ब्रह्मस्तोत्रम् अथवा पञ्चरत्नस्तोत्रम्

ब्रह्मस्तोत्रम् अथवा पञ्चरत्नस्तोत्रम्

स्तोत्रं श‍ृणु महेशानि ब्रह्मणः परमात्मनः । उच्छ्रुत्वा साधको देवि ब्रह्मसायुज्यमश्नुते ॥ ॐ नमस्ते सते सर्वलोकाश्रयाय नमस्ते चिते विश्वरूपात्मकाय । नमोऽद्वैततत्त्वाय मुक्तिप्रदाय नमो ब्रह्मणे व्यापिने निर्गुणाय ॥ १॥ त्वमेकं शरण्यं त्वमेकं वरेण्यं त्वमेकं जगत्कारणं विश्वरूपम् । त्वमेकं जगत्कर्तृपातृप्रहार्तृ त्वमेकं परं निश्चलं निर्विकल्पम् ॥ २॥ भयानां भयं भीषणं भीषणानां गतिः प्राणिनां पावनं पावनानाम् । महोच्चैः पदानां नियन्तृ त्वमेकं परेशं परं रक्षणं रक्षणानाम् ॥ ३॥ परेश प्रभो सर्वरूपाविनाशिन् अनिर्देश्य सर्वेन्द्रियागम्य सत्य । अचिन्त्याक्षर व्यापकव्यक्ततत्त्व जगद्भासकाधीश पायादपायात् ॥ ४॥ तदेकं स्मरामस्तदेकं भजाम- स्तदेकं जगत्साक्षिरूपं नमामः । सदेकं निधानं निरालम्बमीशं भवाम्भोधिपोतं शरण्यं व्रजामः ॥ ५॥ पञ्चरत्नमिदं स्तोत्रं ब्रह्मणः परमात्मनः । यः पठेत्प्रयतो भूत्वा ब्रह्मसायुज्यमाप्नुयात् ॥ प्रदोषेऽदः पठेन्नित्यं सोमवारे विशेषतः । श्रावयेद्बोधयेत्प्राज्ञो ब्रह्मनिष्ठान्स्वबान्धवान् ॥ इति ते कथितं देवि पञ्चरत्नं महेशितुः । इति महानिर्वाणतंत्रे ब्रह्मस्तोत्रं एवं पञ्चरत्नस्तोत्रं समाप्तम् ॥ Encoded and proofread by Sunder Hattangadi
% Text title            : brahmastotraM 1 evaM pancharatnastotraM
% File name             : brahmastotram.itx
% itxtitle              : brahmastotram 1 vA pancharatnastotram (namaste sate sarvalokAshrayAya)
% engtitle              : Brahmastotram 1 Pancharatnastotram
% Category              : deities_misc, stotra, pancharatna
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description-comments  : mahaanirvaaNa ta.ntra, paTala 3, verses 59-64
% Latest update         : October 23, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org