% Text title : brahmastutiH devakRitA % File name : brahmastutidevakRitA.itx % Category : deities\_misc, brahma % Location : doc\_deities\_misc % Transliterated by : Subrahmanyam Yvs yvspmp at gmail.com % Proofread by : Subrahmanyam Yvs, Malleswara Rao Yellapragada malleswararaoy at yahoo.com % Source : matsyapurANam adhyAyaH 154 shlokAH 7-15 % Latest update : July 21, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahmastuti by Devas ..}## \itxtitle{.. devakR^itA brahmastutiH ..}##\endtitles ## tvamo~NkAro.asya~NkurAya prasUto vishvasyAtmAnantabhedasya pUrvam | sambhUtasyAnantaraM sattvamUrte saMhArechChoste namo rudramUrtte || 1|| vyaktiM nItvA tvaM vapuH svaM mahimnA tasmAdaNDAt svAbhidhAnAdachintyaH | dyAvApR^ithivyorUrdhvakhaNDAvarAbhyAM hyaNDAdasmAttvaM vibhAgaM karoShi || 2|| vyaktaM merau yajjanAyustavAbhUdevaM vidmastvatpraNItashchakAsti | vyaktaM devA janmanaH shAshvatasya dyauste mUrdhA lochane chandrasUryau || 3|| vyAlAH keshAH shrotrarandhrA dishaste pAdau bhUmirnAbhirandhre samudrAH | mAyAkAraH kAraNaM tvaM prasiddho vedaiH shAnto jyotiShA tvaM vimuktaH || 4|| vedArtheShu tvAM vivR^iNvanti buddhvA hR^itpadmAntaH sanniviShTaM purANam | tvAmAtmAnaM labdhayogA gR^iNanti sA~NkhyairyAstAH sapta sUkShmAH praNItAH || 5|| tAsAM heturyAShTamI chApi gItA tasyAM tasyAM gIyase vai tvamantam | dR^iShTvA mUrtiM sthUlasUkShmAM chakAra devairbhAvAH kAraNaiH kaishchiduktAH || 6|| sambhUtAste tvatta evAdisarge bhUyastAM tAM vAsanAM te.abhyupeyuH | tvatsa~NkalpenAntamAyAptigUDhaH kAlo meyo dhvastasa~NkhyAvikalpaH || 7|| bhAvAbhAvavyaktisaMhArahetustvaM so.anantastasya karttAsi chAtman | ye.anye sUkShmAH santi tebhyo.abhigItaH sthUlA bhAvAshchAvR^itArashcha teShAm || 8|| tebhyaH sthUlaistaiH purANaiH pratIto bhUtaM bhavyaM chaivamudbhUtibhAjAm | bhAve bhAve bhAvitaM tvA yunakti yuktaM yuktaM vyaktibhAvAnnirasya || itthaM devo bhaktibhAjAM sharaNyastrAtA goptA no bhavAnantamUrtiH || 9|| iti devakR^itA brahmastutiH sampUrNA | ## matsyapurANam adhyAyaH 154 shlokAH 7-15 Transliterated by Subrahmanyam Yvs yvspmp at gmail.com/ Proofread by Subrahmanyam Yvs, Malleswara Rao Yellapragada malleswararaoy at yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}