% Text title : chaitanyAShTakam 2 % File name : chaitanyAShTakam2.itx % Category : deities\_misc, gurudev, rUpagosvAmin, stavamAlA, aShTaka % Location : doc\_deities\_misc % Author : Rupagoswami % Transliterated by : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net % Description/comments : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA % Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira % Latest update : February 22, 2019 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Chaitanyashtakam 2 ..}## \itxtitle{.. chaitanyAShTakam 2 ..}##\endtitles ## atha shrIchaitanyadevasya dvitIyAShTakaM kalau yaM vidvAMsaH sphuTamabhiyajante dyutibharAd akR^iShNA~NgaM kR^iShNaM makhavidhibhirutkIrtanamayaiH | upAsyaM cha prAhuryamakhilachaturthAshramajuShAM sa devashchaitanyAkR^itiratitarAM naH kR^ipayatu || 1|| charitraM tanvAnaH priyamaghavadAhlAdanapadaM jayodghoShaiH samyagvirachitashachIshokaharaNaH | uda~nchanmArtaNDadyutiharadukUlA~nchitakaTiH sa devashchaitanyAkR^itiratitarAM naH kR^ipayatu || 2|| apAraM kasyApi praNayijanavR^indasya kutukI rasastomaM hR^itvA madhuramupabhoktuM kamapi yaH | ruchiM svAmAvavre dyutimiha tadIyAM prakaTayan sa devashchaitanyAkR^itiratitarAM naH kR^ipayatu || 3|| anArAdhyaH prItyA chiramasurabhAvapraNayinAM prapannAnAM daivIM prakR^itimadhidaivaM trijagati | ajasraM yaH shrImAn jayati sahajAnandamadhuraH sa devashchaitanyAkR^itiratitarAM naH kR^ipayatu || 4|| gatiryaH pauNDrANAM prakaTitanavadvIpamahimA bhavenAla~Nkurvan bhuvanamahitaM shrotriyakulam | punAtya~NgIkArAd bhuvi paramahaMsAshramapadaM sa devashchaitanyAkR^itiratitarAM naH kR^ipayatu || 5|| mukhenAgre pItvA madhuramiha nAmAmR^itarasaM dR^ishordvArA yastaM vamati ghanabAShpAmbumiShataH | bhuvi premNastattvaM prakaTayitumullAsitatanuH sa devashchaitanyAkR^itiratitarAM naH kR^ipayatu || 6|| tanUmAviShkurvannavapuraTabhAsaM kaTilasat kara~NkAla~NkArastaruNagajarAjA~nchitagatiH | priyebhyo yaH shikShAM dishati nijanirmAlyaruchibhiH sa devashchaitanyAkR^itiratitarAM naH kR^ipayatu || 7|| smitAlokaH shokaM harati jagatAM yasya parito girAM tu prArambhaH kushalIpaTalIM pallavayati | padAlambaH kaM vA praNayati nahi premanivahaM sa devashchaitanyAkR^itiratitarAM naH kR^ipayatu || 8|| shachIsUnoH kIritstavakanavasaurabhyaniviDaM pumAn yaH prItAtmA paThati kila padyAShTakamidam | sa lakShmIvAn etaM nijapadasaroje praNayitAM dadAnaH kalyANImanupadamabAdhaM sukhayatu || 9|| iti shrIrUpagosvAmivirachitastavamAlAyAM chaitanyAShTakaM dvitIyaM sampUrNam | ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}