\engtitle{.. mahAshivarAtri vrata kathA ..}## \itxtitle{.. mahAshivarAtri vrata kathA ..}##\endtitles ## लोमश उवाच आसीत् पुरा महारौद्रश्चण्डो नाम दुरात्मवान् । क्रूरसंगो निष्कृतिको भूतानां भयवाहकः ॥ 1॥ जालेन मत्स्यान् दुष्टात्मा घातयत्यनिशं खलु । भल्लैमृर्गाञ्छ्वापदांश्च कृष्णसारांश्च सल्लकान् ॥ 2॥ खड्गांश्चैव च दुष्टात्मा दृष्टवा कांश्चिच्च पापवान् । पक्षिणोऽघातयत् क्रुद्धो ब्राह्मणांश्च विशेषतः ॥ 3॥ लुब्धको हि महापापो दुष्टो दुष्जनप्रियः । भार्या तथाविधा तस्य पुष्कसस्य महाभया ॥ 4॥ एवं विहरतस्तस्य बहुकालोऽत्यवर्तत । गते बहुतिथे काले पापौघनिरतस्य च ॥ 5॥ निषंगे जलमादाय क्षुत्पिपासार्द्दितो भृशम् । एकदा निशि पापीयाञ्च्छ्रीवृक्षोपरि संस्थितः ॥ 6॥ कोलं हन्तुं धनुष्पाणिर्जाग्रच्चानिमिषेण हि । माघमासेऽसितायां वै चतुर्दश्यामथाग्रतः ॥ 7॥ मृगमार्गावलोकार्थी बिल्वपत्राण्यपातयत् ॥ 8॥ श्री वृक्षपर्णानि बहूनि तत्र स छेदयामास रूषान्वितोऽपि । श्रीवृक्षमूले परिवर्त्तमानो लिंगं च तस्योपरि दुष्टभावः ॥ 9॥ ववर्ष गण्डूषजलं दुरात्मा यदृच्छया तानि शिवे पतन्ति । श्रीवृक्षपर्णानि च दैवयोगा\- ज्जातं च सर्वं शिवपूजनं तत् ॥ 10॥ गण्डूषवारिणा तेन स्त्रपनं च कृतं महत् । बिल्वपत्रैरसंख्यातैरर्चनं च महत् कृतम् ॥ 11॥ अज्ञानेनापि भो विप्राः पुष्कसेन दुरात्मना । माघमासेऽसिते पक्षे चतुर्दश्यां विधूदये ॥ 12॥ पुष्कसोऽथ दुराचारो वृक्षादवततार सः । आगत्य जलसंकाशं मत्स्यान् हन्तुं प्रचक्रमे ॥ 13॥ लुब्धकस्यापि भार्याभून्नाम्ना चैव घनोदरी । दुष्टासा पापनिरता परद्रव्यापहारिणी ॥ 14॥ गृहान्निर्गत्य सायाह्ने पुरद्वारबहिःस्थिता । वनमार्गं प्रपश्यन्ती पत्युरागमनेच्छया ॥ 15॥ चिराद् भर्तरि नायाते चिन्तयामास लुब्धकी । अद्य सायाह्नवेलायामागताः सर्वलुब्धकाः ॥ 16॥ तमःस्तोमेन संच्छन्नाश्चतस्त्रो विदिशो दिशः । रात्रौ यामद्वयं यातं किं मतंगः समागतः ॥ 17॥ किं वा केसरलोभेन सिंहेनैव विदारितः । किं भुजंगफणारत्नहारी सर्पविषार्दितः ॥ 18॥ किं वा वराहद्रंष्ट्राग्रघातैः पञ्चत्वमागः । मधुलोभेन वृक्षाग्रात् स वै प्रपतितो भुवि ॥ 19॥ का वान्वेषयामि पृच्छामि क्व गच्छामि च कं प्रति । एवं विलप्य बहुधा निवृत्ता स्वं गृहं प्रति ॥ 20॥ नैवान्नं नो जलं किंचिन्न भुक्{}तं तद्दिने तया । चिन्तयन्ती पतिं चापि लुब्धकी त्वनयन्निशाम् ॥ 21॥ अथ प्रभाते विमले पुष्कसी वनमाययौ । अशनार्थं चल तस्यान्नमादाय त्वरिता सती ॥ 22॥ भ्रममाणा वने तस्मिन् ददर्श महतीं नदीम् । तस्यास्तीरे समासीनं स्वपतिं प्रेक्ष्य हर्षिता ॥ 23॥ तदन्नं कूलतः स्थाप्य नदीं तर्तुं प्रचक्रमे । निरीक्ष्य चाथ मत्स्यान् स जालप्रोतान् समानयत् ॥ 24॥ तावत् तयोक्{}तश्चण्डोऽसावेहि शीघ्रं च भक्षय । अन्नं त्वदर्थमानीतमुपोष्य दिवसं मया ॥ 25॥ कृतं किमद्य रे मन्द गतेऽहनि च किं कृतम् । नाशितं च त्वया मूढ लंघितेनाद्य पापिना ॥ 26॥ नद्यां स्नात्रौ तथा तौ च दम्पती च शुचिव्रतौ । यावद् गतश्च भोक्{}तुं स तावच्छ्वा स्वयंमागतः ॥ 27॥ तेन सर्वं भक्षितं च तदन्नं स्वयमेव हि । चण्डी प्रकुपिता चैव श्वानं हन्तुमुपस्थिता ॥ 28॥ आवयोर्भक्षितं चान्नमनेनैव च पापिना । किं च भक्षयसे मूढ भविताद्य बुभुक्षितः ॥ 29॥ एवं तयोक्{}तश्चण्डोऽसौ बभाषे तां शिवप्रियः । यच्छुना भक्षितं चान्नं तेनाहं परितोषितः ॥ 30॥ किमनेन शरीरेण नश्वरेण गतायुषा । शरीरं दुर्लभं लोके पूज्यते क्षणभंगुरम् ॥ 31॥ ये पुष्णन्ति निजं देहं सर्वभोवेन चाहताः । मूढास्ते पापिनो ज्ञेया लोकद्वयबहिष्कृताः ॥ 32॥ तस्मान्मानं परित्यज्य क्रोधं च दुरवग्रहम् । स्वस्था भव विमर्शेन तत्त्वबुद्धद्या स्थिरा भव ॥ 33॥ बोधिता तेन चण्डी सा पुष्कसेन तदा भृशम् । जागरादि च सम्प्राप्तः पुष्कसोऽपि चतुर्दशीम् ॥ 34॥ शिवरात्रिप्रसंगाच्च जायते यद्धद्यसंशयम् । तज्ज्ञानं परमं प्राप्तः शिवरात्रिप्रसंगतः ॥ 35॥ यामद्वयं च संजातममावस्यां तु तत्र वै । आगताश्च गणास्तत्र बहवः शिवनोदिताः ॥ 36॥ विमानानि बहून्यत्र आगतानि तदन्तिकम् । दृष्टानितेन तान्येव विमानानि गणास्तथा ॥ 37॥ उवाच परया भक्{}त्या पुष्कसोऽपि च तान् प्रति । कस्मात् समागता यूयं सर्वे रुद्राक्षधारिणः ॥ 38॥ विमानस्थाश्च केचिच्च वृषारूढाश्च केचन । सर्वे स्फटिकसंकाशाः सर्वे चंद्रार्धशेखराः ॥ 39॥ कपर्दिनश्चर्मपरीतवाससो भुजंगभोगैः कृतहारभूषणाः । श्रियान्विता रुद्रसमानवीर्या यथातथं भो वदतात्मनोचितम् ॥ 40॥ पुष्कसेन तदा पृष्टा ऊचुः सर्वे च पार्षदाः । रुद्रस्य देवदेवस्य संनम्राः कमलेक्षणाः ॥ 41॥ गणा ऊचु प्रेषिताःस्मो वयं चण्ड शिवेन परमेष्ठिना । आगच्छा त्वरितो भूत्वा सस्त्रीको यानमारूह ॥ 42॥ लिंगर्चनं कृतं यच्च त्वया रात्रौ शिवस्य च । तेन कर्मविपाकेन प्राप्तोऽसि शिवसंनिधिम् ॥ 43॥ तथोक्{}तो वीरभद्रेण उवाच प्रहसन्निव । पुष्कसोऽपि स्वयं बुद्धद्या प्रस्तावसदृशं वचः ॥ 44॥ पुष्कस उवाच किं मया कृतमद्यैव पापिना हिंसकेन च । मृगयारसिकेनैव पुष्कसेन दुरात्मना ॥ 45॥ पापाचारो ह्यहं नित्यं कथं स्वर्गं व्रजाम्यहम् । कथं लिंगार्चनमिदं कृतमस्ति तदुच्यताम् ॥ 46॥ परं कौतुकमापन्नः पृच्छामि त्वां यथातथम् । कथयस्व महाभाग सर्वं चैव यथाविधि ॥ 47॥ वीरभद्र उवाच देवदेवो महादेवो देवानां पतिरीश्वरः । परितुष्टोऽद्य हे चण्ड स महेश उमापतिः ॥ 48॥ प्रसंगिकतया माघे कृतं लिंगार्चनं त्वया । शिवतुष्टिकरं चाद्य पूतोऽसि त्वं न संशयः ॥ 49॥ शिवरात्र्यां प्रसंगेन कृतमर्चनमेव च । कोलं निरीक्षमाणेन बिल्वपत्राणि चैव हि ॥ 50॥ छेदितानि त्वया चण्ड पतितानि तदैव हि । लिंगस्य मस्तके तानि तेन त्वं सुकृती प्रभो ॥ 51॥ ततश्च जागरो जातो महान् वृक्षोपरि ध्रुवम् । तेनैव जागरेणैव तुतोष जगदीश्वरः ॥ 52॥ छलेनैव महाभाग कोलसंदर्शनेन हि । शिवरात्रिदिने चात्र स्वप्नस्ते न च योषितः ॥ 53॥ तेनोपवासेन च जागरेण तुष्टो ह्यसौ देववरो महात्मा । तव प्रसादाय महानुभावो ददाति सर्वान् वरदो महांश्च ॥ 54॥ एवमुक्{}तस्तदा तेन वीरभद्रेण धीमता । पुष्कसोऽपि विमानाग्र्यमारूरोह च पश्यताम् ॥ 55॥ गणानां देवतानां च सर्वेषां प्राणिनामपि । तदा दुन्दुभयो नेदुर्भेर्यस्तूर्याण्यनेकशः ॥ 56॥ वीणावेणुमृदंगानि तस्य चाग्रे गतानि च । जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ 57॥ शिवसांनिध्यमगमच्चण्डोऽसौ तेन कर्मणा । शिरात्र्युपवासेन परं स्थानमुपागमत् ॥ 58॥ पुष्कसोऽपि तथा प्राप्तः प्रसंगेन सदाशिवम् । किं पुनः श्रद्धया युक्{}ताः शिवाय परमात्मने ॥ 59॥ पुष्पादिकं फलं गन्धं ताम्बूलं भक्ष्यमृद्धिमत् । ये प्रयच्छन्ति लोकेऽस्मिन् रुद्रास्ते नात्र संशयः ॥ 60॥ ऋषय ऊचुः किं फलं तस्य चोद्देशः केनैव च पुरा कृतम् । कस्माद् व्रतमिदं जातं कृतं केन पुरा विभो ॥ 61॥ लोमश उवाच यदा सृष्टं जगत् सर्वं ब्रह्मणा परमेष्ठिना । कालचक्रं तदा जातं पुरा राशिसमन्वितम् ॥ 62॥ द्वादश राशयस्तत्र नक्षत्राणि तथैव च । सप्तविंशतिसंख्यानि मुख्यानि कार्यसिद्धये ॥ 63॥ एभिः सर्वं प्रचण्डं च राशिभिरूडुभिस्तथा । कालचक्रान्वितः कालः क्रीडयन् सृजते जगत् ॥ 64॥ आब्रह्मस्तम्बपर्यन्तं सृजत्यवति हन्ति च । निबद्धमस्ति तैएनैव कालेनैकेन भो द्विजाः ॥ 65॥ कालो हि बलवाँल्लोके एक एव न चापरः । भगतस्मात् कालात्मकं सर्वमिदं नास्त्यत्र संशयः ॥ 66॥ आदौ कालः कालनाच्च लोकनायकनायकः । ततो लोका हि संजाताः सृष्टिश्च तदनन्तरम् ॥ 67॥ सृष्टेर्लवो हि संजातो लवाच्च क्षणमेव च । क्षणाच्च निमिषं जातं प्राणिनां हि निरंतरम् ॥ 68॥ निमिषाणां च षष्ट्या वै पल इत्यभिधीयते । पलैस्तु षष्टिभिश्चैव घटिकैकाभिजायते ॥ 69॥ घटिकानां हि षष्ट्या वै अहोरात्रेति कथ्यते । पञ्चदश्या अहोरात्रैः पक्ष इत्यभिधीयते ॥ 70॥ पक्षाभ्यां मास एव स्यान्मासा द्वादश वत्सरः । तं कालं ज्ञातुकामेन कार्यं ज्ञानं विचक्षणैः ॥ 71॥ प्रतिपद्दिनमारभ्य पौर्णमास्यन्तमेव च । पक्षः पूर्णो हि यस्माच्च पूर्णिमेत्यभिधीयते ॥ 72॥ नष्टस्तु चन्द्रो यस्यां वै अमा सा कत्रता बुधैः । अग्निष्वात्तादिपितृणां प्रियातीव बभूव ह ॥ 73॥ त्रिंशद्दिनानि ह्येतानि पुण्यकालयुतानि च । तेषां मध्ये विशेषो यस्तं शृणुध्वं द्विजोत्तमाः ॥ 74॥ योगानां वा व्यतीपात उडूनां श्रवणस्तथा । अमावस्या तिथीनां च पूर्णिमा वै तथैव च ॥ 75॥ संक्रान्तयस्तथा ज्ञेयाः पवित्रा दानकर्मणि । तथाष्टमी प्रिया शम्भोर्गणेशस्य चतुर्थिका ॥ 76॥ पञ्चमी नागराजस्य कुमारस्य च षष्ठिका । भानोश्च सप्तमी ज्ञेया नवमी चण्डिकाप्रिया ॥ 77॥ ब्रह्मणो दशमी ज्ञेया रुद्रस्यैकादशी तथा । विष्णुप्रिया द्वादशी च अन्तकस्य त्रयोदशी ॥ 78॥ चतुर्दशी तथा शम्भोः प्रिया नास्त्यत्र संशयः । निशीथसंयुता या तु कृष्णपक्षे चतुर्दशी ॥ 79॥ उपोष्या सा तिथिः श्रेष्ठा शिवसायुज्यकारिणी । शिवरात्रीति विख्याता सर्वपापप्रणाशिनी ॥ 80॥ अत्रैवोदाहरन्तीममितिहासं पुरातनम् । ब्राह्मणी विधवा काचित् पुरा ह्यासीच्च चञ्चला ॥ 81॥ श्वपचाभिरता सा च कामुकी कामहेतुतः । तस्यां तस्य सुतो जातः श्वपचस्य दुरात्मनः ॥ 82॥ दुःसहो दुष्टनामात्मा सर्वधर्मबहिष्कृतः । कितवश्च सुरापायी स्तेयीच गुरुतल्पगः ॥ 83॥ मृगयुश्च दुरात्मासौ कर्मचाण्डाल एव सः । अर्धमिष्ठो ह्यसद्वृत्तः कदाचिच्च शिवालयम् ॥ 84॥ शिवरात्र्यां च सम्प्राप्तो ह्युषितः शिवसंनिधौ । श्रवणं शैवशास्त्रस्य यदृच्छाजातमन्तिके ॥ 85॥ तेन कर्मविपाकेन पुण्यां योनिमवाप्तवान् । भुक्{}त्वा पुण्यतमाँल्लोकानुषित्वा शाश्वतीः समाः ॥ 86॥ चित्रांगदस्य पुत्रोऽभूद् भूपालेश्वरलक्षणः । नाम्ना विचित्रवीर्योऽसौ सुभगः सुन्दरीप्रियः ॥ 87॥ राज्यं महत्तरं प्राप्य निःस्तम्भो हि महानभूत् । शिवे भक्{}तिं प्रकुर्वाणः शिवकर्मपरोऽभवत् ॥ 88॥ शैवशास्त्रं पुरस्कृत्य शिवपूजनतत्परः । रात्रौ जागरणं यत्नात् करोति शिवसंनिधौ ॥ 89॥ शिवस्य गाथां गायंस्तु आनन्दाश्रुकणान् मुहूः । प्रमुञ्चंश्चैव नेत्राभ्यां रोमाञ्चपुलकावृतः ॥ 90॥ आयुष्यं च गतं तस्य शिवध्यानपरस्य च । शिवो हि शुलभो लोके पशूनां ज्ञानिनामपि ॥ 91॥ संसेवितंउ सुखप्राप्त्यै ह्येक एव सदाशिवः । शिवरात्र युपवासेन प्राप्तो ज्ञानमनुत्तमम् । ॥ 92॥ ज्ञानात् सर्वमनुप्राप्तं भूतसाम्यं निरन्तरम् । विना शिवेन यत् किंचिन्नास्ति वस्त्वत्र न क्वचित् ॥ 93॥ प्राप्तज्ञानस्तदा राजा जातो हि शिववल्लभः । मुक्{}ति सायुज्यतां प्राप्तः शिवरात्रेरूपोषणात् ॥ 94॥ तेन लब्ध शिवाज्जन्म पुरा यत् कथितं मया । दाक्षायणी वियोगाच्च जटाजूटेन विस्तरात् ॥ 95॥ वीरभद्रेति विख्यातो दक्षयज्ञविनाशनः । य उत्पन्नो मस्तकाच्च शिवस्य परमात्मनः ॥ 96॥ शिवरात्रिव्रतेनैव तारिता बहवः पुरा । प्राप्ताः सिद्धिं पुरा विप्रा भरताद्याश्च देहिनः ॥ 97॥ मान्धाता धुन्धुमारश्च हरिश्चन्द्रादयो नृपाः । प्राप्ताः सिद्धिमनेनैव व्रतेन परमेण हि ॥ 98॥ शिवरात्रिसमं नास्ति व्रतं पापक्षयावहम् । यत् कृत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ 99॥ उपवासंकरिष्यन्ति जागरेण समन्वितम् । यथोक्{}तशास्त्रमार्गेण तेषां मोक्षो न संशयः ॥ 100॥ अश्वमेधसहस्राणि वाजपेयशतानि च । प्राप्नोति तत् फलं सर्वं नात्र कार्या विचारणा ॥ 101॥ ॥ इति श्रीस्कन्दमहापुराणे माहेश्वरखण्डे केदारखण्डे शिवरात्रिव्रतकथा समाप्तः ॥ ## Visit http://www.webdunia.com for additional texts with Hindi meanings.