% Text title : Agni Stavana by Brihaspati % File name : agnistavanambRRihaspati.itx % Category : deities\_misc, stuti % Location : doc\_deities\_misc % Description/comments : From Mahabharata Harivamsha 3. Bhavishyaparva Chapter 62 Verses 29-40 % Latest update : September 9, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Agnistava by Brihaspati ..}## \itxtitle{.. bR^ihaspatinA agnerdevasya stavanam ..}##\endtitles ## gururuvAcha | hiraNyaretaH sumukha jvalanAhvaya sarvabhuk | saptajihvAnana kShAma lelihAna mahAbala || 1|| AtmA vAyustava vibho sharIraM sarvavIrudhaH | yonirApashcha te proktA yonistvamasi chAmbhasaH|| 2|| UrdhvaM chAdhashcha gachChanti saMcharanti cha pArshvataH | archiShaste mahAbhAga sarvataH prabhavanti cha || 3|| tvamevAgne sarvamasi tvayi sarvamidaM jagat | tvaM dhArayasi bhUtAni bhuvanaM tvaM bibharShi cha || 4|| tvamagne havyavADekastvameva paramaM haviH | yajanti cha sadA santastvAmeva paramAdhvare || 5|| tvamannaM prANinAM bhu~NkShe jagattrAtAsi tvaM prabho | tvayi pravR^itto vijayastvayi lokAH pratiShThitAH || 6|| sarvAMllokAMstrInimAn havyavAha prApte kAle tvaM pachasyeva dIptaH | tvamevaikastapase jAtavedo nAnyastvatto vidyate goShu deva || 7|| vR^iShAkapiH sindhupatistvamagne mahAmakheShvagryaharastvameva | vishvasya bhUmnastvamasi prasUtistvaM cha pratiShThA bhagavan prajAnAm || 8|| sR^ijasyapo rashmibhirjAtavedastathauShadhIroShadhInAM rasAMshcha | vishvaM tvamAdAya yugAntakAle sraShTA bhavasyAnala sargakAle || 9|| tvamagne sarvabhUtAnAM yonirvedeShu gIyase | tvayA devahitArthAya nihatA dAnavA raNe || 10|| svayoniste mahAtejastoyaM makhashatArchita | tAM svayoniM samAsAdya kiM viShIdasi pAvaka || 11|| trAyasva samare devAn daityebhyaH surasattama | pi~NgAkSha lohitagrIva kR^iShNavartman hutAshana || 12|| iti bR^ihaspatinA agnerdevasya stavanaM sampUrNam | mahAbhArata khilabhAge harivaMsha bhaviShyaparvaNi dviShaShTitamo.adhyAyaH 3\.62\.29\-40 ## mahAbhArata khilabhAge harivaMsha bhaviShyaparvaNi dviShaShTitamo.adhyAyaH 3.62.29-40 \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}