% Text title : Acharyastavah % File name : AchAryastavaH.itx % Category : deities\_misc, gurudev % Location : doc\_deities\_misc % Author : kRiShNamAchArya % Proofread by : Ravi Venkatraman % Description/comments : Bhakta Kusumanjali Handful of Devtional Flowers on the Occasion of the Shri Chandrashekara Nakshatramahotsava (1912-1938) of Sri Chandrasekhara Bharati Swami of Sringeri % Latest update : October 17, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Acharyastavah ..}## \itxtitle{.. AchAryastavaH ..}##\endtitles ## shrutyuktau naShTashaktau bata jaDamatibhiH shAstrasArthe hatArthe shiShTAchAre.astasAre pratidishamanishaM sAdhuloke sashoke | dhvaste dharme prashaste kalipuruShamR^iShApauruShe jAtapoShe shambhuH shrIsha~NkarAtmA samajani jagatastrANahetordharaNyAm || 1|| AdAvAdhAya tAMstAnnirupamanijavAgvaikharIbhiH samantA\- chChiShyAnnAstikyadUrAnaviratamapi tatsa.npradAyapravR^ittyai | kR^itvA bhAShyANi teShAM pravachananiyatiM kalpayitvA maTheShu vyAkhyAsiMhAsanaM drAgalamakR^ita yatiH shAradApITha eShaH || 2|| yasminnadvaitavidyAvivaraNasaraNiprauDhimATIkamAne vedaiH khedaH samodai saha sakalapurANetihAsairnirAse | chArvAkaiH shokamUkairajani gatamadaistatrase bauddhabhedai\- jainairdInairbabhUve nijamatavimukhaiH kApilaiH kvApi lilye || 3|| jagadgurorAdimasha~NkarAryAdadyApyavichChinnatayA gurUNAm | paramparA yatra chakAsti so.ayamAste maThaH shR^i~Ngagirau purANaH || 4|| shrIvedabhAShyakartA vidyAraNyo muniryamadhitaShThau | anupamamahimA so.ayaM shR^i~Ngagirau bhAti shAradApIThaH || 5|| j~nAnavairAgyabhaktInAM dhAmabhiH puNyanAmabhiH | anyaishcha yatimUrdhanyaireSha pITho vibhUShitaH || 6|| evaM krameNa gurubhiH parishobhitasya pIThasya lokasukR^itena kR^itAvatAra | shrImachChivAbhinavapUrvanR^isiMhabhAra\- tyAkhyo munInduravahanmahadAdhipatyam || 7|| AstAM nAma jagadguroryatipaterasyAnavadyA parA vidyA sApi tapasvitA nanu parAneSho.atishete yayA | mandasmeramukhAravindavigalanmAdhvIjharI bhAratI siktA shAntirasena naH smR^itigatA chitte vidhatte mudam || 8|| kvachidvAgmitvaM syAtkvachana viShayaj~natvamubhayaM na khalvetatprAyaH parikalitamekatra militam | idaH naH saubhAgyaM yadubhayamadarshAma tadidaM yatIndre shR^i~NgAdristhirachiramahIyomaThapatau || 9|| AmUlAdabhidadhmahe kathamiva shrImadgurUNAM maho\- panyAse viShayAvamarshasaraNiM vishvapriyambhAvukAm | nUnaM nUtanavAdihaitukamanastoShodayaM tanvatI nirdoShA cha guNAdhikA cha sapariShkArA cha sA rAjate || 10|| tarkAtarkipaTIyasIbhirabhidAsiddhAntasauvAdavA\- svAdaikapravaNapravINapariShatprAptaprashaMsoktibhiH | shrImachChR^i~NgagiristhapIThamaThayorIshasya ShaDdarshanI\- sArAdR^inuNatIbhirasya yamino vAchAbhirojAyitam || 11|| brahmaikatArasamaye samaye yamIndra\- sturyAshramAnuguNasadguNajAtapUrNam | shrIchandrashekharapadottarabhAratIndra\- manvagrahInmahitapIThamaThAdhinAtham || 12|| AchAryavaryamahanIyanideshavartI dIpaH pravartita iva praguNaH pradIpAt | snehojjvalaH prakaTitAkhilavastutattvaH kShema~Nkaro vijayate yatisArvabhaumaH || 13|| abhedaikatvaM naH kalayati samasteShu sudhiyAM vishiShTaikArthyAya prakaTayati shaktiM pratinavAm | vyapekShAbhAvena prasarati cha pashchAnanamato jahatsvArthA vR^ittirjayati yativaryasya jagati || 14|| sArasahR^idayAmodaM vidadhAno.antastamo vibhindAnaH | satpathavikAsaheturmahodayo jayatu hanta yatirAjaH || 15|| sArAsAravichArachArumanasA saujanyadhanyAtmanA kAruNyAmR^itavarShiharShivachasA vidyAsamudyotinA | lokAnugrahatatparogratapasA shiShyAH sanAthAH sadA jIyAsuH sahachandrashekharapadashrIbhAratIyoginA || 16|| shrImanmaThAdhipatibhAvabharAdarasya yatsaptaviMshatiragAtparivatsarANAm | sthAne tadeSha sakutUhalamAptashiShya\- vargo mahotsavamupakramate.atra kartum || 17|| AchAryamAdR^itamupAssva yathaiva deva\- mityevamAdishati vAganapAyinI naH | itthaM shruterabhimataM yadi veda ko.api so.ayaM mahotsavamimaM na kathaM karotu || 18|| mahotsave.asminmahitairanekairananyasAdhAraNabhaktipUtaiH | samarpitaM sadrasavA~NmayArhapuShpA~njaliM svIkurutAM yatIndraH || 19|| svAdhInakushalasiddherasya kR^ite nAsti kimapi sa.nprArthyam | shiShyAnushiShTihetoH sharadaH shatameSha jIvatAdyogI || 20|| mahAmahopAdhyAyena vAtsyashrIkR^iShNasUriNA | puShpaM paNDitarAjena navyabANena nIyate || 21|| iti kR^iShNamAchAryeNa virachitaH AchAryastavaH sampUrNaH | (abhinavabhaTTabANa\- paNDitarAja\-mahAmahopAdhyAya\-\- ityAdibirudabhAjA rAyapeTTai kR^iShNamAchAryeNa virachitaH) ##(Author Mahamahopadhyaya, Abhinavabhattabana, Panditaraja, R. V. Krishnamachariar, Kumbakonam.) A string of twentyone stanzas depicting the greatness of Sringeri, the grandeur of the Advaita Philosophy enunciated by Sri Sankarabhagavatpada, the achievements of his successors in the Sarada Pitha, notably of Suresvara, Vidyaranya and Sacchidananda Sivabhinava Nrisimha Bharati and of Sri Chandrasekhara Bharati who is indeed like the lamp lit from the parent lamp increasing and excelling in all its brightness and radiance.## ## Proofread by Ravi Venkatraman \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}