% Text title : Ashugaruda Kavacham % File name : AshugaruDakavacham.itx % Category : kavacha, deities\_misc, stotra, vishhnu % Location : doc\_deities\_misc % Transliterated by : Manali Shirke Rokade % Proofread by : Manali Shirke Rokade % Description/comments : AkAshabhairavakalpe chaturdasho.adhyAyaH % Latest update : September 25, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. AshugaruDa kavacha ..}## \itxtitle{.. AshugaruDakavacham ..}##\endtitles ## श्रीदेव्युवाच \- देव देव महादेव सर्वज्ञ करुणानिधे । पाहि मां कृपया शम्भो परमानन्दशङ्कर ॥ 1॥ यत्तु गुह्यं शुभतरं सर्व\-रक्षा\-करं परम् । गरुत्मान्येन मन्त्रेण सन्तुष्यति हि तद्वद ॥ 2॥ श्रीदेवी ने कहा कि देव देव महादेव! सर्वज्ञ करुणानिधे शम्भु! परमानन्द शङ्कर! मेरा त्राण कीजिये । कृपा कीजिये । यह बतलाईये जो गरुड को सन्तोषप्रद, गुह्य, शुभद, परम रक्षाकर मन्त्र हो । श्रीशिव उवाच \- साधु देवि महाप्राज्ञे ज्ञानं वक्ष्यामि शङ्करि । आशुतार्क्ष्यस्य कवचं महामन्त्रं वदाम्यहम् ॥ 3॥ भोग\-मोक्ष\-दम\-ज्ञान\-तिमिरान्धस्य तौलिकम् । भुक्ति मुक्ति प्रदं श्रेष्ठं सिद्धिदं सर्वसिद्धिदम् ॥ 4॥ ऋषि\-न्यास\-प्रभावाश्च शङ्करादिति मन्त्रवित् । समाहितेन मनसा जपेन्मन्त्रोत्तमोत्तमम् ॥ 5॥ महाप्रज्ञे देवी तुमको साधुवाद देता हूँ । अब कल्याणकारी ज्ञान को कहता हूँ । जो आशुगरुड का महामन्त्र है । यह अज्ञानियों को भोग, मोक्ष, दम, ज्ञान देने वाला है । यह भोग, मोक्षप्रद उत्तम सिद्धिप्रदायक और सभी सिद्धियों को देने वाला है । ऋषि न्यास प्रभाव मन्त्रविदजानकर एकाग्र मन से उत्तमोत्तम मन्त्र का जप करे । अथ कवचम् । तार्क्ष्यो मे पुरतः पातु गरुडः पातु पृष्ठतः । सोमः पातु च मे वामं वैनतेयस्तु दक्षिणम् ॥ 6॥ शिखायां गरुडः पातु निटिलं त्वहिसन्धरः । नासिकाग्रं विभुः पातु नयने विनतासुतः ॥ 7॥ तेजिष्ठः श्रोत्रयोः पातु मुखं सन्तापमोचनः ॥ ओष्ठयोः पातु नागारिः पातु तालू प्रजाकरः ॥ 8॥ जिह्वां खगेश्वरः पातु दन्तान्पात्वरुणानुजः । सीरुकश्चिबुकं पातु पातु चोग्रः कपोलयोः ॥ 9॥ महारिहा गलं पातु चांसयोः कृतविक्रमः । करौ पातु च रक्ताक्षः कराग्रे तु महाबलः ॥ 10॥ अङ्गुष्ठौ च हरिः पातु तर्जन्यौ हरिवाहनः । मध्यमे सुमुखः पातु चानामिके त्रिलोचनः ॥ 11॥ कनिष्ठिके महोत्साहः स्वात्माङ्गः पातु दोः स्तनम् । करपृष्ठं कलातीतो नखान्यमृत\-सन्धरः ॥ 12॥ हृदयं पातु सर्वज्ञः कक्षे पक्षिविराट् ततः । उरःस्थलं कलाधारः पातु मे जठरं परम् ॥ 13॥ परात्परः कटिं पातु पातु नाभिं हरिप्रियः । गुह्यं पातु मनोवेगः जघनं खगपद्मजः ॥ 14॥ जितेन्द्रियो गुदं पातु मेढ्रं सन्तानवर्धनः । ऊरू पशुपतिः पातु जानुनी भक्तवत्सलः ॥ 15॥ जङ्घे पातु वषट्कारः सर्वलोकवशङ्करः । गुल्फौ नीलशिरः पातु पादपृष्ठं मुरारिधृक् ॥ 16॥ धीरः पादतलं पातु चाङ्गुलीः परमन्त्रतुत् । रोमकूपाणि मे पातु मन्त्र\-बन्धिविमोचकः ॥ 17॥ स्वाहाकारस्त्वचं पातु रुधिरं वेदपारगः । साक्षिकः पातु मे मांसं मेदांसि पातु यज्ञभुक् ॥ 18॥ सामगः पातु मे चास्थि शुक्रं तु हविवर्धनः । शोभनः पातु मे मज्जां बुद्धिं भक्तवरप्रदः ॥ 19॥ मूलाधारं खगः पातु स्वाधिष्ठानमथात्मवित् । मणिपूरकमत्युग्रः कलधी पात्वनाहतम् ॥ 20॥ विशुद्धिमपरः पातु चाज्ञामाखण्डलप्रियः । द्रुततार्क्ष्यो महाभीमो ब्रह्मरन्ध्रं स पातु मे ॥ 21॥ ऐन्द्रं फणिभुजः पातु आग्नेयं कलिदोषभित् । याम्यं लघुगतिः पातु नैरृतं सुरवैरिजित् ॥ 22॥ पश्चिमं पातु लोकेशो धौतोरुः पातु मारुतम् । गुलिकाशीति कौवेरं पातु चैशान्यमौजसः ॥ 23॥ ऊर्ध्वं पातु सदानन्द\-गीत\-नृत्यप्रियस्तथा । गरुडः पातु पातालं गरलाशी तनुं तथा ॥ 24॥ धन धान्यादिकं पातु तार्क्ष्यो राक्षस\-वैरिधृक् । भीषणः कन्यकाः पातु भार्यामग्निकणेक्षणः ॥ 25॥ त्वरितः पातु चात्मानं धर्म\-कर्म\-क्रतूत्तमः । पुत्रानायुष्करः पातु वंशं रिपुनिषूदनः ॥ 26॥ सङ्ग्रामे विजयः पातु माग्रं शत्रुविमर्दनः । सिद्धिं पातु महादेवो भगवान्भुजगाशनः ॥ 27॥ सततं पातु मां श्रेष्ठं स्वस्तिदः साधकात्मवान् । जाग्रत्स्वप्नसुषुप्तौ च कुङ्कुमारुणवक्षसः ॥ 28॥ सर्व\-सम्पत्प्रदः पातु स्तुतिर्मन्त्रस्य सिद्धिषु । इदं तु तार्क्ष्यकवचं पुरुषार्थप्रदं परम् ॥ 29॥ स्वस्तिदं पुत्रदं सर्वरक्षाकरमनुत्तमम् । युद्धे वह्निभये चैव राज\-चोर\-समागमे ॥ 30॥ महाभूतारिसङ्घट्टे निजपेत् कवचं शिवे । स्मरणादेव नश्यन्ति प्रचण्डानलतूलवत् ॥ 31॥ आशुतार्क्ष्याख्य\-कवचं परमं पुण्यवर्धनम् । महागुह्यं महामन्त्रं महामोहन\-संज्ञकम् ॥ 32॥ सर्वदेवमयं मन्त्रं सर्वायुधकरं परम् । सर्वमृत्यु\-प्रशमनं सर्वंसौभाग्य\-वर्धनम् ॥ 33॥ पावनं परमायुष्यं पाप\-पाश\-प्रमोचनम् । मुनीश्वरैश्च यमिभिःर्नाभिजाद्यमरैः परैः ॥ 34॥ यह गरुड कवच परम पुरुषार्थ प्रदायक है । यह उत्तम मन्त्र स्वस्तिप्रद, पुत्रप्रदायक सभी प्रकार से रक्षाकारक है । यह युद्ध में अग्निभय में राजा, चोर के भय से बचाता है । शिव महाभूत शत्रूसङ्घट्ट में होने पर इस कवच का जाप करे । इसके स्मरण से सभी प्रचण्ड अग्नि में रूईके समान जल जाते हैं । आशुतार्क्ष्य नामक कवच परम पुण्यवर्धन है । यह महामन्त्र महागुह्य और महामोहन है । यह सर्वदेवमय सभीआयुधों का परमकारक है । सभी मृत्युओं का विनाशक और सभी सौभाग्यों का वर्धक है । पवित्र परमायु प्रदायक और पाप\-पाश कानाशक है । मुनीश्वरों, देवताओं गुह्यक सुरश्रेष्ठों द्वारा स्तुत्य महा उज्ज्वल है । गुह्यकैश्च सुरश्रेष्ठैः स्तूयमानं महोज्ज्वलम् । त्रिकालं प्रजपेद् ध्यानपूर्वकं कवचं शिवे ॥ 35॥ सहसा सर्वसिद्धिः स्याद्वाग्विभूतिर्विशेषतः । मुनीनामपि सम्पूज्यः कवचेनावृतः पुमान् ॥ 36॥ चतुर्दशसु लोकेषु सञ्चरेन्मारवत्तु सः । अनेनैव तु कायेन भूतले बहुसम्पदम् ॥ 37॥ चिरं प्राप्य तु देहान्ते विष्णुसायुज्यमाप्नुयात् ॥ 38॥ प्रातः, मध्याह्न और शाम तीनों कालों में जो ध्यान सहित इस कवच को जपता है, उसे अचानक सभी सिद्धियों के साथ विशेष वाणी कावैभव प्राप्त होता है । इस कवच धारी पुरुष को मुनि लोग भी पूजते हैं । चौदहों भुवनों में वह कामदेव के समान विचरण करता है । पृथ्वी पर इसी शरीर से बहुत सम्पदा प्राप्त करता है । इस सम्पदा का भोग बहुत दिनों तक करने के बाद देहान्त होने पर विष्णु का सायुज्य . प्राप्त करता है । शिखि\-ऋतु\-वसु\-कोणं चाष्टपत्रं भुवं च । क्रतु\-शत\-शशिचाग्निं भास्कर\-व्योमकं च ॥ सकलमनिलयुक्तं तद्बिहिः साध्यशक्तिम् । धृत\-मृत\-सुत\-वन्ध्या\-पुत्रदं तार्क्ष्यमेतत् ॥ 39॥ इदं चक्रं महाख्यातं सर्ववक्त्रोक्तमुत्तमम् । महागुह्यं महाभीमं महासिद्धिकरं परम् ॥ 40॥ शुक्रवासरमारभ्य पूज्य जप्त्वा दिनत्रयम् । अनेन कवचेनैव जपेदष्टोत्तरं शतम् ॥ 41॥ तज्जलेनाभिषिञ्च्याथ होमं कृत्वा हि रुक्षकैः । निमज्जतां जले देवि बन्धयेत्पुत्रकामिनाम् ॥ 42॥ ॥ इति श्रीआकाशभैरवकल्पे प्रत्यक्षसिद्धिप्रदे उमामहेश्वरसंवादे आशुगारुडकवचं नाम चतुर्दशोऽध्यायः ॥ 14॥ ## Encoded and proofread by Manali Shirke Rokade \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}