% Text title : AchAryaprashasti % File name : AchAryaprashasti.itx % Category : deities\_misc, gurudev, sangraha % Location : doc\_deities\_misc % Proofread by : Mohan Chettoor % Latest update : January 13, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. AchAryaprashasti ..}## \itxtitle{.. AchAryaprashasti ..}##\endtitles ## (vividha ग्रन्थों से सङ्कलित) नमाम्यभोगिपरिवारसम्पदं निरस्तभूतिमनुमार्धविग्रहम् । अनुग्रमुन्मृदितकाललाञ्छनं विनायकमपूर्वशङ्करम् ॥ 1॥ आशैलादुदयात्तथास्तगिरितो भास्वद्यशोरश्मिभिः व्याप्तं विश्वमनन्धकारमभवद्यस्य स्म शिष्यैरिदम् । आराज्ज्ञानगभस्तिभिः प्रतिहतश्चन्द्रायते भास्करः तस्मै शङ्करभानवे तनुमनोवाग्भिर्नमः स्यात्सदा ॥ 2॥ येषां धीसूर्यदीप्त्या प्रतिहतिमगमन्नाशमेकान्ततो मे ध्वान्तं स्वान्तस्य हेतोर्जननमरणसन्तानदोलाधिरूढेः । येषां पादौ प्रपन्नाः श्रुतिशमविनयैर्भूषिताः शिष्यसङ्घाः सद्यो मुक्ताः स्थितास्तान् यतिवरमहितान् यावदायुर्नमामि ॥ 3॥ उद्धृत्य वेदपयसः कमलामिवान्धेः आलिङ्गिताखिलजगत्प्रभवैकमूर्तिम् । विद्यामशेषजगतां सुखदामदाद्यः शङ्करं विमलभाष्यकृतं नमामि ॥ 4॥ यद्भाष्याम्बुजजातजातमधुरप्रेयोमधुप्रार्थना\- सार्थव्यग्रधियः समग्रमरुतः स्वर्गेऽपि निर्वेदिनः । यस्मिन् मुक्तिपथः पथीनमुनिभिः सम्प्रार्थितः सम्बभौ तस्मै भाष्यकृते नमोऽस्तु भगवत्पादाभिदां बिभ्रते ॥ 5॥ वक्तारमासाद्य यमेव नित्या सरस्वती स्वार्थसमन्वितासीद् । निरस्तदुस्तर्ककलङ्कपङ्का नमामि तं शङ्करमचिन्ताधिम् ॥ 6॥ भगवत्पादपादाब्जपांसवः परन्तु सन्ततम् । अपारासारसंसारसागरोत्तारसेतवः ॥ 7॥ वेदान्ताम्भोगभीरा नयमकरकुला ब्रह्मविद्याव्जषण्डा पाषण्डोत्तुङ्गवृक्षप्रमथननिपुणा मानवीचीतरङ्गा । यस्यास्योत्था सरस्वत्यखिलभवभयध्वंसिनी शङ्करस्य गङ्गा शम्भोः कपर्दादिव निखिलगुरोर्नौमि तत्पादपद्मम् ॥ 8॥ मीमांसया कपटतो भुजगाम्बयेव स्वाधीनतामुपनिषद्विनतेव नीता । येनोद्धृताऽमृतफलेन गरुत्मतेव तस्मै नमो भगवतेऽद्भुतशङ्कराय ॥ 9॥ स्तुवन्मोहतमस्तोमभानुभावमुपेयुषः स्तुमस्तान् भगवत्पादान् भवरोगभिषग्वरान् ॥ 10॥ महामोहपङ्के विरिञ्चाचरान्तं प्रजाहस्तिनं मग्नमालोक्य भाष्यैः । जलैः क्षालयित्वाऽऽत्मविद्यादिवं यो नयत्येकलं शङ्करं तं नमामि ॥ 11॥ सूत्रप्रग्रहवेदवाजिनि महन्मीमांसकस्यन्दने तिष्ठन् भाष्यपिनाकमुज्ज्वलगुणं कृत्त्वात्मधीसायकम् । आकृष्य प्रदहन्नशेषविपदां मूलं पुराणां त्रयं भूयान्नोऽभिनवः पुरारिरशुभस्योच्छित्तये शङ्करः ॥ 12॥ हरलीलावताराय शङ्कराय वरौजसे । कैवल्यकलनाकल्पतरवे गुरवे नमः ॥ 13॥ वेदान्तार्थं गभीरं ह्यतिसुगमतया बोधयामीति विष्णुः व्यासात्माऽसूत्रयत्तद् दुरधिगममभूद् वादिदुर्बुद्धिभेदात् । भिन्दन दुर्बुद्धिभेदं य इह करुणयाऽभाषयद् भाष्यमेतत् तं वन्दे सर्ववन्धं त्रिजगति भगवत् पादसंशं महेशम् ॥ 14॥ यद्भाष्योक्तेर्लवपरिजुषश्छात्रवर्गा महान्तो निर्भिन्दन्ति प्रबलमतयो वादिशैलं समस्तम् । यैर्वेदाब्धेरमृतमिव सद्भाष्यमात्मप्रकाशं तत्पादाब्जं स्फुरतु हृदये ह्युद्धृतं सर्वदा मे ॥ 15॥ संसारसर्पपरिदष्टविनष्टजन्तु\- सञ्जीवनाय परया कृपयोपपन्नः । ब्रह्मावबोधपरमौषधमुद्वहन् यः तं शङ्करं परतरं भिषजां भजामि ॥ 16॥ श्रीसम्बन्धमुदीक्ष्य वाचकपदेऽयान् शाङ्गिणं वैष्णवाः चन्द्रोत्तंसपदास्पदत्वकलनाच्छम्भुं च शैवा विदुः । आनन्दाद्वयशोभमानपरमप्रेमास्पदं योगिनः तान् पादाम्बुजरेणुधूततमसो वन्दे सदा श्रीगुरुन् ॥ 17॥ वेदान्तव्रातनीरं शतपथकथितन्यायरत्नप्रपूरं पारावारं सुतारं निगममुखषडङ्गात्मसद्ग्राहघोरम् । कारं कारं सुगाहं श्रुतमतमथितैर्ब्रह्मविद्यामृतं यः प्रादादादाय तस्मादशरणशरणं शङ्करं तं नमामः ॥ 18॥ ये वेदान्तसुधोदधिं सुमनसां निःश्रेयसाय स्वयं निर्मथ्योदहरद् निरूपणगुणावृत्तेन चेतोमथा । अद्वैतामृतमासुरानुशयिनामास्वादनीयेतरत् तानास्माकगुरोरुपैमि भगवत्पादादिमान् देशिकान् ॥ 19॥ श्रीमच्छङ्करसद्गुरोर्भगवतोऽगाधामसाधारणी वाणी नः प्रतनीयसीं मुहुरिमां गाटुं समुत्कण्ठते । तन्मूर्तिः प्रभुरेव भक्तजनतावात्सल्यवैपुल्यभू\- रस्मै साधु ददातु शस्तदयया हस्तावलम्बं हरः ॥ 20॥ वेदान्तार्थतदाभासनीरक्षीरविवेकिनम् । नमामि भगवत्पादं परहंसधुरन्धरम् ॥ 21॥ अलब्ध्वातिशयं यस्माद्वयावृत्तास्तमवादयः । गरीयसे नमस्तस्मा अविद्याग्रन्थिभेदिने ॥ 22॥ अद्वैतार्णवपूर्णचन्द्रमभिदा पद्याटवीभास्करं विद्वत्कोटिसमर्चिताङ्घ्रियुगलं प्रद्वेषिकक्षानलम् । हृद्याभेद्यसमस्तवेदजनितप्रोद्यद्विवेकाङ्कुरं स्विद्यद्वागमृतं परात्परगुरुं श्रीशङ्करं तं भजे ॥ 23॥ इति आचार्यप्रशस्ति समाप्ता । ## Proofread by Mohan Chettoor \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}