अश्विनीकुमारस्तोत्रम्

अश्विनीकुमारस्तोत्रम्

श्रीगणेशाय नमः । प्रपूर्वगौ पूर्वजौ चित्रभानू गिरा वां शंसामि तपसा ह्यनन्तौ । दिव्यौ सुपर्णौ विरजौ विमानावधिक्षिपन्तौ भुवनानि विश्वा ॥ १॥ हिरण्मयौ शकुनी साम्परायौ नासत्यदस्रौ सुनसौ वैजयन्ती । शुक्लं वयन्तौ तरसा सुवेमावधिव्ययन्तावसितं विवस्वतः ॥ २॥ ग्रस्तां सुपर्णस्य बलेन वर्तिकाममुञ्चतावश्विनौ सौभगाय । तावत्सुवृत्ता वनमन्तमाययावसत्तमा गा अरुणा उदावहत् ॥ ३॥ षष्टिश्च गावस्त्रिशताश्च धेनव एकं वत्सं सुवते तं दुहन्ति । नानागोष्ठा विहिता एकदोहनास्तावश्विनो दुहतो धर्ममुक्थ्यम् ॥ ४॥ एकां नाभि सप्तशता अराः श्रिताः प्रधिष्वन्या विंशतिरर्पिता अराः । अनेमिचक्रं परिवर्ततेऽजरं मायाश्विनौ समनक्ति चर्षणी ॥ ५॥ एकं चक्रं वर्तते द्वादशारं षण्णाभिमेकाक्षममृतस्य धारणम् । यस्मिन्देवा अधिविश्वे विषक्तास्तावश्विनौ मुञ्चतो मा विषीदतम् ॥ ६॥ आश्विनाविन्दुममृतं वृत्तभूयौ तिरोधत्तामश्विनौ दासपत्नी । हित्वा गिरिमश्विनौ गामुदाचरन्तौ तद्वृष्टिमह्नात्प्रथितौ बलस्य ॥ ७॥ युवां दिशो जनयथो दशाग्रे समानं मूर्ध्नि रथयानं वियन्ति । तासां यातमृषयोऽनुप्रयान्ति देवा मनुष्याः क्षितिमाचरन्ति ॥ ८॥ युवां वणान्विकुरुथो विश्वरूपांस्तेऽधिक्षियन्ते भुवनानि विश्वा । ते भानवोऽप्यनुसृताश्चरन्ति देवा मनुष्याः क्षितिमाचरन्ति ॥ ९॥ तौ नासत्यावश्विनौ वां महेऽहं स्रजं च यां बिभृथः पुष्करस्य । तौ नासत्यावमृतावृतावृधावृते देवास्तत्प्रमदे न सूते ॥ १०॥ मुखेन गर्भं लभतां युवानौ गतासुरेतत्प्रपदेन सूते । सद्यो जातो मातरमत्ति गर्भस्तावश्विनौ मुञ्चथो जीवसे गाम् ॥ ११॥ स्तोतुं न शक्नोमि गुणैभर्वन्तौ चक्षुर्विहीनः पथि सम्प्रमोहः । दुर्गेऽहमस्मिन्पतितोऽस्मि कूपे युवां शरण्यौ शरणं प्रपद्ये ॥ १२॥ इति श्रीमन्महाभारत आदिपर्वण्यश्विनीकुमारस्तोत्रं सम्पूर्णम् ॥ Proofread by Nat Natarajan, NA
% Text title            : ashvinIkumArastotram
% File name             : ashvinIkumArastotram.itx
% itxtitle              : ashvinIkumArastotram (mahAbhArata AdiparvAntargatam)
% engtitle              : ashvinIkumArastotram
% Category              : deities_misc
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Nat Natarajan nat.natarajan at gmail.com
% Proofread by          : Nat Natarajan nat.natarajan at gmail.com, NA
% Description-comments  : From Brihatstotraratnakara with 408 stotras
% Source                : mahAbhArata Adiparva
% Latest update         : June 5, 2016
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org