः । भदन्तो भद्रकृद्भद्रः कल्पवृक्षो वरप्रदः ॥ 10॥ समुन्मूलितकर्मारिः कर्मकाष्ठाशुशुक्षणिः । कर्मण्यः कर्मठः प्रांशुर्हेयादेयविचक्षणः ॥ 11॥ अनन्तशक्{}तिरच्छेद्यस्रिआपुरारिस्रिआलोचनः । त्रिनेत्रस्त्र्यम्बकस्त्र्यक्षः केवलज्ञानवीक्षणः ॥ 12॥ समन्तभद्रः शान्तारिर्धर्माचार्यो दयानिधिः । सूक्ष्मदर्शी जतानंगः कृपालुर्धर्मदेशकः ॥ 13॥ शुभंयुः सुखसाद्भूतः पुण्यराशिरनामयः । धर्मपालो जगत्पालां धर्मसाम्राज्यनायकः ॥ 14॥ ॥ इति दिग्वासाद्यष्टोत्तरशतम् ॥ 10 ॥ अर्घ्यम् ॥ धाम्नां पते तवामूनि नामान्यागमकोविदैः । समुच्चितान्यनुध्यायन्पुमान्पूतस्मृतिर्भवेत् ॥ 1॥ गोचरोऽपि गिरामासांत्वमवाग्गोचरो मतः । स्तोता तथा प्यसंदिग्धं त्वत्तोऽभीष्टफलं भजेत् ॥ 2॥ त्वमतोऽसि जगद्बन्धुस्त्वमतोऽसि जगद्विषक् । त्वमतोऽसि जगद्धाता त्वमतोऽसि जगद्धितः ॥ 3॥ त्वमेकं जगतां ज्योतिस्त्वं द्विरूपोपयोगभाक् । त्वं त्रिरूपैकमुक्{}त्यंगः स्वोत्थानन्तचतुष्टयः ॥ 4॥ त्वं पञ्चब्रह्मतत्त्वात्मा पञ्चकल्याणनायकः । षड्भेदभावतत्त्वज्ञस्त्वं सप्तनयसंग्रहः ॥ 5॥ दिव्याष्टगुणर्मूतिस्त्वं नवकेवललब्धिकः । दशावतारनिर्धार्यो माँ पाहि परमेश्वर ॥ 6॥ युष्मन्नामावली दृब्धविलसत्स्तोत्रमालया । भवन्तं परिवस्यामः प्रसीदानुगृहाण नः ॥ 7॥ इदं स्तोत्रमनुः मृत्य पूतो भवति भाक्{}तिकः । यः संपाठं पठत्येनं स स्यात्कल्याणभाजनम् ॥ 8॥ ततः सदेदं पुण्यार्थी पुमान्पठति पुण्यधीः । पौरूहूतीं श्रियं प्राप्तुं परमामभिलाषुकः ॥ 9॥ स्तुत्वेति मघवा देवं चराचरजगद्गुरूम् । ततस्तीर्थविहारस्य व्यधात्प्रस्तावनामिमाम् ॥ 10॥ स्तुतिः पुण्यगुणोर्त्कीतिः स्तोता भव्यः प्रसन्नधीः । निष्ठितार्थो भवांस्तुत्यः फलं नैश्रेयसं सुखम् ॥ 11॥ यः स्तुत्यो जगतां त्रयस्य न पुनः स्तोता स्वयं कस्यचित् । ध्येयोयोगिजनस्य यश्च नितरां ध्याता स्वयं कस्यचित् ॥ यो नेतृन् नयते नमस्कृतिमलं नन्तव्यपक्षेक्षणः स श्रीमान् जगतां त्रयस्य च गुरूर्देवः पुरूः पावनः ॥ 12॥ तं देवं त्रिदशाधिर्पाचितपदं र्धातिक्षयानन्तर\- प्रोत्थानन्तचतुष्टयं जिनमिनं भव्याब्जिनीनामिनम् । मानस्तम्भविलोकनानतजगन्मान्यं त्रिलोकीपतिं प्राप्त चिन्त्यबर्हिविभूतिमनघं भक्{}त्या प्रवन्दामहे ॥ 13॥ ##