% Text title : Anantarya Ashtakam % File name : anantAryAShTakam.itx % Category : deities\_misc, gurudev, aShTaka % Location : doc\_deities\_misc % Author : nArAyaNArya % Transliterated by : TCA Venkatesan vtca at yahoo.com % Proofread by : TCA Venkatesan vtca at yahoo.com % Acknowledge-Permission: Srivaishnava Sampradhayam % Latest update : December 4, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri AnantArya Ashtakam ..}## \itxtitle{.. shrImadanantAryAShTakam ..}##\endtitles ## श्रीमदनन्तार्यकुमार रामानुजार्यपुत्र नारायणार्य प्रणीता ॥ श्रीमदनन्तार्य विषया अष्टश्लोकी ॥ वन्देऽनन्तगुरूत्तंस वंशमुक्ताफलात्मनः । रामानुजार्यस्य सुतं श्रीनारायणदेशिकम् ॥ श्रीरामानुजवरजे मुनौ शठरिपोर्गाथा विशेषार्थदे शिष्यान् प्रेक्ष्य भवत्सु वेङ्कटपतेःकःकिङ्करस्स्या दिति । प्रश्नं कुर्वति तेषु मौनिषुच यो बद्धाञ्जलिः प्रार्थयन् प्राप श्रीनिधिकिङ्करत्वमनघं तं शेष सूरिं भजे ॥ 1॥ श्रीरङ्गाद्व्रृषभाचलं प्रचलितेश्वार्येषु भोज्यार्थिषु श्रान्तेष्वध्वनि वेङ्कटाचलपतिः चित्रान्न पात्रं वहन् । पृष्टस्तैरिति को भवान् कुत इदं यःशिष्यभावं वदन् पद्येयद्विषये बभाण फणिराट् सूर्युत्तमं तं भजे ॥ 2॥ स्नातुं स्वामि सरोवरं प्रति चलन् शेषार्यवर्यःपथि व्याघ्रे चेल दशाञ्चल स्पृशि ततः शिष्येषुमुक्त्यर्थिषु । भूयादेवमितिब्रुवन् पुनरपि स्नात्वैत्य पश्यन् मृतं दीप्तं वेङ्कटनायकाङ्घ्रिकमले हृष्टोऽस्तुनः श्रेयसे ॥ 3॥ तिष्ठन् शेषगुरो ममिवहिगुरौ मुक्तिं परौदुर्लभां व्याघ्रादेश्च ददाति चेदपि भवान् किंमेऽत्र यास्याम्यहम् । इत्युक्तश्च वृषाद्रि राजपतिनाऽनन्तार्य चूडामणिः मत्तः श्रैष्ठ्यमिदं तवात्र न परं सप्ताह इत्यब्रवीत् ॥ 4॥ यास्यन् केरलसंज्ञकं जनपदं पाथेय बन्धं पथि स्नात्वाऽऽराध्य जगद्गुरुं तदनु यो भोक्तुं विविच्यादरात् । धृष्ट्वा तत्रपिपीलिका इति मया नान्यत्र नेया इमाः शेषाद्रिं पुनरेत्य ताश्चमुमुशे नन्तास्म्यनन्तं गुरुम् ॥ 5॥ श्रीमच्चम्पक जाति कुन्दकुटजा ध्युत्फुल्ल पुष्पाकरे यस्योद्यानवरे परस्स भगवान् श्रीवेङ्कटेशो निशि । त्यक्त्वानन्दविमानमन्वहमहो लक्ष्म्यासहारंस्त हा तस्मै शेषगुरूत्तमाय सततं कुर्यां नमस्सन्ततिम् ॥ 6॥ श्रीमद्वेङ्कटनायक प्रियतमा वात्सल्य सीमा रमा निश्युद्यान लतान्त केलिसमये ग्रस्ताति भीतेव सा । सप्रेमस्मितमाह मुग्धमधुरं भोस्तात तातेति यं तं वन्दे गुरुमौलि शेखरमहं शेषार्यवर्यं सदा ॥ 7॥ कन्याकक्षकरात्त पुष्पपिटकं काल्यागतं श्रीनिधिः मह्यं देहि तवात्मजामिति भृशं यं प्रार्थ्यलेभे नतः । कन्याशुल्कमितीव सस्पृहतरं प्रोद्धृत्य कण्टान्निजात् मालां यस्य गलेऽर्पयन् तमनिशं शेषार्यवर्यं श्रये ॥ 8॥ श्रीमद्रामानुजाचार्य पुत्र नारायणोदितम् । कलयन्तु सदा सन्तोऽनन्तार्याष्टकमादरात् ॥ ॥ श्रीमदनन्तार्य अष्टश्लोकी सम्पूर्णम् ॥ ## Enoded and proofread by TCA Venkatesan vtca at yahoo.com acharya.org \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}