% Text title : Shri Brahmanyatirtha Mangala Ashtakam % File name : brahmaNyatIrthamangalAShTakam.itx % Category : deities\_misc, gurudev, aShTaka, mangala % Location : doc\_deities\_misc % Author : Vyasaraja % Transliterated by : Krishnananda Achar % Proofread by : Krishnananda Achar % Description/comments : PanchayatistutiH % Acknowledge-Permission: C Narayanarao % Latest update : August 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Brahmanyatirtha Mangala Ashtakam ..}## \itxtitle{.. shrIbrahmaNyatIrthama~NgalAShTakam ..}##\endtitles ## shrImAnatra divAkaraH karuNayA brahmaughavA~nChAkR^ite shrImatpUgavanAnvavAyatilakAdrAmAryaviprottamAt | labdhvAjanma nR^isiMhasevanarataHkShoNIsuchintAmaNiH shrIbrahmaNya itIritaH sa bhuvi naH kuryAnmunirma~Ngalam || 1|| pUrvaM shubhratanuHkalAnidhirasau lIDhastamojihvayA mAlinyasya vasho yadIyayashasAM trailokyagAnAM karaiH | dhAvalyaM punarAptavAnapi hrasatyanyaprabhAlAbhataH shrIbrahmaNyayatIshvaraH sa bhuvi naH kuryAtparaM ma~Ngalam || 2|| yadvAdAbhidhasiMhanAdamatulaM vAdIndradantAvalAH shR^iNvantaHkila dUrato.api chakitA dikkandaraM prAdravan | soyaM shrIyatirAjashUramR^igarAT vR^indAvane saMvasang shrIbrahmaNyavarAbhidhaH sa bhuvi naH kuryAtparaM ma~Ngalam || 3|| yasyashrIkarapa~NkajAdR^itamahAmantrAkShataiHsAdhitAH sarvebhIShTachayAHsuradrumavarairdAtuM na shakyA hi te | yadvR^indAvanamR^ittikAdhR^itiraho krUragrahodbha~njikA shrIbrahmaNyayatIshvaraH sa bhuvi naH kuryAtparaM ma~Ngalam || 4|| shrIbhAsvAnaparoyamAntaratamastomasya sambhedako gobhishchitrasuvarNaramyatanubhiHsAdhvabjasaMharShakaH | ki~nchAtigmaruchirmanuShyasudR^ishAM harSheNa dR^ishyAkR^itiH shrIbrahmaNyavarAbhidaH sa bhuvi naH kuryAtparaM ma~Ngalam || 5|| saMsArAmbunidhau tara~NganichayaiHsantADitAnAM satAm nityaM pAramitaHparaM mR^igayatAmAlambanApekShiNAm | j~nAnAbhikhyadR^iDhoDupena vilasan santArako nAvikaH shrIbrahmaNyavarAbhidhaH sa bhuvi naH kuryAnmunirma~Ngalam || 6|| yadvR^indAvanamindireshakaruNAvR^indasya sandAyakam mandAradrumavajjaneShTanichayaM sampAdayatpAvanam | sAndrAnandakadambamUrtiruchiraM sadvR^indasaMsevitam shrIbrahmaNyavarAbhidhaH sa bhuvi naH kuryAnmunirma~Ngalam || 7|| sevyA kaNchanadIpavitrasalilArAmAprameyo hariH kShetraM j~nAnasumaNTapAkhyamanishaM hyabbUrunAmnAstiyat | tadramyasthalabhUShaNaM varagururvR^indAvanaM tadgataH shrIbrahmaNyayatIshvarashcha bhuvi naH kuryAtparaM ma~Ngalam || 8|| ityetadvarama~NgalAShTakamidaM shrInivAsoditaM sarvAbhIShTakaraM prabhAtasamaye bhaktyA paThan mAnavaH | mA~NgalyAdishubhakriyAsu cha vadan brahmaNyakAruNyataH sujjAnaM vividhArthasiddhimapi sa prApnotyasau ma~Ngalam || 9|| iti shrImadvyAsarAjaguruvaravirachitaM shrIbrahmaNyatIrthama~NgalAShTakaM samAptam | ## Encoded and proofread by Krishnananda Achar \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}