देवकृता ब्रह्मस्तुतिः

देवकृता ब्रह्मस्तुतिः

त्वमोङ्कारोऽस्यङ्कुराय प्रसूतो विश्वस्यात्मानन्तभेदस्य पूर्वम् । सम्भूतस्यानन्तरं सत्त्वमूर्ते संहारेच्छोस्ते नमो रुद्रमूर्त्ते ॥ १॥ व्यक्तिं नीत्वा त्वं वपुः स्वं महिम्ना तस्मादण्डात् स्वाभिधानादचिन्त्यः । द्यावापृथिव्योरूर्ध्वखण्डावराभ्यां ह्यण्डादस्मात्त्वं विभागं करोषि ॥ २॥ व्यक्तं मेरौ यज्जनायुस्तवाभूदेवं विद्मस्त्वत्प्रणीतश्चकास्ति । व्यक्तं देवा जन्मनः शाश्वतस्य द्यौस्ते मूर्धा लोचने चन्द्रसूर्यौ ॥ ३॥ व्यालाः केशाः श्रोत्ररन्ध्रा दिशस्ते पादौ भूमिर्नाभिरन्ध्रे समुद्राः । मायाकारः कारणं त्वं प्रसिद्धो वेदैः शान्तो ज्योतिषा त्वं विमुक्तः ॥ ४॥ वेदार्थेषु त्वां विवृण्वन्ति बुद्ध्वा हृत्पद्मान्तः सन्निविष्टं पुराणम् । त्वामात्मानं लब्धयोगा गृणन्ति साङ्ख्यैर्यास्ताः सप्त सूक्ष्माः प्रणीताः ॥ ५॥ तासां हेतुर्याष्टमी चापि गीता तस्यां तस्यां गीयसे वै त्वमन्तम् । दृष्ट्वा मूर्तिं स्थूलसूक्ष्मां चकार देवैर्भावाः कारणैः कैश्चिदुक्ताः ॥ ६॥ सम्भूतास्ते त्वत्त एवादिसर्गे भूयस्तां तां वासनां तेऽभ्युपेयुः । त्वत्सङ्कल्पेनान्तमायाप्तिगूढः कालो मेयो ध्वस्तसङ्ख्याविकल्पः ॥ ७॥ भावाभावव्यक्तिसंहारहेतुस्त्वं सोऽनन्तस्तस्य कर्त्तासि चात्मन् । येऽन्ये सूक्ष्माः सन्ति तेभ्योऽभिगीतः स्थूला भावाश्चावृतारश्च तेषाम् ॥ ८॥ तेभ्यः स्थूलैस्तैः पुराणैः प्रतीतो भूतं भव्यं चैवमुद्भूतिभाजाम् । भावे भावे भावितं त्वा युनक्ति युक्तं युक्तं व्यक्तिभावान्निरस्य ॥ इत्थं देवो भक्तिभाजां शरण्यस्त्राता गोप्ता नो भवानन्तमूर्तिः ॥ ९॥ इति देवकृता ब्रह्मस्तुतिः सम्पूर्णा । matsyapurANam adhyAyaH 154 shlokAH 7-15 Transliterated by Subrahmanyam Yvs yvspmp at gmail.com/ Proofread by Subrahmanyam Yvs, Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Text title            : brahmastutiH devakRitA
% File name             : brahmastutidevakRitA.itx
% itxtitle              : brahmastutiH (matsyapurANAntargataM devakRitA tvamoNkAro)
% engtitle              : brahmastutiH
% Category              : deities_misc, brahma
% Location              : doc_deities_misc
% Sublocation           : deities_misc
% SubDeity              : brahma
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Subrahmanyam Yvs yvspmp at gmail.com
% Proofread by          : Subrahmanyam Yvs, Malleswara Rao Yellapragada malleswararaoy at yahoo.com
% Source                : matsyapurANam adhyAyaH 154 shlokAH 7-15
% Latest update         : July 21, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org