यतिराजस्तोत्रम् १ भज यतिराजम्

यतिराजस्तोत्रम् १ भज यतिराजम्

श्रीरङ्गेशयजयाश्रयकेतुः श्रितजनसंरक्षणजीवातुः । भवभयजलधेरेव हि सेतुः पद्मानेतुः प्रणतौ हेतुः ॥ १॥ भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो । भज यतिराजं भज यतिराजं भज यतिराजं भवभीरो ॥ भज यतिराजं ... आदौ जगदाधारः शेषः तदनु सुमित्रानन्दनवेषः । तदुपरि धृतहलमुसलविशेषः तदनन्तरमभवद्गुरुरेषः ॥ २॥ भज यतिराजं ... भुङ्क्ते वैषयिकं सुखमन्यः प्रचकास्त्येव अनश्नन्नन्यः । इति यस्तत्वं प्राह वदान्यः तस्मादधिकः को नु वदान्यः ॥ ३॥ भज यतिराजं ... नष्टे नयने कस्यालोकः चित्ते मत्ते कस्य विवेकः । क्षीणे पुण्ये कः सुरलोकः कामे धूते कस्तव शोकः ॥ ४॥ भज यतिराजं ... निशि वनितासुखनिद्रालोलः प्रातः परदूषणपटुशीलः । अन्तर्याति निजायुष्कालः किं जानाति नरः पशुलीलः ॥ ५॥ भज यतिराजं ... केचिल्लीलालालसगतयः केचिद्बालालालितरतयः । केचिद्दोलायितहमतयः केऽपि न सन्त्यर्चितयतिपतयः ॥ ६॥ भज यतिराजं ... यावानबलो जरया देहः तावान् प्रबलो विषये मोहः । वचसि विरक्तिः श्रुतिपरिवाहः मनसि हितस्त्वपरोऽपि विवाहः ॥ ७॥ भज यतिराजं ... कलुषनिकायं ललनाकायं पश्यन्मुह्यसि सायं सायम् । जहि जहि हेयं तद्व्यवसायं स्मर निरपायं चरमोपायम् ॥ ८॥ भज यतिराजं ... रात्रिंदिवमपि भिक्षाचर्या कलहायैवागच्छति भार्या । मध्ये बान्धवसेवा कार्या कथय कदा तव देवसपर्या ॥ ९॥ भज यतिराजं ... अन्धं नयनं भूमौ शयनं मन्दं वचनं मलिनं वदनम् । तस्मिन् काले गोप्तुं सदनं वाञ्छसि दत्ततनूजानयनम् ॥ १०॥ भज यतिराजं ... तालच्छदकृतकुब्जकुटीरः प्रतिगृहसन्ध्याकबलाहारः । विविधपटच्चरभारः क्रूरः सोऽपि विधातृसमाहङ्कारः ॥ ११॥ भज यतिराजं ... मन्त्रद्रव्यविशुद्धो यागः सर्वारम्भविरागस्त्यागः । कर्तुं शक्यो न कलौ योगः किन्तु यतीशगुणामृतभोगः ॥ १२॥ भज यतिराजं ... उपरि महोपलवर्षासारो मार्गे कण्टककर्दमपूरः । कक्षे भारः शिरसि किशोरः सुखयति घोरः कं संसारः ॥ १३॥ भज यतिराजं ... भजसि वृथा विषयेषु दुराशां विविधविचित्रमनोरथपाशाम् । कियदपि लभसे न हि तत्रैकं किन्तु व्रजसि महान्तं शोकम् ॥ १४॥ भज यतिराजं ... कश्चन लोके करपुटपात्रः पातुं सुतमाश्रितमठसत्रः । तस्मिन्वृद्धे तं सकलत्रः शपति हि रण्डासुत इति पुत्रः ॥ १५॥ भज यतिराजं ... मनुजपतिं वा दिगधिपतिं वा जलजभवं वा जगदधिपं वा । ममताहङ्कृतिमलिनो लोको निन्दति निन्दति निन्दत्येव ॥ १६॥ भज यतिराजं ... पापहतो वा पुण्ययुतो वा सुरनरतिर्यग्जातिगतो वा । रामानुजपदतीर्थान्मुक्तिं विन्दति विन्दति विन्दत्येव ॥ १७॥ भज यतिराजं ... गुणगुणिनोर्भेदः किल नित्यः चिदचिद्द्वयपरभेदः सत्यः । तद्द्वयदेहो हरिरिति तत्त्वं पश्य विशिष्टाद्वैतं तत्त्वम् ॥ १८॥ भज यतिराजं ... यतिपतिपदजलगणिकासेकः चतुरक्षरपदयुग्मविवेकः । यस्य तु सालनगर्यवलोकः तस्य पदेन हतो यमलोकः ॥ १९॥ भज यतिराजं ... चिन्तय सर्वं चिदचिद्रूपं तनुरिति तस्य हरेरनुरूपम् । तस्मात् कस्मिन्कलयसि कोपं पश्चाद्भजसि दुरापं तापम् ॥ २०॥ भज यतिराजं ... यश्चतुरक्षरमन्त्ररहस्यं वेद तमेव वृणीहि सदस्यम् । तच्चरणद्वयदास्यमुपास्यं तद्विपरीतं मतमपहास्यम् ॥ २१॥ भज यतिराजं ... वैष्णवकुलगुणदूषणचिन्तां मा कुरु निजकुलशीलाहन्ताम् । यतिपतिरेव हि गुरुरेतेषामिति जानीहि महत्वं तेषाम् ॥ २२॥ भज यतिराजं ... सुमसुकुमारं शोभितमारं रतिसुखसारं युवतिशरीरम् । गतजीवितमतिघोरविकारं दृष्ट्वा गच्छसि दूरं दूरम् ॥ २३॥ भज यतिराजं ... विद्यानिपुणा वयमित्यन्ये हृद्या धनिनो वयमित्यन्ये । सत्कुलजाता वयमित्यन्ये तेषु कलिं परिपूर्णं मन्ये ॥ २४॥ भज यतिराजं ... यमकिङ्करकरमूले शूले पतदभियाति हि फाले फाले । दहति तनुं प्रतिकूले काले कं रमयसि तत्काले बाले ॥ २५॥ भज यतिराजं ... नरवाहनगजतुरगारूड्ःआः नारीसुतपोषणगुणमूढाः । नानारञ्जकविद्याप्रौढाः नागरिकाः किं यतयो मूढाः ॥ २६॥ भज यतिराजं ... यस्य मुखस्था यतिपतिसूक्तिः तस्य करस्था विलसति मुक्तिः । नरके पतितं नवनवयुक्तिः नहि रक्षति सामान्यनिरुक्तिः ॥ २७॥ भज यतिराजं ... श्रुतिशिरसामत्यन्तविदूष्यं सूत्रानभिमतमतिवैदुष्यम् । प्रथमम् मङ्गलमनृतविशेष्यं प्रलपसि किं प्राकृतकृतभाष्यम् ॥ २८॥ भज यतिराजं ... तस्करजारविदूषकधूर्ता मस्करिमौनिदिगम्बरवृत्ताः । गुप्तधनीकृत धनमदमत्ताः गुरवः किं परवञ्चकचित्ताः ॥ २९॥ भज यतिराजं ... कान्तिमतीसुकुमारकुमारं केशवयज्वकिशोरमुदारम् । यज्व पाठभेद सिंह रामानुजमहिराडवतारं मूकान्धानपि मोक्षयितारम् ॥ ३०॥ भज यतिराजं ... काषायाम्बरकवचितगात्रं कलितकमण्डलुदण्डपवित्रम् । विधृतशिखाहरिणाजिनसूत्रं व्याख्यातद्वैपायनसूत्रम् ॥ ३१॥ भज यतिराजं ... यामुनपूर्णकृपोज्ज्वलगात्रं रामाब्जाक्षमुनीक्षणपात्रम् । कोमलशठरिपुपदयुगमात्रं श्रीमाधवसेनापतिमित्रम् ॥ ३२॥ भज यतिराजं ... सालग्रामे सर्वहितार्थं येनास्थापि गुरोः पदतीर्थम् । तत्कुलदैवतहितपुरुषार्थं सकलोपायाधिकचरमार्थम् ॥ ३३॥ भज यतिराजं ... प्रवचनसक्तः प्रज्ञायुक्तः परहितसक्तः परमविरक्तः । नानादैवतभक्त्या युक्तः न भवति मुक्तो भवति न मुक्तः ॥ ३४॥ भज यतिराजं ... सन्त्यज सकलमुपायाचरणं व्रज रामानुजचरनौ शरणाम् । पश्यसि तमसः पारं नित्यं सत्यं सत्यं पुनरपि सत्यम्॥ ३५॥ भज यतिराजं ... भगवद्रामानुजषट्त्रिंशः सालग्रामगुरूत्तमवंश्यः । कौण्डिन्यः कविराह पवित्रं रङ्गार्यो यतिराजस्तोत्रम् ॥ ३६॥ भज यतिराजं ... इति यतिराजस्तोत्रं सम्पूर्णम् । See the translation (except 25) at http://antaryami.net/darpanam/2013/05/12/bhaja-yathiraja-sthothram/ Proofread by PSA Easwaran
% Text title            : bhajayatirAjam
% File name             : bhajayatirAjam.itx
% itxtitle              : yatirAjastotram 1 (raNgAryavirachitaM shrIraNgeshayajayAshrayaketuH bhaja yatirAjam)
% engtitle              : Bhaja Yatirajam
% Category              : deities_misc, stotra, advice
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Texttype              : stotra
% Author                : Rangarya
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Translated by         : http://antaryami.net/darpanam/2013/05/12/bhaja-yathiraja-sthothram/
% Description-comments  : Ramanuja Sampradaya, (Prayer to Shri Ramanujacharya, advice)
% Indexextra            : (Scan)
% Latest update         : September 16, 2013
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org