% Text title : avatArabodhaH % File name : avatArabodhaH.itx % Category : deities\_misc, dashAvatAra % Location : doc\_deities\_misc % Transliterated by : Mohan Chettoor % Proofread by : Mohan Chettoor, NA % Description/comments : Ramanuja Sampradaya. % Latest update : June 12, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Avatara Bodhah ..}## \itxtitle{.. avatArabodhaH ..}##\endtitles ## रामनवम्यां \- मेषे पुनर्वसौ चैत्रमासे सिते पक्षे नवम्यां च पुनर्वसौ । मध्याह्ने कर्कटे लग्ने जातो रामः स्वयं हरिः ॥ 1॥ कृष्णजयन्ती \- सिंहे रोहिण्यां सिंहमासेऽसिते पक्षे रोहिण्यामष्टमीतिथौ । चरमार्थप्रदातारं कृष्णं वन्दे जगद्गुरुम् ॥ 2॥ सिंहजयन्ती \- वृषे स्वात्यां वृषभे स्वातिनक्षत्रे चतुर्दश्यां शुभे दिने । सन्ध्याकालेऽनुजे युक्ते स्तम्भोद्भूतो नृकेसरी ॥ 3॥ श्रीमन्नृसिंह विभवे गरुडध्वजाय तापत्रयोपशमनाय भवौषधाय । तृष्णारिवृश्चिकजलाग्निभुजङ्गरोग\- क्लेशव्ययायहरये गुरवे नमस्ते ॥ 4॥ श्रीरङ्गनाथाविर्भावः \- कुम्भ रोहिण्यां तपस्ये मासि रौहिण्यां तटे सह्य भुवः स्थितम् । (तटे कावेर्याः) श्रीरङ्गशायिनं वन्दे सेवितं सर्वदेशिकैः ॥ 5॥ श्रीस्तनाभरणं तेजः श्रीरङ्गेशयमाश्रये । चिन्तामणिमिवोद्भ्रान्तमुत्सङ्गेऽनन्तभोगिनः ॥ 6॥ काञ्चीदेवराजाविर्भावः \- मेषे हस्ते चैत्रमासे सिते पक्षे चतुर्दश्यां तिथौ मुने । शोभते हस्तनक्षत्रे रविवारसमन्विते ॥ 7॥ वपाहोमे प्रवृत्ते तु प्रातः सवनकालिके । धातुरुतरवेद्यां तु प्रादुरासीज्जनार्दनः ॥ 8॥ वपापरिमलोल्लासलासिताधरपल्लवम् । मुखं वरदराजस्य मुग्धस्मितमुपास्महे ॥ 9॥ तिरुनारायणाविर्भावः \- मीने हस्ते सनत्कुमाररक्षार्थमागतं ब्रह्मणः पदात् । यदुशैलस्थितं मीने हस्ते नारायणं भजे ॥ 10॥ श्रीवेङ्कटेशाविर्भावः \- कन्यायां श्रवणे कन्याश्रवणसञ्जातं श्रीशेषाचलवासिनम् । सर्वेषां प्रथमाचार्य श्रीनिवासमहं भजे ॥ 11॥ श्रीवेङ्कटाचलाधीशं श्रीयाध्यासितवक्षतम् । श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥ 12॥ लक्ष्म्याविर्भावः \- मीने उत्तराफाल्गुन्यां फाल्गुनोत्तरफाल्गुन्यां सम्भूतां श्रियमाश्रये । विष्णोर्दिव्यपदाम्भोजघटकां तत्पदाश्रिताम् ॥ 13॥ नमः श्रीरङ्गनायक्यै यद्भूविभ्रमभेदतः । ईशेशितव्यवैषम्यनिम्नोन्नतमिदं जगत् ॥ 14॥ गोदाविर्भावः \- कर्के पूर्वाफाल्गुन्यां कर्कटे पूर्वफाल्गुन्यां तुलसीकाननोद्भवाम् । पाण्ड्ये विश्वम्भरं गोदां वन्दे श्रीरङ्गनायकीम् ॥ 15॥ नीलातुङ्गस्तनगिरितटीसुप्तमुद्वोध्य कृष्णं पारार्थ्यं स्वयं श्रुतिशतशिरःसिद्धमध्यापयन्ती । स्वोच्छिष्टायां स्रजिनिगलितं या बलात्कृत्य भुङ्क्ते गोदा तस्यै नम इदमिदं भूय एवास्तु भूयः ॥ 16॥ सरोयोगिस्वाम्याविर्भावः तुलायां श्रवणे जातं काञ्च्यां काञ्चनवारिजात् । द्वापरे पाञ्चजन्यांशं सरोयोगिनमाश्रये ॥ 17॥ भूतयोग्याविर्भावः तुलाधनिष्ठासम्भूतं भूतं कल्लोलमालिनः । तीरे फुल्लोत्पले मल्ल्यां पुर्यामीडे गदांशकम् ॥ 18॥ महदाह्वयाविर्भावः तुलाशतभिषाजातं मयूरायुरकैरवात् । महान्तं महदाख्यातं वन्दे श्रीनन्दकांशकम् ॥ 19॥ योगिवाहनाविर्भावः वृश्चिके रोहिणीजातं श्रीपाणं निचुलापुरे । श्रीवत्सांशं गायकेन्द्रं मुनिवाहनमाश्रये ॥ 20॥ भक्ताङ्घ्रिरेण्वाविर्भावः कोदण्डज्येष्ठानक्षत्रे मण्डं गुडिपुरोद्भवम् । चोलोर्व्यांवनमालांशं भक्ताङ्घ्रिरेणुमाश्रये ॥ 21॥ श्रीभक्तिसाराविर्भावः मघायां मकरे मासे चक्रांशं भार्गवोद्भवम् । महीसारपुराधीशं भक्तिसारमहं भजे ॥ 22॥ श्रीकुलशेखराविर्भावः कुम्भे पुनर्वसौ जातं केरले चोलपट्टने । कौस्तुभांशन्धराधीशं कुलशेखरमाश्रये ॥ 23॥ श्रीमधुरकव्याविर्भावः मेषे चित्रसमुद्भूतं पाण्ड्यदेशे गदांशकम् । श्रीपराङ्कुशसद्भक्तं मधुरं कविमाश्रये ॥ 24॥ शठकोपावतारः \- वृषभे विशाखायां वृषभे तु विशाखायां कुरुकापुरिकारिजम् । पाण्ड्यदेशे कलेरादौ शठारिं सैन्यपं भजे ॥ 25॥ माता पिता युवतयस्तनया विभूतिः सर्वं यदेव नियमेन यदन्वयानाम् ॥ आद्यस्य नः कुलपतेर्बकुलाभिरामं श्रीमत्तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना ॥ 26॥ परकालावतारः \- वृश्चिके कृत्तिकायां वृश्चिके कृत्तिकाजातं चतुष्कविशिखामणिम् । (चतुष्कविशिखामणिम् \-चत्वारः कवयः तेषां शिखामणिम्) षट्प्रबन्धकृतं शार्ङ्गमूर्तिं कलिहमाश्रये ॥ 27॥ कलयामि कलिध्वंसं विकलोकदिवाकरम् । यस्य गोभिः प्रकाशाभिराविद्यं निहतं तमः ॥ 28॥ (आविद्यं \-अविद्याया भवम्) रामानुजाचार्यावतारः \- मेषे आजयां आर्द्रामेषभवं विष्णोर्दर्शनस्थापनोत्सुकम् । तुण्डीरमण्डले शेषमूर्ति रामानुजं भजे ॥ 29॥ यो नित्यमच्युतपदाम्बुजयुग्मरुक्म\- व्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतोऽस्यदयैकसिन्धो रामानुजस्य चरणौ शरणं प्रपद्ये ॥ 30॥ दाशरथ्यवतारः \- मेषे पुनर्वसौ मेषे पुनर्वसुदिने पाञ्चजन्यांशसम्भवम् । यतीन्द्रपादुकाभिख्यं वन्दे दाशरथिं गुरुम् ॥ 31॥ पादुके यतिराजस्य कथयन्ति यदाख्यया । तस्य दाशरथेः पादौ शिरसा धारयाम्यहम् ॥ 32॥ कूरेशावतारः \- मकरे हस्ते मकरे हस्तनक्षत्रे सर्पनेत्रांशसम्भवम् । श्रीमत्कूरकुलाधीशं श्रीवत्साङ्कमहं भजे ॥ 33॥ श्रीवत्सचिह्नमिश्रेभ्यो नम उक्तिमधीमहि । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ 34॥ रम्यजामातृमुन्यवतारः \- तुलायां मूले तुलायामतुले मूले पाण्ड्ये कुन्तीपुरे वरे । श्रीशेषांशोद्भवं वन्दे रम्यजामातरं मुनिम् ॥ 35॥ श्रीशैलेशदयापात्रं धीभक्त्याहिगुणार्णवम् । यन्तीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ॥ 36॥ इति प्रोक्ता समासेन(1) विष्णोभक्तजनस्य च । आविर्भावावतारेषु पठनीया गुणावली ॥ 37॥ इति अवतारबोधः समाप्तः ॥ (1) विस्तरेण तु स्वस्वगुरुसकाशादधिगन्तव्या । ग्रन्थविस्तरभयान्नात्र लिखिता । अधिकमासे प्राप्ते तु सिंहसङ्क्रमे भाद्रपदेऽपि यदि जन्माष्टमी भवेत्तदा तावत्पर्यन्तं दोलोत्साहं कुर्वीतेति केषाञ्चिन्मतम् । ## Encoded and proofread by Mohan Chettoor \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}