%@@1 % File name : mahaalaxmiikavach.itx %-------------------------------------------- % Text title : shrI lakShmI kavacham % Author : Traditional % Language : Sanskrit % Subject : philosophy/hinduism/religion % Description/comments : % Transliterated by : http://www.webdunia.com % Proofread by : http://www.webdunia.com % Latest update : November 22, 2001 % Send corrections to : sanskrit at cheerful dot c om % % Special Instructions: % i1h.hdr,ijag.inc,itrans.sty,multicol.sty,iarticle.sty % Transliteration scheme: ITRANS 5.2 % Site access : % https://sanskritdocuments.org/ % https://sanskritdocuments.org % http://sanskrit.bhaarat.com %----------------------------------------------------- % The text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % @@2 % % Commands upto engtitle are % needed for devanaagarii output and formatting. %-------------------------------------------------------- \documentstyle[11pt,multicol,itrans]{article} %\documentclass[11pt]{article} %\usepackage{multicol} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\large #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrI lakShmI kavacham.h ..}## \itxtitle{.. shrI lakShmI kavacham.h ..}##\endtitles ## sa.nkalana H Daa.c. manasvI shrIvidyAla.nkAra `manasvI' visheSha noTa H pratyeka pUjana karma meM lakShmI kavacha kA pATha karane se shIghra lAbha hotA hai | viniyoga OM asya sarvasampati pradasyAsya kavachasya prajApati R^iShiH, bR^ihatI chha.ndaH padyAlayA devI, dharma artha kAma mokSha sidhyarthe pAThe viniyogaH || lakShmI kavacham OM hrIM kamalavAsinyai svAhA me pAtu mastakam | shrIM me pAtu kR^ipAlaM cha lochane shrIM shriyai namaH || 1|| OM shrIM shriyai svAheti cha karNayugmaM sadAvatu | OM shrIM hrIM klIM mahAlakShmyai svAhA me pAtu nAsikAm || 2|| OM shrIM padmAlayAyai cha svAhA dantaM sadAvata | OM shrIM kR^iShNApriyAye cha dantarandhtaM sadAvatu || 3|| OM shrIM nArAyaNeshAyai mama kaNThaM sadAvatu | OM shrIM keshavakAntAyai mama skandhaM sadAvatu || 4|| OM shrIM padmAnivAsinyai svAhA nAbhiM sadAvatu | OM hrIM shrIM sa.nsae mAtre mama vakShaH sadAvatu || 5|| OM shrIM shrIM kR^iShNakAntAyai svAhA pR^iShTaM sadAvatu | OM hrIM shrI shriyai svAhA mama hastau sadAvatu || 6|| OM shrIM nivAsakAntAyai mama pAdau sadAvatu | OM hrIM shrIM klIM shriyai svAhA sarvA.nga me sadAvatu || 7|| prAchyAM pAtu mahAlakShmIrAgnaiyyAM kamalAlayA | padmA mAM dakShiNeM pAtu naiR^iR^irtyAM shrIharipriyA || 8|| padmAlayA pashchime mAM vAyavyAM pAtu shrIH svayam | uttare kamalA pAtu aishAnyAM sindhukanyakA || 9|| nArAyaNeshI pAtUrdhvamadho viShNupriyAvatu | sa.ntataM sarvataH pAtu viShNuprANAdhikA mama || 10|| iti te kathitaM vasta sarvamantraughavigraham | sarvaishvaryapradaM nAma kavachaM paramAdbhutam || 11|| suvarNaparvataM datvA merUtulyaM dvijAtZaye | yat phalaM labhate dharmI kavachena tato.adhikam || 12|| gurUmabhyarchya vidhivat kavachaM dhArayet tu yaH | kaNThe vA dakShiNe yAhau sa shrImAn pratijanmani || 13|| asti lakShmIgR^ihe tasya nishchalA shatapUrUSham | devendraishvAsurendraishva so.avadhyo nishchita bhavet || 14|| sa sarvapuNyavAn dhImAn sarvayaj~neShu dIkShitaH | sa snAtaH sarvatIrtheShu yasyedM kavachaM gale || 15|| yasmai kasmai na dAtavyaM lobhamohabhayairapi | gUrUbhak{}tAya shiShyAya sharaNAya prakAshayet || 16|| idaM kavachamaj~nAtvA japellarkShmI jagatprasUm | koTisa.nkhyaM prajapto.api na ma.ntraH siddhidAyakaH || 17|| || iti mahAlakShmI kavacham saMpUrNam || ## Visit http://www.webdunia.com for additional texts with Hindi meanings. \medskip\hrule\obeylines \medskip {\rm Please send corrections to sanskrit at cheerful dot c om} {\rm Last updated \today} \end{document}