% Text title : balarAmasahasranAmastotra % File name : balarAmasahasranAmastotra.itx % Category : sahasranAma, deities\_misc, stotra % Location : doc\_deities\_misc % Transliterated by : Vishwas Bhide vrbhide at rediffmail.com http://satsangdhara.net/ % Proofread by : PSA Easwaran psaeaswaran at gmail.com, Vishwas Bhide % Description-comments : from Garga Samhita, Balabhadra khanda, Adhyaya 13. See corresponding Namavali % Latest update : February 7, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Balaramasahasranamastotra ..}## \itxtitle{.. balarAmasahasranAmastotram ..}##\endtitles ## duryodhana उवाच \- बलभद्रस्य देवस्य प्राड्विपाक महामुने । नाम्नां सहस्रं मे ब्रूहि गुह्यं देवगणैरपि ॥ 1॥ प्राड्विपाक उवाच \- साधु साधु महाराज साधु ते विमलं यशः । यत्पृच्छसे परमिदं गर्गोक्तं देवदुर्लभम् ॥ 2॥ नाम्नां सहस्रं दिव्यानां वक्ष्यामि तव चाग्रतः । गर्गाचार्येण गोपीभ्यो दत्तं कृष्णातटे शुभे ॥ 3॥ OM अस्य श्रीबलभद्रसहस्रनामस्त्रोत्रमन्त्रस्य गर्गाचार्य ऋषिः अनुष्टुप् छन्दः सङ्कर्षणः परमात्मा देवता बलभद्र इति बीजं रेवतीति शक्तिः अनन्त इति कीलकं बलभद्रप्रीत्यर्थे जपे विनियोगः ॥ अथ ध्यानम् । स्फुरदमलकिरीटं किङ्किणीकङ्कणार्हं चलदलककपोलं कुण्डलश्रीमुखाब्जम् । तुहिनगिरिमनोज्ञं नीलमेघाम्बराढ्यं हलमुसलविशालं कामपालं समीडे ॥ 4॥ अथ स्तोत्रम् । OM बलभद्रो रामभद्रो रामः सङ्कर्षणोऽच्युतः । रेवतीरमणो देवः कामपालो हलायुधः ॥ 5॥ नीलाम्बरः श्वेतवर्णो बलदेवोऽच्युताग्रजः । प्रलम्बघ्नो महावीरो रौहिणेयः प्रतापवान् ॥ 6॥ तालाङ्को मुसली हली हरिर्यदुवरो बली । सीरपाणिः पद्मपाणिर्लगुडी वेणुवादनः ॥ 7॥ कालिन्दीभेदनो वीरो बलः प्रबल ऊर्ध्वगः । वासुदेवकलानन्तः सहस्रवदनः स्वराट् ॥ 8॥ वसुर्वसुमतीभर्ता वासुदेवो वसूत्तमः । यदूत्तमो यादवेन्द्रो माधवो वृष्णिवल्लभः ॥ 9॥ द्वारकेशो माथुरेशो दानी मानी महामनाः । पूर्णः पुराणः पुरुषः परेशः परमेश्वरः ॥ 10॥ परिपूर्णतमः साक्षात्परमः पुरुषोत्तमः । अनन्तः शाश्वतः शेषो भगवान्प्रकृतेः परः ॥ 11॥ जीवात्मा परमात्मा च ह्यन्तरात्मा ध्रुवोऽव्ययः । चतुर्व्यूहश्चतुर्वेदश्चतुर्मूर्तिश्चतुष्पदः ॥ 12॥ प्रधानं प्रकृतिः साक्षी सङ्घातः सङ्घवान् सखी । महामना बुद्धिसखश्चेतोऽहङ्कार आवृतः ॥ 13॥ इन्द्रियेशो देवातात्मा ज्ञानं कर्म च शर्म च । अद्वितीयो द्वितीयश्च निराकारो निरञ्जनः ॥ 14॥ विराट् सम्राट् महौघश्च धारः स्थास्नुश्चरिष्णुमान् । फणीन्द्रः फणिराजश्च सहस्रफणमण्डितः ॥ 15॥ फणीश्वरः फणी स्फूर्तिः फूत्कारी चीत्करः प्रभुः । मणिहारो मणिधरो वितली सुतली तली ॥ 16॥ अतली सुतलेशश्च पातालश्च तलातलः । रसातलो भोगितलः स्फुरद्दन्तो महातलः ॥ 17॥ वासुकिः शङ्खचूडाभो देवदत्तो धनञ्जयः । कम्बलाश्वो वेगतरो धृतराष्ट्रो महाभुजः ॥ 18॥ वारुणीमदमत्ताङ्गो मदघूर्णितलोचनः । पद्माक्षः पद्ममाली च वनमाली मधुश्रवाः ॥ 19॥ कोटिकन्दर्पलावण्यो नागकन्यासमर्चितः । नूपुरी कटिसूत्री च कटकी कनकाङ्गदी ॥ 20॥ मुकुटी कुण्डली दण्डी शिखण्डी खण्डमण्डली । कलिः कलिप्रियः कालो निवातकवचेश्वरः ॥ 21॥ संहारकृद्रुर्द्रवपुः कालाग्निः प्रलयो लयः । महाहिः पाणिनिः शास्त्रभाष्यकारः पतञ्जलिः ॥ 22॥ कात्यायनः पक्विमाभः स्फोटायन उरङ्गमः । वैकुण्ठो याज्ञिको यज्ञो वामनो हरिणो हरिः ॥ 23॥ कृष्णो विष्णुर्महाविष्णुः प्रभविष्णुर्विशेषवित् । हंसो योगेश्वरः कूर्मो वाराहो नारदो मुनिः ॥ 24॥ सनकः कपिलो मत्स्यः कमठो देवमङ्गलः । दत्तात्रेयः पृथुर्वृद्ध ऋषभो भार्गवोत्तमः ॥ 25॥ धन्वन्तरिर्नृसिंहश्च कलिर्नारायणो नरः । रामचन्द्रो राघवेन्द्रः कोशलेन्द्रो रघूद्वहः ॥ 26॥ काकुत्स्थः करुणासिन्धू राजेन्द्रः सर्वलक्षणः । शूरो दाशरथिस्त्राता कौसल्यानन्दवर्द्धनः ॥ 27॥ सौमित्रिर्भरतो धन्वी शत्रुघ्नः शत्रुतापनः । निषङ्गी कवची खड्गी शरी ज्याहतकोष्ठकः ॥ 28॥ बद्धगोधाङ्गुलित्राणः शम्भुकोदण्डभञ्जनः । यज्ञत्राता यज्ञभर्ता मारीचवधकारकः ॥ 29॥ असुरारिस्ताटकारिर्विभीषणसहायकृत् । पितृवाक्यकरो हर्षी च विराधारिर्वनेचरः ॥ 30॥ मुनिर्मुनिप्रियश्चित्रकूटारण्यनिवासकृत् । कबन्धहा दण्डकेशो रामो राजीवलोचनः ॥ 31॥ मतङ्गवनसञ्चारी नेता पञ्चवटीपतिः । सुग्रीवः सुग्रीवसखो हनुमत्प्रीतमानसः ॥ 32॥ सेतुबन्धो रावणारिर्लङ्कादहनतत्परः । रावण्यरिः पुष्पकस्थो जानकीविरहातुरः ॥ 33॥ अयोध्याधिपतिः श्रीमाँल्लवणारिः सुरार्चितः । सूर्यवंशी चन्द्रवंशी वंशीवाद्यविशारदः ॥ 34॥ गोपतिर्गोपवृन्देशो गोपो गोपीशतावृतः । गोकुलेशो गोपपुत्रो गोपालो गोगणाश्रयः ॥ 35॥ पूतनारिर्बकारिश्च तृणावर्तनिपातकः । अघारिर्धेनुकारिश्च प्रलम्बारिर्व्रजेश्वरः ॥ 36॥ अरिष्टहा केशिशत्रुर्व्योमासुरविनाशकृत् । अग्निपानो दुग्धपानो वृन्दावनलताश्रितः ॥ 37॥ यशोमतिसुतो भव्यो रोहिणीलालितः शिशुः । रासमण्डलमध्यस्थो रासमण्डलमण्डनः ॥ 38॥ गोपिकाशतयूथार्थी शङ्खचूडवधोद्यतः । गोवर्धनसमुद्धर्ता शक्रजिद्व्रजरक्षकः ॥ 39॥ वृषभानुवरो नन्द आनन्दो नन्दवर्धनः । नन्दराजसुतः श्रीशः कंसारिः कालियान्तकः ॥ 40॥ रजकारिर्मुष्टिकारिः कंसकोदण्डभञ्जनः । चाणूरारिः कूटहन्ता शलारिस्तोशलान्तकः ॥ 41॥ कंसभ्रातृनिहन्ता च मल्लयुद्धप्रवर्तकः । गजहन्ता कंसहन्ता कालहन्ता कलङ्कहा ॥ 42॥ मागधारिर्यवनहा पाण्डुपुत्रसहायकृत् । चतुर्भुजः श्यामलाङ्गः सौम्यश्चौपगविप्रियः ॥ 43॥ युद्धभृदुद्धवसखा मन्त्री मन्त्रविशारदः । वीरहा वीरमथनः शङ्खचक्रगदाधरः ॥ 44॥ रेवतीचित्तहर्ता च रेवतीहर्षवर्द्धनः । रेवतीप्राणनाथश्च रेवतीप्रियकारकः ॥ 45॥ ज्योतिर्ज्योतिष्मतीभर्ता रैवताद्रिविहारकृत् । धृतिनाथो धनाध्यक्षो दानाध्यक्षो धनेश्वरः ॥ 46॥ मैथिलार्चितपादाब्जो मानदो भक्तवत्सलः । दुर्योधनगुरुर्गुर्वी गदाशिक्षाकरः क्षमी ॥ 47॥ मुरारिर्मदनो मन्दोऽनिरुद्धो धन्विनां वरः । कल्पवृक्षः कल्पवृक्षी कल्पवृक्षवनप्रभुः ॥ 48॥ स्यमन्तकमणिर्मान्यो गाण्डीवी कौरवेश्वरः । कुम्भाण्डखण्डनकरः कूपकर्णप्रहारकृत् ॥ 49॥ सेव्यो रैवतजामाता मधुमाधवसेवितः । बलिष्ठपुष्टसर्वाङ्गो हृष्टः पुष्टः प्रहर्षितः ॥ 50॥ वाराणसीगतः क्रुद्धः सर्वः पौण्ड्रकघातकः । सुनन्दी शिखरी शिल्पी द्विविदाङ्गनिषूदनः ॥ 51॥ हस्तिनापुरसङ्कर्षी रथी कौरवपूजितः । विश्वकर्मा विश्वधर्मा देवशर्मा दयानिधिः ॥ 52॥ महाराजच्छत्रधरो महाराजोपलक्षणः । सिद्धगीतः सिद्धकथः शुक्लचामरवीजितः ॥ 53॥ ताराक्षः कीरनासश्च बिम्बोष्ठः सुस्मितच्छविः । करीन्द्रकरदोर्दण्डः प्रचण्डो मेघमण्डलः ॥ 54॥ कपाटवक्षाः पीनांसः पद्मपादस्फुरद्द्युतिः । महविभूतिर्भूतेशो बन्धमोक्षी समीक्षणः ॥ 55॥ चैद्यशत्रुः शत्रुसन्धो दन्तवक्त्रनिषूदकः । अजातशत्रुः पापघ्नो हरिदाससहायकृत् ॥ 56॥ शालबाहुः शाल्वहन्ता तीर्थयायी जनेश्वरः । नैमिषारण्ययात्रार्थी गोमतीतीरवासकृत् ॥ 57॥ गण्डकीस्नानवान्स्रग्वी वैजयन्तीविराजितः । अम्लानपङ्कजधरो विपाशी शोणसम्प्लुतः ॥ 58॥ प्रयागतीर्थराजश्च सरयूः सेतुबन्धनः । गयाशिरश्च धनदः पौलस्त्यः पुलहाश्रमः ॥ 59॥ गङ्गासागरसङ्गार्थी सप्तगोदावरीपतिः । वेणि भीमरथी गोदा ताम्रपर्णी वटोदका ॥ 60॥ कृतमाला महापुण्या कावेरी च पयस्विनी । प्रतीची सुप्रभा वेणी त्रिवेणी सरयूपमा ॥ 61॥ कृष्णा पम्पा नर्मदा च गङ्गा भागीरथी नदी । सिद्धाश्रमः प्रभासश्च बिन्दुर्बिन्दुसरोवरः ॥ 62॥ पुष्करः सैन्धवो जम्बू नरनारायणाश्रमः । कुरुक्षेत्रपती रामो जामदग्न्यो महामुनिः ॥ 63॥ इल्वलात्मजहन्ता च सुदामासौख्यदायकः । विश्वजिद्विश्वनाथश्च त्रिलोकविजयी जयी ॥ 64॥ वसन्तमालतीकर्षी गदो गद्यो गदाग्रजः । गुणार्णवो गुणनिधिर्गुणपात्रो गुणाकरः ॥ 65॥ रङ्गवल्लीजलाकारो निर्गुणः सगुणो बृहत् । दृष्टः श्रुतो भवद्भूतो भविष्यच्चाल्पविग्रहः ॥ 66॥ अनादिरादिरानन्दः प्रत्यग्धामा निरन्तरः । गुणातीतः समः साम्यः समदृङ्निर्विकल्पकः ॥ 67॥ गूढाव्यूढो गुणो गौणो गुणाभासो गुणावृतः । नित्योऽक्षरो निर्विकारोऽक्षरोऽजस्रसुखोऽमृतः ॥ 68॥ सर्वगः सर्ववित्सार्थः समबुद्धिः समप्रभः । अक्लेद्योऽच्छेद्य ApUrNo.ashoShyo.adAhyoNa.anivartakaH || 69|| ब्रह्म ब्रह्मधरो ब्रह्मा ज्ञापको व्यापकः कविः । अध्यात्मकोऽधिभूतश्चाधिदैवः स्वाश्रयाश्रयः ॥ 70॥ महावायुर्महावीरश्चेष्टारूपतनुस्थितः । प्रेरको बोधको बोधी त्रयोविंशतिको गणः ॥ 71॥ अंशांशश्च नरावेशोऽवतारो भूपरिस्थितः । महर्जनस्तपःसत्यं भूर्भुवःस्वरिति त्रिधा ॥ 72॥ नैमित्तिकः प्राकृतिक आत्यन्तिकमयो लयः । सर्गो विसर्गः सर्गादिर्निरोधो रोध ऊतिमान् ॥ 73॥ मन्वन्तरावतारश्च मनुर्मनुसुतोऽनघः । स्वयम्भूः शाम्भवः शङ्कुः स्वायम्भुवसहायकृत् ॥ 74॥ सुरालयो देवगिरिर्मेरुर्हेमार्चितो गिरिः । गिरीशो गणनाथश्च गौरीशो गिरिगह्वरः ॥ 75॥ विन्ध्यस्त्रिकूटो मैनाकः सुवेलः पारिभद्रकः । पतङ्गः शिशिरः कङ्को जारुधिः शैलसत्तमः ॥ 76॥ कालञ्जरो बृहत्सानुर्दरीभृन्नन्दिकेश्वरः । सन्तानस्तरुराजश्च मन्दारः पारिजातकः ॥ 77॥ जयन्तकृज्जयन्ताङ्गो जयन्तीदिग्जयाकुलः । वृत्रहा देवलोकश्च शशी कुमुदबान्धवः ॥ 78॥ नक्षत्रेशः सुधासिन्धुर्मृगः पुष्यः पुनर्वसुः । हस्तोऽभिजिच्च श्रवणो वैधृतिर्भास्करोदयः ॥ 79॥ ऐन्द्रः साध्यः शुभः शुक्लो व्यतीपातो ध्रुवः सितः । शिशुमारो देवमयो ब्रह्मलोको विलक्षणः ॥ 80॥ रामो वैकुण्ठनाथश्च व्यापी वैकुण्ठनायकः । श्वेतद्वीपो जितपदो लोकालोकाचलाश्रितः ॥ 81॥ भूमिर्वैकुण्ठदेवश्च कोटिब्रह्माण्डकारकः । असङ्ख्यब्रह्माण्डपतिर्गोलोकेशो गवां पतिः ॥ 82॥ गोलोकधामधिषणो गोपिकाकण्ठभूषणः । श्रीधारः श्रीधरो लीलाधरो गिरिधरो धुरी ॥ 83॥ कुन्तधारी त्रिशूली च बीभत्सी घर्घरस्वनः । शूलसूच्यर्पितगजो गजचर्मधरो गजी ॥ 84॥ अन्त्रमाली मुण्डमाली व्याली दण्डकमण्डलुः । वेतालभृद्भूतसङ्घः कूष्माण्डगणसंवृतः ॥ 85॥ प्रमथेशः पशुपतिर्मृडानीशो मृडो वृषः । कृतान्तकालसङ्घारिः कूटः कल्पान्तभैरवः ॥ 86॥ षडाननो वीरभद्रो दक्षयज्ञविघातकः । खर्पराशी विषाशी च शक्तिहस्तः शिवार्थदः ॥ 87॥ पिनाकटङ्कारकरश्चलज्झङ्कारनूपुरः । पण्डितस्तर्कविद्वान्वै वेदपाठी श्रुतीश्वरः ॥ 88॥ वेदान्तकृत्साङ्ख्यशास्त्री मीमांसी कणनामभाक् । काणादिर्गौतमो वादी वादो नैयायिको नयः ॥ 89॥ वैशेषिको धर्मशास्त्री सर्वशास्त्रार्थतत्त्वगः । वैयाकरणकृच्छन्दो वैयासः प्राकृतिर्वचः ॥ 90॥ पाराशरीसंहितावित्काव्यकृन्नाटकप्रदः । पौराणिकः स्मृतिकरो वैद्यो विद्याविशारदः ॥ 91॥ अलङ्कारो लक्षणार्थो व्यङ्ग्यविद्धनवद्ध्वनिः । वाक्यस्फोटः पदस्फोटः स्फोटवृत्तिश्च सार्थवित् ॥ 92॥ शृङ्गार उज्ज्वलः स्वच्छोऽद्भुतो हास्यो भयानकः । अश्वत्थो यवभोजी च यवक्रीतो यवाशनः ॥ 93॥ प्रह्लादरक्षकः स्निग्ध ऐलवंशविवर्द्धनः । गताधिरम्बरीषाङ्गो विगाधिर्गाधिनां वरः ॥ 94॥ नानामणिसमाकीर्णो नानारत्नविभूषणः । नानापुष्पधरः पुष्पी पुष्पधन्वा प्रपुष्पितः ॥ 95॥ नानाचन्दनगन्धाढ्यो नानापुष्परसार्चितः । नानावर्णमयो वर्णो नानावस्त्रधरः सदा ॥ 96॥ नानापद्मकरः कौशी नानाकौशेयवेषधृक् । रत्नकम्बलधारी च धौतवस्त्रसमावृतः ॥ 97॥ उत्तरीयधरः पर्णो घनकञ्चुकसङ्घवान् । पीतोष्णीषः सितोष्णीषो रक्तोष्णीषो दिगम्बरः ॥ 98॥ दिव्याङ्गो दिव्यरचनो दिव्यलोकविलोकितः । सर्वोपमो निरुपमो गोलोकाङ्गीकृताङ्गणः ॥ 99॥ कृतस्वोत्सङ्गगोलोकः कुण्डलीभूत आस्थितः । माथुरो माथुरादर्शी चलत्खञ्जनलोचनः ॥ 100॥ दधिहर्ता दुग्धहरो नवनीतसिताशनः । तक्रभुक् तक्रहारी च दधिचौर्यकृतश्रमः ॥ 101॥ प्रभावतीबद्धकरो दामी दामोदरो दमी । सिकताभूमिचारी च बालकेलिर्व्रजार्भकः ॥ 102॥ धूलिधूसरसर्वाङ्गः काकपक्षधरः सुधीः । मुक्तकेशो वत्सवृन्दः कालिन्दीकूलवीक्षणः ॥ 103॥ जलकोलाहली कूली पङ्कप्राङ्गणलेपकः । श्रीवृन्दावनसञ्चारी वंशीवटतटस्थितः ॥ 104॥ महावननिवासी च लोहार्गलवनाधिपः । साधुः प्रियतमः साध्यः साध्वीशो गतसाध्वसः ॥ 105॥ रङ्गनाथो विठ्ठलेशो मुक्तिनाथोऽघनाशकः । सुकिर्तिः सुयशाः स्फीतो यशस्वी रङ्गरञ्जनः ॥ 106॥ रागषट्को रागपुत्रो रागिणीरमणोत्सुकः । दीपको मेघमल्हारः श्रीरागो मालकोशकः ॥ 107॥ हिन्दोलो भैरवाख्यश्च स्वरजातिस्मरो मृदुः । तालो मानप्रमाणश्च स्वरगम्यः कलाक्षरः ॥ 108॥ शमी श्यामी शतानन्दः शतयामः शतक्रतुः । जागरः सुप्त आसुप्तः सुषुप्तः स्वप्न उर्वरः ॥ 109॥ ऊर्जः स्फूर्जो निर्जरश्च विज्वरो ज्वरवर्जितः । ज्वरजिज्ज्वरकर्ता च ज्वरयुक् त्रिज्वरो ज्वरः ॥ 110॥ जाम्बवान् जम्बुकाशङ्की जम्बूद्वीपो द्विपारिहा । शाल्मलिः शाल्मलिद्वीपः प्लक्षः प्लक्षवनेश्वरः ॥ 111॥ कुशधारी कुशः कौशी कौशिकः कुशविग्रहः । कुशस्थलीपतिः काशीनाथो भैरवशासनः ॥ 112॥ दाशार्हः सात्वतो वृष्णिर्भोजोऽन्धकनिवासकृत् । अन्धको दुन्दुभिर्द्योतः प्रद्योतः सात्वतां पतिः ॥ 113॥ शूरसेनोऽनुविषयो भोजवृष्ण्यन्धकेश्वरः । आहुकः सर्वनीतिज्ञ उग्रसेनो महोग्रवाक् ॥ 114॥ उग्रसेनप्रियः प्रार्थ्यः पार्थो यदुसभापतिः । सुधर्माधिपतिः सत्त्वं वृष्णिचक्रावृतो भिषक् ॥ 115॥ सभाशीलः सभादीपः सभाग्निश्च सभारविः । सभाचन्द्रः सभाभासः सभादेवः सभापतिः ॥ 116॥ प्रजार्थदः प्रजाभर्ता प्रजापालनतत्परः । द्वारकादुर्गसञ्चारी द्वारकाग्रहविग्रहः ॥ 117॥ द्वारकादुःखसंहर्ता द्वारकाजनमङ्गलः । जगन्माता जगत्त्राता जगद्भर्ता जगत्पिता ॥ 118॥ जगद्बन्धुर्जगद्भ्राता जगन्मित्रो जगत्सखः । ब्रह्मण्यदेवो ब्रह्मण्यो ब्रह्मपादरजो दधत् ॥ 119॥ ब्रह्मपादरजःस्पर्शी ब्रह्मपादनिषेवकः । विप्राङ्घ्रिजलपूताङ्गो विप्रसेवापरायणः ॥ 120॥ विप्रमुख्यो विप्रहितो विप्रगीतमहाकथः । विप्रपादजलार्द्राङ्गो विप्रपादोदकप्रियः ॥ 121॥ विप्रभक्तो विप्रगुरुर्विप्रो विप्रपदानुगः । अक्षौहिणीवृतो योद्धा प्रतिमापञ्चसंयुतः ॥ 122॥ chaturoM.agirAH पद्मवर्ती सामन्तोद्धृतपादुकः । गजकोटिप्रयायी च रथकोटिजयध्वजः ॥ 123॥ महारथश्चातिरथो जैत्रं स्यन्दनमास्थितः । नारायणास्त्री ब्रह्मास्त्री रणश्लाघी रणोद्भटः ॥ 124॥ मदोत्कटो युद्धवीरो देवासुरभङ्करः । करिकर्णमरुत्प्रेजत्कुन्तलव्याप्तकुण्डलः ॥ 125॥ अग्रगो वीरसम्मर्दो मर्दलो रणदुर्मदः । भटः प्रतिभटः प्रोच्यो बाणवर्षी सुतोयदः ॥ 126॥ खड्गखण्डितसर्वाङ्गः षोडशाब्दः षडक्षरः । वीरघोषः क्लिष्टवपुर्वज्राङ्गो वज्रभेदनः ॥ 127॥ रुग्णवज्रो भग्नदण्डः शत्रुनिर्भर्त्सनोद्यतः । अट्टहासः पट्टधरः पट्टराज्ञीपतिः पटुः ॥ 128॥ कलः पटहवादित्रो हुङ्कारो गर्जितस्वनः । साधुर्भक्तपराधीनः स्वतन्त्रः साधुभूषणः ॥ 129॥ अस्वतन्त्रः साधुमयः साधुग्रस्तमना मनाक् । साधुप्रियः साधुधनः साधुज्ञातिः सुधाघनः ॥ 130॥ साधुचारी साधुचित्तः साधुवासी शुभास्पदः । इति नाम्नां सहस्रं तु बलभद्रस्य कीर्तितम् ॥ 131॥ सर्वसिद्धिप्रदं नॄणां चतुर्वर्गफलप्रदम् । शतवारं पठेद्यस्तु स विद्यावान् भवेदिह ॥ 132॥ इन्दिरां च विभूतिं चाभिजनं रूपमेव च । बलमोजश्च पठनात्सर्वं प्राप्नोति मानवः ॥ 133॥ गङ्गाकूलेऽथ कालिन्दिकूले देवालये तथा । सहस्रावर्तपाठेन बलात्सिद्धिः प्रजायते ॥ 134॥ पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् । बन्धात्प्रमुच्यते बद्धो रोगी रोगान्निवर्तते ॥ 135॥ अयुतावर्तपाठे च पुरश्चर्याविधानतः । होमतर्पणगोदानविप्रार्चनकृतोद्यमात् ॥ 136॥ पटलं पद्धतिं स्तोत्रं कवचं तु विधाय च । महामण्डलभर्ता स्यान्मण्डितो मण्डलेश्वरैः ॥ 137॥ मत्तेभकर्णप्रहिता मदगन्धेन विह्वला । अलङ्करोति तद्द्वारां भ्रमद्भृङ्गावली भृशम् ॥ 138॥ निष्कारणः पठेद्यस्तु प्रीत्यर्थं रेवतीपतेः । नाम्नां सहस्रं राजेन्द्र स जीवन्मुक्त उच्यते ॥ 139॥ सदा वसेत्तस्य गृहे बलभद्रोऽच्युताग्रजः । महापातक्यपि जनः पठेन्नामसहस्रकम् ॥ 140॥ छित्त्वा मेरुसमं पापं भुक्त्वा सर्वसुखं त्विह । परात्परं महाराज गोलोकं धाम याति हि ॥ 141॥ श्रीनारद उवाच \- इति श्रुत्वाच्युताग्रजस्य बलदेवस्य पञ्चाङ्गं धृतिमान् धार्तराष्ट्रः सपर्यया सहितया परया भक्त्या प्राड्विपाकं पूजयामास । तमनुज्ञाप्याशिषं दत्वा प्राड्विपाको मुनीन्द्रो गजाह्वयात्स्वाश्रमं जगाम ॥ 142॥ भगवतोऽनन्तस्य बलभद्रस्य परब्रह्मणः कथां यः शृणुते श्रावयते तयाऽऽनन्दमयो भवति ॥ 143॥ इदं मया ते कथितं नृपेन्द्र सर्वार्थदं श्रीबलभद्रखण्डम् । शृणोति यो धाम हरेः स याति विशोकमानन्दमखण्डरूपम् ॥ 144॥ इति श्रीगर्गसंहितायां बलभद्रखण्डे प्राड्विपाकदुर्योधनसंवादे बलभद्रसहस्रनामवर्णनं नाम त्रयोदशोऽध्यायः ॥ ग\. सं\. अधाय 13॥ ## Garga Samhita, Balabhadrakhanda, Adhaya 13 Encoded by Vishwas Bhide http://satsangdhara.net/ Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}