\engtitle{.. shrI lakShmI kavacham.h ..}## \itxtitle{.. shrI lakShmI kavacham.h ..}##\endtitles ## संकलन H Daa.c. मनस्वी श्रीविद्यालंकार `मनस्वी' विशेष नोट H प्रत्येक पूजन कर्म में लक्ष्मी कवच का पाठ करने से शीघ्र लाभ होता है । विनियोग OM अस्य सर्वसम्पति प्रदस्यास्य कवचस्य प्रजापति ऋषिः, बृहती छंदः पद्यालया देवी, धर्म अर्थ काम मोक्ष सिध्यर्थे पाठे विनियोगः ॥ लक्ष्मी कवचम् OM ह्रीं कमलवासिन्यै स्वाहा मे पातु मस्तकम् । श्रीं मे पातु कृपालं च लोचने श्रीं श्रियै नमः ॥ 1॥ OM श्रीं श्रियै स्वाहेति च कर्णयुग्मं सदावतु । OM श्रीं ह्रीं क्लीं महालक्ष्म्यै स्वाहा मे पातु नासिकाम् ॥ 2॥ OM श्रीं पद्मालयायै च स्वाहा दन्तं सदावत । OM श्रीं कृष्णाप्रियाये च दन्तरन्ध्तं सदावतु ॥ 3॥ OM श्रीं नारायणेशायै मम कण्ठं सदावतु । OM श्रीं केशवकान्तायै मम स्कन्धं सदावतु ॥ 4॥ OM श्रीं पद्मानिवासिन्यै स्वाहा नाभिं सदावतु । OM ह्रीं श्रीं संसए मात्रे मम वक्षः सदावतु ॥ 5॥ OM श्रीं श्रीं कृष्णकान्तायै स्वाहा पृष्टं सदावतु । OM ह्रीं श्री श्रियै स्वाहा मम हस्तौ सदावतु ॥ 6॥ OM श्रीं निवासकान्तायै मम पादौ सदावतु । OM ह्रीं श्रीं क्लीं श्रियै स्वाहा सर्वांग मे सदावतु ॥ 7॥ प्राच्यां पातु महालक्ष्मीराग्नैय्यां कमलालया । पद्मा मां दक्षिणें पातु naiR^iR^irtyAM श्रीहरिप्रिया ॥ 8॥ पद्मालया पश्चिमे मां वायव्यां पातु श्रीः स्वयम् । उत्तरे कमला पातु ऐशान्यां सिन्धुकन्यका ॥ 9॥ नारायणेशी पातूर्ध्वमधो विष्णुप्रियावतु । संततं सर्वतः पातु विष्णुप्राणाधिका मम ॥ 10॥ इति ते कथितं वस्त सर्वमन्त्रौघविग्रहम् । सर्वैश्वर्यप्रदं नाम कवचं परमाद्भुतम् ॥ 11॥ सुवर्णपर्वतं दत्वा मेरूतुल्यं dvijAtZaye । यत् फलं लभते धर्मी कवचेन ततोऽधिकम् ॥ 12॥ गुरूमभ्यर्च्य विधिवत् कवचं धारयेत् तु यः । कण्ठे वा दक्षिणे याहौ स श्रीमान् प्रतिजन्मनि ॥ 13॥ अस्ति लक्ष्मीगृहे तस्य निश्चला शतपूरूषम् । देवेन्द्रैश्वासुरेन्द्रैश्व सोऽवध्यो निश्चित भवेत् ॥ 14॥ स सर्वपुण्यवान् धीमान् सर्वयज्ञेषु दीक्षितः । स स्नातः सर्वतीर्थेषु यस्येद्ं कवचं गले ॥ 15॥ यस्मै कस्मै न दातव्यं लोभमोहभयैरपि । गूरूभक्{}ताय शिष्याय शरणाय प्रकाशयेत् ॥ 16॥ इदं कवचमज्ञात्वा जपेल्लर्क्ष्मी जगत्प्रसूम् । कोटिसंख्यं प्रजप्तोऽपि न मंत्रः सिद्धिदायकः ॥ 17॥ ॥ इति महालक्ष्मी कवचम् संपूर्णम् ॥ ## Visit http://www.webdunia.com for additional texts with Hindi meanings.