% Text title : abhilAShAShTakam 2 % File name : abhilAShAShTakam.itx % Category : aShTaka, deities\_misc % Location : doc\_deities\_misc % Proofread by : Aruna Narayanan narayanan.aruna at gmail.com % Description/comments : From Durlabh Stotrani. 22 verses. 8 are translated in another file % Latest update : August 22, 2010 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Abhilashashtakam ..}## \itxtitle{.. abhilAShAShTakam ..}##\endtitles ## विश्वानर उवाच\- एके ब्रह्मैवाद्वितीयं समस्तं सत्यं सत्यं नेह नान्यास्ति किञ्चित् । एको रुद्रोवाद्वितीयोऽवतस्थेतस्मादेकं त्वां प्रपद्ये महेशम् ॥ 1॥ एकः कर्त्तात्वं हि विश्वस्य शम्भो नानारूपेष्वेकरूपोऽस्य रूपः । यद्वत्तपत्यर्क रूपोऽप्यनेकस्तस्मान्नान्यं त्वां दिनेशं प्रपद्ये ॥ 2॥ रज्जौ सर्पः शुक्तिकायां च रौप्यं नैरे पुरस्तन्मृगाख्येमरीचौ । यद्वत्तद्वद्विष्वगेष प्रपञ्चौ यस्मिन् ज्ञाते तं प्रपद्ये महेशम् ॥ 3॥ तोये शैत्यं दाहकत्वं च वह्नौ तापो भानौ शीत भानौ प्रसादः । पुष्पे गन्धौ दुग्धमध्ये च सर्पिर्यत्तच्छम्भोत्वं ततस्त्वां प्रपद्ये ॥ 4॥ शब्दं गृहणास्य श्रावस्त्वं हि जिघ्रस्य घ्राणस्त्वं व्यङ्घ्रिरायासि दूरात । व्यक्षः पश्येस्त्वं रसज्ञोऽत्यजिह्वः कस्त्वां सम्यग्वेत्यतस्त्वां प्रपद्ये ॥ 5॥ नो वेदस्त्वामीश साक्षाद्धि वेद नो वा विष्णुनो विधाताखिलस्य । नो योगीन्द्रा नेद्रमुख्याश्च देवा भक्तो वेद त्वामतस्त्वां प्रपद्ये ॥ 6॥ नो ते गोत्रं नापि जन्मापि नाख्या नो वा रूपं नैव शीलं न देशः । इत्थम्भूतोऽपीश्वरस्त्वं त्रिलोक्याः सर्वान्कामान्पूरयेस्तद्भजे त्वाम् ॥ 7॥ त्वत्तः सर्वत्वं हि सर्व स्मरारेत्वं गौरीशस्त्वं च नग्नोऽतिशान्तः । त्वं वै वृद्धस्त्वं युवा त्वं च बालस्तत्किं यत्त्वं नास्यतस्त्वां नतोऽस्मि ॥ 8॥ स्तुत्वेति भूमौ निपपात विप्रः स दण्डवद्यावदतीव हृष्टः । तावत्स बालोऽखिलवृद्धवृद्धः प्रोवाच भूदेव वरं वृणीहि ॥ 9॥ ततोत्थाय हृष्टात्मा मुनिर्विश्वानरः कृती । प्रत्यव्रवीत्किमज्ञातं सर्वज्ञस्य तव प्रभो ॥ 10॥ सर्वान्तरात्मा भगवान् शर्वः सर्वप्रदो भवान् । याञ्चा प्रतिनियुङ्क्ते मामयशोदैन्य कारिणी ॥ 11॥ इति श्रुत्वा वचस्तस्य देवा विश्वानरस्य ह । शुचे शुचि व्रतस्याथशुचिः स्मित्वा ब्रवीच्छिवः ॥ 12॥ वाल उवाच \- त्वया शुचे शुचिष्मत्यां योऽभिलाषः कृतोहृदि । अभिरेणैव काले वत्स भविष्यत्यसंशयः ॥ 13॥ तव पुत्रत्वमेष्यामि शुचिष्मत्यां महामते । ख्यातो गृहपतिर्नाम्ना शुचिः सर्वामरप्रियः ॥ 14॥ अभिलाषाष्टकं पुण्यं स्तोत्रमेतत्वयेरितम् । अर्ब्द त्रिकाल पठनात्कामदं शिव सन्निधौ ॥ 15॥ एतत्स्तोत्रस्य पाठं तु पुत्र पौत्र धनप्रदम् । सर्व शान्ति करं वापि सर्वापत्यरिनाशनम् ॥ 16॥ स्वर्गापवर्ग सम्पत्तिकारकं नात्र संशयः । प्रातरुत्थाय सुस्नानो लिङ्गमभ्यर्च्य शाम्भवम् ॥ 17॥ वर्ष जपन्निदं स्तोत्रमपुत्रः पुत्रवान्भवेत् । वैशाखे कार्त्तिके माघे विशेष नियमैर्युतः ॥ 18॥ यः पठेत्स्नान समये लभते सकलं फलम् । कार्त्तिकस्य तु मासस्य प्रसादादहमव्ययः ॥ 19॥ तव पुत्रत्वमेष्यामि यस्त्वन्यस्त्पठिष्यति । अभिलाष्टकमिदं न देयं यस्य कस्य चित् ॥ 20॥ गोपनीयं प्रयत्नेन एवं वन्ध्या प्रसूतिकृत । स्त्रिया व पुरूषेणापि त्रियमाल्लिङ्ग सन्निधौ ॥ 21॥ अब्दं जप्तमिदं स्तोत्रं पुत्रदं नात्र संशयः । इत्युक्तान्तर्दधे वालः सोऽपि विप्रो गृहं गतः ॥ 22॥ इति स्कन्दपुराणे काशीखण्डे अभिलाषाष्टकं स्तोत्रं समाप्तम् । ## Proofread by Aruna Narayanan narayanan.aruna at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}