% Text title : Pujavidhanam of Shri Chandrashekharendrasaraswati % File name : chandrashekharendrapUjAvidhAnam.itx % Category : pUjA, deities\_misc, gurudev % Location : doc\_deities\_misc % Transliterated by : Ravi Venkatraman sri.sadguru.puja at gmail.com % Proofread by : Ravi Venkatraman, Sunder Hattangadi, PSA Easwaran % Latest update : January 7, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Jagadguru Shri Chandrashekharendra Sarasvati Sagunopasana ..}## \itxtitle{.. jagadguru श्रीचन्द्रशेखरेन्द्रसरस्वती सगुणोपासना ..}##\endtitles ## || श्रीपरब्रह्मस्वरूपी श्रीकाञ्ची कामकोटिपीठ जगद्गुरु श्रीचन्द्रशेखरेन्द्रसरस्वती सगुणोपासना ॥ ॥ श्रीः ॥ ॥ प्रार्थना ॥ श्रीमहागणपतये नमः । श्रीवल्लीदेवसेनासमेत श्रीसुब्रह्मण्यस्वामिने नमः । श्रीमहासरस्वत्यै नमः । सर्वेभ्यो गुरुभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः । OM नमो भगवते कामकोटि चन्द्रशेखराय । नित्यं नमामि श्रीजयेन्द्र विजयेन्द्र पादान् । श्रीकामकोटि त्रिवेण्यै नमः । श्रीगणपति सच्चिदानन्द सद्गुरुभ्यो नमः । श्रीपादवल्लभ नरसिंह सरस्वती श्रीगुरु दत्तात्रेयाय नमः । प्रारम्भकार्यं निर्विघ्नमस्तु । शुभं शोभनमस्तु । इष्टदेवता कुलदेवता सुप्रसन्ना वरदा भवतु ॥ तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥ आगमार्थं तु देवानां गमनार्थन्तु रक्षसाम् । कुर्वे घण्टारवं तत्र देवताऽऽह्वानलाञ्छनम् ॥ इति घण्टानादं कृत्वा ॥ ॥ आचमनः ॥ OM अच्युताय नमः । OM अनन्ताय नमः । OM गोविन्दाय नमः । केशव । नारायण । माधव । गोविन्द । विष्णो । मधुसूदन । त्रिविक्रम । वामन । श्रीधर । हृषीकेश । पद्मनाभ । दामोदर । शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ ॥ प्राणायामः ॥ ## Complete अ प्राणायाम by taking a deep breath ## || सङ्कल्पः ॥ मम उपात्त समस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं करिष्यमाणस्य कर्मणः निर्विघ्नेन परिसमाप्त्यर्त्थं श्रीमहागणपतिपूजां करिष्ये । ॥ श्रीमहागणपतिपूजा ॥ अगजाननपद्मार्कं गजाननमहर्निशम् । अनेकदं तं भक्तानामेकदन्तमुपास्महे ॥ ## You can make a small image of shrImahAgaNapati with turmeric powder or worship a regular idol. ## asmin हरिद्राबिम्बे श्रीमहागणपतिं ध्यायामि । आवाहयामि । OM महागणपतये नमः । आसनं समर्पयामि । OM महागणपतये नमः । पाद्यं समर्पयामि । OM महागणपतये नमः । अर्घ्यं समर्पयामि । OM महागणपतये नमः । आचमनीयं समर्पयामि । OM महागणपतये नमः । स्नानं समर्पयामि । OM महागणपतये नमः । वस्त्रं समर्पयामि । OM महागणपतये नमः । यज्ञोपवीतं समर्पयामि । OM महागणपतये नमः । गन्धं समर्पयामि । OM महागणपतये नमः । परिमलद्रव्यं समर्पयामि । OM महागणपतये नमः । पुष्पाणि समर्पयामि । पुष्पैः पूजयामि । OM सुमुखाय नमः । OM एकदन्ताय नमः । OM कपिलाय नमः । OM गजकर्णकाय नमः । OM लम्बोदराय नमः । OM विकटाय नमः । OM विघ्नराजाय नमः । OM गणाधिपाय नमः । OM धूम्रकेतवे नमः । OM गणाध्यक्षाय नमः । OM भालचन्द्राय नमः । OM गजाननाय नमः । OM वक्रतुण्डाय नमः । OM शूर्पकर्णाय नमः । OM हेरम्बाय नमः । OM स्कन्दपूर्वजाय नमः । OM सिद्धि महागणपतये नमः । पुष्पाणि समर्पयामि । OM महागणपतये नमः । धूपमाघ्रापयामि । OM महागणपतये नमः । दीपं दर्शयामि । OM महागणपतये नमः । नैवेद्यं निवेदयामि । OM महागणपतये नमः । ताम्बूलं समर्पयामि । OM महागणपतये नमः । फलं समर्पयामि । OM महागणपतये नमः । नीराजनं दर्शयामि । OM महागणपतये नमः । मन्त्रपुष्पं समर्पयामि । OM महागणपतये नमः । प्रदक्षिणनमस्कारान् समर्पयामि । OM महागणपतये नमः । छत्रमाच्छादयामि । OM महागणपतये नमः । चामरे वीजयामि । OM महागणपतये नमः । गीतं श्रावयामि । OM महागणपतये नमः । नृत्यं दर्शयामि । OM महागणपतये नमः । वाद्यं घोषयामि । OM महागणपतये नमः । समस्त राजोपचारान् समर्पयामि ॥ ॥ अथ प्रार्थना ॥ OM वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ OM भूर्भुवस्वः महागणपतये नमः । प्रार्थनां समर्पयामि । अनया पूजया विघ्नहर्ता महागणपतिः प्रीयताम् ॥ ॥ प्रधानपूजा सङ्कल्पः ॥ मम उपात्त समस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं शुभे शोभने मुहूर्ते \- अद्यब्रह्मणः द्वितीयपरार्धे श्रीश्वेतवराहकल्पे वैवस्वतमन्वन्तरे \- अष्टाविंशतितमे कलियुगे \- प्रथमे पादे \- जम्बूद्वीपे \-\-\-\-\-\- भारतवर्षे \-\-\-\-\-\- भरतखण्डे \-\-\-\-\-\- मेरोः दक्षिणे पार्श्वे ##(you can change this based on your global location) ## \-\-\-\-\-\- नाम संवत्सरे \-\-\-\-\-\-अयने \-\-\-\-\-\- ऋतौ \-\-\-\-\-\- मासे \-\-\-\-\-\- पक्षे \-\-\-\-\-\- शुभतिथौ \-\-\-\-\-\-नक्षत्रयुक्तायां \-\-\-\-\-\- वासरयुक्तायां ##(you can use the almanac to get the correct date) ## shubhayoga शुभकरण एवं गुणविशेषेणविशिष्टायामस्यां शुभतिथौ मम आत्मनः श्रुतिस्मृतिपुराणोक्तफलप्राप्यर्थं मम सकुटुम्बस्य क्षेमस्थैर्यवीर्यविजय आयुरारोग्य ऐश्वर्याभिवृद्ध्यर्थं धर्मार्थकाममोक्ष चतुर्विध फल पुरुषार्थसिध्यर्थं श्रीचन्द्रशेखरेन्द्रसरस्वती सद्गुरुप्रीत्यर्थं ज्ञानविवेकश्रुतधारणमेधावाक्त्वमादि सिद्ध्यर्थं परिपूर्णगुरुकृपाकटाक्षसिद्ध्यर्थं श्रीजगद्गुरु चन्द्रशेखरेन्द्रसरस्वती सद्गुरुपूजां यथाशक्ति ध्यान आवाहनादि षोडशोपचारविधानेन करिष्ये । श्रीविघ्नेश्वरं यथास्थानं प्रतिष्ठापयामि । शोभनार्थे क्षेमाय पुनरागमनाय च ॥ ॥ कलशपूजा ॥ कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितौ । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥ कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा । ऋग्वेदोऽथ यजुर्वेदः सामवेदोप्यथर्वणः ॥ अङ्गैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः । आयान्तु देवपूजार्थं दुरितक्षयकारकाः ॥ गङ्गे च यमुने कृष्णे गोदावरि सरस्वति । नर्मदे सिन्धु कावेरि तीर्थेऽस्मिन् सन्निधिं कुरु ॥ ॥ शङ्खपूजा ॥ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । देवैश्च पूजितः सर्वैः पाञ्चजन्य नमोऽस्तु ते ॥ श्रीपाञ्चजन्याय नमः । श्रीपाञ्चजन्याय नमः । श्रीपाञ्चजन्याय नमः ॥ पूजाद्रव्याणि प्रोक्ष्य देवमात्मानं च प्रोक्ष्य ॥ ॥ घण्टापूजा ॥ आगमार्थं तु देवानां गमनार्थन्तु रक्षसाम् । कुर्वे घण्टारवं तत्र देवताऽऽह्वानलाञ्छनम् ॥ इति घण्टानादं कृत्वा ॥ ॥ आत्मपूजा ॥ देहो देवालयः प्रोक्तः जीवो देवः सनातनः । त्यजेदज्ञाननिर्माल्यं सोऽहं भावेन पूजयेत् ॥ ॥ पीठपूजा ॥ OM सकलगुणात्मशक्तियुक्ताय योगपीठात्मने नमः । OM आधारशक्त्यै नमः । OM मूलप्रकृत्यै नमः । OM आदिवराहाय नमः । OM आदिकूर्माय नमः । OM अनन्ताय नमः । OM पृथिव्यै नमः । OM आदित्यादि नवग्रहदेवताभ्यो नमः । OM दशदिक्पालेभ्यो नमः । ॥ ध्यानम् ॥ विश्वव्यापिनमादिदेवममलं नित्यं परं निष्कलं नित्योद्बुद्धसहस्रपत्रकमले लुप्ताक्षरे मण्डपे । नित्यानन्दमयं सुखैकनिलयं नित्यं शिवं स्वप्रभं ध्याये हंसपरं परात्परतरं स्वच्छन्दसर्वागमम् ॥ 1॥ ऊर्ध्वाम्नाय गुरोः पदं त्रिभुवनौङ्काराख्यसिंहासनं सिद्धाचारसमस्तवेदपठितं षट्चक्रसञ्चारिणम् । अद्वैतस्फुरदग्निमेकममलं पूर्णप्रभाशोभितं शान्तं श्रीगुरुपङ्कजं भज मन चैतन्यचन्द्रोदयम् ॥ 2॥ अग्रे राराज्यते नो निगमसुखरसाध्यापयत्पादधारं तेजोगोलप्रदीप्तं सकलभुवनसञ्चारशीलप्रभावम् । काञ्चीक्षेत्रर्षिपादग्रहणसुकृतभुग् दिव्यपादत्रयुग्मं धन्या धन्याः कियन्तो वयमिह यदहो पूजयामस्तदाप्तम् ॥ 3॥ तरुणतपनभासं चारुकाषायभूषं करयुगधृतदण्डाभीतिमुद्राविलासम् । पदनतजनरक्षं पूर्णकारुण्यवीक्षं गुरुमखिलजगत्याः कामकोटीशमीडे ॥ 4॥ प्रणौमि दक्षिणामूर्तिव्यासशङ्कररूपिणम् । ज्योतिर्मयं गुरुं श्रीमत् चन्द्रशेखरसरस्वतीम् ॥ 5॥ अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम् । श्रीचन्द्रशेखरगुरुं प्रणमामि मुदान्वहम् ॥ 6॥ नमामि सद्गुरुं शान्तं प्रत्यक्षशिवरूपिणम् । शिरसा योगपीठस्थं मुक्तिकाम्यार्थसिद्धये ॥ 7॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । ध्यायामि ॥ ॥ आवाहनम् ॥ मन्त्रात्मा मन्त्रराजोऽयं परमात्माऽऽत्मभूः स्वयम् । गूढश्चरति तन्त्रेषु मन्त्रबीजार्थगर्जितः ॥ त्वयान्वितं जगत्सर्वं तत्त्वमसि न संशयः । शून्याकारं निराकारं साकारं सर्वतोमुखम् ॥ मन्त्रराज महाराज योगिराज जगत्पते । सुवर्णवर्णः सर्वात्मा त्वमेकोऽसि जगद्गुरुः ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । आवाहयामि ॥ श्रीसद्गुरो प्रभो स्थिरो भव वरदो भव सुप्रसन्नो भव ॥ ॥ आसनम् ॥ येषु येषु च भावेषु भक्त्या त्वां परमेश्वर । साधवो भावयन्त्यात्मा त्वं तथा तत्र भाससे ॥ भेदाभेदौ न च स्थित्या मन्त्रराज जगत्पते । त्वमेवैकः परस्त्राता न चैवान्योऽस्ति तत्त्वतः ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । आसनं समर्पयामि ॥ ॥ पाद्यम् ॥ सर्वतः पाणिपादं तद्रूपं जगन्नगात्मकम् । न तन्नातद्विवेकेन विश्वेशं विदितं परम् ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । पादयोः पाद्यं समर्पयामि ॥ ॥ अर्घ्यम् ॥ त्वमेव सर्वयोगानां भोक्ता साक्षी गुरुर्गतिः । फलं तत्कारणं बीजस्थानं त्वमसि तत्त्वतः ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । हस्तयोः अर्घ्यं समर्पयामि ॥ ॥ आचमनम् ॥ अमृतादमृतं मर्त्या भजन्ति भवनाशनम् । मन्त्रराजमिदं पुण्यं दुःखाङ्कुरविमर्दनम् ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । मुखे आचमनीयं समर्पयामि ॥ ॥ स्नानम् ॥ असङ्गो ह्यजरः साक्षी नित्यसिद्धो निरामयः । नित्यानन्दमयो देवः सर्वत्राप्यमलो बुधः ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । स्नानं समर्पयामि ॥ ॥ वस्त्रम् ॥ स्वमायया प्रगुप्तात्मा मायानाश्रयमोहिनी । यस्यायं पुरुषः पूर्णः परमात्मा परं पदम् ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । वस्त्रं समर्पयामि ॥ ॥ यज्ञोपवीतम् ॥ ब्रह्म नामक सूत्रं तु ब्रह्मसूत्रं प्रकीर्तितम् । ब्रह्मैव ब्रह्मसूत्रं तदस्मिन्प्रोतं चराचरम् ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । यज्ञोपवीतं समर्पयामि ॥ ॥ गन्धम् ॥ उत्तमं पुरुषं पूर्णमगोचरमनामयम् । ध्याये त्वां देवदेवेश मन्त्रराज नमोऽस्तु ते ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । गन्धं समर्पयामि ॥ ॥ अक्षताः ॥ अतर्क्योऽयमनन्तोऽयमद्वयः पुरुषेश्वरः । पूर्णानन्दो घनश्यामः सिद्धराजोऽब्जलोचनः ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । अक्षतान् समर्पयामि ॥ ॥ अलङ्कारः ॥ नानाश्चर्यमयं देवं नानाश्चर्यविनिर्गतम् । निगमागमगोप्तारं गोपतिं श्रीपतिं भजे । भगवते श्रीकामकोटि चन्द्रशेखराय नमः । अलङ्कारं समर्पयामि ॥ ॥ पुष्पम् ॥ यस्मिन्भाति जगत्सर्वं भासा यस्य प्रवर्तते । तस्मै सर्वगुणाभासमूर्तये ब्रह्मणे नमः ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । पुष्पैः पूजयामि ॥ ॥ अथाङ्गपूजा ॥ चिन्तितभक्तेष्टदायकाय नमः । गुरुपादुके पूजयामि । घोराधिकाघौघनिवारकाय नमः । पादतले पूजयामि । अव्याजकरुणामूर्तये नमः । पादाङ्गुलीः पूजयामि । श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिकाय नमः । पादौ पूजयामि । ब्रह्मात्मैक्यस्वरूपिणे नमः । जङ्घे पूजयामि । भावाभावविवर्जिताय नमः । जानुनी पूजयामि । आबालगोपविदिताय नमः । ऊरू पूजयामि । तत्पदलक्ष्यार्थाय नमः । कटिं पूजयामि । आब्रह्मकीटसृष्टिकर्त्रे नमः । नाभिं पूजयामि । सकलागमसन्दोहशुक्तिसम्पुटमौक्तिकाय नमः । उदरं पूजयामि । आश्रितवत्सलाय नमः । हृदयं पूजयामि । त्रिजगद्वन्द्याय नमः । स्कन्धौ पूजयामि । प्रधानपुरुषाय नमः । बाहून् पूजयामि । अभयवरदहस्ताय नमः । हस्तौ पूजयामि । नीलग्रीवाय नमः । कण्ठं पूजयामि । सद्योजातवामदेवाघोरतत्पुरुषईशान इति पञ्चवक्त्र पशुपतये नमः । मुखं पूजयामि । प्राणजीवनाय नमः । नासिकां पूजयामि । क्षराक्षरात्मिकाय नमः । कूर्चं पूजयामि । तापत्रयाग्निसन्तप्तसमाह्लादनपूर्णचन्द्रवदनाय नमः । मन्दस्मितं पूजयामि । भुजङ्गविलसत्कर्णाय नमः । कर्णौ पूजयामि । दृश्यदर्शनवर्जिताय नमः । नेत्रे पूजयामि । नित्यतृप्तात्मने नमः । भालं पूजयामि । शरच्चन्द्रकरोल्लसितशेखराय नमः । शिरः पूजयामि । साकिन्यम्बास्वरूपिणे नमः । मूलाधारं पूजयामि । काकिनी रूपधारिणे नमः । स्वाधिष्ठानं पूजयामि । लाकिन्यम्बास्वरूपिणे नमः । मणिपूरकं पूजयामि । राकिन्यम्बास्वरूपिणे नमः । अनाहतचक्रं पूजयामि । डाकिनीश्वरीस्वरूपिणे नमः । विशुद्धिचक्रं पूजयामि । हाकिनीरूपधारिणे नमः । आज्ञाचक्रं पूजयामि । याकिन्यम्बास्वरूपिणे नमः । सहस्रदलं पूजयामि । श्रीचन्द्रशेखरेन्द्र सरस्वती सद्गुरुभ्यो नमः । सर्वाण्यङ्गानि पूजयामि । ॥ श्रीमहास्वामि अष्टोत्तरशतनामावलिः ॥ ## After every नामावलि, चन्त् ## श्रीसदाशिवाय नमः । ॥ धूपः ॥ यद्भाति रोचते यच्च येनेदं ततमेव हि । सत्यं तच्चिन्मयं ब्रह्म स्वयमेवावभासते । भगवते श्रीकामकोटि चन्द्रशेखराय नमः । धूपमाघ्रापयामि ॥ ॥ दीपम् ॥ चिन्मयं चैव चिद्वस्तु चेतनं घननिर्मलम् । ब्रह्मैव मन्त्रराजोऽयं सुरराजो जनप्रियः । भगवते श्रीकामकोटि चन्द्रशेखराय नमः । दीपं दर्शयामि ॥ ॥ पूर्वापोऽशनम् ॥ सर्वदुःखान्तकस्त्राता सर्ववित्स परः स्वभुक् । सर्वात्मा सर्व सर्वज्ञः सर्वसर्वोत्तमोत्तमः । भगवते श्रीकामकोटि चन्द्रशेखराय नमः । पूर्वापोऽशनं ददामि ॥ ॥ उत्तरापोऽशनम् ॥ मन्त्रराजमूर्तये स्वाहा । मङ्गलमूर्तये स्वाहा । सज्जनप्रियाय स्वाहा । साधूनां पतये स्वाहा । परब्रह्ममूर्तये श्रीचन्द्रशेखराय स्वाहा । भगवते श्रीकामकोटि चन्द्रशेखराय नमः । उत्तरापोऽशनं ददामि ॥ ॥ नैवेद्यम् ॥ प्रणवेनादावन्ते चापोऽशनमिति । श्रीचन्द्रशेखरेन्द्र सरस्वती सद्गुरुभ्यो नमः । महानैवेद्यं निवेदयामि ॥ मध्ये मध्ये स्वादूदकं समर्पयामि ॥ ॥ फलम् ॥ कर्ता कर्म च कार्यं च चतुर्थं कर्मणः फलम् । ब्रह्मैव भासते सर्वं मन्त्रेश्वरप्रसादतः ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । फलं निवेदयामि ॥ ॥ करोद्वर्तनम् ॥ वेदवेदार्थसंसारविसारं सर्वमङ्गलम् । सर्वभूतमयं ब्रह्म वन्दे मन्त्रमयं शिवम् ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ॥ करोद्वर्तनं करिष्यामि । ॥ पुनर्धूपम् ॥ योगारिष्टहरं देवं भोगमोक्षफलप्रदम् । मङ्गलं परमं धाम शङ्करं प्रणमाम्यहम् ॥ स्वामिन् तव चरणं शरणम् । स्वामिन् कपिध्वज दर्शनं नित्यम् । स्वामिन् तव नाम स्मरणं सततम् । स्वामिन् तव स्मरणमतिशुभदम् । स्वामिन् तव दर्शनमतिमधुरम् । स्वामिन् तव कृपा अतिगहना ॥ 1॥ स्वामिन् तव लीला अत्यद्भुता । स्वामिन् तव प्रकाशः अतिशीतलः । स्वामिन् तव हस्तः अतिमृदुलः । स्वामिन् तव पदमतिपवित्रम् । स्वामिन् तव भक्तिरतिसहजा । स्वामिन् तव स्पर्शः अतिसुखदः ॥ 2॥ स्वामिन् तव सेवा अतिसुलभा । स्वामिन् तव रूपमतिमोहकम् । स्वामिन् तव चित्तमतिस्नेहजम् । स्वामिन् तव चरित्रं मनोहरम् । स्वामिन् तव भजनं ममामृतम् । स्वामिन् तव लक्ष्यमेकमलक्ष्यम् ॥ 3॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । पुनर्धूपं दर्शयामि ॥ ॥ ताम्बूलम् ॥ भावस्याभावको भावो नाभावो भावभावभाक् । भासते भावरूपात्मा भावना भावभावना ॥ भावाभावौ च सन्त्यज्य भावस्य खलु भावभाक् । तस्मै शुद्धाय शान्ताय मङ्गलाय च ते नमः ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । ताम्बूलं समर्पयामि ॥ ॥ दक्षिणा ॥ अदृश्यं दृश्यते दृश्यं तद्दृश्यं दृश्यते न हि । दृश्यादृश्यविदृश्यत्वाद्रूपं ते मङ्गलं परम् ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । दक्षिणां समर्पयामि ॥ ॥ महावस्त्रम् ॥ ज्ञात्वा ज्ञेयं वेदनं च ज्ञायते यत्पदं न हि । सत्यं तच्चिन्मयं ब्रह्म स्वयमेवावभासते ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । महावस्त्रं समर्पयामि ॥ ॥ महानीराजनम् ॥ स्वप्रकाशः प्रकाशात्मा परमात्मा परात्परः । परब्रह्मात्मभूतात्मा स्वयञ्ज्योतिः सदाशिवः ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । महानीराजनं दर्शयामि ॥ ॥ प्रदक्षिणनमस्काराः ॥ स्वर्भू पाताल लोकेषु यः पर्यटति नित्यशः । प्रदक्षिणं करोमीह सद्गुरुं पादचारतः । यत्पादपद्मममरा निजमूर्धकॢप्त सद्रत्नवन्मकुटकोटिभिरानमन्ति । तं स्वाङ्घ्रिलग्नजनतार्तिहरं दयालुं श्रीसद्गुरुं भयहरं शिरसा नमामि । भगवते श्रीकामकोटि चन्द्रशेखराय नमः । प्रदक्षिणनमस्कारान् समर्पयामि । ॥ मन्त्रपुष्पाञ्जलिः ॥ मन्त्रेश्वर महाराज मन्त्रबीज जनाश्रय । प्रभो त्वं देवदेवेश सर्वोऽसि त्वं जगत्पते ॥ सत्यज्ञानानन्दमयं रूपं ते मङ्गलं परम् । चन्द्रशेखर मन्त्रराज ज्ञानबीज नमोऽस्तु ते ॥ देवदेवोत्तमाः देवतासार्वभौमाः अखिलाण्डकोटिब्रह्माण्डनायकाः ऋषिगणवन्दित ऋग्वेदमवधारय । 1 देवदेवोत्तमाः देवतासार्वभौमाः अखिलाण्डकोटिब्रह्माण्डनायकाः यज्ञसंरक्षक यजुर्वेदमवधारय । 2 देवदेवोत्तमाः देवतासार्वभौमाः अखिलाण्डकोटिब्रह्माण्डनायकाः सर्वजनसंरक्षक सामवेदमवधारय । 3 देवदेवोत्तमाः देवतासार्वभौमाः अखिलाण्डकोटिब्रह्माण्डनायकाः आत्मसंरक्षकाथर्ववेदमवधारय । 4 देवदेवोत्तमाः देवतासार्वभौमाः अखिलाण्डकोटिब्रह्माण्डनायकाः द्राविडवेदमवधारय । 5 भगवते श्रीकामकोटि चन्द्रशेखराय नमः । मन्त्रपुष्पाञ्जलिं समर्पयामि ॥ भद्रं त्वमेव सर्वत्र सच्चिदानन्दमव्ययम् । प्रसीद देवदेवेश चन्द्रशेखर नमोऽस्तु ते । भगवते श्रीकामकोटि चन्द्रशेखराय नमः ॥ इति देवस्योपरि जलं भ्रामयेत् ॥ ॥ प्रार्थनाक्षमापणम् ॥ नमस्ते दिव्यरूपाय नमस्ते बोधमूर्तये । मन्त्रमयाय देवाय श्रीचन्द्रशेखराय ते नमः ॥ श्रीदत्तात्रेयस्वरूपाय ते नमः । श्रीदक्षिणामूर्ति स्वरूपाय ते नमः । श्रीपरब्रह्म स्वरूपाय ते नमः ॥ पापोऽहं पापकर्माहं पापात्मा पापसम्भवः । पाहि मां कृपया देव शरणागतवत्सल ॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्ष रक्ष जगद्गुरो ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । प्रार्थनां समर्पयामि । पूजान्ते छत्रमाच्छादयामि । चामरे वीजयामि । गीतं श्रावयामि । वाद्यं घोषयामि । नृत्यं दर्शयामि । आन्दोलिकामारोहयामि । समस्तराजोपचार देवोपचार भक्त्युपचार शक्त्युपचार षोडशोपचारपूजां समर्पयामि ॥ यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु । न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् । मन्त्रहीनं क्रियाहीनं भक्तिहीनं महेश्वर । यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥ अनया मया कृता ध्यान आवाहनादि षोडशोपचारपूजया सर्वान्तर्यामी अनेककोटिब्रह्माण्डप्रमुखः श्रीकामकोटिपीठरत्नायमानः मुनिमानसहंसः परब्रह्मस्वरूपी भगवान् श्रीचन्द्रशेखरः सुप्रीणातु । ॥ प्रायश्चित्तमन्त्राणि ॥ मध्ये स्वरवर्णध्याननियमलोपप्रायश्चित्तार्थं नामत्रयजपं करिष्ये । अच्युताय नमः । अनन्ताय नमः । गोविन्दाय नमः । अच्युताय नमः । अनन्ताय नमः । गोविन्दाय नमः । अच्युतानन्तगोविन्देभ्यो नमः । यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् । तत्सर्वं क्षम्यतां देव नारायण नमोऽस्तु ते ॥ विसर्गबिन्दुमात्राणि पदपादाक्षराणि वा । न्यूनानि चातिरिक्तानि क्षमस्व पुरुषोत्तम ॥ मननध्यानकर्माङ्गे हृत्पङ्कजनिवेशने । अन्तश्चक्षुसमालोके चेतोवृत्तिनिरोधने ॥ मन्त्रार्थज्ञानहीनेन कृता दोषाः सुनिश्चयम् । अपारकरुणामूर्ते समीक्षे करुणारसम् ॥ कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि । एतत्फलं सर्वं श्रीपरमेश्वरार्पणमस्तु । ॥ उत्तर पूजा ॥ ममोपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं श्रीजगद्गुरु चन्द्रशेखरेन्द्र सरस्वती सद्गुरुपूजाफल परिपूर्णता सिद्ध्यर्थं पूजान्ते क्षीरार्घ्यप्रदानं करिष्ये । शिवाय दिव्यरूपाय तेजोरूपनिवासिने । भक्तसन्तापनाशाय कर्मणार्घ्यं ददाम्यहम् ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । प्रथमार्घ्यं ददामि । प्रथमार्घ्यं ददामि । प्रथमार्घ्यं ददामि । अव्यक्ताद्वैतरूपाय निर्गुणाय गुणात्मने । परब्रह्मस्वरूपाय कर्मणार्घ्यं ददाम्यहम् ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । द्वितीयार्घ्यं ददामि । द्वितीयार्घ्यं ददामि । द्वितीयार्घ्यं ददामि । मोक्षबीजाय मुक्ताय मुक्तनाथाय ते गुरो । सच्चिदानन्दरूपाय कर्मणार्घ्यं ददाम्यहम् ॥ भगवते श्रीकामकोटि चन्द्रशेखराय नमः । तृतीयार्घ्यं ददामि । तृतीयार्घ्यं ददामि । तृतीयार्घ्यं ददामि । अनेनार्घ्यप्रदानेन भगवान् श्रीचन्द्रशेखरः प्रीयताम् । सदाशिवसमारम्भां शङ्कराचार्यमध्यमाम् । श्रीजयेन्द्रविजयेन्द्रपर्यन्तां वन्दे गुरुपरम्पराम् ॥ \medskip\hrule\medskip || श्रीरस्तु ॥ ॥OM तत्सद्ब्रह्मार्पणमस्तु ॥ ॥ शुभं भवतु ॥ ॥ श्रीमहास्वामि अष्टोत्तरशतनामावलिः ॥ श्रीचन्द्रशेखरेन्द्रास्मदाचार्याय नमो नमः । श्रीचन्द्रमौलिपादाब्जमधुपाय नमो नमः । आचार्यपादाधिष्ठानाभिषिक्ताय नमो नमः । सर्वज्ञाचार्यभगवत्स्वरूपाय नमो नमः । अष्टाङ्गयोगिसन्निष्ठागरिष्ठाय नमो नमः । 5 सनकादि महायोगिसदृशाय नमो नमः । महादेवेन्द्रहस्ताब्जसञ्जाताय नमो नमः । महायोगिविनिर्भेध्यमहत्वाय नमो नमः । कामकोटि महापीठाधीश्वराय नमो नमः । कलिदोषनिवृत्त्येककारणाय नमो नमः । 10 श्रीशङ्करपदाम्भोजचिन्तनाय नमो नमः । भारतीकृतजिह्वाग्रनर्तनाय नमो नमः । करुणारसकल्लोलकटाक्षाय नमो नमः । कान्तिनिर्जितसूर्येन्दुकम्राभाय नमो नमः । अमन्दानन्दकृन्मन्दगमनाय नमो नमः । 15 अद्वैतानन्दभरितचिद्रूपाय नमो नमः । कटितटलसच्चारुकाषायाय नमो नमः । कटाक्षमात्रमोक्षेच्छाजनकाय नमो नमः । बाहुदण्डलसद्वेणुदण्डकाय नमो नमः । भालभागलसद्भूतिपुण्ड्रकाय नमो नमः । 20 दरहासस्फुरद्दिव्यमुखाब्जाय नमो नमः । सुधामधुरिमामञ्जुभाषणाय नमो नमः । तपनीयतिरस्कारिशरीराय नमो नमः । तपः प्रभाविराजत्सन्नेत्रकाय नमो नमः । सङ्गीतानन्दसन्दोहसर्वस्वाय नमो नमः । 25 संसाराम्बुधिनिर्मग्नतारकाय नमो नमः । मस्तकोल्लासिरुद्राक्षमकुटाय नमो नमः । साक्षात्परशिवामोघदर्शनाय नमो नमः । चक्षुर्गतमहातेजोऽत्युज्ज्वलाय नमो नमः । साक्षात्कृतजगन्मातृस्वरूपाय नमो नमः । 30 क्वचिद्बालजनात्यन्तसुलभाय नमो नमः । क्वचिन्महाजनातीवदुष्प्रापाय नमो नमः । गोब्राह्मणहितासक्तमानसाय नमो नमः । गुरुमण्डलसम्भाव्यविदेहाय नमो नमः । भावनामात्रसन्तुष्टहृदयाय नमो नमः । 35 भव्यातिभव्यदिव्यश्रीपदाब्जाय नमो नमः । व्यक्ताव्यक्ततरानेकचित्कलाय नमो नमः । रक्तशुक्लप्रभामिश्रपादुकाय नमो नमः । भक्तमानसराजीवभवनाय नमो नमः । भक्तलोचनराजीवभास्कराय नमो नमः । 40 भक्तकामलताकल्पपादपाय नमो नमः । भुक्तिमुक्तिप्रदानेकशक्तिदाय नमो नमः । शरणागतदीनार्तरक्षकाय नमो नमः । शमादिषट्कसम्पत्प्रदायकाय नमो नमः । सर्वदा सर्वथा लोकसौख्यदाय नमो नमः । 45 सदा नवनवाकाङ्क्ष्यदर्शनाय नमो नमः । सर्वहृत्पद्मसञ्चारनिपुणाय नमो नमः । सर्वेङ्गितपरिज्ञानसमर्थाय नमो नमः । स्वप्नदर्शनभक्तेष्टसिद्धिदाय नमो नमः । सर्ववस्तुविभाव्यात्मसद्रूपाय नमो नमः । 50 दीनभक्तावनैकान्तदीक्षिताय नमो नमः । ज्ञानयोगबलैश्वर्यमानिताय नमो नमः । भावमाधुर्यकलिताभयदाय नमो नमः । सर्वभूतगणामेयसौहार्दाय नमो नमः । मूकीभूतानेकलोकवाक्प्रदाय नमो नमः । 55 शीतलीकृतहृत्तापसेवकाय नमो नमः । भोगमोक्षप्रदानेकयोगज्ञाय नमो नमः । शीघ्रसिद्धिकरानेकशिक्षणाय नमो नमः । अमानित्वादिमुख्यार्थसिद्धिदाय नमो नमः । अखण्डैकरसानन्दप्रबोधाय नमो नमः । 60 नित्यानित्यविवेकप्रदायकाय नमो नमः । प्रत्येकगरसाखण्डचित्सुखाय नमो नमः । इहामुत्रार्थवैराग्यसिद्धिदाय नमो नमः । महामोहनिवृत्त्यर्थमन्त्रदाय नमो नमः । क्षेत्रक्षेत्रज्ञप्रत्येकदृष्टिदाय नमो नमः । 65 क्षयवृद्धिविहीनात्मसौख्यदाय नमो नमः । तूलाज्ञानविहीनात्मतृप्तिदाय नमो नमः । मूलाज्ञानबाधितात्ममुक्तिदाय नमो नमः । भ्रान्तिमेघोच्चाटनप्रभञ्जनाय नमो नमः । शान्तिवृष्टिप्रदामोघजलदाय नमो नमः । 70 एककालकृतानेकदर्शनाय नमो नमः । एकान्तभक्तसंवेद्यस्वगताय नमो नमः । श्रीचक्ररथनिर्माणसुप्रथाय नमो नमः । श्रीकल्याणकरामेयसुश्लोकाय नमो नमः । आश्रिताश्रयणीयत्वप्रापकाय नमो नमः । 75 अखिलाण्डेश्वरीकर्णभूषकाय नमो नमः । सशिष्यगणयात्राविधायकाय नमो नमः । साधुसङ्घनुतामेयचरणाय नमो नमः । अभिन्नात्मैक्यविज्ञानप्रबोधाय नमो नमः । भिन्नाभिन्नमतैश्चापि पूजिताय नमो नमः । 80 तत्तद्विपाकसद्बोधदायकाय नमो नमः । तत्तद्भाषाप्रकटितस्वगीताय नमो नमः । तत्र तत्र कृतानेकसत्कार्याय नमो नमः । चित्र चित्रप्रभावप्रसिद्धिकाय नमो नमः । लोकानुग्रहकृत्कर्मनिष्ठिताय नमो नमः । 85 लोकोद्धृतिमहद्भूरिनियमाय नमो नमः । सर्ववेदान्तसिद्धान्तसम्मताय नमो नमः । कर्मब्रह्मात्मकरणमर्मज्ञाय नमो नमः । वर्णाश्रमसदाचाररक्षकाय नमो नमः । धर्मार्थकाममोक्षप्रदायकाय नमो नमः । 90 पदवाक्यप्रमाणादिपारीणाय नमो नमः । पादमूलनतानेकपण्डिताय नमो नमः । वेदशास्त्रार्थसद्गोष्ठीविलासाय नमो नमः । वेदशास्त्रपुराणादिविचाराय नमो नमः । वेदवेदाङ्गतत्त्वप्रबोधकाय नमो नमः । 95 वेदमार्गप्रमाणप्रख्यापकाय नमो नमः । निर्णिद्रतेजोविजितनिद्राढ्याय नमो नमः । निरन्तरमहानन्दसम्पूर्णाय नमो नमः । स्वभावमधुरोदारगाम्भीर्याय नमो नमः । सहजानन्दसम्पूर्णसागराय नमो नमः । 100 नादबिन्दुकलातीतवैभवाय नमो नमः । वादभेदविहीनात्मबोधकाय नमो नमः । द्वादशान्तमहापीठनिषण्णाय नमो नमः । देशकालापरिच्छिन्नदृग्रूपाय नमो नमः । निर्मानशान्तिमहितनिश्चलाय नमो नमः । 105 निर्लक्ष्यलक्ष्यसंलक्ष्यनिर्लेपाय नमो नमः । श्रीषोडशान्तकमलसुस्थिताय नमो नमः । श्रीचन्द्रशेखरेन्द्रश्रीसरस्वत्यै नमो नमः । 108 \medskip\hrule\medskip || श्रीगुरुनामावलिः ॥ श्रीकाञ्चीकामकोटिपीठाधिपति जगद्गुरु श्रीजयेन्द्रसरस्वती श्रीपादानामष्टोत्तरशतनामावलिः । जयाख्यया प्रसिद्धेन्द्रसरस्वत्यै नमो नमः । तमोऽपहग्रामरत्न सम्भूताय नमो नमः । महादेव महीदेवतनूजाय नमो नमः । सरस्वतीगर्भशुक्तिमुक्तारत्नाय ते नमः । सुब्रह्मण्याभिधानीतकौमाराय नमो नमः । 5 मध्यार्जुनगजारण्याधीतवेदाय ते नमः । स्ववृत्तप्रणीताशेषाध्यापकाय नमो नमः । तपोनिष्ठगुरुज्ञातवैभवाय नमो नमः । गुर्वाज्ञापालनरतपितृदत्ताय ते नमः । जयाब्दे स्वीकृततुरीयाश्रमाय नमो नमः । 10 जयाख्यया स्वगुरुणा दीक्षिताय नमः । ब्रह्मचर्यादेव लब्धप्रव्रज्याय नमो नमः । सर्वतीर्थतटे लब्धचतुर्थाश्रमिणे नमः । काषायवासस्संवीतशरीराय नमो नमः । वाक्यज्ञाचार्योपदिष्टमहावाक्याय ते नमः । 15 नित्यं गुरुपदद्वन्द्वनतिशीलाय ते नमः । लीलया वामहस्ताग्रधृतदण्डाय ते नमः । भक्तोपहृतबिल्वादिमालाधर्त्रे नमो नमः । जम्बीरतुलसीमालाभूषिताय नमो नमः । कामकोटिमहापीठाधीश्वराय नमो नमः । 20 सुवृत्तनृहृदाकाशनिवासाय नमो नमः । पादानतजनक्षेमसाधकाय नमो नमः । ज्ञानदानोक्तमधुरभाषणाय नमो नमः । गुरुप्रिया ब्रह्मसूत्रवृत्तिकर्त्रे नमो नमः । जगद्गुरुवरिष्ठाय महते महसे नमः । 25 भारतीयसदाचारपरित्रात्रे नमो नमः । मर्यादोल्लङ्घिजनतासुदूराय नमो नमः । सर्वत्र समभावाप्तसौहृदाय नमो नमः । वीक्षाविवशिताशेषभावुकाय नमो नमः । श्रीकामकोटिपीठाग्र्यनिकेताय नमो नमः । 30 कारुण्यपूरपूर्णान्तःकरणाय नमो नमः । श्रीचन्द्रशेखरचित्ताब्जाह्लादकाय नमो नमः । पूरितस्वगुरूत्तंससङ्कल्पाय नमो नमः । त्रिवारं चन्द्रमौलीशपूजकाय नमो नमः । कामाक्षीध्यानसंलीनमानसाय नमो नमः । 35 सुनिर्मितस्वर्णरथवाहिताम्बाय ते नमः । परिष्कृताखिलाण्डेशीताटङ्काय नमो नमः । रत्नभूषितनृत्येशहस्तपादाय ते नमः । वेङ्कटाद्रीशकरुणाऽऽप्लाविताय नमो नमः । काश्यां श्रीकामकोटीशालयकर्त्रे नमो नमः । 40 कामाक्ष्यम्बालयस्वर्णच्छादकाय नमो नमः । कुम्भाभिषेकसन्दीप्तालयव्राताय ते नमः । कालट्यां शङ्करयशःस्तम्भकर्त्रे नमो नमः । राजराजाख्यचोलस्य स्वर्णमौलिकृते नमः । गोशालानिर्मितिकृतगोरक्षाय नमो नमः । 45 तीर्थेषु भगवत्पादस्मृत्यालयकृते नमः । सर्वत्र शङ्करमठनिर्वहित्रे नमो नमः । वेदशास्त्राधीतिगुप्तिदीक्षिताय नमो नमः । देहल्यां स्कन्दगिर्याख्यालयकर्त्रे नमो नमः । भारतीयकलाचारपोषकाय नमो नमः । 50 स्तोत्रनीतिग्रन्थपाठरुचिदाय नमो नमः । युक्त्या हरिहराभेददर्शयित्रे नमो नमः । स्वभ्यस्तनियमोन्नीतध्यानयोगाय ते नमः । परधाम पराकाशलीनचित्ताय ते नमः । अनारततपस्याप्तदिव्यशोभाय ते नमः । 55 शमादिषड्गुणयत स्वचित्ताय नमो नमः । समस्तभक्तजनतारक्षकाय नमो नमः । स्वशरीरप्रभाधूतहेमभासे नमो नमः । अग्नितप्तस्वर्णपट्टतुल्यफालाय ते नमः । विभूतिविलसच्छुभ्रललाटाय नमो नमः । 60 परिव्राड्गणसंसेव्यपदाब्जाय नमो नमः । आर्तार्तिश्रवणापोहरतचित्ताय ते नमः । ग्रामीणजनतावृत्तिकल्पकाय नमो नमः । जनकल्याणरचनाचतुराय नमो नमः । जनजागरणासक्तिदायकाय नमो नमः । 65 शङ्करोपज्ञसुपथसञ्चाराय नमो नमः । अद्वैतशास्त्ररक्षायां सुलग्नाय नमो नमः । प्राच्यप्रतीच्यविज्ञानयोजकाय नमो नमः । गैर्वाणवाणीसंरक्षाधुरीणाय नमो नमः । भगवत्पूज्यपादानामपराकृतये नमः । 70 स्वपादयात्रया पूतभारताय नमो नमः । नेपालभूपमहितपदाब्जाय नमो नमः । चिन्तितक्षणसम्पूर्णसङ्कल्पाय नमो नमः । यथाज्ञकर्मकृद्वर्गोत्साहकाय नमो नमः । मधुराभाषणप्रीतस्वाश्रिताय नमो नमः । 75 सर्वदा शुभमस्त्वित्याशंसकाय नमो नमः । चित्रीयमाणजनतासन्दृष्टाय नमो नमः । शरणागतदीनार्तपरित्रात्रे नमो नमः । सौभाग्यजनकापाङ्गवीक्षणाय नमो नमः । दुरवस्थितहृत्तापशामकाय नमो नमः । 80 दुर्योज्यविमतव्रातसमन्वयकृते नमः । निरस्तालस्यमोहाशाविक्षेपाय नमो नमः । अनुगन्तृदुरासाद्यपदवेगाय ते नमः । अन्यैरज्ञातसङ्कल्पविचित्राय नमो नमः । सदा हसन्मुखाब्जानीताशेषशुचे नमः । 85 नवषष्टितमाचार्यशङ्कराय नमो नमः । विविधाप्तजनप्रार्थ्यस्वगृहागतये नमः । जैत्रयात्राव्याजकृष्टजनस्वान्ताय ते नमः । वसिष्ठधौम्यसदृशदेशिकाय नमो नमः । असकृत्क्षेत्रतीर्थादियात्रातृप्ताय ते नमः । 90 श्रीचन्द्रशेखरगुरोः एकशिष्याय ते नमः । गुरोर्हृद्गतसङ्कल्पक्रियान्वयकृते नमः । गुरुवर्यकृपालब्धसमभावाय ते नमः । योगलिङ्गेन्दुमौलीशपूजकाय नमो नमः । वयोवृद्धानाथजनाश्रयदाय नमो नमः । 95 अवृत्तिकोपद्रुतानां वृत्तिदाय नमो नमः । स्वगुरूपज्ञया विश्वविद्यालयकृते नमः । विश्वराष्ट्रीयसद्ग्रन्थकोशागारकृते नमः । विद्यालयेषु सद्धर्मबोधदात्रे नमो नमः । देवालयेष्वर्चकादिवृत्तिदात्रे नमो नमः । 100 कैलासे भगवत्पादमूर्तिस्थापकाय ते नमः । कैलासमानससरोयात्रापूतहृदे नमः । असमे बालसप्ताद्रिनाथालयकृते नमः । शिष्टवेदाध्यापकानां मानयित्रे नमो नमः । महारुद्रातिरुद्रादि तोषितेशाय ते नमः । 105 असकृच्छतचण्डीभिरर्हिताम्बाय ते नमः । द्रविडागमगातॄणां ख्यापयित्रे नमो नमः । शिष्टशङ्करविजयस्वर्च्यमानपदे नमः । 108 परित्यज्य मौनं वटाधःस्थितिं च व्रजन् भारतस्य प्रदेशात्प्रदेशम् । मधुस्यन्दिवाचा जनान्धर्ममार्गे नयन् श्रीजयेन्द्रो गुरुर्भाति चित्ते ॥ ॥ श्रीगुरु श्रीचन्द्रशेखरेन्द्रसरस्वती श्रीचरणस्मृतिः ॥ \medskip\hrule\medskip श्रीजगद्गुरु श्रीकाञ्चीकामकोटिपीठाधिपति श्रीशङ्कराचार्य श्रीजयेन्द्रसरस्वती श्रीचरणैः प्रणीता । अपारकरुणासिन्धुं ज्ञानदं शान्तरूपिणम् । श्रीचन्द्रशेखरगुरुं प्रणमामि मुदान्वहम् ॥ 1॥ लोकक्षेमहितार्थाय गुरुभिर्बहुसत्कृतम् । स्मृत्वा स्मृत्वा नमामस्तान् जन्मसाफल्यहेतवे ॥ 2॥ गुरुवारसभाद्वारा शास्त्रसंरक्षणं कृतम् । अनूराधासभाद्वारा वेदसंरक्षणं कृतम् ॥ 3॥ मार्गशीर्षे मासवरे स्तोत्रपाठप्रचारणम् । वेदभाष्यप्रचारार्थं रत्नोसवनिधिः कृतः ॥ 4॥ कर्मकाण्डप्रचाराय वेदधर्मसभा कृता । वेदान्तार्थविचाराय विद्यारण्यनिधिः कृतः ॥ 5॥ शिलालेखप्रचारार्थमुट्टङ्कित निधिः कृतः । गोब्राह्मणहितार्थाय वेदरक्षणगोनिधिः ॥ 6॥ गोशाला पाठशाला च गुरुभिस्तत्र निर्मिते । बालिकानां विवाहार्थं कन्यादाननिधिः कृतः ॥ 7॥ देवार्चकानां साह्यार्थं कच्चिमूदूर्निधिः कृतः । बालवृद्धातुराणां च व्यवस्था परिपालने ॥ 8॥ अनाथप्रेतसंस्कारादश्वमेधफलं भवेत् । इति वाक्यानुसारेण व्यवस्था तत्र कल्पिता ॥ 9॥ यत्र श्रीभगवत्पादैः क्षेत्रपर्यटनं कृतम् । तत्र तेषां स्मारणाय शिलामूर्तिनिवेशिता ॥ 10॥ भक्तवाञ्छाभिसिद्ध्यर्थं नामतारकलेखनम् । राजतं च रथं कृत्वा कामाक्ष्याः परिवाहणम् ॥ 11॥ कामाक्ष्यम्बाविमानस्य स्वर्णेनावरणं कृतम् । मूलस्योत्सवकामाक्ष्याः स्वर्णवर्म परिष्कृतिः ॥ 12॥ ललितानामसाहस्रस्वर्णमालाविभूषणम् । श्रीदेव्याः पर्वकालेषु सुवर्णरथचालनम् ॥ 13॥ चिदम्बरनटेशस्य सद्वैदूर्यकिरीटकम् । करेऽभयप्रदे पादे कुञ्चिते रत्नभूषणम् ॥ 14॥ मुष्टितण्डुलदानेन दरिद्राणां च भोजनम् । रुग्णालये भगवतः प्रसादविनियोजनम् ॥ 15॥ जगद्धितैषिभिर्दीनजनावनपरायणैः । गुरुभिश्चरिते मार्गे विचरेम मुदा सदा ॥ 16॥ ॥ इति श्रीपरब्रह्मस्वरूपी श्रीकाञ्ची कामकोटिपीठ जगद्गुरु श्रीचन्द्रशेखरेन्द्रसरस्वती सगुणोपासना सम्पूर्णा ॥ श्रीगुरवे नमः । ## Encoded by Ravi Venkatraman sri.sadguru.puja at gmail.com. May 13, 2016. Proofread by Ravi Venkatraman, Sunder Hattangadi, and PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}