% Text title : Arhannamasahasrasamuchchayah by HemachandrachArya Jinasahasranamastotram 4 % File name : arhannAmasahasrasamuchchayaH.itx % Category : deities\_misc, jaina, sahasranAma % Location : doc\_deities\_misc % Author : Hemachandracharya % Proofread by : Gautam Vora % Latest update : August 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Arhan Namasahasrasamuchchayah ..}## \itxtitle{.. shrIarhannAmasahasrasamuchchayaH ..}##\endtitles ## (श्रीहेमचन्द्राचार्यविरचितः) \section{atha shrIarhannAmasahasrasamuchchayaH |} अर्हं नामापि कर्णाभ्यां शृण्वन् वाचा समुच्चरन् । जीवः पीवरपुण्यश्रीर्लभते फलमुत्तमम् ॥ 1॥ अतएव प्रतिप्रातः समुत्थाय मनीषिभिः । भक्त्याऽष्टाग्रसहस्रार्हन्नामोच्चारो विधीयते ॥ 2॥ OM श्रीमानर्हन् जिनः स्वामी स्वयम्भूः शम्भुरात्मभूः । स्वयम्प्रभुः प्रभुर्भोक्ता विश्वभूरपुनर्भवः ॥ 3॥ विश्वात्मा विश्वलोकेशो विश्वतश्वक्षुरक्षरः । विश्वविद् विश्वविद्येशो विश्वयोनिरनीश्वरः ॥ 4॥ विश्वदृश्वा विभुर्धाता विश्वेशो विश्वलोचनः । विश्वव्यापी विधुर्वेधाः शाश्वतो विश्वतोमुखः ॥ 5॥ विश्वपो विश्वतः पादो विश्वशीर्षः शुचिश्रवाः । विश्वदृग् विश्वभूतेशो विश्वज्योतिरनश्वरः ॥ 6॥ विश्वसृट् विश्वसूर्विश्वेट् विश्वभुक् विश्वनायकः । विश्वाशी विश्वभूतात्मा विश्वजिद् विश्वपालकः ॥ 7॥ विश्वकर्मा जगद्विश्वों विश्वमूर्त्तिर्जिनेश्वरः । भूतभाविभवद्भर्त्ता विश्ववैद्यो यतीश्वरः ॥ 8॥ सर्वादिः सर्वदृक् सार्वः सर्वज्ञः सर्वदर्शनः । सर्वात्मा सर्वलोकेशः सर्ववित् सर्वलोकजित् ॥ 9॥ सर्वगः सुश्रुतः सुश्रूः सुवाक् सूरिबहुश्रुतः । सहस्रशीर्षः क्षेत्रज्ञः सहस्राक्षः सहस्रपात् ॥ 10॥ युगादिपुरुषो ब्रह्मा पञ्चब्रह्ममयः शिवः । ब्रह्मविद् ब्रह्मतत्त्वज्ञो ब्रह्मयोनिरयोनिजः ॥ 11॥ ब्रह्मनिष्ठः परब्रह्म ब्रह्मात्मा ब्रह्मसम्भवः । ब्रह्म ब्रह्मपतिर्ब्रह्मचारी ब्रह्मपदेश्वरः ॥ 12॥ विष्णुर्जिष्णुर्जयी जेता जिनेन्द्रो जिनपुङ्गवः । परः परतरः सूक्ष्मः परमेष्ठी सनातनः ॥ 13॥ \section{|| 100||} जिननाथो जगन्नाथो जगत्स्वामी जगत्प्रभुः । जगत्पूज्यो जगद्वन्द्यो जगदीशो जगत्पतिः ॥ 14॥ जगन्नेता जगज्जेता जगन्मान्यो जगद्विभुः । जगज्ज्येष्ठो जगच्छ्रेष्ठो जगद्ध्येयो जगद्धितः ॥ 15॥ जगदर्च्यो जगद्बन्धुर्जगच्छास्ता जगत्पिता । जगन्नेत्रो जगन्मैत्रो जगडीपो जगद्गुरुः ॥ 16॥ स्वयञ्ज्योतिरजोऽजन्मा परन्तेजः परम्महः । परमात्मा शमी शान्तः परञ्ज्योतिस्तमोऽपहः ॥ 17॥ प्रशान्तारिरनन्तात्मा योगी योगीश्वरो गुरुः । अनन्तजिदनन्तात्मा भव्यबन्धुरबन्धनः ॥ 18॥ शुद्धबुद्धिः प्रबुद्धात्मा सिद्धार्थः सिद्धशासनः । सिद्धः सिद्धान्तविद् ध्येयः सिद्धः साध्यः सुधीः सुगीः ॥ 19॥ सहिष्णुरच्युतोऽनन्तः प्रभविष्णुर्भवोद्भवः । स्वयम्भूष्णुरसम्भूष्णुः प्रभूष्णुरभयोऽव्ययः ॥ 20॥ दिव्यभाषापतिर्दिव्यः पूतवाक् पूतशासनः । पूतात्मा परमज्योतिर्धर्माध्यक्ष्यो दमीश्वरः ॥ 21॥ निर्मोहो निर्मदो निःस्वो निर्दम्भो निरुपद्रवः । निराधारो निराहारो निर्लोभो निश्चलोऽचलः ॥ 22॥ निष्कामी निर्ममो निष्वक् निष्कलङ्को निरञ्जनः । निर्गुणो नीरसो निर्भीर्निर्व्यापारो निरामयः ॥ 23॥ निर्निमेषो निराबाधो निर्द्वन्द्वो निष्क्रियोऽनघः । निःशङ्कश्च निरातङ्को निष्कलो निर्मलोऽमलः ॥ 24॥ \section{|| 200||} तीर्थकृत् तीर्थसृट् तीर्थङ्करस्तीर्थङ्करः सुदृक् । तोर्थकर्त्ता तीर्थभर्त्ता तीर्थेशस्तीर्थनायकः ॥ 25॥ सुतीर्थोऽधिपतितीर्थसेव्यस्तीर्थिकनायकः । धर्मतीर्थकरस्तीर्थप्रणेता तीर्थकारकः ॥ 26॥ तीर्थाधीशो महातोर्थस्तीर्थस्तीर्थविधायकः । सत्यतीर्थङ्करस्तीर्थसेव्यस्तीर्थिकतायकः ॥ 27॥ तीर्थनाथस्तीर्थराजस्तीर्थेट् तीर्थप्रकाशकः । तीर्थवन्द्यस्तीर्थमुख्यस्तीर्थाराध्यः सुतीर्थिकः ॥ 28॥ स्थविष्ठः स्थविरो ज्येष्ठः प्रेष्ठः प्रष्ठो वरिष्ठधीः । स्थेष्ठो गरिष्ठो वंहिष्ठो श्रेष्ठोऽणिष्ठो गरिष्ठधीः ॥ 29॥ विभवो विभयो वीरो विशोको विरजो जरन् । विरागो विमदोऽव्यक्तो विविक्तो वीतमत्सरः ॥ 30॥ वीतरागो गतद्वषो वीतमोहो विमन्मथः । वियोगो योगविद् विद्वान् विधाता विनयी नयी ॥ 31॥ क्षान्तिमान् पृथिवीमूर्त्तिः शान्तिभाक् सलिलात्मकः । वायुमूर्त्तिरसङ्गात्मा वह्निमूर्तिरधर्मधक् ॥ 32॥ सुयज्वा यजमानात्मा सुत्रामस्तोमपूजितः । ऋत्विग् यज्ञपतिर्याज्यो यज्ञाङ्गमस्तं हविः ॥ 33॥ सोममूर्त्तिः सौम्यात्मा सूर्यमूर्तिर्महाप्रभः । व्योममूर्त्तिरमूर्त्तात्मा नीरजा वीरजाः शुचिः ॥ 34॥ मन्त्रविन्मन्त्रकृन्मन्त्री मन्त्रमूर्त्तिरनन्तरः । स्वतन्त्रः सूत्रकृत् स्वत्रः कृतान्तश्च कृतान्तकृत् ॥ 35॥ \section{|| 300||} कृती कृतार्थः संस्कृत्यः कृतकृत्यः कृतकृतुः । नित्यो मृत्युञ्जयोऽमृत्युरमृतात्माऽमृतोद्भवः ॥ 36॥ हिरण्यगर्भः श्रीगर्भः प्रभूतविभवोऽभवः । स्वयम्प्रभः प्रभूतात्मा भवो भावो भवान्तकः ॥ 37॥ महाशोकध्वजोऽशोकः कः स्रष्टा पद्मविष्टरः । पद्मेशः पद्मसम्भूतिः पद्मनाभिरनुत्तरः ॥ 38॥ पद्मयोनिर्जगद्योनिरित्यः स्तुत्यः स्तुतीश्वरः । स्तवनार्हो हृषीकेशोऽजितो जेयः कृतक्रियः ॥ 39॥ विशालो विपुक्षोद्योतिरतुलोऽचिन्त्यवैभवः । सुसंवृत्तः सुगुप्तात्मा शुभंयुः शुभकर्मकृत् ॥ 40॥ एकविद्यो महावैद्यो मुनिः परिवृढो दृढः । पतिर्विद्यानिधिः साक्षी विनेता वितान्तकः ॥ 41॥ पिता पितामहः पाता पवित्रः पावनो गतिः । त्राता भिषग्वरो वर्यो वरदः पारदः पुमान् ॥ 42॥ कविः पुराणपुरुषो वर्षीयान् ऋषभः पुरः । प्रतिष्ठाप्रसवो हेतुर्भुवनैकपितामहः ॥ 43॥ श्रीवत्सलक्षणेश्लक्षणो लक्षण्यः शुभलक्षणः । निरक्षः पुण्डरीकाक्षः पुष्कलः पुष्कलेक्षणः ॥ 44॥ सिद्धिदः सिद्धसङ्कल्पः सिद्धात्मा सिद्धशासनः । बुद्धबोध्यो महाबुद्धिर्वर्धमानो महर्द्धिकः ॥ 45॥ वेदाङ्गो वेदविद् वेद्यो जातरूपो विदांवरः । वेदवेद्यः स्वसंवेद्यो विवेदो वदतांवरः ॥ 46॥ \section{|| 400||} सुधर्मा धर्मधीर्धर्मो धर्मात्मा धर्मदेशकः । धर्मचक्री दयाधर्मः शुद्धधर्मो वृषध्वजः ॥ 47॥ वृषकेतुर्वृषाधीशो वृषाङ्कश्च वृषोद्भवः । हिरण्यनाभिर्भूतात्मा भूतभृद् भूतभावनः ॥ 48॥ प्रभवो विभवो भास्वान् मुक्तः शक्तोऽक्षयोऽक्षतः । कूटस्थः स्थाणुरक्षोभ्यः शास्ता नेताऽचल स्थितिः ॥ 49॥ अग्रणीर्ग्रामणीर्ग्रण्यो गण्यगण्यो गणाग्रणीः । गणाधिपो गणाधीशो गणज्येष्ठो गणार्चितः ॥ 50॥ गुणाकरो गुणाम्भोधिर्गुणज्ञो गुणवान् गुणी । गुणादरो गुणोच्छेदी सुगुणोऽगुणवर्जितः ॥ 51॥ शरण्यः पुण्यवाक् पूतो वरेण्यः पुण्यगोर्गुणः । अगण्यपुण्यधोः पुण्यः पुण्यकृत् पुण्यशासनः ॥ 52॥ अतीन्द्रोऽतीन्द्रियोऽधीन्द्रो महेन्द्रोऽतीन्द्रियार्थदृक् । अतीन्द्रियो महेन्द्रार्च्यो महेन्द्रमहितो महान् ॥ 53॥ उद्भवः कारणं कर्त्ता पारगो भवतारकः । अग्राह्यो गहनं गुह्यः परद्धिः परमेश्वरः ॥ 54॥ अनन्तर्द्धिरमेयर्द्धिरचिन्त्यर्द्धिः समग्रधीः । प्राग्र्यः प्राम्यहरोऽत्यग्रः प्रत्यग्रोऽग्रोऽग्रिमोऽग्रजः ॥ 55॥ प्राणकः प्रणवः प्राणः प्राणदः प्राणितेश्वरः । प्रधानमात्मा प्रकृतिः परमः परमोदयः ॥ 56॥ \section{|| 500||} महाजिनो महाबुद्धो महाब्रह्मा महाशिवः । महाविष्णुर्महाजिदणुर्महानाथो महेश्वरः ॥ 57॥ महादेवो महास्वामी महाराजो महाप्रभुः । महाचन्द्रो महादित्यो महाशूरो महागुरुः ॥ 58॥ महातपा महातेजा महोदर्को महामयः । महायशो महाधामा महासत्त्वो महाबलः ॥ 59॥ महाधैर्यो महावीर्यो महाकान्तिर्महाद्युतिः । महाशक्तिर्महाज्योतिर्महाभूतिर्महाधृतिः ॥ 60॥ महामतिर्महानीतिर्महाक्षान्तिर्महाकृतिः । महाकीत्तिर्महास्फूर्तिर्महाप्रज्ञो महोदयः ॥ 67॥ महाभागो महाभोगो महारूपो महावपुः । महादानो महाज्ञानो महाशास्ता महामहः ॥ 68॥ महामुनिर्महामौनी महाध्यानो महादमः । महाक्षमो महाशीलो महायोगो महालयः ॥ 69॥ महाव्रतो महायज्ञो महाश्रेष्ठो महाकविः । महामन्त्रो महातन्त्रो महोपायो महानयः ॥ 70॥ महाकारुणिको मन्ता महानादो महायतिः । महामोदो महाघोषो महेज्यो महसाम्पतिः ॥ 71॥ महावीरो महाधीरो महाधुर्यो महेष्ठवाक् । महात्मा महसां धाम महर्षिर्महितोदयः ॥ 72॥ महामुक्तिर्महागुप्तिर्महासत्यो महार्जवः । महाबुद्धिर्महासिद्धिर्महाशौचो महावशी ॥ 73॥ महाधर्मा महाशर्मा महात्मज्ञो महाशयः । महामोक्षो महासौख्यो महानन्दो महोदयः ॥ 74॥ \section{|| 600||} महाभवाब्धिसन्तारी महामोहारिसूदनः । महायोगीश्वराराध्यो महामुक्तिपदेश्वरः ॥ 75॥ आनन्दो नन्दनो नन्दो वन्द्यो नन्द्योऽभिनन्दनः । कामहा कामदः काम्यः कामधेनुररिञ्जयः ॥ 76॥ मनःक्लेशापहः साधुरुत्तमोऽघहरो हरः । असङ्ख्येयः प्रमेयात्मा शमात्मा प्रशमाकरः ॥ 77॥ सर्वयोगीश्वरश्चिन्त्यः श्रुतात्मा विष्टरश्रवाः । दान्तात्मा दमतीर्थेशो योगात्मा योगसाधकः ॥ 78॥ प्रमाणपरिधिर्दक्षो दक्षिणोऽध्वर्युरध्वरः । प्रक्षीणबन्धः कर्मारिः क्षेमकृत्क्षेमशासनः ॥ 79॥ क्षेमी क्षेमङ्करोऽक्षय्यः क्षेमधर्मा क्षमापतिः । अग्राह्यो ज्ञानिविज्ञेयो ज्ञानिगम्यो जिनोत्तमः ॥ 80॥ जिनेन्दुर्जनितानन्दो मुनीन्दुर्दुन्दुभिस्वनः । मुनीन्द्रवन्द्यो योगीन्द्रो यतीन्द्रो यतिनायकः ॥ 81॥ असंस्कृतः सुसंस्कारः प्राकृतो वैकृतान्तवित् । अन्तकृत् कान्तगुः कान्तश्चिन्तामणिरभीष्टदः ॥ 82॥ अजितो जितकामारिरमितोऽमितशासनः । जितक्रोधो जितामित्रो जितक्लेशो जितान्तकः ॥ 83॥ सत्यात्मा सत्यविज्ञानः सत्यवाक् सत्यशासनः । सत्याशीः सत्यसन्धानः सत्यः सत्यपरायणः ॥ 84॥ सदायोगः सदाभोगः सदातृप्तः सदाशिवः । सदागतिः सदासौख्यः सदाविद्यः सदोदयः ॥ 85॥ सुघोषः सुमुखः सौम्यः सुखदः सुहितः सुहृत् । सुगुप्तो गुप्तिभृद् गोप्ता गुप्ताक्षो गुप्तमानसः ॥ 86॥ \section{|| 700||} बृहद् बृहस्पतिर्वाग्मी वाचस्पतिरुदारधीः । मनीषी धिषणो धीमान् शेमुषीशो गिराम्पतिः ॥ 87॥ नैकरूपो नयोत्तुङ्गो नैकात्मा नैकधर्मकृत् । avij~meyo.apratarkyAtmA कृतज्ञः कृतलक्षणः ॥ 88॥ ज्ञानगर्भो दयागर्भो रत्नगर्भः प्रभास्वरः । पद्मगर्भो जगद्गर्भो हेमगर्भः सुदर्शनः ॥ 89॥ लक्ष्मीशः सदयोऽध्यक्षो दृढयोनिर्नगीशिता । मनोहरो मनोज्ञोऽर्हो धीरो गम्भीरशासनः ॥ 90॥ धर्मयूपो दयायागो धर्मनेमिर्मुनीश्वरः । धर्मचक्रायुधी देवः कर्महा धर्मघोषणः ॥ 91॥ स्थेयान् स्थवीयान् नेदीयान् दवीयान् दूरदर्शनः । सुस्थितः स्वास्थ्यभाक् सुस्थो नीरजस्को गतस्पृहः ॥ 92॥ वश्येन्द्रियो विमुक्तात्मा निःसपत्नो जितेन्द्रियः । श्रीनिवासश्चतुर्वक्त्रश्चतुरास्यश्चतुर्मुखः ॥ 93॥ अध्यात्मगम्योऽगम्यात्मा योगात्मा योगिवन्दितः । सर्वत्रगः सदाभावी त्रिकालविषयार्थदृक् ॥ 94॥ शङ्करः सुखदो दान्तो दमी क्षान्तिपरायणः । स्वानन्दः परमानन्दः सूक्ष्मवर्चाः परापरः ॥ 95॥ अमोघोऽमोघवाक् स्वाज्ञो दिव्यदृष्टिगोचरः । सुरूपः सुभगस्त्यागी मूर्तोऽमूर्तः समाहितः ॥ 96॥ \section{|| 800||} एकोऽनेको निरालम्बोऽनीदृग् नाथो निरन्तरः । प्रार्थ्योऽभ्यर्थ्यः समभ्यर्च्यस्त्रिजगन्मङ्गलोदयः ॥ 97॥ ईशोऽधीशोऽधिपोऽधीन्द्रो ध्येयोऽमेयो दयामयः । शिवः शूरः शुभः सारः शिष्टः स्पष्टः स्फुटोऽस्फुटः ॥ 98॥ इष्टः पुष्टः क्षमोऽक्षामोऽकायोऽमायोऽस्मयोऽमयः । दृश्वोऽदृश्योऽणुरस्थूलो जीर्णो नव्यो गुरुर्लघुः ॥ 99॥ स्वभूः स्वात्मा स्वयम्बुद्धः स्वेशः स्वैरीश्वरः स्वरः । आद्योऽलचयोऽपरोऽरूपोऽस्पर्शोऽशाष्टोऽरिहाऽरुहः ॥ 100॥ दीप्तोऽलेश्योऽरसोऽगन्धोऽच्छेद्योऽभेद्योऽजरोऽमरः । प्राज्ञो धन्यो यतिः पूज्यो मह्योऽर्च्यः प्रशमी यमी ॥ 101॥ श्रीशः श्रीन्द्रः शुभः सुश्रीरुत्तमश्रीः श्रियः पतिः । श्रीपतिः श्रीपरः श्रीपः सच्छ्रीः श्रीयुक् श्रियाश्रितः ॥ 102॥ ज्ञानी तपस्वी तेजस्वी यशस्वी बलवान् बली । दानी ध्यानी मुनिमौन्नी लयी लक्ष्यः क्षयी क्षमी ॥ 103॥ लक्ष्मीवान् भगवान् श्रेयान् सुगतः सुतनुर्बुधः । बुद्धो वृद्धः स्वयंसिद्धः प्रोच्चः प्रांशुः प्रभामयः ॥ 104॥ \section{|| 900||} आदिदेवो देवदेवः पुरुदेवोऽधिदेवता । युगादीशो युगाधीशो युगमुख्यो युगोत्तमः ॥ 105॥ दीप्तः प्रदीप्तः सूर्याभोऽरिघ्नोऽविघ्नोऽघनो घनः । शत्रुघ्नः प्रतिघस्तुङ्गोऽसङ्गः स्वङ्गोऽग्रगः सुगः ॥ 106॥ स्याद्वादी दिव्यगीर्दिव्यध्वनिरुद्दामगीः प्रगीः । पुण्यवागर्त्र्यवागर्धमागधीयोक्तिरिद्धगीः ॥ 107॥ पुराणपुरुषोऽपूर्वोऽपूर्वश्रीः पूर्वदेशकः । जिनदेवो जिनाधीशो जिननाथो जिनाग्रणीः ॥ 108॥ शान्तिनिष्ठो मुनिज्येष्ठः शिवतातिः शिवप्रदः । शान्तिकृत् शान्तिदः शान्तिः कान्तिमान् कामितप्रदः ॥ 109॥ श्रियान्निधिरधिष्ठानमप्रतिष्ठः प्रतिष्टितः । सुस्थितः स्थावरः स्थाणुः पृथीयान् प्रथितः पृथुः ॥ 110॥ पुण्यराशिः श्रियोराशिस्ते जोराशिरसंशयी । ज्ञानोदधिरनन्तौजा ज्योतिमूर्त्तिरनन्तधीः ॥ 111॥ विज्ञानोऽप्रतिमो भिक्षुर्मुक्षुर्मुनिपुङ्गवः । अनिद्रालुरतन्द्रालुर्जागरूकः प्रमामयः ॥ 112॥ कर्मण्यः कर्मठोऽकुण्ठो रुद्रो भद्रोऽभयङ्करः । लोकोत्तरो लोकपतिर्लोकेशो लोकवत्सलः ॥ 113॥ त्रिलोकीशस्त्रिकालज्ञस्त्रिनेत्रस्त्रिपुरान्तकः । त्र्यम्बकः केवलालोकः केवली केवलेक्षणः ॥ 114॥ समन्तभद्रः शान्तादिर्धर्माचार्यो दयानिधिः । सूक्ष्मदर्शी सुमार्गज्ञः कृपालुर्मार्गर्शकः ॥ 115॥ \section{|| 1008||} प्रातिहार्योज्ज्वलस्फीतातिशयो विमलाशयः । सिद्वानन्तचतुष्कश्रीर्जीयाच्छ्रीजिनपुङ्गवः ॥ 116॥ एतदष्टोत्तरं नामसहस्रं श्रीमदर्हतः । भव्याः पठन्तु सानन्दं महानन्दैककारणम् ॥ 117॥ इत्येतज्जिनदेवस्य जिननामसहस्रकम् । सर्वापराधशमनं परं भक्तिविवर्धनम् ॥ 118॥ अक्षयं त्रिषु लोकेषु सर्वस्वर्गैकसाधनम् । स्वर्गलोकैकसोपानं सर्वदुःखैकनाशनम् ॥ 119॥ समस्तदुःखहं सद्यः परं निर्वाणदायकम् । कामक्रोधादिनिःशेषमनोमलविशोधनम् ॥ 120॥ शान्तिदं पावनं नृणां महापातकनाशनम् । सर्वेषां प्राणिनामाशु सर्वाभीष्टफलप्रदम् ॥ 121॥ जगज्जाड्यप्रशमनं सर्वविद्याप्रवर्त्तकम् । राज्यदं राज्यभ्रष्टानां रोगिणां सर्वरोगहृत् ॥ 122॥ वन्ध्यानां सुतदं चाशु क्षीणानां जीवितप्रदम् । भूत\-ग्रह\-विषध्वंसि श्रवणात् पठनाज्जपात् ॥ 123॥ इति श्रीहेमचन्द्राचार्यविरचितः श्रीअर्हन्नामसहस्रसमुच्चयः समाप्तः । ## Proofread by Gautam Vora \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}